Book Title: Sthaviravali Charitra or Parisista Parva
Author(s): Hermann Jacobi
Publisher: Asiatic Society

View full book text
Previous | Next

Page 426
________________ 332 Sakațāla and Sthūlabhadra सो भयवं तहेव जाइ । राया भणदू । निविणकामभोगो भयव ति । सिरित्रो ठविश्रो। सो संभूयविजयसूरिस्म पासे पन्वदूश्रो॥ सिरिश्रो वि किर भादूनेहेण कोसाए गणियाए धरमनियद् । सा य अणुरत्ता थूलभद्दे अन्नं मणुस्मं नेच्छद् । तौसे कोसाए डहरिया भगिणौ उवकोसा । तौए सह वररुई परिवसद । सो सिरित्रो वररुदस्स छिद्दाणि मग्गद् । सो भाउज्जायामूले भणद । एयम निमित्तण अन्हे पिउमरणं भाइविश्रोगं च पत्ता। तुझ वि विश्रीगो जाओ। एयं सुरं पाएहि ॥ तौए भगिणौ भणिया । तुम सुरामत्तिया। एस अमत्तो । जं वा तं वा भणिहिसि एयं पि पाएहि ॥ सा पाए । सो नेच्छद् । सा भणद् । अलाहि भन्म तमे। ताहे सो तौए अविश्रोगं मग्गंतो चंदप्पभं सुरं पियद । लोगो जाणदु खोरं ति। कोसाए सिरियस्म कहियं । श्रन्नया राया भणद् सिरियं । एरिसो मम हिश्रो तव पिया श्रासि । सिरियो भणदू । सच्चं सामि। परमेयं मत्तवालएण अन्हं कयं । राया भणदु । किं मनं पियद् वररुई। आमं। कहं । पेच्छह । तो तेण मयणफलभावियं उप्पलं समणुस्महत्थे दिन्नं । एवं वररुदस्स देनाहि इमाणि अन्नेसि । तेण अत्थाणौए समागयस्म तं वररुदुस्म दिन्न । तेण उसिंघियं भिंगारेण(१) आगयं । निच्छढो खिसियो। वाउब्वेज्जेण यायच्छित्तं से दिन्नं । तत्ततज्यं पिज्जा विश्रो मश्रो ॥ थूलभद्दसामौ वि संभूयविजयाणं सयासे घोरागारं तवं करे । विहरंतो पाडलिपुत्तमागो। तिलि अणगारा अभिग्गहं गेएहति । एगो सौहगुहाए। तं पेच्छंतो सौहो उवसंतो॥ अन्नो सप्पवसही। (१) B1 marg वमनेन ।

Loading...

Page Navigation
1 ... 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467