Book Title: Sthaviravali Charitra or Parisista Parva
Author(s): Hermann Jacobi
Publisher: Asiatic Society
View full book text
________________
३२०
परिशिरापर्वणि त्रयोदशः सर्गः ।
एवमादि समादिश्य स्खशिव्यं श्रुतपारगम् । वज्रसेनमुनि स्माह विहर्तमय मो ऽन्यतः ॥१५ ४॥ युग्मम् ॥ ग्रामाकरपुरारण्यवतौं वसमतौं ततः । विहत वज्रसेनो ऽपि प्रावृतन्मुनिपुङ्गवः ॥१५५॥ श्रीवत्रवामिनः पार्श्ववर्तिनो वतिनः पुनः । लभन्ते न क्वचिनियां भ्राम्यन्तो ऽपि रहे ग्रहे ॥१५६॥ विना भिक्षा क्षधाक्षामकुक्षयो ऽनन्यवृत्तयः । ते ऽन्वहं गुरुभिर्दत्तं विद्यापिण्डसमुन्नत ॥१५॥ दादशाब्दानि भोकव्यः पिण्डो ऽय वस्ततो यदि । संयमस्थ न बाधास्ति तमादृत्य ददाम्यहम् ॥१५८॥ नो वा तदा सहानेन तनोस्त्यागं विदभहे। इत्युका गुरुभिर्धर्भमतयो यतयो ऽभ्यधुः ॥१५६॥ युग्मम् ॥ धिक् पोषणमिमं पिण्डं पिण्डं पोयमिमं च धिक् । प्रभो प्रसौद येनैतत्त्यजामो द्वितयं वयम् ॥ १६ ॥ अथादाय मुनीन्सर्वा श्रीक्जो भुवनार्यमा । गिरि प्रत्यचलल्लोकान्तरं तुंद्योतथि जवौ ॥ १६१ ॥ तत्रैकः क्षुल्लको नास्थाबार्यमाणो यदा तदा । क्वापि प्रतार्य तं ग्रामे समारोहगुरुर्गिरिम् ॥१६२॥ मा भूहुरूणामप्रौतिर्मनसौति विचिन्तयन् । त्यता भतं च देह च क्षुल्लको ऽस्थाहिरेरधः ॥ १६३॥ मध्याहतपनात्युष्णरोचिस्ता शिलातले । पिण्डवनवनौतस्य विलौगस्तत्क्षणादपि ॥१६४॥ युग्मम् ॥

Page Navigation
1 ... 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467