Book Title: Updesh Saptati
Author(s): Punyakirtivijay
Publisher: Sanmarg Prakashan

View full book text
Previous | Next

Page 631
________________ स्युः सहस्त्रगुणा याव-द्रम्मा द्वादश ते मुने ! । प्रतिपद्येति नत्वा च, तं स्वमन्दिरमागतौ ।।२५।। कियत्यपि गते काले, क्षीणे चाऽशुभकर्मणि । प्रायश्चित्तपदप्रोक्त-समस्तद्रविणार्पणे ।।६।। प्राग्वत्तयोरजायन्त, द्वादशस्वर्णकोटयः । ततो मूर्द्धन्यतां प्राप्ती, समग्रव्यवहारिषु ।।२७।। । ज्ञानसाधारणद्रव्यो-सर्पणैकपरायणौ। . तौ जन्माऽवधि जैनाज्ञा-मखण्डामारराधतुः ।।२८।। प्रान्ते तपस्यामादाय, प्रौढोत्सवपुरस्सरम् । चिरं चारित्रमाराध्य, क्रमाय सुगतिं गतौ ।।२९।। एवं देवज्ञानसाधारणादि-द्रव्यं व्यक्त्या स्थापनीयं सुयुक्त्या । व्यापार्यं च श्रावकैस्तत्त्वविजैः, निर्लेपत्वं स्यात्तथा चिन्तनीयम् ।।३०।। ॥ इति श्रीउपदेशसप्ततिकायां पञ्चमेऽधिकारे सप्तदश उपदेशः ।।१७।। ।। अथ प्रशस्तिः ।। ३१२. उपदेश सप्तति

Loading...

Page Navigation
1 ... 629 630 631 632 633 634 635 636 637 638 639 640