Book Title: Sthaviravali Charitra or Parisista Parva
Author(s): Hermann Jacobi
Publisher: Asiatic Society

View full book text
Previous | Next

Page 431
________________ 337 Cānakya and Candragupta तहा। कञ्जेण विणा नेहो अत्यविहणण गउरवं लोए । पडिवणे निव्वहणं कुर्णति जे ते जए विरला ॥२॥ ता धणं उवज्जिणामि केणवि उवाएण। नंदो पाडलौपुत्ते दियाईण धणं दें । तत्थ वच्चामि। तो गंदण कत्तियपुणिमाए पुषसत्ये श्रासणे पढमे निसलो। तं च तस्म पल्लौवदस्म राउलम्स सया ठविजद् । सिद्धपुत्तो य नंदेण समं तत्थ आगो भणद् । एस वंभो नंदवंसम्म छायं अक्कमिऊण ठिो। भणिो दासौए । भयवं बीए पासणे निवेसाहि। एवं होउ। वितिए श्रासणे कुंडियं ठवेद । एवं तदए दंडयं। चउत्थे गणेत्तियं । पंचमे जलोवयं । छिट्टो ति निच्छुढो । पदोसमावलो ॥ अमया य भणदू कोशेन मृत्यैश्च निवद्धमूलं पुत्रैश्च मित्रेश्च विवृद्धशाखम् । उत्पाश्य नन्दं परिवर्तयामि महाद्रुमं वायुरिवोगवेगः ॥ निग्गो नयरात्रो(१) मग्गद् पुरिसं। सुयं च णेण विवंतरित्रो राया होहामि ति ॥ नंदस्म मोरपोसगा । तेसिं गामे गो परिब्वायगलिंगेणं । तेसिं च मयहरधूयाए चंदपियणंमि दोहलो। सो समुयाणितो गो। पुच्छति । सो भणद् । दुर्मर) दारगं देह तो णं पाएमि चंदं। पडिसुणेति। पडमंडवो को। तद्दिवसं पुलिमा । मझे छिच कयं । मझगए चंदे सव्वरसालहिं व्वेहिं संजोएत्ता खौरस्म थालं भरियं । सद्दाविया पेच्छद् पिवद् य । उवरि पुरिसो उच्छाडे । श्रवणौए डोहले कालक्कमेण पुत्तो जाओ। चंदगुप्तो मे नामं कयं । सो वि ताव वड्डद् ॥ चाणको वि धाउविलाणि मग्गद् । सो य दारएहिं समं (1) Ac om (0) A जर भ म ।

Loading...

Page Navigation
1 ... 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467