Book Title: Sthaviravali Charitra or Parisista Parva
Author(s): Hermann Jacobi
Publisher: Asiatic Society
View full book text
________________
Arya-Ralksita and Phalguraksita. 345 अझ्यणाणि वा घेत्तव्वाणि दसमं न सव्वं । ताहे गो उकुचरं । तत्य चिंतेद् । किह एमेव अतौमि मोहो(१) जहा अयाणंतो । जो एएसि सावगो भविस्मद् तेन समं पविस्मामि त्ति ॥ एगपासे अच्छद् पल्लौणणे । तत्थ य ढट्टरो नाम सावो । सो सरौरचित काऊण पडिस्मयं वच्चद् । ताहे तेण दूरट्टिएण तिनि निसौहियाओ कथाओ। एवं सो इरियाए दड्रेणं सरण(२) करे । सो पुण मेहावौ तं अवधारे । सो वि तेणेव कमेण उवगी। सब्वेसिं साहणं वंदणं कयं । सो सावगो न बंदियो । ताहे आयरिएहिं नाय(३) । एस ने सट्टो । पच्छा पुच्छद् । को धम्मागमो । तेण भणियं । एयस्स सावगस्म मृलाओ । साइहि य कहियं । जइस सङ्ग्रौपुत्तो) जो सो कलं हत्थिखंधेण अदणीओ)। कई ति। ताहे सव्वं साहद। अहं दिहिवायं अज्झाउं तुमं पासमागो।
आयरिया भणंति । अम्ह दिकवाअवगमेण अन्झाइजइ । भणदु । पव्वयामि() । सो वि परिवाडौए अज्झाइजद । एदं होउ त्ति परिवाडौए अञ्यामि । किं तु मम एत्य न जाइ पब्वउं । अन्नत्थ वञ्चामो । एस राया ममाणरत्तो । अन्नो य लोगो पच्छा ममं वन्ना वि नेज्जा । तन्हा अन्नहिं वचामो । ताहे तं गहाय अन्नत्य गया। एसा पढमा सेहनिप्फेडिया ॥ एवं तेण चिरेण कालेण एक्कारस अंगाणि अहिज्जियाणि जो दिट्टिवायो तोसलिपुत्ताणं श्रायरियाणं सो अणेण गहिरो। तत्थ य अजबदरा सुब्बति जुगपहाणा ।
(1) B गाही। (d) 1 om C and Haribhadra दरेण मरेग्य । B दहा गाटाइपमण। (a) om.
(४) B मथो पुणधी । (1) Bअभिपौधों।
(6) A पवजामि।

Page Navigation
1 ... 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467