Book Title: Smruti Tattvasya Part 02
Author(s): Raghunandan Bhattacharya
Publisher: Jivanand Vidyasagar
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्रीदुर्गाचनपद्धतिः।
अथ सप्तमीक्वल्यम्। तत्र सप्तम्यां मूलानक्षत्रयुक्तायां वा छतस्नानादिः कन्यालग्ने चरांश वा स्थापनाय विल्वतरुसमीप गत्वा तमभ्यर्च कताञ्जलि: “मोम विल्ववृक्ष महाभाग सदा त्वं शङ्करप्रियः । गृहीत्वा तव शाखाञ्च दुर्गापूजां करोम्यहम् । शाखाच्छेदोद्भवं दुःखं न च कायं त्वया प्रभो। क्षम्यतां विल्ववक्षेश वृक्षराज नमोऽस्तु ते ।" इत्य का विल्ववाहायव्य. नैऋतेतरस्थां शाखां फलयुगलशालिनी केवलां वा शाखाम् ओम् हिन्दि हिन्दि फट फट हुं फट् स्वाहा इत्यनेन छेदयेत् । ततस्तां शाखां राहीत्वा पूजालयमागत्य पौठोपरि स्थापयेत् । तत: श्वेत सर्षपमादाय ओम् वेतालाश्च पिशाचाश्च राक्षसाच सरीसृपाः। अपसर्पन्तु ते सर्वे ये चान्ये विघ्नकारकाः । विनायका विघ्नकरा महोगा यज्ञद्विषो ये पिशिताशनाश्च । सिद्धार्थकैर्वज्रममान कल्प मंया निरस्ता विदिशः प्रयान्तु । इत्याभ्यां श्खेतसषयप्रक्षेपैर्विघ्नकरान् अपसार्य माषभक्तबलिं गृहीत्वा एष माघभनाबलिः ओम् जय त्वं कालि सर्वेशे सर्वभूतगणाहते। रक्ष मां निजभूतेभ्यो बलिं गृह नमोऽस्तु ते । ओम् काल्यै नमः। ओम् मातर्मातवरे दुर्ग सर्वकामार्थसाधिनि। अनेन बलिदानेन सर्वान् कामान् प्रयच्छ में । इति प्रार्थयेत् । तत आचारादपराजिताल तावहां नवपत्रिका विल्वशाखाञ्च स्थापयिल्ला ओम् विल्ल शाखायै नम इति संपूज्य विल्व शाखायां मृण्मयप्रतिमायाञ्च एतत् पाद्यम् प्रोम चामुण्डायै नम इति चामुगड़ां संपूज्य ओम श्रीशैलशिखरे जात: श्रीफलः यौनिकेतननः। नतव्योऽसि मया गच्छ पूज्यो दुर्गास्त्ररूपतः । चामुण्डे चल चल चालय चालय यीघ्र मम मन्दिरं प्रविश पूजालयं गच्छ स्वाहा इति वदेत् । ततो घटं संस्थाध्य नवग्रहपरश्वता: संपूज्य मृण्मय प्रतिमा
For Private and Personal Use Only

Page Navigation
1 ... 668 669 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690 691 692 693 694