Book Title: Sthaviravali Charitra or Parisista Parva
Author(s): Hermann Jacobi
Publisher: Asiatic Society

View full book text
Previous | Next

Page 412
________________ परिशिरापर्वणि त्रयोदशः सर्गः। फल्गरक्षितमन्येधुर्मूर्तिमहन्धुवाचिकम् । दर्शयनुत्सको गन्तुं श्रौवज्र स पुनर्जगौ ॥ १३२॥ अयमुत्साह्यमानो ऽपि इन्त गन्तुमनाः कथम् । एवं विचिन्तयन्वज्रखाम्यभूदुपयोगवान् ॥१३३॥ मो ऽथामस्तेत्यतो यातो नायमायास्यति ध्रुवम् । स्तोकं ममायुर्मय्येव पूर्वं च दशमं स्थितम् ॥१३४॥ अनुज्ञातस्ततस्तेन गमनायार्यरक्षितः । मफल्गुरक्षितः शौचं पुर दशपुर ययौ ॥१३५॥ तत्रायातं च तं ज्ञात्वा सपौरः पृथिवीपतिः । मरुद्रमोमासोमश्च भक्त्या वन्दितमाययौ ॥१२६॥ प्रमोदाश्रुपयःपूर्णलोचनास्ते च तं मुनिम् । भूतें धर्ममिवानन्य यथास्थानमुपाविशन् ॥१३७॥ विदित्वा धर्मशुश्रूषां तेषां कारुण्यवारिधिः । देशनां विदधे सो ऽपि मेधगम्भौरया गिरा ॥१३८ ॥ श्रोत्रपत्रपुटीपौतदेशनात्यच्छवारिभिः । तत्कालं क्षालयन्ति स्म विस्मितास्ते मनोमलम् ॥१३८ ॥ अथार्यरक्षितस्यान्ते नृपः सम्यक्त्वमग्रहीत् । ततः सपौरस्त नत्वा ययौ निजनिकेतनम् ॥१४ ० ॥ समोमा रुद्रमोमापि बन्धुभिर्बहुभिः समम् । संमारचारकावासविरका व्रतमाददे ॥१४ १॥ दूतश्च विहरवज्रखामौ क्षोणितले क्रमात् । संयमक्रमचारौ च प्रययौ दक्षिणपथम् ॥१४॥

Loading...

Page Navigation
1 ... 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467