Book Title: Sthaviravali Charitra or Parisista Parva
Author(s): Hermann Jacobi
Publisher: Asiatic Society
View full book text
________________
334
Sakatāla and Sthūlabhadra पायरिया उवउत्ता। वारिओ। अध्यडिसुम्तो गो। वसही मग्गिया। दिना । सा सहावेण उरालियसरौराऽविभूसिया विभूसिया व धम्म सुणे । तौसे सरौरे सो अझोववनो श्रोभासद् । सा नेच्छह । पडिबोहणथं भणदू । जद् किंचि नवरि देसि । किं देमि । सयसहसं । सो मग्गिउमारको । नेपालविसए सावगो राया। जो तहिं जाद् तस्म सयसहसमोलं कंबलं देह । सो तहिं गो। दिनो रायाणएण । वंसदंडयविवरे छोढूण एद। एगत्थ चोरेहिं पंथो बद्धो। सउणो वासद् । सयसहस्सं एद् । सो चोरसेणावई जाण । नवरं एज्जतं संजय पेच्छद । वोलौणे पुणे वि वासर । सयसहस्सं गयं । तेण सेणावणा गंतुण पुलोदो पुछियो य । अभए दिने कहियं । अस्थि कंबलो । गणियाए नेमि । मुक्को । तो तोसे दिनो। ताए वंदणियाए छूढो। सो वारे । मा विणा मेहि । सा भणद् । तुमं एवं सोयसि । अप्पयं न सोयसि। तुम पि एरिसो चेव होहिसि त्ति उवसामित्रो॥ कहं
सोलु सुनिम्मलु दौहकालु तरुणत्तणि पालिउ झाणज्यणहि पावपंकु तवचरणहि खालिउ । य हालाहलविससरिच्छविसयास निवारहि
उन्जलवसु सुवर्ण धमिउ मं फुकइँ हारहि ॥ अभसिउ धौर प, नाणु वरु श्रावजिउ मुणिगणह गुणु । [ता] संपद उवममि धरहि मणु श्रावद् तरियं जरमरण ॥
एवमाद् अणुसासिओ संवेगमावन्नो अत्ताणं निंदतो । पेच्छद् परमनिग्गुणाण वि पसंसणपियत्तं । अहवा

Page Navigation
1 ... 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467