Book Title: Smruti Tattvasya Part 02
Author(s): Raghunandan Bhattacharya
Publisher: Jivanand Vidyasagar

View full book text
Previous | Next

Page 679
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ६०४ श्रदर्गाचन पद्धतिः । शङ्खादिपात्रं पुरतो निधाय विभागज लेन आपूर्यतन दध्यक्षतपुष्पाणि यथालाभं दत्त्वा वं इति धेनुमुद्रया अमृतोत्य ह्रीं ओम् दुर्गायै नम इति श्रष्टधा जवा तेन उदकेन आत्मानं पूजोपकरणच अभ्युच्य जटाजूटेलादिना ध्यात्वा स्वशिरसि पुष्पं दत्त्वा सोऽहमिति विचिन्त्य मानसोपचारैः संपूज्य पुन: र्ध्यात्वा इदम् आसनम् श्रीम् जयन्तीत्यादि उच्चार्य ह्रीं ओम् दुर्गायै नम इति दत्त्वा कृताञ्जलिः ओम् भूर्भुवः स्वर्भगवति दुर्गे स्वागतासि इति पृच्छेत् एवं पाद्यम् अर्घ्यादि दधि मधु घृतात्माको मधुपर्क: पुनराचमनीयं ततो दर्पणप्रतिविम्वस्थां देवीं लौकिक षष्ठयधिक शतबयतोलकान्यूनं जलमादाय इदं स्नानीयं जलम् । श्रोम् नारायण्यै विद्महे चण्डिकायै धीमहि तन्नश्वण्डौ प्रचोदश्रात् । जयन्तौत्यादि उच्चार्थ ह्रीं ओम् दुर्गायै नम इति खापयेत । फलभूमार्थी त दर्पणप्रतिविम्वस्थां घृताभ्यङ्गोदर्त्तनोणोदकप्रत्चालनपूर्वकम् अन्यस्रानौयेन तथैव नापयित्वा जलेन स्नापयेत् । तत्र अष्टरत्तिकाधिक लौकिक भाषयाधिकाशीतिसंख्यक तोलकान्यनं घृतमानौय इदम् अभ्यञ्जनीयं घृतम् श्रीम् जयन्तीत्यादिना श्रभ्यस्त्रयेत् । यव. गोधूमयोचूर्णमादाय इदम् उद्वर्त्तनीयं चूर्णं पूर्वोक्तमन्त्र उद्दर्त्तयेत् । घृतस्राने तु पूर्वपरिमितं घृतमानीय इदं स्नानीयं घृतम् एवं दुग्धन दध्ना मधुना ततः पूर्ववत् उद्वर्त्तनं ततस्तत् संख्य कैश्चन्दनजलैर्मिलितं प्रत्येकं वा द्रोणपुष्पजलेन वा रत्नजलेन वा अगुरुजलेन वा नापयेत् । ततो नूतनवाससा जलसपनौय इदम् श्राचमनीयम् इदं वस्त्रम् श्रोम् तन्तुसन्तानसंयुक्त रञ्जितं रागवस्तुना । दुर्गे देवि भज प्रौतिं वासस्ते परिधीयताम् । पूर्ववत् आचमनीयं यथालाभम् इदं हेमभूष For Private and Personal Use Only

Loading...

Page Navigation
1 ... 677 678 679 680 681 682 683 684 685 686 687 688 689 690 691 692 693 694