Book Title: Sthaviravali Charitra or Parisista Parva
Author(s): Hermann Jacobi
Publisher: Asiatic Society

View full book text
Previous | Next

Page 416
________________ ३२२ परिशिहपर्वणि त्रयोदशः सर्गः। मत्वैतगोत्रभिगोत्रं तमागत्य रथस्थितः । प्रमोदात्यूजयामास वज्रादौनां वपूथ्यथ ॥ १७६॥ शकः प्रदक्षिणौचक्रे तं गिरिं मरथस्तदा । वृक्षादौन्नमयबुच्चैः खदेहमिव भक्तितः ॥१७॥ विनमा एव ते ऽद्यापि विद्यन्ते तत्र पर्वते । यतस्तस्थाभिधा जज्ञे रथावर्त इति क्षितौ ॥१७८॥ युग्मम् ॥ दुष्कर्मावनिम्मदजे श्रीवजे खर्गमौयुषि । विच्छिन्न दशमं पूर्व तुर्य संहननं तदा ॥१६॥ द्वतश्च शिथ्यो वर्वज्रसेनः परिभमन् । पुरं श्रौभिरसंप्राप्तपार सोपारमौयिवान् ॥ १८० ॥ यथार्थनामा तचासौज्जितशत्रुर्महीपतिः । प्रिया च धारिणौ तस्य समग्रगुणधारिणे ॥११॥ प्रासौच श्रावकस्तत्र जिनदत्ताभिधो धनी । तस्येश्वरौति विख्याता दयितीमायते रिव ॥१२॥ सुधांधामधवलं मा शौलं तदशीलयत् । तस्या विश्वम्भरायाश्च यहभूव विभूषणम् ॥१८३॥ दुर्भिक्षदोषानिःशेषं तदा च चितिमण्डलम् । जज्ञे धान्यविनाम्भोभिर्मौनवदुःखमङ्गुलम् ॥१४॥ धर्मप्रधाना मा बन्धून्निजानेवमथाभ्यधात् । जौविताः स्मः सुखं तावदद्य यावदमी वयम् ११८५॥ विना धान्यक्रयाहुःखं जीवितास्मः किथञ्चिरम् । नहरं सविषं भोज्यमुपभुव्य समाहिताः ॥१८६ ॥

Loading...

Page Navigation
1 ... 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467