Book Title: Sthaviravali Charitra or Parisista Parva
Author(s): Hermann Jacobi
Publisher: Asiatic Society
View full book text
________________
326
Sakatāla and Sthūlabhadra
(Uttar. Tika 2, 17) of. viii 1-159 . पुब्बिं खिइपइट्टियं नगरमासौ। तस्म वत्थुमि खोणे चणगपुरं निविटं। तो उसमपुरं । तो कुसग्गपुर)। तो रायगिई तो चंपा। तो पाडलिपुत्तं। तत्यत्थिर) नंदवंसे नवमो नंदराया। तस्मत्यि कप्पगवंससंभूत्रो उप्पत्तियाइचउविबुद्धिसमिद्धो सगडालो मंतौ। दूश्रो य वररुई नाम भट्टउत्तो। सो अणुदिवसं थुण रायाणं अउज्वेहिं बहत्तरसयपमाणेहिं चाडुयसिलोगेहिं । दसए(३) राया। पलोएदू सगडालमुहं । न य सो पसंसदू(४)। तो न देव किंपि राया। तो वररुद्रण अवगयपरमत्थेणं सगडालभन्जा ओलग्गिया। जाव भणियं । तमं सगडालं भणसु जेण पसंसद् मम पढियं । दयरोए वि दक्खिलपवनाए । भणिश्रो सगडालो। तेण वि अजुत्तमेयं ति तहा वि उवरोहमावत्रेण पडिवन्नं । भणियं च सुभासियं ति। दिना थ करच्छोडिया। ताहे दिन्नं रन्ना दौणाराणमट्ठसयं । पच्छा दिणे दिणे पदिन्ने सगडालो चिंते । निहिश्रो रायकोसो ति। नंदं भणदु । भद्वारगा कि एयस्म तुम्ने देह । तुमे(५) पसंसियो ति। भणद् । अहं पसंसामि लोइयकव्वाणि अविणवाणि(६) । नंदराया भणद् । कहं लोद्यकव्वाणि । सगडालो भणद् । मम धूयाश्रो जक्खा-जकलदिन्नाभूया-भूयदिन्ना-मेणा-वेणा-रेणभिहाणाश्रो सत्त वि पटंति किमग पुण अन्नो लोगो । तासिं च पढमा एक्कसि(७) सुयं गेएहद वीया दोहिं
(१) B कुसुग्ग। (B) A पससर।
(२) नसत्यि। (३) तुमए।
(३) B सिर।
) Cadds पदद ।
AD . ।।

Page Navigation
1 ... 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467