Book Title: Sthaviravali Charitra or Parisista Parva
Author(s): Hermann Jacobi
Publisher: Asiatic Society

View full book text
Previous | Next

Page 433
________________ Cāņakya and Candragupta 339 गेण हत्थो मझे छूढो । सो दड्ढो रोवद । ताए भणदू । चाणक्कमंगल(१) भोत्तुं पि न-याणसि । तेण पुच्छिया भणद् । पासाणि पढमं घेति । तं परिभाविय गो हिमवंतकूडं । तत्थ पवी राया । तेण समं मेत्तौ कया । भणदू । नंदरज्जं समं समेणं विभंजयामो । पडिवणं तेण । ओयविउमाढत्तो एगत्थ नगरं । न पडद । पविट्ठो य निदंडी वत्थूणि जोए । इंदकुमारियाी दिट्ठाओ। तासिं तणएण न पडदू । मायाए नौणवियात्री । गहियं नगरं ॥ पाडलिपुत्तं तत्री रोहियं । नंदो धम्मदारं मग्गद् । एगेण रहेण जं तरसि तं नौणेहि । दो भन्नाश्री एगं कणं दव्वं च नौणे । कला निग्गच्छंती पुणे पुणे चंदगुत्तं पलोएदू । नंदेण भणियं जाहि त्ति। गया। ताए वि लग्गंतौए चंदगुत्तरहे नव अरगा भग्गा । अमंगलं ति निवारिया तेणं । तिदंडी भणदु । मा निवारेहि । नव पुरिसजुगाणि तुझं वंसो होहौ। पडिवम् । राउलमगया। दो भागा कयं रज्जं ॥ तत्थ एगा विसकण्या श्रासि । तत्थ पव्वयगरम इच्छा जाया। सा तम दिया। अग्गिपरियंचणे(२) वि विसपरिगो मरिउमारद्धो । भणदु । वयंसय मरिज्जद । चंदगुत्तो रंभामि त्ति ववसिश्रो। चाणकण भिउडी कया इमं नौदं सरतेण तुन्यार्थं तुल्यसंबंध(२) मर्मज्ञं व्यवसायिनम् । अर्धराज्यहरं मृत्यं यो न हन्यात्स हन्यते ॥ ठिो चंदगुत्तो। दो वि रज्जाणि तम्म जायाणि ॥ नंद (१) A मुगल, B मगुल। (२) (0) A सामर्य, Bi marg | परियडये।

Loading...

Page Navigation
1 ... 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467