________________
ત્યારબાદ માતા-પિતા-વહુ-પરિવારવાળા પ્રભવથી પરિવરેલો = વીંટળાયેલો = યુક્ત ભવ્યજીવોની બુદ્ધિને સંસારથી વિમુખ કરતો જંબુ સુધર્માસ્વામીના ચરણોમાં દીક્ષિત થયો. ।। ૩૬ ।।
ஸ்ஸ்ஸ்
ननु कथमसौ क्रूरकर्मा प्रभवः प्रतिबुद्ध ? इत्युच्यते धर्ममाहात्म्यात्, तथा चाह दीसंति परमघोरा वि, पवरधम्मप्पभावपडिबुद्धा । जह सो चिलाइपुत्तो, पडिबुद्धो सुंसुमाणाए ।। ३७ ।।
दीसंति० गाहा : दृश्यन्ते परमघोरा अपि प्रधानरौद्रा अपि प्राणिन इति गम्यते, प्रवरधर्मप्रभावप्रतिबुद्धा इति अर्हद्दर्शितोत्तमधर्ममाहात्म्याद्व्यपगतमिथ्यात्वनिद्रा उपलभ्यन्त इत्यर्थः, किंवदित्याह - यथासौ चिलातीपुत्रः प्रतिबुद्धः सुसुमाज्ञाते सुंसुमोदाहरणे इति समासार्थः, व्यासार्थः कथानकगम्यस्तच्चेदम्राजगृहे धनश्रेष्ठिना स्वदासीदारकश्चिलातीपुत्रः स्वदुहितुः सुंसुमायाः बालग्राहोऽकारि । कृतदुष्टचेष्टितो निःसारितो गेहाद् गतः पल्लिम् । अतिसाहसिकत्वाज्जातस्तदधिपतिः । अन्यदा युष्माकं धनं मम सुंसुमेति प्रतिज्ञाय बहूंस्तस्करान् मीलयित्वा पतितो धनगेहे, विलुप्तं सदनं गृहीतसुंसुमः प्रवृत्तः पल्लीं प्रति, पश्चाल्लग्नस्तस्य सपुत्रपरिकरो धन:, ततो निर्वोढुमशक्नुवता मेयमन्यस्यापि भवत्विति सञ्चिन्त्य छिन्नमसिना सुंसुमायाः शिरस्तेन, गतप्रयोजनत्वात् निवृत्ता धनादयः । तेनापि गच्छता दृष्टः कायोत्सर्गस्थो मुनिरुक्तश्च खड्गमुद्गीर्य 'कथय मे धर्मम्' इति, ततः प्रतिभोत्स्यतेऽयमित्यतिशयेन विज्ञाय मुनिनोक्तम् ' उपशमो विवेकः संवर' इति कर्तव्य इति शेषः । ततो नाऽयं विप्रतारयति, मम च कृतबहुपापस्य नान्यथा शुद्धिः, करोम्येतद्वचनमिति सञ्चिन्त्य गतस्तदासन्नभूभागं, चिन्तयितुमारब्धं किमनेनोक्तम् ? आः ज्ञातम् ! उपशमः क्रोधादीनां कर्तव्यः, कृतोऽसौ मया यावज्जीवं तत्त्यागात् । विवेकस्त्यागो बाह्यस्य कार्य इति त्यक्तं सह करवालेन करस्थं मस्तकम् । संवरो दुष्टयोगानां संवरणं कर्तव्यमिति निरुद्धकायवाक्प्रसरो मनसीदमेव पदत्रयं चिन्तयन् स्थितः कायोत्सर्गेण । शोणितगन्धेन च खादितुमारब्धास्तच्छरीरकं वज्रतुण्डाः पिपीलिकाः, कृतः समन्ततश्चालनीसङ्काशः, तथापि त्यक्तोऽयं मया कायः इति धिया न चलितो ध्यानात्, दग्धं बहुपापं, प्राप्तोऽर्धतृतीयाहोरात्रैर्देवलोकं चिलातीपुत्र इति ॥ ३७ ॥
अवतरशिडा : प्रश्न : गुरुक ! डूरर्भी खा प्रभव देवी रीते प्रतिषोध पाभ्यो ? उत्तर : शिष्य ! धर्मना प्रभावथी.. ख ४ वातने ग्रंथारश्री उहे छे -
ગાથાર્થ ઃ ૫૨મ ઘોર એવા પણ (જીવો) પ્રવરધર્મના પ્રભાવથી પ્રતિબોધ પામેલા દેખાય છે. જેમ
:
सुंसुभाना उछाहरएामां ते शिवाती पुत्र प्रतिबोध पाभ्यो ।। 3७ ।।
ટીકાર્થ : અતિરૌદ્ર = અતિક્રૂર એવા પણ જીવો અરિહંતે દેખાડેલા ઉત્તમ ધર્મના પ્રભાવથી નાશ थयेस मिथ्यात्व३ची निद्रावाणा भगाय छे. ('प्राणिनः ' शब्द गाथामां नहिं सजेसो होवा छतां પ્રસ્તુતના આધારે જણાય છે.)