Book Title: Smruti Tattvasya Part 02
Author(s): Raghunandan Bhattacharya
Publisher: Jivanand Vidyasagar

View full book text
Previous | Next

Page 684
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीदुर्गाचनपतिः । ६७६ अध वर्मपूजा । शर्मप्रदस्त्व समरे वर्मन् सैन्य यशोऽद्यमे । रक्ष मां रक्षणीयोऽहं तापनय नमोऽस्तु ते । ओम् वर्मणे नमः । अथ चामरपूजा। शशाङ्गकरसङ्काश हिमहिण्डोरपाण्डर। प्रोत्सारय त्वं दुरितं चामरामरवल्लभ। ओम् चामराय नमः। अथ छत्रपूजा। यथाम्बुदश्छादयते शिवायैनां वसुन्धराम्। तथा मां छादय छन युद्धाध्वनिगतं सदा। प्रोम छत्राय नमः। अथ ध्वजपूजा। शक्रकेतो महावीर्य: सुपर्णस्वां समाश्रितः। पक्षिराजो वैनतेयस्तथानारायणध्वजः। काश्य. पेयोऽमृताहर्ता नागारिविवाह नः। अप्रमेयो दुराधर्षो रणे देवारिसूदनः। गरुत्मान् मारुतगतिस्त्वयि मन्निहितः स्थितः । साश्ववमायुधानाञ्च रक्षास्माकं रिपून् दह । ओम ध्वजाय नमः। अथ पताकापूजा। हुतभुग वसवो रुद्रा वायुः सोमो महर्षयः। नागकिन्नरगन्धर्वा वक्षभूतमहोरगाः। प्रमथाब सहादित्यभू तशी माभिः सह। शक्रसेनापतिःस्कन्दी वरुणश्चाश्रित: त्वयि । प्रतिहन्तु रिपून सर्वान् राजा विजयमृच्छतु। यानि प्रयुतान्यरिभिर्दूषणानि ममग्रतः। निह. तानि सदा तानि भवन्तु तव तेजसा। कालनेमिबधे युद्धे युद्धे त्रिपुरघातले। हिरण्यकशिपोयुद्धे युद्धे देवासुरै तथा। शोभितासि तथैवाद्य शोभख समरं स्मर। नीला वक्त्रां सितां दृष्ट्वा नश्यन्वाशु ममारयः । ओं पताकाये नमः । अथ दुन्दुभिपूजा। दुन्दुभे व सपत्नानां घोषाटु हृदयकम्पनः। भव भूमिपसैन्यानां तथा विजयवईनः। यथा जोमूतशब्देन हृष्यन्ति वरवारणाः । तथास्तु तव शब्देन For Private and Personal Use Only

Loading...

Page Navigation
1 ... 682 683 684 685 686 687 688 689 690 691 692 693 694