Book Title: Sthaviravali Charitra or Parisista Parva
Author(s): Hermann Jacobi
Publisher: Asiatic Society
View full book text
________________
363
From Padmamandiras Commentary तेषां स्वजनवर्गस्य संमतः फल्गुरक्षितः । विद्वान्गोष्टामाहिलच तमाझ्याथ सूरयः ॥ १५८ ॥ वन्नाज्यतैलकुम्भानां निदर्शनमदर्शयत् । त्रयो ऽप्यधोमुखीकृत्य वल्लाद्यैः पूरिताः पुनः ॥ १६ ॥ मनास्तावन्त एव स्थुस्तैलं किंचिल्लगत्यपि । बहवस्वाज्यावयवाः स्थानान्तरनिवेशनात् ॥ १६१ ॥ स्वजनांस्ते ऽभ्यधुः सूत्रार्थोभयाभ्यां स मां प्रति । दुर्वलिकापुष्यमित्रो निष्पावकुटसंनिभः ॥ १६२ ॥ विज्ञेयस्तैलकुम्भाभः शुद्धधौः फल्गुरक्षितः । गोष्टामाहिलसाधुमी प्रत्याज्यघटतुल्यधौः ॥ १६३ ॥ तस्मालिकापुष्यमित्रो गणदस्तु वः । खजनानिति संवोध्यास्मै शिक्षा सूरयो दधुः ॥ १६४ ॥ इंहो दुईलिकापुष्यमित्रायें फल्गुरक्षितम् । प्रति गोष्टामाहिलं च वर्तितव्यं यथा मयि ॥ १६५ ॥ पूज्यैरुतौ ततो गोष्टामाहिलफलारक्षितौ । वर्तितव्यं भवद्भ्यां भो मयौवास्मिन्गणाधिपे ॥ १६६ ॥ अपि चाहते कृते वा न कुर्वे रोषमप्यहम् । एतत्सहिष्यते नैष तद्भाव्यं भो सदोद्यतैः ॥ १६७ ॥ अनुशिष्योभयं पक्षमित्थं सूर्यार्यरक्षिताः । प्रत्याख्याय निराहारं शुभध्यानाद्ययुर्दिवम् ॥ १६८ ॥ श्रुतं गोटामाहिलेन खर्ययुः सूरयो मम । आगात्पप्रच्छ गणभृत् स्थापितः को जनानिति ॥ १६८ ॥
166 a IIS पुज्यरक्षितौ। 168 d us व्ययर्दिव। 169 b MS मया
for भस।

Page Navigation
1 ... 455 456 457 458 459 460 461 462 463 464 465 466 467