Book Title: Sthaviravali Charitra or Parisista Parva
Author(s): Hermann Jacobi
Publisher: Asiatic Society

View full book text
Previous | Next

Page 422
________________ 328 Śakatāla and Sthūlabhadra दासौ ओलग्गिया। तौए भणिय(१) । रनो भत्तं सजिज्जद श्राश्रोगो य॥ ताहे तेण चिंतियं एवं एयं छिद(२)। डिभरूवाणि मोयगे दाऊण इमं पाढे। राय नंदु न वियाणद् । जं सगडास्नु करेसद् । नंदु राय(३) मारेत्ता। सिरियउ रज्जि ठवेसद् ॥ ताई पढंति । रावणा सुयं । गवेसावियं । दिट्टा आयोगसामग्गो। कुविश्रो राया। जो जो सगडालो पाएस पडद् तो तो राया पराहुत्तो ठाइ । नायं च सगडालेण । अईव अनियत्तो बड्डावित्रो कोवो देवस्म । ता एयं एत्थ पत्तयालं । मम एगम्म वहे अवगच्छद् कुडंबवहो । एवं चिंतिय गो सभवण(७) । राणे अंगरक्लो नियपुत्तो भणियो सिरियो। भो सिरियय ईदूसो वृत्तंतो। ता एत्थ एवं पत्तथालं । मम राहणे पायवडियम सिरं किंदिज्जह(५) । एवं भणिश्रो अक्कंदिउमाढतो सिरियो । हा ताय किमहं कुलायंकरो उप्पन्नो जेण दुस श्राइससि ममं । ता किं बहुणा मं चेव तस्म पुरो वावाएह देहवलिं कुलोवसग्गस्म । मंतिणा भणियं । न कुलकल्यंकरो तुम किंतु कुलकल्यंतकरो(द) । न य ममंतियमंतरेण कुलक्यंतो हवद । ता कुणह एयं । कुमारेण भणियं । ताय जं होइ तं होउ । नाई गुरुवहं करेमि । मंतिणा भणियं । अई सयमेव अत्ताण्यं तालउडविसम्भवहारेण वावाइसं । तमं वावन्नस्स खग्गं वाइब्जसु । अलंघणोया गुरवो भवंति। ता संपाडेह एयं। न अवसरो अक्कंदि (१) C कहिय। (४) A odds रह। (२) BC बिड्ड। (५) जाहि। (३) A राउC रायनदु । (६) A कुलरककरी।

Loading...

Page Navigation
1 ... 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467