Book Title: Sthaviravali Charitra or Parisista Parva
Author(s): Hermann Jacobi
Publisher: Asiatic Society
View full book text
________________
यार्थरक्षितपूर्वाधिगमः।
३१५
उपवज्रमुनि प्रातराययावार्यरचितः । ववन्दे द्वादशावर्तवन्दनेन च तं गुरुम् ॥ ६८ ॥ तं च पप्रच्छ वज्रर्षिः कुत श्रागा: म चावदत् । तोसलिपुत्राचार्याणां पादमूलादिहागमम् ॥ १ ० ० ॥ वज्रखाम्यन्नवौदार्यरक्षितस्त्र किमाख्यया । सो ऽप्याख्यादेवमिति च पुनर्वन्दनपूर्वकम् ॥१०१ ॥ वज्रखाम्यपि तं ज्ञात्वा सप्रसादमदो ऽवदत् । खागतं तव कुत्र त्वं प्रतिश्रयमशिश्रियः ॥ १०२॥ बहिरावासितो ऽस्मौति तेनोन खाम्यदो ऽवदत् । महात्मन्किं न जानामि बहिःस्थो ऽध्येष्यसे कथम् ॥१०३॥ सोमभूरभिधत्ते स्म खामिन्भिन्ने प्रतिश्रये । उदतारिषमाचार्यभद्रगुप्तानुशासनात् ॥१४॥ उपयोगेन वर्षिर्विदित्वैवमुवाच च । युक्तसेतद्धि पूज्यास्ते स्थविरा नाइरन्यथा ॥ १०५॥ वज्रो ऽथ पृथगावासस्थितमप्यार्थरचितम् । अध्यापयितुमारेभे पूर्वाणि प्रतिवासरम् ॥ १०६॥ अचिरेणापि कालेन मोमदेवभवो मुनिः । पर्वाण्यपूर्वप्रतिभो नवाधौयाय लीलया ॥१०७॥ दशमं पूर्वमध्येतुं प्रवृत्त चार्यरचितम् । दशमपूर्वयमकान्यधौव्वेत्यादिशगुरुः ॥१०८॥ ततो दशमपूर्वस्य वहनि विषमाणि च । अध्येतुं यमकान्यार्यरचितर्षिः प्रचक्रमे ॥१०८।।

Page Navigation
1 ... 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467