SearchBrowseAboutContactDonate
Page Preview
Page 117
Loading...
Download File
Download File
Page Text
________________ ११२ ] तन्दुलवैचारिक प्रकीर्णकम् जोणीमुहनिप्फिडिओ थणगच्छीरेण वडिओ जाओ । पगईअमिज्झमइओ कह देहो धोइउं सको ? ॥ ६८ ॥ हा असुइसमुप्पन्ना य निग्गया य जेण चैव दारेणं । सत्ता मोहपसत्ता रमंति तत्थेव असुइदारंमि ॥ ८७ ॥ 'सुक्कंमि' इत्यादि यावदस्थिमलो तावत् पद्यं, 'सुक्कं०' जननीकुक्षिमध्ये - मातृजठरान्तरे शुक्र-वीर्ये शोणिते - लोहिते चशब्दादेकत्र मिलिते सति प्रथमं सम्भूतः - उत्पन्नस्तदेवामेध्यरसं - विष्ठारसं 'घु' टियं'ति पिवन् सन् नव मासान् यावत् स्थित इति ॥ ८५ ॥ 'जोणि०' योनिमुखनिस्फिटितः - स्मरमन्दिरकुण्ड निर्गतः 'थणगं' ति स्तनकक्षीरेण वर्धितः - पयोधरदुग्धेन वृद्धिं गतः, प्रकृत्या अमेध्यमयो जातः, एवंविधो देहः कहं 'धोइउं' ति धौतुं - क्षालयितुं शक्यः १ ॥ ८६ ॥ 'हा अ० ' हा इति खेदे अशुचिसमुत्पन्ना - अपवित्रोत्पन्नाः येनैव द्वारेण निर्गताः चशब्दात् यौवनमापन्नाः सत्त्वा जीवाः मोहप्रसक्ताः - विषयरक्ताः - रमन्ति--क्रीडन्ति तत्रैव अशुचिद्वारे छेदोक्तसमुद्रप्रसूतकुमारवदिति ॥ ८७ ॥ एवं शरीराशुचित्वे सति शिष्यः प्रश्नयतिकिह ताव घरकुडीरी कईसहस्सेहिं अपरितंतेहिं । वन्निज्ज असुइबिलं जघणंति सकज्जमूढेहिं ॥ ८८ ॥
SR No.022607
Book TitleTandul Vaicharik Prakirnakam
Original Sutra AuthorN/A
AuthorVijayjinendrasuri
PublisherHarshpushpamrut Jain Granthmala
Publication Year1986
Total Pages166
LanguageSanskrit
ClassificationBook_Devnagari & agam_tandulvaicharik
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy