Book Title: Updesh Saptati
Author(s): Punyakirtivijay
Publisher: Sanmarg Prakashan
View full book text
________________
श्रीमालज्ञातिवांस्तत्र, सजनो दण्डनायकः । राज्येऽधिकारी सम्यक्त्व-द्वादशव्रतभूषितः ।।३।।
स जिनं पूजयित्वैव, भुङ्क्ते शेते विधाय च । . प्रतिक्रान्तिमिदं तस्य, निश्चयद्वितयं दृढम् ।।४।।
अन्येद्युः पत्तने प्राप्ता, यवनानामनीकिनी ।। सबालवृद्धः सर्वोऽपि, लोकोऽभूदयविह्वलः ।।५।।
सजनेन समं देवी, सैन्यमादाय सम्मुखम् । गता सज्जीकृता चाशु, रणक्षेत्रस्य भूमिका ।।६।।
अश्वानां मानवानां च, जिन २४ दन्त ३२ प्रमास्तदा । सहस्रा अभवत्रष्टा-दशहस्तिशतानि च ।।७।।
गजाऽश्वशस्त्रसंनाहान्, सुभटानां पृथक् पृथक् । . देव्यापयत्सजनं च, सेनानीत्वेऽध्यतिष्ठिपत् ।।८।।
ब्राह्मये मुहूर्तेऽध्यारूढः, सज्जनो द्विरदं स्वयम् । युद्धाय प्रगुणीचक्रे, समग्रानपि सैनिकान् ।।९।।
हस्तिकुम्भस्थ एवाऽसौ, स्थापयित्वाऽक्षमालिकाम् । प्रतिक्रमणमातेने-ऽवसरज्ञा हि तादृशाः ।।१०।।
पार्श्वस्थाश्चिन्तयन्त्येव-मेष किं योत्स्यति प्रभुः । धार्मिको ह्येष युद्धं तु, साध्यं निर्दयमानसैः ।।११।।
२९१ उपदेश सप्तति

Page Navigation
1 ... 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640