Book Title: Smruti Tattvasya Part 02
Author(s): Raghunandan Bhattacharya
Publisher: Jivanand Vidyasagar
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
दिव्यतत्वम् ।
मानदृष्टकारणक एव कचादीनां छेदनादिस्तदाप्यशुद्धिः । 'कक्षच्छेदे तुलाभते घटकर्कटयोस्तथा । रज्जुच्छेदेऽचभङ्ग च तथैवाशुद्दिमादिशेत्' इति बृहस्पतिवचनात् कक्षं शिकातलं घटकर्कटी तुलान्तयोः शिक्याधारावीषद कावाय सकौलकौ कर्कशृङ्गनिभौ । अतः पादः स्तम्भयोरुपरिनिविष्टस्तुलाधारयह इति मिताक्षरा द्राव्यः प्रयोजनकः कौलक इति हलायुधः । कटकमिति पारिजातः । यदा तु दृश्यमानकारणक एवैषां भङ्गस्तदा पुनरारोपयेत्। शिक्यादिच्छेदभङ्गषु पुनरारोपयेन्नरमिति स्मृतेः ततश्च 'ऋत्विक्पुरोहिताचार्य्यान् दक्षिणाभिच तोषयेत्। एवं कारयिता भुक्ता राजा भोगान् मनोरमान् । महतीं कौर्त्तिमाप्नोति ब्रह्मभूयाय कल्पते । तदयं संक्षेपः । प्राड्विवाको लोकपालादिनमस्कारपूर्वकं यथोक्तलक्षणां तुलां कुर्य्यात् । ततः षड़हस्तौ सुदृढ़ौ स्तम्भौ कृत्वा हस्तदयष्यवधानेन दक्षिणोत्तरयोदिशोर्हस्तद्दयनिखननं कृत्वा पट्टधारक कौल काग्रस्तम्भयोरुपरि मध्ये पार्श्वये च विहितछिद्रं मध्य निवेशितलोहाङ्कुशं पट्टकं निधाय उपरिफलकस्य तत् पट्टकस्य मध्य स्थिताङ्कशेन तुलामध्यवलय स्थलौहं संयुज्जगात् एवञ्च मध्ये स्तम्भयोरन्तरा तिर्यक् तुलादण्डास्तिष्ठति तुलाग्रस्थिताभ्यामायस कीलकाभ्यां शिक्यइयरज्जुबन्धनं कुर्य्यात् तुलाया: पार्श्वयोः प्राक् प्रत्यदिशोस्तोरणस्तम्भौ तुलातो दशाङ्ग ुलोच्छ्रयौ काव्यों तोरणयोरुपरि सूत्रसम्बद्धौ मृण्मयावधोमुखौ धटमस्तकचुम्बितौ अवलम्बी काय्र्यो यथाऽवलम्बन विश्लेषाभ्यां तुलायामवनतिरुत्रतिय ज्ञेया तथा जलद्वारापि ।
अथैतत्प्रयोगः । कृतोपवासः कृतस्नानादिः प्राड्विवाको ब्राह्मणः कार्य्यं पृच्छेत् निवेदितं विवेचयेत् ततोऽभियुक्त तोल
For Private and Personal Use Only
५६१

Page Navigation
1 ... 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690 691 692 693 694