Book Title: Vishwakarma Vastushastram
Author(s): Vasudev Shastri, N B Gadre
Publisher: S Gopalan Tanjor
View full book text
________________
ललाटभ्रूनेत्रनासाधरगण्ड स्थलानि च ॥ १९ ॥ कर्णकण्ठभुजानालवक्षोनाभिस्थलानि च । जबोरुपादस्थानानि स्थानान्यन्यानि चाङ्गके ॥ २० ॥ तद्रेखाजालयुक्तानि तत्प्रमाणयुतानि च । तालप्रमाणोर्ध्वमानक्रमात्सर्व प्रकल्पयेत् ॥ २१ ॥ नानाभरणसंयुक्तमन्तर्वाससमुज्ज्वलम् । द्विहस्तं वा चतुर्हस्तं षट्करन्त्वष्टहस्तकम् ॥ २२ ॥ कल्पयेहादशकरं नानायुधसमन्वितम् । नानामुद्रासमायुक्तकरं वा संप्रकल्पयेत् ॥ २३ ॥ अथाञ्जलिपुटोपेतं भक्तरूपं सपीठकम् । यज्ञसूत्रसमायुक्तं कण्ठतन्तुसमुज्ज्वलम् ॥ २४ ॥
योजनश्च क्रमात्परिकल्पयेत् । एवं तत्तद्देवाहायुधयोजनं द्विहस्तचतुर्हस्तषड्ढस्ताष्टहस्तद्वादशहस्तकचतुर्विशतिहम्तकादिनिर्माणं च यथाक्रमं कारयेत् ।।
किञ्च बेरनिर्माणक्रियाकुशलश्शिल्पी सर्वेषामपि तेषां देवराणां देवीबेराणाश्च युक्त्याऽऽभरणानि रेखारूपाणि समुचितानि वक्षोमुखहस्ताद्यवयवेषु योजयित्वा पुंबेराणां भुजतले यज्ञसूत्रलम्बनं स्त्रीबेराणां कण्ठनाले नित्यमाङ्गल्यसूत्रलम्बन पूर्ववरेखाकारं प्रकल्पयेत् । अपि च केषाश्चिदेवानां दक्षिण

Page Navigation
1 ... 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803 804 805 806 807 808 809 810 811 812 813 814 815 816 817 818 819 820 821 822 823 824 825 826 827 828 829 830 831 832 833 834