Book Title: Sthaviravali Charitra or Parisista Parva
Author(s): Hermann Jacobi
Publisher: Asiatic Society
View full book text
________________
Sakatāla and Sthūlabhadra 329 यवस्म । उद्धरह कुलं अवसणकूवारो। अवणेह मज् अयसपंकं । एयं सुणिऊणं अहो संकर्ड समावडिपं ति एगत्तो गुरुवयणलंघणं अनत्तो गुरुसरीरपहरणं । ता न-याणामो किंपि काहामो। अहवा वावाएमि अत्ताणयं । किं तु वावाइए अत्तए कुलक्खो अयसो य तहडिओ चेव जो भणिति लोया फलियं से पावं ति । एवं उभयपासरज्जू इमं ति चिंतंतो गुरुवयणमलंघणौयं ति भणिय पउिवन्जावित्रो सिरियो तं सव्वं । तो गो रायसमौवं पिट्टी सगडालो। तं च दट्ठण अन्नाभिमुहो ठिी राया । आसोणे सगडालो । भणियाई दौतिन्नि वयणा (१) । न जंपियं राण ! तो निवडिओ रायचलणेसु । रोसेण य अन्नाहुत्तो जाओ राया। तो अभवहरियतालउडम छिन्नं सौसं सिरिएणं । जाश्रो हाहारवो । राणा भणियं । किमेयं भो। सिरिएण भणियं । देव तुह सासणाइक्कमकारौ एस । तेण देवो न पायपडियम वि पसौयद ति । ता किं एदण दुरायारेण । अहं ख देवस्म सरौररक्वगो । ता जो देवस्म प्राणं अइक्कम तेण पिउणा वि न कज्जं । एत्थट्टियस्म ममं चैव अवसरो नन्नस्स जो एवंविहे चेव पए निउत्तोऽहं देवेण । भणियं च ।
मोत्तूण सयणकज्जं सामियकज्जं करेंति वरभिच्चा ।
अन्नह चंचलनेहा श्राराहिज्नंति कह पहुणे ॥ राणा चिंतियं । एवं पि निप्पिहाणं । लोश्रो अन्नहा मंतेद् । ना नूर्ण वररुद्रणा पउत्तो डंभो एसो त्ति । ता अकजकारी अहं जो एवं विहमुवेतो ठिो ति। ता संपयं परिसंठवेमि एयं ।
(१) Cadds जरोचियाइ।

Page Navigation
1 ... 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467