Book Title: Sthaviravali Charitra or Parisista Parva
Author(s): Hermann Jacobi
Publisher: Asiatic Society

View full book text
Previous | Next

Page 438
________________ 344 Ārya-Raksıta and Phalguraksita विम्हदयं चोद्दसाणं विज्जाठाणाणं श्रागमे कए। सा भणद् । कहं पुत्त मम तुट्ठी भविस्मइ । जेणं तुमं बहणं सत्ताणं वहकरणं अहिजिउमागो। जेण संसारो वडिजदू तेण कहं तस्मामि । किं तमं दिहिवायं पढिउमागो॥ पच्छा सो चिंतेद् । केत्तिो सो होहो । तं पि अज्झामि जेण माउतुट्ठी भवद । किं मम लोगेणं तोसिएणं । ताहे भणदू । अम्मो कहिं सो दिडिवाो । सा भणदू । साहणं दिहिवाओ ॥ ताहे सो नामस्म अक्सरत्थं चिंतिउमारद्धो। दृष्टौनां वादो दृष्टिवादः। ताहे चिंते । नाम चेव सुंदरं । जदू कोवि अज्झावेद तो अज्यामि । माया वि तोसिया भवद् । ताहे भणदु । कहिं ते दिष्टिवायजाणंतगा। सा भणदू । अम्ह उच्छुघरे तोसलिपुत्ता नामायरिया। सो भणद् कम्लं अज्झामि । मा तुने उम्मगा होह। ताहे सो दिट्टिवायनामत्थं चेव चिंतंतो न सुत्तो रत्तिं। बिद्यदिवसे अप्पभाए चेव पट्टिी। तस्म पिदमित्तो बभणो उवनगरग्गामे परिवसद । तेण स हिनो न दिट्ठो अज्ज पेच्छामि णं ति उच्छुलढौत्रो गहाय नव पडिपुणाश्रो एगं च खंड(१) संमुहमेद् (१) । सो पत्तो पुच्छ । को तुम । सो भणदु । अजरकिलोऽहं । सो तुट्टो उवबूहद । सागय अहं तुने दङमागो। ताहे सो भणद् । अतीहि अहं सरौरचिंताए जामि । एयाओ उच्छुलट्ठौश्री अंबाए पणमेज्जासि भणेज्जासु य । दिट्ठो मए अज्जरवित्रो। अहमेव पढम दिट्ठो। तेण तहेव सिद । सा तुट्ठा चिंतेद् । मम पुत्तेण संदरं मंगलं दिखें। नव पुव्वा घेत्तव्वा खंडं च । सो चिंते। मए दिटिवायस्म नव अंगाणि '(१) BC add इमोयमौति । (२) Com

Loading...

Page Navigation
1 ... 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467