Book Title: Sthaviravali Charitra or Parisista Parva
Author(s): Hermann Jacobi
Publisher: Asiatic Society
View full book text
________________
२९
परिशिष्टमर्वणि द्वादशः सर्गः। महापरिज्ञाध्ययनादाचाराङ्गन्तर स्थितात् । विद्योद्दधे भगवतः सङ्घस्योपचिकीर्षुणा ॥३० ८॥ युग्मम्॥ बमाण वज्रो भगवाननया विद्यया मम । जम्बूद्वीपाश्रमणे ऽस्ति शकिरामानुषोत्तरम् ॥३०॥ ममेय धरणीयैव विद्या देया न कस्यचित् । अल्पर्द्धयो ऽल्पसत्त्वाश्च भाविनो ऽन्ये ह्यतः परम् ॥३१॥ अन्यदा पूर्वदिग्भागाच्छौवजो ऽगान्महामुनिः । सूर्यो मकरमकान्ताविवापाच्या उदग्दिशम् ॥३११॥ तदा तत्र प्रववृते दुर्भिक्षमतिभौषणम् । बभूव भोजनश्रद्धानुबन्धविधुरो जनः ॥३१२॥ ग्रहिणामनदारियादल्यभोजनकारिणाम् । बभूव नित्यमप्यूनोदरता यतिनामिव ॥३१३॥ संवनिरे सत्रशाला ग्रहस्थैरौश्वरैरपि । सर्वचाभूदविरलरलरोलाकुलेव भूः ॥३१४॥ रङ्का विक्रीयमाणानि दधिभाण्डानि चत्वरे । स्फोटं स्फोट तद्दधौनि लिलिडः कुकुरा इव ॥३१५॥ अस्थिचर्मावशेषाङ्गाः सुव्यक्तनायुमण्डलाः । रङ्काः सर्वत्र संचेतः परेता दव दारुणः ॥ १६॥ अनगारेश्वनिथितामागतेवनहष्णया । श्रदर्शयन्भिवादोषानुपेत्य श्रावका अपि ॥३१॥ ग्रामेषु शून्यौ तेषु विश्वग्निर्धमधामसु । अभवत्यादसञ्चार पन्थानो ऽप्यभवन्खिलाः ॥३१८॥

Page Navigation
1 ... 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467