Book Title: Sthaviravali Charitra or Parisista Parva
Author(s): Hermann Jacobi
Publisher: Asiatic Society

View full book text
Previous | Next

Page 450
________________ 356 Rsimandalastotra गहियनवपुब्वसारो दुब्बलियापूसमित्तगणिवसहो । विंझो अवंझपाढो न खोहित्रो परपवाएहिं ॥ २१२ ॥ दुभिक्खमि पण्डे पुणरवि मेलित्तु समणसंघाश्रो । महराए अणुश्रीगो पवत्तिश्रो खंदिलेण तया ॥ २१३ (१) सुत्तत्थरयणभरिए खमंदममवगुणेहि संपन्ने । देवडिखमासमणे कासवगुत्ते पणिवयामि ॥ २१४ ॥ फग्गुसिरिसमिणनादूल सावयसञ्चसिरिसावियाथुणियं । ओसप्पिणौद् चरमं वंदे दुप्पसहमणिवसहं ॥ २१५ ॥ एए अन्ने वि रिसौ तौए एम(२) य वट्टमाणे य । भरहेरवदविदेहे पणमामि सया वि तिविहेणं ॥ २१६ ॥ अज्जाउ बंभिसुंदरि- रायमईचंदणापमुक्खाओ । कालत्तए वि जाओ ताओ वि नमामि भावेणं ॥ २१७ ॥ जो पढद् गुण निसुण दणमो गुणसंथवं महरिसौणं । सिरिधम्मघोसमणहं काउं सो लहर सिद्धिसुहं ॥ २१८ ॥ (2) A inserts the following words (10 Guzerātā) which are reckoned as a verse द्रव्यानुयोग गणितानयोग चरणकरणानुयोगद् धर्मकथानुयोग ४ र चारि अनुयोग कह ॥ (२) A इस्से, B एसे ।

Loading...

Page Navigation
1 ... 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467