Book Title: Vishwakarma Vastushastram
Author(s): Vasudev Shastri, N B Gadre
Publisher: S Gopalan Tanjor
View full book text
________________
देवार्पितक्रियामारो यः करोति नरो भुवि । भजनं पूजनं स्तोत्रं स मान्यो दिविषद्गणैः ॥११॥ तुलसीबिल्वपत्रैश्च कुसुमैर्विविधैरपि । पूजां करोति यो भक्त्या दिव्ये लोके महीयते ॥
ध्यात्वा तु शास्त्रकर्तारं विश्वकर्माणमादरात् । करोति देवतागारं यस्स मान्यो मनीषिणाम् ॥ १३ ॥ गोपुरस्थापनं भूमेरर्पणश्चोत्सवक्रिया ।
तटाकनिर्माणमपि श्रेयोवर्धनमीरितम् ॥ १४ ॥ सर्वशक्तिभंगवान्मया स्वप्रीतये स्वयमेव कारयीत्यादिनिश्चयं कृत्वा देवतानां पूजननमनस्तोत्रोत्सवादिकार्यव्यप्रमतेः भक्तस्य वृत्तं देवगणैरपि मान्यं भवति । किश्चात्र लोके यश्च पुमान् देवभक्तिभासुरस्तुल सीवनं, बिल्ववनं, कुसुमलता वा वर्धयति, तद्वर्धनाय भूमिं प्रददाति, तैश्च कुसुमजालेदेवार्चनं करोति स तु पुण्यशाली देहावसाने स्वर्गलोके देवगणमानितो विराजते ॥
अपि च यश्च पुमान् लोके देवालयनिर्माणाय शास्त्रस्यास्य प्रणेतारं दिव्यं विश्वकर्माणं दिव्यशक्तिं शुद्धन स्वचेतसा ध्यायति, यश्च पुभाननन्यभक्तिर्देवतागारं कारयति करोति वा, यश्च पुमान गोपुरनिर्माणं करोति तदर्थ भूम्यादि. द्रव्यप्रदाता चैते सर्वेऽनन्तश्रेयोभाजो विराजन्त इति शास्त्र

Page Navigation
1 ... 826 827 828 829 830 831 832 833 834