Book Title: Updesh Saptati
Author(s): Punyakirtivijay
Publisher: Sanmarg Prakashan
View full book text
________________
अतिप्रेरणया तस्याः, उपवासदिनेऽपि सः । चलितः सार्द्धमादाय, सक्तूनामेव शम्बलम् ।।९।।
द्वितीयदिवसे क्वाऽपि, प्रदेशे पारणेच्छया । प्रस्वेद्य पयसा सक्तूं-चक्रे श्रीजिनपूजनम् ।।१०।।
तदा तद्भाग्ययोगेन, प्रेरितः कोऽपि संयतः । .. आगादत्त्वा च तस्मै त-च्छेषं च बुभुजे स्वयम् ।।११।।
स तेन पात्रदानेन, प्रमोदं परमं वहन् । चतुर्थदिवसे हीतः, इव तन्मन्दिरे ययौ ।।१२।।
अथ सत्यापयन्ति स्म, स्वागतादि परं न तें। .. अत्यादरं तस्य चक्रुः, पश्यन्तस्तं धनोज्झितम् ।।१३।।, '
तथापि स्वस्य निर्वाह-योग्यं याचितवान् कियत् । श्वशुराद्या अपि प्रोचु-स्तदा तस्येदृशं वचः ।।१४।।
श्रेष्ठिन साम्प्रतं व्याजो, न वाणिज्यं च तादृशम् । भवाद्दशामदेयं किं, परं युक्तिर्न तादृशी ।।१५।।
तथापि कुलदेवी चे-त्कथयिष्यति तद्धनम् । कियत्तवाऽर्पयिष्यामः, सा हि नः कामधेनुवत् ।।१६।।
तैः पृष्टा साऽप्यवादीत्तान्, यदेष पथि साम्प्रतम् । दानपुण्यं व्यधात्तस्य, षष्ठांशं चेद्ददाति वः ।।१७।।
३०० उपदेश सप्तति

Page Navigation
1 ... 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640