Book Title: Sthaviravali Charitra or Parisista Parva
Author(s): Hermann Jacobi
Publisher: Asiatic Society

View full book text
Previous | Next

Page 437
________________ Arya-Raksita and Phalguraksita 343 (Uttar. Tika 2, 13) cf xn 1--141. तेणं कालेणं तेणं समएणं जौयंतसामिपडिमावदयरेण समुप्पन्न अत्थि दसपुरं नाम नयरं । तत्थ सामदेवो नाम माइणो । तस्म रुद्दसोमा भारिया। तौसे पुत्तो रक्सिो । तस्माणुजो फग्गुरविवो। सो य रकिबी जं पिया से जाणदू तं तत्थेव अहिन्जिो । पच्छा घरे न तौरद पढिउं ति गश्रो पाडलिपुत्तं । तत्थ चत्तारि वेए संगोवंगे अधिज्जियो। समत्तपारायण साखापारो जाओ। किं वहुणा चोद्दस विनाठाणाणि गहियाणि तेण । ताहे श्रागो दसपुरं । ते य रायकुलसेवगा नन्जंति रायकुले । तेण संविदिय(१) रन्नो कयं(२) जहा एमि । ताहे जसियपडागं नयरं कयं । राया सयमेव अम्मोगयाए निग्गी। दिट्ठो सक्कारिश्रो। अग्गाहारी य से दिनो। एवं सो नयरेण सव्वेण अभिनंदिज्जतो हत्यिवंधवरगो अप्पणो घरं पत्तो। तत्थ वि बाहिरभंतरिया परिसा पाढाइ(१) तं पि वंदणकलसाइसोभियं । तत्थ बाहिरियाए उवट्ठाणमालाए ठिो लोयस्म अग्धं पडिच्छद् । ताहे वयंसगे बंधू य सव्वे श्रागए पेच्छद् । घरं च से दुपयचउप्पयहिरमसुवणादणा भरियं । ताहे चिंतेइ । अम्मं न पेच्छामि। ताहे घरं अयश्रो मायरमभिवाए । ताए य भम(४) | सागयं पुत्त त्ति । पुणरवि मज्झत्या अच्छद । सो भणदू । किं न अम्मो तुझं तुट्ठी जेणं मए सव्वं नयर The following story is verbally taken from Haribhadra's Com on the Trasi aka Niryakts (1) A मदिमिय मचिनिय। (२) C कहिय । (eBadds पछा घर गयो। (४) Aताए मार भवति, तारेभार।

Loading...

Page Navigation
1 ... 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467