Book Title: Sthaviravali Charitra or Parisista Parva
Author(s): Hermann Jacobi
Publisher: Asiatic Society
View full book text
________________
३१६
परिशिष्ठपर्वणि त्रयोदशः सर्गः । दूतश्च मंदिदिशतुः पितरावायरचितम् । नागच्छमि किमद्यापि विस्मृतास्तव किं वयम् ॥ ११ ॥ त्वं नः करिष्यस्युद्योतमिति ह्याशामकमहि । तवानागमने स पश्यामस्तु तमोमयम् ॥१११॥ एवमाझ्यमानो ऽपि सन्देशवचनेस्तयोः । यावदध्ययनासको ववले नार्यरक्षितः ॥११२॥ तावत्ताभ्यां तमाहात्मनोभ्यां फल्गरक्षितः । प्राणप्रियो ऽनुजस्तस्य प्रैषि निर्वन्धशिक्षया ॥११३॥युग्मम् ॥ द्रुतं गला च नवा च सो ऽवादौदार्यरक्षितम् । किमेवं कठिनो ऽभूखमनुत्कण्ठः कुटुम्बके ॥११४॥ वैराग्यपना छिन्नं यद्यपि प्रेमबन्धनम् । तथापि तव कारुण्यमस्ति स्वस्तिनिवन्धनम् ॥११॥ शोकपकनिमग्नो ऽस्ति बन्धुवर्गश्च साम्प्रतम् । तदागत्य तमुद्धत भगवंस्तव साम्यतम् ॥११६॥ इति तेनानुजेनोको गन्तुं तत्रार्यरक्षितः । श्रीवज्रवामिनं नवा पप्रच्छ स्वच्छमानमः ॥ ११ ॥ अधौव्वेति ततस्तेन प्रत्युक्तः स पुनः पठन् । किं वे ऽस्मि विस्मृतः फल्गुरक्षितेनेत्यजल्यत ॥११॥ बान्धवाश्च परिव्रज्यामनोरथरथस्थिताः । न कुत्रापि प्रवर्तन्ते त्वया सारथिना विना ॥११॥ तदैहि देहि प्रव्रज्यां जगत्पूज्यां खगोत्रिणाम् । श्रेयस्यपि सकणे ऽपि किमद्यापि प्रमाद्यसि ॥१२० ॥

Page Navigation
1 ... 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467