Book Title: Sthaviravali Charitra or Parisista Parva
Author(s): Hermann Jacobi
Publisher: Asiatic Society
View full book text
________________
340 Cāņakya and Candragupta मणमा य चोरियाए जौवंति । देसं अभिवंति । चाणको प्रखं उग्गतरं चोरग्गाह मग्गर । गश्रो नगरवाहिरियं । दिट्ठो तत्थ नलदामो कुविंदो पुत्तयदसणमरिसिश्रो खणिऊण विलं जलएपन्जालणेण मूलाओ उत्थाईतो मंकोडए। ती सोहणो एस चोरग्गाहो ति वाहराविभो । सम्माणिऊण य दिलं तस्मारक्वं । तेण चोरा भत्तदाणादणा उवयरियं काऊण(२) वौसत्था सव्वे सकुडुंबा वावाया। जायं निकंटयं रज्जं ॥ कोसनिमित्तं च चाणक्केण महिड्डियकोडंविएहिं सद्धिं श्राढतं मनपाणं। वायावेद होल । उहिऊण य तेसिं उप्फोसणत्यार) गाए । इमं पणतो गौयं
दो मज्झ धाउरत्ताई कंचणकुंडिया तिदंडं च ।
राया नियवसवत्तौ य(३) एत्थ वि ता मे होलं वाएहि । ()मं च सोऊण अहो असहमाणो कस्मद् अप्पयडियपुवं नियरिद्धिं पयर्डतो नच्चिउमारद्धो । जत्रो
कुवियस्म आउरस य वसणं पत्तम रागरत्तम ।
मत्तस्स मरंतस्म य समावा पायडा होति । पढियं च तेण
गयपोययस्म मत्तम उप्पययस्म(५) जोयणसहस्मं ।
पए पए सयसहस्सं एत्थ वि ता मे होलं वाएहि ॥ अहो भण
तिलाढयस्म वुत्तस्म(६) निप्फलस्म बहसद्यस्म ।
तिले तिले सयसहस्सं एत्थ वि ता मे होलं वाएहि ॥ (१) A भत्तपाणादाणा उवयरिजण।
(२) अप्पेसपत्य । (३) C यमेवसवती। (४) Com the next seven lines (५) B corrects उप्पयमापस्स, A उप्पयापस्म। (६) 0 नुनिस्म ।

Page Navigation
1 ... 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467