Book Title: Vishwakarma Vastushastram
Author(s): Vasudev Shastri, N B Gadre
Publisher: S Gopalan Tanjor

View full book text
Previous | Next

Page 803
________________ प्रदक्षिणस्थलोपेतं विहारगृहमण्डपम् । बिमानशिखरोपेतं नानालङ्कारमण्डितम् । डोलामण्डपसंयुक्तं पृथग्गेहं प्रकल्पयेत् ॥ १२ ॥ इति विश्वकर्मप्रणीते विश्वकर्मवास्तुशास्त्रे लक्ष्मीगोर्यादिबेरलक्षणकथनं नाम यशीतितमोऽध्यायः॥ - सर्वथा सर्वत्र देवीबेराणां पृथक्स्थापनविषये क्षुद्रप्रमाणयुतमपि तदेवीबेरालयं कचिड्डोलामण्डपपुरोमण्डपविहारशालामण्डपप्रदक्षिणमार्गाद्युपेतं सशिखरविमानं प्रकल्पयेदित्युपदेशः शास्त्रकारकृतः स्वीकार्य इति ।। इति श्रीमदनन्तकृष्णभट्टारकविरचितायां प्रमाणबोधिन्याख्यायां विश्वकर्मवास्तुशास्त्रव्याख्यायां लक्ष्मीगौर्यादिवरलक्षणकथनं नाम घ्यशीतितमोऽध्यायः॥

Loading...

Page Navigation
1 ... 801 802 803 804 805 806 807 808 809 810 811 812 813 814 815 816 817 818 819 820 821 822 823 824 825 826 827 828 829 830 831 832 833 834