Book Title: Updesh Saptati
Author(s): Punyakirtivijay
Publisher: Sanmarg Prakashan

View full book text
Previous | Next

Page 611
________________ तन्मध्यादेकरत्नेन, स्वभर्तुरपरेऽहनि । सम्मील्य शस्यवस्तूनि, प्राज्यं भोज्यं व्यधत सा ।।२७।। रत्नस्वरूपमप्राक्षीदोजनावसरे पतिम् । किमेतदिति सम्भ्रान्तः, स्ववृत्तं सोऽप्यभाषत ।।२८।। श्रीधर्मस्यैव माहात्म्यं, तत्रूनमिदमावयोः । इति तो दम्पती धर्मे, चक्रतुर्निश्चलं मनः ।।२९।। इत्थमेष पुनरद्भुतसम्प-त्प्राप्तितोऽजनि नृपादिषु मान्यः । पात्रदानजिनपूजनमुख्यं, पुण्यमेव भविकाः ! क्रियतां तत् ।।३०।। ।। इति श्रीउपदेशसप्ततिकायां पञ्चमेऽधिकारे पञ्चदश उपदेशः ।।१५।। ३०२ उपदेश सप्तति

Loading...

Page Navigation
1 ... 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640