Book Title: Smruti Tattvasya Part 02
Author(s): Raghunandan Bhattacharya
Publisher: Jivanand Vidyasagar
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
६७८
श्रीदुर्गाचनपद्धतिः ।
शक्तये । वामभागे खेटकाय पूर्णचापाय पाशाय अङ्कुशाय घण्टायै । ततः सिंहासनपूजा । श्रम् वज्रनखदंष्ट्रायुधाय सिंहासनाय हुं फट् नमः । ततो देव्याः पुरतः पद्म निर्माय प्रागादिदलेषु कणिकाया जले वा एतत् पाद्यम् श्रीम् रुद्रचण्डायै नमः अभावे पञ्चोपचारैर्गन्धपुष्पाभ्यां वा पूजयेत् । एवं प्रचण्डायै चण्डोग्रायै चण्ड़नायिकायै चण्डायै च एडव त्यै चण्डरूपायै अतिचण्डिकायै मध्ये उग्रचण्डायै । तत्र ओम् दक्षयज्ञविनाशिन्यै महाघोरायै योगिनी कोटिपरिवृतायै भद्रकाल्यै ह्रीं दुर्गायै नम इति पुष्पाञ्जलिवयेन पूजयेत् ।
श्रथ शस्त्रपूजा । तत्रादौ खड्गपूजा | ओम् अमिर्विशसनः खड्ग इति पूर्वोक्त पठन् ओम् खजाय नम इति संपूज्य छुरिकां पूजयेत् । श्रम् सर्वायुधानां प्रथमं निर्मितासि पिनाकिना । शूलायुधाद्दिनिष्कृष्य कृत्वा मुष्टिग्रहं शुभम् । चण्डिकायाः प्रदत्तानि सर्वदुष्टनिवर्हिणौ । तथा निस्तारिता चासि देवानां प्रतिदेवता । सर्वसत्त्वात्मभूतासि सर्वाशुभनिवर्हिणौ । छरिके रक्ष मां नित्य शान्ति यच्छ नमोऽस्तु ते । ओम् कुरिकायै नमः । ततः कट्टारकपूजा । प्रोम् रक्षाङ्गानि गजान् रक्ष रक्ष वाजिबलानि च । मम देहं सदा
*
रक्ष कट्टारक नमोऽस्तु ते ।
अथ धनुः पूजा | प्रोम् सूदन । चाप मां ससरे कृष्णेन रक्षार्थं संहाराय हरेण च । धनुरस्त्रं नमाम्यहम् । ओम् धनुषे नमः ।
अथ कुन्तपूजा । प्रास पातय शत्रू स्त्वमनया लोकमा यया । गृहाण जीवितं तेषां मम सैन्यञ्च रचताम् । श्रस्
कुन्ताय नमः ।
ओम् कट्टारकाय नमः । सर्वायुधमहामात्र सर्वदेवारि रच साकं शरणैरिह 1
घृतं त्रयीमूत्तिगतं देवं
For Private and Personal Use Only

Page Navigation
1 ... 681 682 683 684 685 686 687 688 689 690 691 692 693 694