Book Title: Sthaviravali Charitra or Parisista Parva
Author(s): Hermann Jacobi
Publisher: Asiatic Society
View full book text
________________
336
Canakya and Candragupta
(Uttar Tika 3, 1 ) cf vin 194 -367
॥ चाएको ॥ गोल्लविसए चण्यगामो । तत्थ चगो माहणे । सो य सावो । तस्म घरे साहू ठिया । पुन्तो से जाश्रो सह दाढाहिं । साहूणं पारसु पाडिश्रो । कहियं च राया भवितव न्ति । मा दोग्गइं जादूसइ त्ति दंता घट्टा । पुणो वि श्रायरियाणं कहियं किं किज्जउ (१) । एत्ता वि बिंबंतरिश्रो राया भविस्सद् ति ॥ उमुकबालभावेण चोट्स विज्जाठाणाणि श्रागमियाणि । गाई चउरो वेया मीमंसा नायवित्थरो ।
पुराणं धम्मसत्थं च ठाणा चोहस श्राहिया ॥ १ ॥ सिक्खा वागरणं चैव निरुत्तं छंद - जोदुसं ।
कप्पो य अवरो होटू छच्च अंगा वियाहिया ॥ २ ॥ सो सावत्र संतुट्टो । एगा भद्दमाहणकुलाश्रो भज्जा परिणीया । नया भाविवाहे सा मादूध (९) गया । तौसे य भगिणीश्रो अलेसिं खवादाणियाण दिलाओ । ताओ प्रलंकियविभूसियाश्रो श्रागया । सव्वो परियणो ताहिं समं संलवद् श्रयरं च करेद्र | सा गागिणी अवगीया श्रच्छद । श्रद्धिया जाया । घरं श्रागया दिट्ठा समोगा चाणक्केण । पुच्छिया सोयकारणं न जंपए । केवलं अंसुधाराहिं सिंचंतौ कवोले नौससद् । दौहं निब्बंन्वेण लग्गा (९) । कहियं सगगयवाणीए जहट्ठियं । चिंतियं च लेणमहो श्रवमाणहेऊ निङ्कणत्तं जेणं मादूघरे वि एवं परिभवो | अहवा
श्रलियं पि जो धणदूत्तयस्तु सयणत्तणं पयासेद् । परमत्थबंधवेण वि लज्जिज्ज झौ विहवे ॥ १ ॥
(१) C कव्न A कव्जउ ।
(२) C माउ० B माइय० ।
(२) C जम्मो ।

Page Navigation
1 ... 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467