Book Title: Sthaviravali Charitra or Parisista Parva
Author(s): Hermann Jacobi
Publisher: Asiatic Society

View full book text
Previous | Next

Page 427
________________ Sakatāla and Sthūlabhadra 333 सो वि दिडिविसो उपसंतो। अन्नो कूवफलए ॥ थूलभद्दो कोसाए घरे । सा तुट्ठा परोसहपराजिनो आगो त्ति । भणियं । किं करेमि। उज्जाणगिहे ठाणयं देहि । दिन्नी। रत्तिं सव्वालंकारविभूसिया आगया चाहुं पकया । सो मंदरो इव निकंपो न सक्कए खोभेउ । ताहे समावेण पञ्जवासद् । भगवया वि पडिवोहिया ॥ कहं सरितक्वेहि समुद्दो बहहि कठ्ठासणेहि जदू जलयो । तोसिज्जद ता जौवो विसएहि अतित्तपुब्वो त्ति ॥१॥ सुइरं वसिउं सह बंधवेहि रमिऊण हिययङ्केहिं । सुदरं च सरौरं लालियं पि छड्डेवि गंतव्वं ॥२॥ ट्ठजणं धणधर्म विसया पंचंगवल्लहं देहं । एकपए मोत्तव्वं तहा वि दौहासजीवाणं ॥३॥ एवमाइ सोऊण साविगा जाया। जद रायवसेण अनेण समं वसेना यरहा बंभचारिणौ ॥ पुणे य अभिग्गहे ताहे सौहगुहायो साह धागो चत्तारि मासे उववासं काऊण । आयरिएहिं ई सि त्ति अभुट्टियो। भणियं सागयं दुक्करकारयस्स ति। एवं सप्पत्तो वि कूवफलइत्तो वि ॥ थूलभद्दसामौ वि तत्थेव गणियाघरे पइदिणं मञ्चकामगुणियमाहारं गेएहद् । सो वि चउसु मासेसु पुणेसु श्रागो। पायरिया संभमेणं अञ्चट्टिया। भणियो य । सागयं ते अकरटुक्करकारयस्म । ते भएंति तिन्नि वि। पेच्छह श्रायरिया रागं करेंति अमञ्चपुत्तो त्ति काउं। एत्य वि लोदो ववहारो। एस सुहं सुहेणं तत्व ठिो। तहा वि य संसिज्जद ॥ बीए वरिमे सौहगुहाखमणो गणियाघरं वच्चामि त्ति अभिग्राहं गेएहद् ।

Loading...

Page Navigation
1 ... 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467