Book Title: Tandul Vaicharik Prakirnakam
Author(s): Vijayjinendrasuri
Publisher: Harshpushpamrut Jain Granthmala

View full book text
Previous | Next

Page 14
________________ तन्दुलवैचारिक प्रकीर्णकम् [ ९ अहोरात्रस्य च पञ्चदश मुहूर्त्तानि क्षिप्यन्ते जातानि (८३२५) इति, इतः - उक्तरूपात् (८३२५) वातदोषादिकारन हीनाधिकान्यपि मुहूर्त्तानि वसति गर्भे जीव इति ॥ ६ ॥ अथ गाथाद्वयेन गर्भे निःश्वासोच्छ्वासप्रमाणमाह- 'तिन्नेव ० ' "उस्सास" तिस्रः कोटयः चतुर्दश शतसहस्राणि - चतुर्दश लक्षाणीत्यर्थः दश सहस्राणि द्वे शते पञ्चविंशत्यधिके इति (३१४१०२२५) ' इत्तियमित्ता' इति एतावन्मात्राः सङ्कलिताः - एकीकृताः जीवस्य गर्भवासे निश्वयेन निःश्वासो - च्छ्वासा भवन्ति कथं १, एकस्मिन्नन्तर्मु (न्मु )हूर्त्ते सप्तत्रिंशच्छतानि त्रिसप्तत्यधिकानि ( ३७७३) निःश्वासोच्छ्वासा भवन्ति, एतैश्च पदैः तानि ( ८३२५) उक्तरूपाणि मुहूर्त्तानि गुण्यन्ते तदा यथोक्तं (३१४१०२२५) एतद् भवतीति, इतः -उक्तरूपात् वातादिकारणेन हीनाधिका निःश्वासोच्छ्वासा भवन्तीति ||७-८|| अथाहाराधिकारे किञ्चिद्गर्भादिस्वरूपमाहआउसो !- इत्थीए नाभिहिट्ठा सिरादुगं पुष्फनालियागारं । तस्स य हिट्ठा जोणी अहोमुहा संठिया कोसा ॥ ६ ॥ तस्स य हिट्ठा चूयस्स मंजरी [जारिसी ] तारिसा उ मंसस्स । ते रिउकाले फुडिया सोणियलवया विमोयंति ॥ १० ॥ कोसायारं जोणि संपत्ता सुक्कमीसिया जड़या । तइया जीवववाए जुग्गा भणिआ जिणिदेहिं ॥ ११ ॥

Loading...

Page Navigation
1 ... 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 ... 166