Book Title: Sthaviravali Charitra or Parisista Parva
Author(s): Hermann Jacobi
Publisher: Asiatic Society
View full book text
________________
बच्चखामिव शविस्तारः।
३२३
स्मृतपञ्चनमस्काराः कृतानशनवृत्तयः । दुःखगेहस्य देहस्य सद्यस्त्यागं विदमहे ॥१८॥ युग्मम् ॥ अर्थत्यं बन्धवो ऽबोचन्नस्लेवं हन्त मान्यतम् । । गच्छतो ऽस्य शरीरस्य प्राप्तकालं फन्तं ह्यदः ॥१८८॥ पक्वाथान्नं लक्षमून्यं मा यावन्नाक्षिपद्विषम् । वज्रसेनमुनिस्तावत्तज्जौवातरिवागमत् ॥१८६॥ तमालोक्य मुनि सापि हर्षादेव व्यचिन्तयत् । चित्तं वित्तं च पाच च दिया पूर्णमिदं त्रयम् ॥ १८ ॥ दत्त्वा तदद्य पात्राय साध्य जन्म करोम्बदः । कदाचिदैवयोगेन यदीदृक्पात्रसङ्गमः ॥१८ १॥ हष्टाथ तस्मै विस्मेरचक्षुर्भिक्षामदत्त मा । लक्षमूचस्य पाकम्य वृत्तान्तं च न्यवेदयत् ॥१८२॥ अथाख्यद्वज्रमेनो ऽपि मा स्मैवं प्रतिपद्यथाः । भने सुभिक्ष यत्प्रातर्भविश्यति न संशयः ॥१८३॥ मापृच्छद्भवताज्ञायि खयमेतदुतान्यतः । अथोचे मो ऽप्यदो ऽम्भोदगर्जितोर्जितया गिरा ॥१८४॥ औवज्रखामिनास्म्युको यदा भिक्षां त्वमाप्नुया: । लक्षपाकौदनात्प्रातः सुभिक्षं भविता तदा ॥ १८ ॥ इति श्रीवामृतं श्रुत्वा तहिन क्षणमात्रवत् । श्राविका मा सुदुर्भिक्षं आपयामाम लीलया ॥१८॥ प्रभाते च प्रभाजालैश्चण्डांशोरिव मण्डलम् । वहिनचक्रमापूर्ण धान्यैर्दूरादथागमत् ॥१८॥

Page Navigation
1 ... 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467