Book Title: Smruti Tattvasya Part 02
Author(s): Raghunandan Bhattacharya
Publisher: Jivanand Vidyasagar
Catalog link: https://jainqq.org/explore/020750/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 3009 For Private and Personal Use Only Page #2 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir स्मृतितत्त्वस्य द्वितीयभागः । [ एकादशीतत्त्वम् + उद्दाहतत्त्वम् + व्रततत्त्वम् + दायतत्त्वम् + व्यवहारतत्त्वम् + शुद्दितत्त्वम् + वास्तुयागतत्त्वम् + कृत्यतत्त्वम् यजुर्वेदिश्राश्वतत्त्वम् + देवप्रतिष्ठातत्त्वम् + बलायोत्सर्गतत्त्वम् + वृषोत्सर्गतत्त्वम् + श्रीपुरुषोत्तमतत्त्वम् + दिव्यतत्त्वम् + मठप्रतिष्ठातत्त्वम् + शूद्रक्कत्यविचारणतत्त्वम् + यजुर्वेदिवृषोत्सर्गतत्त्वम् + दीक्षातत्त्वम् + दुर्गार्चनपद्धति: ] महामहोपाध्याय श्रीरघुनन्दन भट्टाचाय्यैविरचितः । fa, ए, उपाधिधारिणा पण्डित कुलपतिना श्रीजीवानन्दविद्यासागर भट्टाचार्येण संस्कृत: प्रकाशितथ | द्वितीय संस्करणम । कलिकातानगर्थ्याम् । सिद्धेश्वर यन्त्रे मुद्रित: । आ. श्री केलातसागर सरि ज्ञान मंदिर श्री महावीर जैन औगधना केन्द्र, कोबा RIT 5. For Private and Personal Use Only Page #3 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra कलाम महावीर 琳· आराधना www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पण्डितकुलपतिः श्रीजीवानन्दविद्यासागर वि, ए, PANDIT JIBNNDA VIDYASAGARA B, A. Superintendent Free Sanskrit College, Calcutta. For Private and Personal Use Only Page #4 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir स्मृतितत्त्वद्वितीयभागस्य सूचौपवम् । विषय पृष्ठायां विषय पृष्ठायां एकादशीतत्त्वम्। उहाहतत्वम्। पथै कादशीव्रतं पथोहाह निर्णयः पथ कलञाधिकरणं एष संक्षेपः पथै कादशीव्रतं अथ कन्यादानाधिकारः पथ हडिथाइ विषयः व्रततत्त्वम्। पथोपवाससमन्वयः पथ व्रतानुष्ठान अथैकादशीभोजननिन्दा अध व्रत प्रतिष्ठाविधिः बथैकादश्युपवासाधिकारिय: पथ व्रतप्रतिष्ठाप्रयोगः १५६ अथ पूर्णतिथिल मणं पथ व्रत प्रयोग: अथ पूर्णकादश्युपवास: दायतत्त्वम् । पथ विस्मृशैकादशी अथ दायभाग: पथ दशमीविढे कादशी पथ पिटकृत विभाग: तत्रसंक्षेपः पथोपरते पितरि भातणां विभागः १६६ पथ दशमी नियमाः अथ विभागानधिकारिण: १७२ पथै कादशी नियमा: अथ विभाज्याविभाज्ये १७३ पथ विष्णुपूजन विधि: पथ वृत्तविभागसन्देश निर्यायः १७८ पथ हादशी नियमाः पथ चिरप्रोषितायतस्य वंशस्य अथ जलाशयोत्सर्ग: विभाग: १८० अथ रजःखला सूसकिनीव्रतं अथ विभागकाले निहुतस्य पश्चादवअथोपवासानु कल्प: गतस्य विभाग: १८१ पथोह व्यवस्था पथ स्त्रीधनं १८४ भयैकमतं अथ स्त्रीधनाधिकारिण: १८५ पथ नक्तवत पथापुत्र धनाधिकारिण: पथ हविष्यान व्यवहारतत्त्वम् । पथ पवादि प्रतिनिधिः अथ व्यवहार दर्शन ११७ पथ पारण नियमः अथ व्यवहार पाद निर्षयः ।। अथ भैमी अथ भाषा पादः २०३ अथ शयनादिकाल: अयोत्तर पादः १८८ For Private and Personal Use Only Page #5 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra विषय अथ क्रिया पाद: अथ लिखित अथ भुक्तिः अथ भुक्तिखत्वापवादः अथ युक्ति: अथ शपथ: अथ निर्णयः शुद्धितत्त्वम् । अथ सहानुगमनं तदयं प्रयोगः अथाशौच मुङ्गरः अथ गर्भस्रावाभौचं अथ स्त्यशौचं अथ वालाद्यशौच अथ सगुणाद्यशौचं अथ विदेशस्था शौचं अथ सपिण्डाद्य भौचं अथ मृत्युविशेषाशौचं अथ सद्यः शौचं अथ शवानुगमनाद्यशौचं अथ द्रव्यशुद्धिः अथ मुमूर्धमृतकृत्यानि अथास्थ्यलाभ पर्णनरदाहः थोदकादिदानं अथ शोकापनोदनादि अथ पिण्डोदकादिदानं अधाशौचान्त द्वितीर्यादनकृत्यं अथ दानं अथ तृषोत्सर्ग विचारः अथ प्रेतक्रियाधिकारिणः अथ सपिण्डादि विचार: www.kobatirth.org [ २ ] पृष्ठायां २१० २२० २२२ २२७ २२७ २२७ २२६ २३४ २४२ २४४ २६० २६२ २६५ २७२ २७४ २७६ २८३ २८६ २८३ २१५ २६८ ३०८ ३११ ३१८ ३२१ ३३७ ३४५ ३७२ ३८२ ३८५ Acharya Shri Kailassagarsuri Gyanmandir विषय अशौच संक्षेपः अथ विदेशास्थाशौचं पथ गर्भस्रावाशौचं अथ स्त्यशौच अथ बालाद्यशौचं अथ सपिण्डाद्य शौचं अथासपिण्डाद्यशौच अथ मृत्युविशेषाशौचं पथ शवानुगमनाशौचं थाक्यष्टिपद्धतिः वास्तुयागतत्त्वम् । कृत्यतत्त्वम् । यवश्राद्धं एकादशीव्रतम् ज्येष्ठ कृत्य आरण्यषष्ठी दशहरा महान्यैष्ठो ग्रह श्राषाढ़ कृत्यं नवोदकश्रार्द्ध चातुर्मास्यव्रत विष्णोः शयनं म्याव पाहल्य पृष्ठाय ४०१ ४०२ वास्तुशोधन प्रकार: वास्तुपरीचानन्तर वास्तुदोषोपशमन प्रकारः ४०३ ४०३ For Private and Personal Use Only ४०३ ४०४ ४०५ ४०५ ४०६ ४०७ ४ १२ ४२२ ४३८ ४२८ ४३० ४३० ४३१ ४३१ ४३२ ४३४ ४३४ ४ ३ ४ ४३६ ४३७ ४३८ ४४२ भाद्रकृत्य' हरेः पार्श्व परिवर्तन सिंहा चतुर्थीचन्द्रदर्शन प्राय चि ४४२ Page #6 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [३] ४४४ 0 ४५० ar ४८३ विषय पनन्तव्रत पगस्ताय दान पाभिमकत्यम दुर्गोत्सवः कोजागरहस्यम् कात्तिककत्यं भूत चतुर्दशी दीपावितामावस्या द्यूतप्रतिपत् माहितीया विण त्यानं मार्गशोषमात्यम पौषकात्य माघकृत्य रटन्तौ चतुर्दशी श्रीपञ्चमी माधमप्तमी विधानसप्तमीव्रत पारोग्यमप्तमी भीष्माष्टमी फाल्गुनकृत्यं शिवराविव्रत चैवकृत्य वारुण्यादि अशोकाष्टमी श्रीरामनवमी मदनत्रयोदशी मदनचतुर्दशी मङ्गलचण्डिकापूजा रोगशान्तिः जन्मतिथिक्कत्य मूतिकाषष्ठीपूजा पृष्टायो । विषय पृष्ठायां ४४३ प्रयोग: विद्यारम्भः ४७५ रहारम्भः ४४४ प्रवेशविधिः ४४५ कृषिकर्म ४७९ वौजवपन ४८० धान्यच्छेदन धान्यस्थापन ४८१ ४५२ पदभूतशान्तिः ४५३ यजुर्वेदिशावतत्त्वम्। বাঘা লাখ एकोद्दिष्ट ४६५ ४५५ सपिण्डीकरणं सांवत्सरिकशाई ४५७ पाभ्युदयिकबाई देवप्रतिष्ठातत्त्वम्। ४५४ दैवप्रतिष्ठा प्रतिष्ठितमूर्ती कदाचित पूजा भावे प्रतीकारः पस्पृश्यस्पर्शन प्रतीकार: ५१२ जलाशयोत्सर्गतत्त्वम् । जलाशय दाने फलं ५१४ तड़ागप्रतिष्ठाकाल नियमः ५१६ छन्दोगवृषोत्सर्गतत्त्वम्। वृषोत्सर्ग ५२६ प्रेत वषोन्सगें वृद्धाभावः वृषलवणं ५३२ भाज्यस्थालीविधान ५३८ घरुस्थालीपरिमाणं ५४० ऋक् परिभाषाकथनं ४७१ । सामपरिभाषा ४६१ ४६२ ५३२ ५५१ For Private and Personal Use Only Page #7 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [४] पृष्ठायां ६३३ ५७४ विषय पृष्ठायां तत् प्रतिष्ठाप्रमाणे १८ देवसम्प्रदानकदानानि ६२७ विषणु सम्प्रदानकदानानि ६२८ शूद्र अत्यविचारणतत्त्वम्। शूद्रात्यविचारणं चतुर्व कित्यकथन यजुर्वेदिषोत्सर्गतत्त्वम्। यजुर्वेदिषोत्मनः होत्सर्वविधानं दीक्षातत्त्वम्। दौचाकाखकधनं तव प्रयोगः ६५२ दुर्गार्चनपइतिः। विषय অনন্ত ५५३ श्रीपुरुषोत्तमतत्वम्। पुरुषोत्तमदनविधानादि ५६४ .. एकामकाननकथनं. ५७३ दिव्यतत्त्वम् । दिव्यानि दिव्यदेशाः दिव्यकाला: ५०६ বিভিন্মখিকাৰি। ૧૭૭ ट्रव्यसंख्यया टिव्यविशेषः । घटोत्पत्तिविधिः धटारोषणविधिः तत् प्रयोगः ५८१ पग्रिपरीक्षा तत प्रयोग: उदकपरीक्षा तत्र प्रयोगः विषविधि: कोषविधिः तडलविधि: सप्तमाषकविधि: फालविधिः धर्मराजविविः तव प्रयोगः शपथविधि: मठप्रतिष्ठादितत्त्वम्। मप्रति हा ५८ ५२४ श्रंट ६०२ ६०३ नवम्यादिकल्पः बोधनम प्रतिपदादिकल्पः षष्ठमाटिकल्प: सप्तम्यादिकल्य: सप्तमौकत्यम महाष्टमीपूजा पावरणपूजा सन्धि पूना नवमी कृत्यम् दशमीकत्यम ६६५ ६७२ २ - - For Private and Personal Use Only Page #8 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir एकादशीतत्त्वम् । प्रणम्य सच्चिदानन्दं परमात्मानमौखरम् । मुनीन्द्राणा स्मृतेस्तत्त्व वक्ति श्रीरघुनन्दनः । अज्ञानतिमिरध्वंसिहरिपाद नखत्विषम् । नत्वा वच्मि तत्र तत्त्वमेकादशीव्रतादिषु । एकादशीव्रतं तत्र कलजन्यायनिर्णयः। पुण्य काले तु संक्रान्तेविधिवत्प्रतिषेधनम्। व्रतस्य लक्षणं तत्र ग्रहसम्माजनं तथा। वैदिके कर्ममात्रे च नारायणनतिस्मृती। विष्णुनामादिसाङ्गाथे तथाच्छिद्रावधारणम्। ओं तत्मदितिनिर्देशः कर्मणां प्राग्भवेत् व्रतम्। कङ्कल्पविषयो नित्यं काम्यञ्चैकादशीव्रतम्। वृद्धिश्राइस्य विषय उपवाससमन्वयः। दयादिलक्षणान्यत्र व्रते गन्धादिवर्जनम्। ऋतौ व्रते स्त्रोगामित्वं श्राद्धाहे न च तद्भवेत्। चतुर्थाहपरित्याग: प्रशस्तसुतकाणिः । एकादशी. भोजने तु निन्दानित्यत्वसाधकम्। नित्य सदादिविखजिदयावज्जीवनयौ तथा। अशक्तौ मनसा कर्मनित्यात् पापक्षयादिकम् । एकादशीव्रतफलं रात्रिसत्रनयस्तथा । न्यायः संयोगपार्थक्य वृद्धिवादस्य नित्यता। एकस्य नित्यकाम्यत्वे योषित्श्राद्धविवेचनम्। अपिण्ड कमघाशाहात् पक्षश्राद्धान्तरं न च । पार्वणासनदानादौ ये चात्रत्वेति निर्णयः। पर्य्यदासस्तथा मायमुषाद्यघटिकास्तथा। उपवासाधिकारी च कृष्णाया. मधिकारिता। वैष्णवानां सपुत्त्राणां तत्र वैषणवलक्षणम् । नित्योपवासे रव्यादिदोषाभाव उपोषणम्। सप्तवारेष्वथा यः पिटशेष उपोषणे। पूर्णतिथिखरूपच्च पूर्णकादशिका तथा। For Private and Personal Use Only Page #9 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir एकादशीतत्त्वम् । त्रिस्पृशैकादशी चैव दशम्या संयुता सदा । नोपोष्या तासु संक्षेपोदशमी नियमास्तथा । एकादश्याञ्च सङ्कल्पः श्रीशपूजाविवेचनम् । षट्त्रिंशदुपचारादिजपपर्वनिरूपणम् । द्वादशीनियमस्तद्ददुपवाससमर्पणम् । पारणायास्तथा कालः सङ्कटे जलपारणम् । तुलसीमहिमा तत्र तथा रुद्राक्षधारणम् । स्वदत्तदेवनैवेद्याद्युपयोगः स्त्रिया स्तथा । श्राद्धपिण्डादनन्तत्र कूपादित्यागयागता । त्यक्तुस्तत्रोपयोगश्च रजः सुतकि नोर्व्रतम् । उपवासानुकल्पश्च तथैवोहव्यवस्थितिः । एकभक्तं तथा नक्त' हृविष्यद्रव्यनिर्णयः । विनधान्यस्य भचत्वं प्रातिनिध्यविवे चनम् । चान्द्रायणादौ ग्रासानां परिसंख्याव्यवस्थितिः । पारस यानियमः पानेत्वपामनशनाशनम् । व्यवस्था शयनादीनां संकथ्यन्ते जगत्पतेः । अथ एकादशीव्रतम् । तत्र वराहपुराणम् । 'एकादश्यां निराहारो यो भुङ्क्ते दादशीदिने । शुक्ले वा यदि वा कृष्णे तदुद्व्रतं वैष्णवं महत्' । महत्त्वमाह । 'यदीच्छेहिष्णुना वासं पुत्त्रसस्पदमात्मनः। एकादश्यां न भुञ्जीत पचयोरुभयोरपि' | एतद्दिन् सुघोराणि हन्ति पापानि पार्थिव। योग्टहीत्वा व्रतं मोहादेकादशौदिने नरः । न समापयते तस्य गति: पापीयसौ भवेत् । अत्र 'एकादश्यां प्रकुर्वन्ति उपवासं मनीषिणः । इति भविष्यपुराणे उपवासप्रदान्निराहारपदं नैकादशौकाल मात्राभोजनपरम् । किन्तु तद्युक्ता होरात्राभोजनपरम् । तत्रैवोपवासपदव्यवहारात् । न च वैपरीत्यम् । उपवासपदस्याहाराभावमात्रपरत्व े लचणाप्रसङ्गात् । निराहारपदस्योपवासपरत्व े तु न लक्षणा सामान्यशास्त्रस्य विशेषतात्पय्यैकत्वात् । तथाच कात्यायनः । 'नित्योपवासी यो मर्त्यः सायं प्रातर्भुजिक्रियाम् । सन्त्यजेन्मतिमान् विप्रः संप्राप्ते हरि For Private and Personal Use Only Page #10 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir एकादशीतत्त्वम् । वासरे' । सायं प्रातरिति रात्रिदिवोपलचणम्। 'सुनिभिर्डिरशनमुक्त' विप्राणां मय वासिनां नित्यम् । अहनि च तथा तमखिन्यां सार्वप्रहरयामान्तः' इति छन्दोगपरिशिष्टैकवाक्यत्वात् । अतएव खण्ड तिथे रम्य हो रात्रत्व कीर्त्तनम् अहोरात्रसाध्यकर्माङ्गत्वार्थम् । तथाच विष्णुधर्मोत्तरे । 'सातिथिस्तदहोरात्रं यस्यामभ्युदितोरविः । तया कर्माणि कुर्वीत हासवृही न कारणम् । सा तिथिस्तदहोरात्रं यस्यामस्तमितोरविः । तया कर्माणि कुर्वीत ह्रासवडी न कारणम् । शुक्लपचे तिथिग्रीवा यस्यामभ्युदितोरविः । कृष्णपचे तिथिर्ब्राह्या यस्यामस्तमितोरविः । तच तिष्यान्तरसहायभावं विना प्रायो न सम्भवति श्रतएव गृह्यपरिशिष्ट युग्माग्नीत्यभिधाय तिथ्योयुग्म' महाफलमित्युक्तम् अस्य प्रयोजनन्तु तिथेः खण्डविशेषनियमनम् । स्वतिष्या कर्मानिर्वाहे सहायभावेनान्यतिष्यनुप्रवेशेनाहोरात्रसाध्योपवासाद्याचरणञ्च । एवञ्च प्रातःकाले तत्तिष्यलाभे तिथ्यन्तरेऽप्युपवाससङ्कल्पः अहोरात्राभोजनरूपस्य तस्य प्रातरारम्भात्वात् । संवत्सर प्रदीपेऽपि 'प्रातः सन्ध्यां ततः कृत्वा सङ्कल्पं वुध आचरेत्' इत्युक्तम् । अत्र च कर्मण स्तावद - पूर्वजनकत्व न प्राधान्यम् । तिथ्यादेर्गुणत्वेन क्वचिदुपलचणत्वमाह गर्गः । 'तिथिनचववारादिसाधनं पुण्यपापयोः । प्रधानगुणभावेन स्वातन्त्रेण न ते क्षमाः' इति प्रधानस्य कर्मणोगुणभावेनाङ्गत्वेन । एवच्च निराहारपदस्योपवासपरत्वेन कलष्वाधिकरणन्यायानैकादशौक्षणमतिवाह्य भोजनम् । किन्त्वेकादश्यामिति विहितैकादशीयुक्ता होरात्रपरम् । अथ कलष्नाधिकरणम् । तत्र श्रुतिः । 'न कलनं भक्षयेत्' इति कलष्चभक्षणाभावविषयकं काय्र्यमित्यर्थः । तत्र कालविशेषानुपादानाविषिध्यमान क्रियायां प्रवृत्ति For Private and Personal Use Only · Page #11 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir एकादशौंतत्त्वम् । मतो निषेधविधावधिकारायावत्कालमेव तस्यां तस्य निवृत्तिः। न हि कलचभक्षणाट्यत: कुतश्चित् कारणावि. वृत्तस्य निषेधानुपालनं सकहत्तमिति कलचभक्षणनिषेधो न पुनस्तं निवर्तयति किन्तु भक्षणप्रहत्तिमत्तामात्रमधिकारि. विशेषणं यदा यदा भवति तदा तदा एव निषेधविधिरपितं निवर्तयति। न हि कलञ्जस्य भक्षणमुपक्रम्य यावत् कालं तद्भक्षयति। अतस्तदितरकाल निवृत्तिः सिद्धेवेति भवति विफलोविधिः । ननु नासौ निवृत्तिरप्रवृत्तस्य निवृत्त्यनुपपत्तेः । सत्यं प्रवृत्त्य पाधिना विनाशं प्राप्सान् प्रागभाव एव प्रकृत्तिनिराकरणात् साध्यमानोनिहत्तिरुचते। न तु प्रत्तिरपि साध्यतयोपदिश्यते किन्तु रागप्राप्तप्रवृत्तिमतएव निषेधविधा. वधिकारः । यत्तु 'मनसा तु प्रवृत्तस्य भूतचेष्टावतोऽपि वा। यदनागतभावस्य वर्जनं तन्निवर्तन' इति। अत्रापिशब्दन अप्रवृत्तमात्रसमुच्चयान्न विरोधः भूतचेष्टावत इति। 'भूतं मादौ पिशाचादौ जन्ती लो त्रिषचिते। प्राप्ते वृत्ते समे सत्वे देवयोन्यन्तरे तुना इति मेदिन्युक्तेः । भूते प्राप्त निषेध्ये चेष्टाव च इत्यर्थः। ततश्च प्रागभाव एव कालान्तरसम्बन्धितया साध्यत्वेनोपदिश्यते । प्रागभावश्चानादिसंसर्गाभावमात्रघर: स च अप्रवृत्तस्य भक्षण कारणमननुतिष्ठतः सिद्धत्येव। तस्मात् सकक्रियापर्यवसायित्व विफलोविधिः। कादाचिकाकर. णस्य निषेधमन्तरेणापि प्राप्तः । न च स्वर्गकामादिवत् साध्य तया प्रवृत्तिमकत्र्तकत्वमप्यङ्ग विषयमावाननुष्ठानाधीनसिद्ध त्वानिषेधनियोगानामिति कर्त्तव्यता काझाविरहात् अतएव शचित्वमपि तत्र नाङ्गम्। तस्मानिषेधविधिषु काकवन्तोदेवदत्तस्य रहा इत्यादिवत्तटस्थत्व नाधिकारिविशेषणीभूतायाः प्रहत्तेर्यावल्कालमनुवृत्तिस्तावत्कालमेव निवृत्तौ साफल्यं पुन. For Private and Personal Use Only Page #12 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir एकादशीतत्त्वम् । निमित्तान्तरवन्न सक्दनुष्ठानेनैव शास्त्रार्थसिद्धिः। नैमित्तिकश्राद्धादावमावास्वावच्छिन्नजीवनस्याधिकारिविशेषणस्यैकत्वात् सककरणेनैव शास्त्रस्य सफलकत्व नैकामावास्यायामेव पुनः पुनः क्रियया तथात्व विधिगौरवापत्तेः। न हि तत्र सक्कत्करणमेव शास्त्र विना सिध्यति। अतएव स्मृतिः। 'यथाब्देनाब्दिकं कर्म मासेनैव च मासिकम्। न्यूनाधिकं न कर्तव्यं नचैकत्र क्रियाइयम्'। एकस्याः क्रियाया एकदा वारहयविधानं न युक्तमिति हलायुधः। 'अमावास्याभेदे पुनस्तदवच्छिन्न जौवनभेदादधिकारावृत्त्या शास्त्रार्थोऽप्यावर्त्तते इत्येतत् न्यायमूलमेव व्याख्या वचन दयं जीमूतवाहनेन लिखितं यथा। 'निमित्त कालमादाय वृत्तिविधिनिषेधयोः । तत्र पूज्ये विधेत्तिनिषेधः कालमानके। तिथीनां पूज्यता नाम कर्मानुष्ठानतो मता। निषेधस्तु निवृत्त्यात्मा कालमाज मपेक्षते'। पूज्ये युग्मादिनेति शेषः । कालमाधवीये वृद्धगर्गः। 'निमित्तं कालमादाय वृत्तिर्विधिनिषेधयोः। विधि: घूज्य तिथौ तत्र निषेधः कालमानके। तिथीनां पूज्यता जाम कर्मानुष्ठानतो प्रता। निषेधस्तु निवृत्त्यात्मा कालमानमपेक्षते'। रविसंक्रान्तौ तु तदुपललितपुण्यकाल एव ग्राह्योविधिवनिषेधेऽपि। कालान्तरकल्पने गौरवाहचनाभावाच । मंक्रान्त्य पवासस्य व्रतत्वेन भावरूपत्वातटितवादा उभय. थापि तत्र पूज्य विधेत्तिरित्यनेन पुण्य कालयुक्ताहोरात्रकर्तव्यता एवमेव गुरुचरणाः । प्रत्युत एकास्मिन् काले विधयप्रतिषेध्ययोः पुण्यपापयोः प्रतिपादक कामधेनुनयतकालिकाका ल्पतरुक्कत्य-चिन्तामणिहेमाद्रिवाचस्पतिमिश्रतिदेवीपुराणम् । 'अतीतानागतो भोगो नाशः पञ्चदश स्मृताः । सान्निध्यन्तु भवेतत्र ग्रहाणां संक्रमे रवेः। व्यवहारो भवेल्लोके चन्द्रसूर्योप For Private and Personal Use Only Page #13 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir एकादशीतत्त्वम्। लक्षितः। काले विकल्पते सर्वं ब्रह्माण्डं सचराचरम् । पुखपापविभागेन फलं देवी प्रयच्छति। एकधापि कृतं तस्मिन् कोटि कोटिगुणं भवेत्। धर्माद्विवईते यायूराज्य पुत्रसुखादि च। अधर्मायाधिशोकादिविषुवायनसनिधी। विधु: वेषु च यहत्तं जप्तं भवति चाक्षयम्। एवं विष्णुपदे चैव षड़शौतिमुखेषु च'। भोगोव्याप्तिः सूक्ष्मसंक्रमणकालसन्नि. धाने पुण्यतमत्वमिति यावदिति कल्पतरूः। वस्तुतस्तु भुज्यत इति भोगोभोग्यः रविसंक्रमणे। अतीतानागत: कालोभोग्यस्तनिमित्तपुण्य पापजननयोग्य इति यावत्। अत. एव 'पुण्यपापविभागेन फलमिल्य पसहृतम्। यत्तु 'अईरात्र व्यतीते तु संक्रान्तिर्यदहर्भवेत् । पूर्व व्रतादिकं कुर्यात् परेयुः स्नानदानयोः' इति तत् 'उपोथैव च संक्रान्त्यां वात्वा योऽभ्यर्चयेद्रविम् । स्नातः पञ्चोपचारेण सकामफलमान यात् । इति भीमपराक्रमौयैकवाक्यतया परदिवसीयखानदाननिमित्तकं प्राग्दिनोपवाससंयमरूपव्रतादिपरम्। अन्यथा प्रागुताविरोधापत्तेः। स कालः कियानित्याह। नाड्यः पञ्चदशति उभयतः पञ्चदशदण्ड पुण्यत्व दिवा विष्णुपदौविषयमिति तिथितत्वे वक्ष्यते। सान्निध्यमित्यादिना तस्यैव कालस्य स्तुतिः। विकल्पते स्वभावात् प्रचवते। देवी संक्रान्तिकालस्वरूप संक्रान्त्य पक्रमे देवीपुराण एव। 'समायनमृतु. सः पक्षोहश्च क्रमेण तु । स्थूलसूक्ष्मविभाजन देवी सर्वगताविभो' इत्यभिधानात्। 'कलाकाष्ठादिरूपेण परिणामंप्रदायिनी' इति मार्कण्डेयपुराणाच। तस्मादमावास्यायां हरितमपि न छिन्यादित्यादेनिषेधविधित्वेन कलञ्जभक्षणन्यायात यावत् कालभावित्वं निराहारस्य तु वैधोपवासरूपत्वात् व्रतरूपत्वाच न तदवसरः तयोर्भावघटितत्वात् । For Private and Personal Use Only Page #14 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir एकादशीतत्त्वम् । अथ व्रतलक्षणम्। दीर्घकालानुपालनीयः सङ्कल्पोव्रत. मिति नारायणोपाध्यायानां स्वरसः। स्वकर्त्तव्य विषयो. नियतः सङ्कल्पोव्रतमिति श्रीदत्तहरिनाथवईमानप्रभृतयः । सङ्कल्पश्च भावे मयैतत् कर्त्तव्यमेव निषेधे न कर्त्तव्यमिति ज्ञानविशेषः अतएव सङ्कल्पः कर्ममानसमित्याभिधानिकाः । वस्तुतस्तु पूर्वोक्तवराहपुराणवचनेनैकादश्युपवासस्य व्रतत्वाभिधानात्। 'एकभक्तोन नक्तेन तथैवायाचितेन च। उपवासेन चैकेन पादकच्छ उदाहृतः'। इत्यादि याज्ञावल्कवाद्युक्तेषु एकमतनक्तायाचितभोजनोपवासादिषु पादकच्छादित्वाभिधानाच न सङ्कल्पोव्रतं किन्तु सङ्कल्पविषयतत्तत्कर्मैव व्रतमिति। अतएव व्रतानां सङ्कल्पसम्भवत्वमाह मनुः । 'सङ्कल्पमूल: कामो वै यज्ञाः सङ्कल्पसम्भवाः । व्रतानियमधर्माश सर्वे सङ्कल्पजाः स्मृताः'। अनेन कर्मणा इदमिष्टं फलं साध्यते इत्येवं विषया बुद्धिः सङ्कल्पस्तदनन्तरमिष्टसाधनतया अवगते तस्मिन् इच्छा जायते ततस्तदर्थ प्रयत्न कुर्वीत इत्येवं यज्ञाः सङ्कल्पसम्भवाः । व्रता नियमरूपा धर्माश्चतुर्थाध्याये वक्ष्यमाणाः । सर्वे इत्यनेन अन्येऽपि शास्त्रार्थाः सङ्कल्पादेव जायन्त इति कुल्लू कभट्टः । सङ्कल्पमाह वराहपुराणम् । 'प्रात:सङ्कल्पयेदिहानुपवासव्रतादिकम् । नापराहे न मध्याले पित्रा. कालौ हि तौ स्मृती' सङ्कल्यो व्रतस्यारम्भ इत्युक्तं राघवभट्ट तोविष्णुः। 'व्रतयज्ञविवाहेषु श्राद्धे होमेऽर्चने जपे। आरब्ध सूतकं न स्यादनारब्ध तु सूतकम्। आरम्भोवरणं यज्ञे सङ्कल्पोव्रतजापयोः। नान्दीश्राद्धं विवाहादौ श्राद्धे पाकपरिष्क्रिया। निमन्त्रणन्तु वा श्राद्धे प्रारम्भः स्यादिति श्रुतिः'। पाकपरिष्क्रियेति साग्नेदर्शश्राद्धविषयं तत्रैव तस्याग्न्य वरणविधानेन तदग्निपाकस्यासाधारणत्वात्। सङ्कल्प For Private and Personal Use Only Page #15 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir एकादशीतत्त्वम्। विधानन्तु संवत्सरप्रदीपे। 'प्रातःसन्ध्यां ततः कृत्वा सङ्कल्प बुध प्राधरेत्' । शान्तिपर्वणि 'गृहौलौडूम्बरं पात्रं वारिपूर्णसुदम खः । उपवासन्तु ग्रहीयादयहा सङ्कल्पयेहुधः । देवतास्तस्य तुषन्ति कामिकं तस्य सिद्धाति। अन्यथा तु वृथा माः क्लिश्यन्ति स्वल्पबुद्धयः'। यहेति पक्षान्तरम्। सेन ताम्रपानाभावे सङ्कल्पमात्र कल्पतरौ तु यह ति नतादिव्रत. परम् । तदयुक्तं तत्पदाध्याहारापत्तेः। यत्सकल्पयेत्तद्ग्रही यादित्यनेनैवोपपत्तौ वाकारोपवासपदवैयर्थ्यापत्तेश्च । तथाच कालमाधवीये वराहपुराणं ग्रहोलौडम्बरं पात्रं वारिपूर्णमुदन खः। उपवासन्तु ग्टह्नोयात् यहा वार्येव धारयेत् । यद्यपि व्रतं शास्त्रविहितोनियम इति यथा अश्राइमोजी अर्थित्वात् प्रवृत्तौ नियम इति सतिं भोजने प्रश्रादमेव भुक्त इति वैयाकरणा: 'तथा नियमो व्रतमस्त्री तच्चोपवासादि. पुण्य कम्' इत्याभिधानिकाः। शास्त्रविहितोनियमोव्रतमिति तच उपवासादिलक्षणमित्यर्थः। तथापि तन्मानं व्रतमिति न वाच्यम् ऋतुकालाभिगामी स्यादित्यादावतिव्याप्तः। ग्टहीत. बताकरणे दोषमाह छागलेयः । 'पूर्व व्रतं गृहीत्वा यो नाचरेत् काममोहितः। जीवन् भवति चाण्डालो मृतः खा चैव जायते। हादशीव्रतमादाय व्रतम करोति यः। हाद. शाब्द व्रतं चौणं निष्फलं तस्य जायते' इति नारदीयवचनात् हादश्यां विशेषोऽपि। प्रायश्चित्तमाह पद्मपुराणं 'लोभामोहात् प्रमादादा व्रतभङ्गो यदा भवेत्। उपवासनयं कुयात् कुर्याहा केशमुण्डनम्। प्रायश्चित्तमिदं कृत्वा पुनरेव व्रती भवेत्। वा शब्दः समुञ्चये तेन मुण्डनञ्च कतव्यमिति प्रायश्चित्तविवेकः। प्रमादस्य सवत्कृतत्वे प्रतिप्रसूते देवलः। 'सर्वभूतभयं न्याधिः प्रमादीगुरुशासनम् । For Private and Personal Use Only Page #16 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir दू एकादशीतत्त्वम् । अनंतनानि कथ्यन्ते सकदेतानि शास्त्रतः । इति कर्त्तव्यतायां स एव । 'प्रभुक्त्वा प्रातराहारं स्नात्वाचम्य समाहितः । सूय्यादिदेवताभ्यश्च निवेद्य व्रतमाचरेत् । ब्रह्मचर्य्यं तथा सत्य' शौच मामिषवर्जनम् । व्रतेष्व तानि चत्वारि वरिष्ठानीति निखयः । प्रात: व्रतमाचरेदित्यन्वयः । प्रधानपदार्थान्वयस्थाभ्यर्हितत्वात् । प्रातः सङ्कल्पयेदिति वचनैकवाक्यत्वाच्च । अभुक्ता आहारमित्यर्थात् पूर्वदिने एकभक्तत्वमायाति । नन्वाहारस्य रागप्राप्तत्वात् अनुपादेयतया उद्देश्यस्य एकत्व संख्यायाः सम्मार्जनन्यायेनाविवचितत्वं युक्तमिति । स च न्यायस्तृतीयाध्याये निरूपितः । यथा ज्योतिष्टोमे । कुशपवित्रेण ग्रहं संमा'ति श्रूयते तत्र संशयः किमेकग्रहस्य सम्मार्जनमुत ग्रहैर्जुहो तीति वाक्येन प्राप्तानां । दशग्रहाणां तदर्थं किमुद्देश्यगता संख्या विवक्षिता नवेति । यथा पशुना यजेतेत्यत्र एकवचनश्रुतिवलादुपादेयपशुगता संख्या विवचिता तथैव ग्रहमित्येक'वचनश्रुतिवलादुद्देश्यगतापि संख्या विवक्षिता भवितुमर्ह तोति । तस्मदेकस्यैव ग्रहस्य सम्मार्जने प्राप्त सिद्धान्तयति 'पशोर्वाक्यान्तरेणाप्राप्तत्वादनेनैव वाक्येन यागसम्बन्धावगमादयागं प्रति पशोर्गुणीभावात् यावद्गुणं प्रधानस्य प्रवृत्त्यभावात् कियता पशुनेत्यवच्छेदकाकाङ्क्षायां तदवच्छ दकत्वेनैकत्वसंख्या संवध्यत इत्युपादेयगतायाः संख्याया विवचितत्वं युक्तं ग्रहाणान्तु वाक्यान्तरेण यागसम्बन्धावगमात् सम्मार्जनवाक्ये द्वियात्या सम्मार्जनं प्रतिग्रहस्य प्राधान्यावगमात् यावत् प्रधानं गुणस्य सम्मार्जनस्यावर्त्तनीयत्वात् कियन्तीग्रहाः सम्माजनीया इत्याकाङ्क्षायामनुपादेयग्रहगता संख्या न विवक्षितेति माधवाचार्यः । उत्तरमीमांसायां कल्पतरुस्तु किञ्चिद्दिधातु सिद्धवनिर्देश्यत्वम् उद्देश्यत्वम् अनुष्ठेयत्वेन निर्देश्यत्वमुपा For Private and Personal Use Only Page #17 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir एकादशीतत्त्वम्। देयत्वम् उद्देश्यगतसंख्याया अविवक्षायां ग्रहं सम्मा त्यत्र उद्देश्यग्रहस्याविवक्षा स्यात् साम्यात् । तथाच चमसादेरपि सम्मानप्रसङ्गः सचायुक्तः चमसाधिकरणे हि प्रकृतयागसम्बन्धिसोमपात्रत्वाविशेषण ग्रहपदस्य चोपलक्षणार्थत्वेन चमसानामपि सम्मार्जनमाध सिद्धान्तितं 'अनुवाद्यमनुका तु न विधेयमुदीरयेत्। नद्यलधास्पदं किञ्चित् कुत्रचित् प्रतिष्ठति' इति न्यायेन केवल सम्मार्गविध्ययोग्यत्वादुद्देश्येम भाव्यम्। तच्च ग्रहशब्द न समर्पितं न च चमसल क्षणार्थीग्रहशब्दः। ग्रहयागावान्तरापूर्वसाधनस्यान्तरङ्गस्य तेन लक्ष्यमाणत्वात्। अन्यथा तदसाधनस्यापि ग्रहस्य सम्मार्गः प्रस. ज्येत ब्रोहियवयोस्त्ववान्तरापूर्वभेदाभावात् प्रौहिन् प्रोक्षतोत्यत्र ब्रीहिशब्दो यवोपलक्षणार्थ इति उक्त ततश्च प्रहेषु एव सम्मार्ग इति। ननु यदि ग्रह उद्देश्यत्वेन विधिपरिग्टहीत. स्तर्हि तदेकत्वमपि पखेकत्ववहिवक्षितं स्यात्। मैवं ग्रहगतन्त्वे कवं ग्रहान् प्रत्यवच्छ दकत्वेन रूपेण न विवक्षितं युक्ताहि पशुना यजेत इत्यत्र उपादेयविशेषणत्वादेकत्वविवक्षा एकप्रसवतयैकशविशिष्टयागविधिसम्भवात्। पत्र तु ग्रहत्वैकल्बयोः सम्भार्गविधावुह श्यमानयोर्गुणानाञ्च पदार्थबादसम्बन्धः समत्वात् स्यादिति न्यायेन परसम्बन्धादेकग्रहस्यैव उद्देश्यत्वेन पर्यवसानात् प्रत्युद्देश्य वाक्यसमाप्तिः स्यात्। ग्रहमेकं सम्माष्:ति ततश्च वाक्यभेदः स्यात् अतोअहवन सर्वान् प्रकृतानन्द्य सम्मार्गमात्रं विधेयम् एवं यचोभयं हविरन्विच्छत् स ऐन्द्रं पञ्चशरावं चर' निर्वपत् इत्यत्व उभयत्वमविवक्षितं तदुक्तं प्रत्यर्थोऽपि खल्खेतदुहे. शस्य विशेषणम्। संख्यया तुल्यनीतित्वादविवक्षां प्रपद्यते। एवं वर्गकाम इत्यत्र पुंस्त्वमविवक्षितम्। अतएवोक्तं 'प्राप्त For Private and Personal Use Only Page #18 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir एकादशीतत्त्वम्। कर्मणि नानेकोबिधातुं शक्यते गुणः। अप्राप्यतु विधीयन्ते बहवोऽप्य कयत्नतः'। इति किञ्च सर्वेषामेकसंस्काराकान्तित्वेन एकत्वाविवक्षा युक्ता तस्मात् सर्वे प्रहाः सम्मानीया इति एवमभुत्ता प्रातराहारमित्यत्राप्येकत्वाविवक्षा अस्तु सत्यम् अविशेषिताहार-निवृत्तिपरत्वासम्भवाहिशेषापेक्षायामक-वचनं नियामकमन्यथानध्यावसायापत्तेः। आहियते इत्याहार. मवादि ततश्च पूर्वाहे एकाहारं भुत्ता पराहे प्रातःकाले कतनानाचमनः। 'सूर्यः सोमो यमः काल: सन्धे भूता. न्यहः क्षपा। पवनोदिक्पतिभू मिराकाशं खचरामराः । ब्राह्म शासनमास्थाय कल्पध्वमिह सन्निधिम्' इत्यनेन मूया. दोन निवेद्य व्रतं सङ्कल्पयेत्। मैथिलास्तु अद्य भगवन् सूर्य भगवत्योदेवता एतव्रतमाचरिष्यामौत्यनेन भूयाय देवताभ्यश्च निवेद्य सङ्कल्पं कुर्यात् अनेकाहसाध्ये तु अद्यारभ्येति. विशेष इत्याह। हारीतः पतितपाषण्डनास्तिकसम्भाषणानृतालीलादिकमुपवासदिने विवर्जयेत्। कुर्मपुराणे 'वहिमिान्त्यजान् सूतीं पतितञ्च रजखलाम्। न स्पृशेत्राभिभाषेत नेक्षेत व्रतवासरे'। वौधायन उद्योगपर्व च। 'अष्टौ तान्यव्रतघ्नानि प्रापोमूलं फलं पयः। हविर्तामणकाम्या च गुरोर्वचनमौषधम् । अतएव फलाहारादावपि मूलजलाधविरुहम्। ब्राह्मणकाम्यादिषु न न्यूनत्वनियमः। धर्मार्थारब्धव्रतस्यासमाप्तौ मरणेऽपि तत्फलप्राधिमाहाङ्गिराः । 'यो यदर्थं चरेधर्ममसमाप्य मृतो यदि। स तत्पुण्यफलं प्रेत्य प्राप्त याअनुरब्रवीत्। प्रेत्य परलोके। प्रायश्चित्तविवे. कोऽप्येवं वैदिके कर्ममाने नारायणस्सरणनमस्कारी पाह योगि याग्यवस्काः 'ध्यायेनारायणं नित्य नानादिषु च कर्मसु । प्रायश्चित्त्यपि सर्वस्मात् दुस्कृतान्मुच्यते पुमान् । प्रमा For Private and Personal Use Only Page #19 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir एकादशीतत्त्वम् । दात् कुर्वतां कर्म प्रच्यवेताहरेषु यत्। स्मरणादेव तहिष्णीः संपूर्ण स्यादिति श्रुतिः। तहिष्णोरिति मन्त्रेण मज्जेदम, पुनः पुनः। गायत्री वैष्णुवी ह्येषा विष्णोः संस्मरणाय वे', मन्त्रश्च तहिष्णोः परमं पदं सदा पश्यन्ति सूरयः। दिवीव चक्षुराततम्'। वामनपुराणे। 'सर्वमङ्गलमङ्गल्यं वरेण्यं सर्वतोमुखम्। नारायणं नमस्कृत्य सर्वकर्माणि कारयेत्' । शातातपपराशरौ। 'अच्छिद्रमिति यहाक्यं वदन्ति क्षितिदेवताः। प्रणम्य शिरसा ग्राह्यमग्निष्टोमफलैः समम्' । क्षितिदेवता विप्राः। अग्निष्टोमफलैरिति स्तुतिः। विष्णुः 'ब्राह्मणानां प्रसादेन दिवि तिष्ठन्ति देवताः। ब्राह्मणाभिहितं वाक्य न मिथ्या जायते क्वचित् । यत् ब्राह्मणास्तुष्टतमा वदन्ति तद्दे वताः कर्मभिराचरन्ति। तुष्टेषु तुष्टाः सततं भवन्ति प्रत्यक्षदेवेषु परोक्षदेवाः' । तदपि ब्राह्मणाय दक्षिणारूपं किञ्चिहत्त्वा ग्राह्यम् । तथाच गोविन्दमानसोल्लासे नारदीयम्। 'सर्वषामप्यलाभेषु यथोक्तकरणं विना। विप्रवाक्य तथा सुभ्र व्रतस्योद्यापलक्षणम्। वृथा विप्रवचो यस्तु गृह्णाति मनुजः शुभे। अदत्त्वा दक्षिणां वापि स याति नरकं ध्रुवम्'। उद्यापः प्रतिष्ठा। ब्राह्मणलक्षणमाह पैठौ. नसि: 'क्षमा दया दमो दानं धर्मः सत्यं श्रुतं वृणा। विद्याविज्ञानमास्ति क्यमेतद् ब्राह्मणलक्षणम्। श्रुतमर्थाववोधः । अतएव मनुः 'चतुभिरपि चैवैतैर्नित्यमामिभिहिजैः। दशलक्षणकोधर्मः सेवितव्यः प्रयत्नतः। धृतिः क्षमा दया स्तेयं शौचमिन्द्रियनिग्रहः। धीविद्या सत्यमक्रोधो दशकं धर्मलक्षणम्। तिरिष्टवियोगानिष्टप्राप्तौ चित्तस्य यथा पूर्वमवस्थानम्। इन्द्रियनिग्रहः अप्रतिषिद्धेऽपि विषयेऽनतिप्रसङ्गः। धौहिताहितविवेचकशास्त्रार्थज्ञानं विद्या आत्म For Private and Personal Use Only Page #20 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir एकादशीतत्त्वम् । १३ तत्त्वज्ञानम्। सत्ये विशेषमाह गोतमः। 'नानृतवचने दोषो जीवनञ्त्तदधीनं न तु पापोयसां जीवनमिति' । काशीखण्डञ्च 'सर्पिलवण तैलादिक्षये चापि पतिव्रता। पति नास्तौति न ब्रूयादायाद्यर्थे न योजयेत्। क्षयेऽपि तं वस्तिमित्यादिप्रयोज्यम् । शपथेऽपि मनु: 'कामिनीषु विवाहेषु गवां भक्ष्ये तधे धने। ब्राह्मणाभ्युपपत्तौ च शपथे नास्ति पातकम्। इन्धने होमार्थमपहते ब्राह्मणाभ्युपपत्ती ब्राह्मणरक्षार्थमङ्गोकतधनादौ मिथ्याशपथे पापं नास्तौति कुल्लकभट्टः। यम: 'न नर्मयुक्तं वचनं हिनस्ति न खैरवाच्यं न च मैथनार्थे । प्राणात्यये सर्वधनापहार पञ्चानृतान्याहुरपातकानि'। नर्म क्रीड़ापरिहास इति यावत्। अतएव मिताक्षरायां स्मृतिः। 'गुरुणापि समं हास्यं कर्तव्यं कुटिलं विना' खैरवाच्य वानर्थपरौहारार्थ कपटेनान्याभिलायः । अतएव शङ्खः । 'यस्य यस्य तु वर्णस्य बत्तिच्छेदं समाचरेत् । तस्य तस्य बधः प्रोक्त प्रायश्चित्तं समाचरेत्' । वायुपुराणे । 'यदेतविणं नाम प्राणान्ते तु वहिवराः। स तस्य हरते प्राणान् यो यस्य हरते धनम्। आदित्यपुराणेऽपि । 'पष्टिं वर्षसहस्राणि स्वर्गे वसति भूमिदः। उच्छेत्ता चानुमन्ता च तान्येव नरके वसेत् । महाभारते 'मत्य भूतहितं प्रोक्त मनसोदमनं दमः । तपः स्वधर्मवर्तित्व शौचं सङ्करवर्जनम् । सन्तोषो विषयत्यागो होरकार्यानिवत्तनम् । क्षमाहन्दसहिष्णुसमाजवं समचित्तता। ज्ञानं तत्त्वार्थ सम्बोध: शमश्चित्तप्रशान्तता। दया भूतहितैषित्वं ध्यानं निर्विषयं मनः' । हन्द शीतोष्णादि। वैदिके कर्मणि प्रथमत: ओं तत्सदिति निर्देशोऽपि। तथाच भगवहोता। 'ओं तत्सदितिनिर्देशो ब्रह्मणस्त्रिविधः स्मृतः। ब्राह्मणास्तेन वैदाम यज्ञाच For Private and Personal Use Only Page #21 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १४ एकादशीतत्त्वम्। विहिताः पुरा'। ओं तसदिति विविधो ब्रह्मणो जगदौश्वरस्य निर्देशोऽभिधानं ब्रह्मविद्भिश्चिन्तितम्। तत्र तापदोमिति ब्रह्मेत्यादि श्रुतिप्रसिद्धेः ओमिति ब्रह्मणो नाम। पातजलिरप्याह अस्यैव वाचकः प्रणव इति। अस्य ब्रह्मणः । ओंकारो भगवान् विष्णुरित्यादि तु वाच्यवाचकयोरभेदेन । तथाच जगत्कारणत्वेन प्रसिद्धत्वादविदूषां परोक्षत्वाच। तच्छब्दोऽपि ब्रह्मणो नाम। एवं परमार्थ सत्त्वसाधुत्वप्रशस्तवादिभिः सच्छब्दोऽपि। अतस्तेन त्रिविधनिर्देशन यहा यस्यायं त्रिविधी निर्देश स्तेन परमात्मना ब्राह्मणादयो निर्मिताः। तथाच 'तस्मात् ओमित्युदाहृत्य यज्ञदानतपःक्रिया:। प्रवर्त्तन्ते विधानोक्ताः सततं ब्रह्मवादिनां यस्मादेवं ब्रह्मणो निर्देशस्त स्मात् ओमित्युदाहृत्य उच्चार्य कता वेदवादिनां यज्ञाद्याः शास्त्रोक्ता: क्रियाः मततमगावैकल्येऽपि प्रकर्षण वर्त्तन्ते सगुणा भवन्तीति भगवच्छङ्कराचार्यचरणाः। व्यक्त माह योगियाज्ञवल्काः। 'यन्यनञ्चातिरिक्तञ्च यच्छिद्र यदयज्ञियम्। यदमेध्यमशुद्धञ्च यातयामञ्च यद्भवेत् । तदो. कारप्रयुक्तोन सर्वञ्चाविकलं भवेत् । भगवहौतायाम् । 'तदित्यनभिसन्धाय यन्नदानतपःक्रियाः। दानक्रियाश्च विविधाः क्रियन्ते मोक्षकादिभिः'। तदिति ब्रह्मणाभिधानमुदाहृत्ो. त्यनुषङ्गः अनभिसन्धाय कर्मणः फलमिति शेषः। तस्मात् फलाभिसन्धानं विना मुमुक्षुणा कर्म कर्त्तव्यमित्यपि बोध्यम् । 'सद्भावे साधुभावे च सदित्येतत् प्रयुज्यते। प्रशस्त कर्मणि तथा सच्छब्दः पार्थ युज्यते। यतो विद्यमानजन्मनि उत्कृष्टचरिते च सदित्येतत् प्रयुज्यते । अतो यन्नादौ कर्मणि प्रथमतः सच्छब्दः प्रयुज्यत इति। तेनैतादृशेतिकर्तव्यताकः सङ्कल्प विषयो व्रतमिति तलक्षणम् । सङ्कल्पविषयस्य व्रतत्व वाच: For Private and Personal Use Only Page #22 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir एकादशीतत्त्वम्। स्पतिमिश्रोऽप्याह यथाकर्तव्यतया सङ्कल्पितं व्रतमिति । अमरसिंहोऽपि उपवासादौ व्रतशब्द सङ्केतमाह 'नियमी व्रत. मस्त्रीतचोपवासादिपुण्यकं तच्च व्रतमुपवासादिलक्षणं पुण्य के पुण्यजनकमित्यर्थः। अत्र च नियमशब्दः कर्मणि व्युत्पन्नः । यत्तु व्रतपदं नियतसङ्कल्पविशेषवाचकमिति प्रायश्चित्तविवेक कद्भिरता तदपि नियतः सङ्कल्पविशेषो यत्र हादशवार्षिकव्रतादौ तस्य वाचकमित्येतत्परम्। अन्यथा व्रतपदं मरमोऽपि मनुना प्रयुक्त यैव्रतैरपोहेतेत्य त्वा मरणस्यापि तेनोक्तत्वादिति व्रतपदं द्वादशवार्षिकादिपरमेवेत्याभ्यां स्ववाक्याभ्यां विरुद्धं स्यात्। न च नागृहौतविशेषणा बुद्दिर्विशेष्य उपजायत इति न्यायात् मङ्कल्पवाचित्वमिति वायं श्रीदत्तादीनां मतेऽपि स्वकर्तव्यविषयो नियतः मङ्गल्पो व्रतमिति लक्षणे खकर्त्तव्यविषयस्य तथाल्वात् विनिगमकन्तु प्रागुक्तवराहपुराणयाज्ञवल्कयादिवचनम्। एवञ्च मङ्कल्पविषयस्य अनन्तं पूजयेद्धरिमित्यादी भावत्वं नेक्षेतोद्यन्तमादित्यमित्यादी चाभावरूपत्वम् । ननु तर्हि व्रतस्य क्वचिदप्यभावरूपत्वाविषेधः कालमात्रके इत्यस्यैव विषयत्वं स्यादिति चेन तस्य केवलनिषेधविषयकत्वात् अस्य तु सङ्कल्पादीतिकर्तव्यतायोगित्वेन भावघटितत्वात् तत्र पूज्ये विधेत्तिरित्वस्यैव विषयत्वमिति । जौमूतवाहनेनापि एकादश्यां भोजन दोषं दर्शयनुपवास नियमयति। न चायं निषेध इतिकर्तव्यताविधानात् निषेधे चेतिकत व्यताविरहाव्रतपदाप्रयोगाच्चैत्यु क्तम् । यत्त निषेधप्रकरण स्थदेवलवचन। 'न शङ्खन पिबेत्तोयं न खादेत कूर्मशूकरी। एकादश्यां न भुञ्जीत पक्षयोरुभयोरपि' इत्यत्र नबोनिषेधे मुख्यत्वाद्भोजनाभावः प्रतीयते न त्वभोजनसङ्कल्परूपं व्रतं लक्षणाप्रसङ्गात्। एकेनैव मत्स्यपुराणकता 'दशम्यां For Private and Personal Use Only Page #23 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir एकादशीतत्त्वम्। नियताहारो मांसमैथुनवर्जितः। एकादश्यां न भुञ्जीत पक्षयोरुभयोरपि'। इति दशमीनियमपूर्वकं व्रतमभिधाय 'रटन्तीह पुराणानि भूयोभूयो वरानने। न भोक्तव्यं न भोक्तव्य सम्प्राप्ते हरिवासरे' इत्यादिविधेरनन्यगतिकतया निषेधकत्वमवश्य वायम्। तथाच निषिद्धे भोजने दोषश्रवणं निषेधातिक्रमजन्यतयैवोपपद्यमानं न फलश्रुत्या काम्यतया निरूढस्य व्रतस्य नित्यत्वे प्रमाणमिति तञ्चिन्त्यन खलु न शङ्खन पिवेत्तोयमित्याटिभिः प्रतिपन्ननिषेधभावैः साहचर्येण नैकादशीभोजननिषेधकमात्रमुत्तगई किन्तु 'एकादश्यां न भुञ्जीत पक्षयोरुभयोरपि। वनस्थयतिधर्मोऽयं शुक्लामेव सदा रहो' इति गोभिलवचने धर्मशब्दममभिव्याहारेणैकादश्यामुपवमेदित्यनेनैकवाक्यतया चोषवामविधायकमपि न हि निषिडानां ब्रह्महत्यादीनां त्यागेन कश्चिद्धर्मो जायते किन्तु भावरूपाङ्गानुग्रहीतो निषिद्धो धर्मों भवेदिति वैधोपवासे च 'उपाहत्तस्य पापेभ्यो यश्च वामो गुणैः सह। उपवासः स विज्ञेयः सर्वभोगविवर्जितः'। इति भविष्यपुराणवचनेन भोगमावस्यैव वर्जने प्राप्त वचनान्तराटहोगत्रा भोजनस्यैव पापनिहत्तिगुणवामयुक्तस्य प्राधान्य. मन्यभोगवर्जनस्याङ्गत्वम्। तथाच 'सूतके मृतके चैव प्रणम्य मनसा हरिम्। एकादश्यां न भुनीत व्रतमेतद्धि वैष्णवम् । अत्र एकादश्यामुपवासमात्रस्य व्रतत्वमुक्तम एकादश्यां न भुजीतेत्यस्य व्रतपरत्वेन नाभोजनपरता तस्याय पूर्व दूषित. त्वात्। ततश्च यथा एकादश्यां न भुञ्जीत इत्यत्र वचनान्तरादुपवासरूपव्रतपरत्वं तथा न भोक्तव्यमित्यत्रापि। वस्तुतस्तु वराहपुराणे एकादशीव्रतसन्देशमध्ये न शङ्खन पिबेत्तोय. मिति न भोक्तव्यं न भोक्तव्यमिति वचनहयमभिधाय ब्रता For Private and Personal Use Only Page #24 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir एकादशीतत्त्वम् । करणे प्रत्यवाय उक्तः । न च पोनरुत्यभिया तस्य निषेधकबमिति वाच्यम्। तथाल्वे एतद वन एव न भोक्तव्यमिति पुनरुपादानं व्यथं स्यात् किन्तु वोप्सया तस्यैव व्रतस्य नित्यत्वख्यापनमिति। अन्यथा निषेध: कालमात्रक इत्यनेनैव एकादशौक्षण एव भोजननिषेधः स्यात् । न खादेत् कूर्मशूकरावित्यस्य विशेषो बोध्यः । 'चक्राङ्कितस्तु यः कूर्मी रोहितः कनकप्रभः। वराहः खेतवर्णस्तु वयमेतन्न भक्षयेत्' इति समुद्रकरकृतकूर्मपुराणवचनात्। वाल्यावस्थायां चक्राकितत्वेन तदानों कूर्मस्याभक्ष्यत्वम्। अशनन्तीत्यनुहृत्ती हारोतः। महारण्य वासिनश्च वराहांस्तथेति। एवञ्च विवदन्ते अग्राम्यशूकरांश्चेति वशिष्ठोक्तं श्वेताश्वेतया व्यवस्थितम् । कल्पतरस्तु। श्राद्धे नियुक्तानियुक्ततयेति। विष्णू पासकस्य सर्वथा निषेधः। यथा वाराहे भगवद्वाक्यम् । 'भुत्ला बराच - मांसन्तु यस्तु मामुपसर्पति। वराहो दशवर्षाणि भूत्वा वै चरते वने। यदपि हरिवासरपदादहोरानाभोजनप्रतीतनिषेधः कालमात्रक इत्यनेनैकादशीक्षणमतिवाह्य भोजनमिति तदपि न किञ्चित् । यतो हरिवारपदाइरितिथे रेकादश्येव प्रतीयते। तथाच स्कन्दपुराणं 'प्रतिपत्प्रभृतयः प्रोक्ता उदयादोदयाद्रवेः। संपूर्णा इति विख्याता हरिवासरवर्जिताः'। भविष्योत्तरं 'हिताय मर्वलोकानां तिथिमेकादशी स्वयम्। निर्ममे खगरोरात्तु सेयं वै वैष्णवी तिथिः' । अथवा हरिवासरो द्वादश्या: प्रथमः पादस्तत्र पारणं न कुर्यात्। तथाच विष्णुधर्मोत्तरे। 'हादश्याः प्रथमः पादो हरिवासरसंजितः। तमतिक्रम्य कुर्वीत पारणं विष्णु तत्परः'। अथैकादशीव्रतम्। नित्य काम्यञ्च गोविन्दमानसोल्लासकत्यमहार्णवयोभविष्योत्तरे। 'एकादशीव्रतं नाम नित्य वा For Private and Personal Use Only Page #25 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir एकादशीतत्त्वम् । काम्यमेव वा । कथं वा क्रियते तत्तु नियमो वात्र कीदृशः । इत्यादि युधिष्ठिरप्रश्नमभिधाय 'अहं ते कथयिष्यामि शृणु पाण्डुकुलोद्भव। नित्यमेतद्व्रतं नाम कर्त्तव्य' सार्ववर्णिकम् । वाञ्छद्भिः सर्वदा सद्भिः पुरुषार्थचतुष्टयम् । न भोक्तव्यं न भोक्तव्य' सम्प्राप्ते हरिवासरे' इति श्रीकृष्णवचनमभिहितम् । अत्र नित्यमिति श्रवणात् नित्यत्वं पुरुषार्थचतुष्टयमिति श्रव णात् काम्यत्वञ्च । कालमाधवीये ब्रह्मवैवर्त्तः । ' इति विज्ञाय ''कुर्वीतावश्यमेकादशी व्रतम् । विशेषनियमाशक्तोऽहोरात्रं भुक्तिवर्जितः । निग्टहोतेन्द्रियः शुद्धोऽसहायो विष्णुतत्परः । उपो कादशी पापान्मुच्यते नात्र संशयः । इदं तु नित्यम् अतएव 'जह्याद्भक्तइयं नित्ये काम्ये भक्तचतुष्टयम्' इत्युक्तम् । एतच्च नित्ये भक्तदयवजनशक्तावश्यकत्वार्थं नित्यं किञ्चिदङ्गहानावपि सिद्धिरिति न्यायात् काम्ये तु सर्वशक्त्यधिकरणन्यायात् सर्वाझोपेतस्यैव सम्पूर्ण फलत्वेन भक्तचतुष्टयवर्जनमभिहितम् । शक्तौ तु कात्यायनः । ' शक्तिमांस्तु नरः कुर्य्यान्नियमं सविशेषणम्' । कृत्यकल्पलतायां भविष्यपुराणम् । युधिष्ठिर उवाच । 'एकादशीव्रतं देव नित्य वा काम्यभेव वा । तन्मे कथय गोविन्द श्रोतु कौतुहलं भम' । श्रीभगवानुवाच । 'नित्यमेतदव्रतं नाम कत्र्त्तव्य सार्ववर्णिकम् । सर्वाश्रमाणां सामान्यं सर्वधर्मेष्वनुत्तमम् । एकादश्यां न भुञ्जीत पक्षयोरुभयोरपि' एवञ्चैकादशीव्रतस्य नित्यत्वेऽपि शक्लेन तदङ्गतया संयमपारणनियमोऽवश्य मनुष्ठेयः । शातातपवचना अथ वृद्धिश्रादविषयः । ननु व्रतस्य वैदिकत्वेन 'नानिष्ठा तु पितृन् श्राद्धेः कर्मवैदिकमारभेत्' इति । दारम्भे कथं न वृद्धिश्राद्धम् । उच्चते । नेदं श्राद्ध विधायक गौरवात् किन्तु यत्र कर्मणि वचनान्तरप्राप्त श्राद्धं तत्र पौर्वा For Private and Personal Use Only Page #26 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir एकादशीतत्त्वम्। पर्यमानविधाय कमिति। अथैवं 'नाष्टकासु भवेत् श्राई न श्राद्धे श्राद्धमिष्यते। न सोप्थन्तो जातकर्म प्रोषितागम. कर्मसु' इत्यादिना छन्दोगपरिशिष्टोक्तनिषेधस्यानुपपत्तिः तत्तत्कर्मणि श्राद्धविधायकाभावात्। सोष्यन्ती सोयन्ती होमः। स च शूलायन्तीमासनप्रसवां ज्ञात्वा होमः । सुप्रसवे इत्यस्माद्धातोरिति भट्टभाष्यदर्शनाहन्त्यादिरयं शब्दः । मैवं तेष्वपि गोभिलेन खोक्तग्टह्यकर्मत्वेन श्राद्धविधानात् यथा सर्वाण्येवान्वाहाय्यवन्तीति। अस्यार्थः सर्वाण्येव वक्ष्यमाणानि अन्वाहार्यवन्ति अन्वाहाय्यं नान्दोमुखश्राद्धं दक्षिणा च तदुभययुक्तानि । तथाच गृह्यान्तरम् । 'यत् श्राई कर्मणामादौ या चान्ते दक्षिणा भवेत्। आमावस्यं द्वितीयं यदन्वा. हाय्यं तदुच्यते'। अतएव छन्दोगपरिशिष्टकता यानि पर्यु: दस्तानि तानि सर्वाणि गोभिलोक्तानि। अत्र जातकर्मणि श्राइनिषेधात्तत्र तद्विधायकं वचनं शाख्यन्तरीयम्। न चैवं सध्यावन्दनादेर्गोभिलोक्तत्वात् तत्र कथं न वृद्धिथाइमिति वाच्यम्। यस्मादयातो ग्राह्यकर्माण्युपदेक्ष्याम इत्यादि पुनयज्ञविवाहयोश्चेत्यन्तसूत्ररूपरह्याद्भिव एव अथात: सन्ध्योपासनविधिं वक्ष्याम इत्याद्यमावास्यायां सर्वमित्यन्त ग्रन्थः सन्ध्यातर्पणविधायकः। उभयत्रैव शेषसूत्रे द्विवचनं ग्रन्थसमात्यर्थमिति तद्भाष्यव्याख्यानम्। एवञ्च गोभिलानुक्तेष्वन्नप्राशनादिषु यहुद्धि श्राद्धं तन्मलमासतत्त्वे मत्स्यपुराणादिवचनाहच्यते । तर्हि न श्राद्धे श्राद्ध मिष्यत इति पर्य्यदासानुपपत्तिरिति चेत् सत्यं गोभिलग्योऽप्यन्वष्टकादिश्राइविधानात्। तस्मादेकादश्यादिवते गोभिलग्राह्यानुक्तत्वाहिशेषवचनाभावाच्च न वृद्धिश्राइमिति। एवमन्यत्रापि सुधीभिर्भाव्यमिति । अथोपवाससमन्वयः। भविष्थे। 'उपावृत्तस्य पापेभ्यो For Private and Personal Use Only Page #27 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir एकादशीतत्त्वम्। यस्तु वासो गुणैः सह। उपवासः स विजेयः सर्वभोगविव. र्जितः। उपात्तस्य निवृत्तस्य पापेभ्यः पापकर्मभ्यः। मैथिलास्तु। दोषेभ्य इति पठित्वा दोषेभ्यो रागद्वेषमात्सर्यादिनिषिदात्मधर्मभ्य इत्यर्थमाहुः । गुणानाह गोतमः। 'दया सर्वभूतेषु क्षान्तिरनसूया शौचमनायासो मङ्गलमकार्पण्यमस्पृहा चेति'। दयादिलक्षणान्याह बृहस्पतिः। ‘परे वा बन्धुवर्ग वा मित्रे इष्टरि वा सदा। आत्मवहर्तितव्यं हि दयैवैषा प्रकीर्तिता'। परे उदासोने। आपत्सु रक्षितव्यन्विति कल्पतरौ पाठः आत्मवदिति व्यक्तमाह दक्षः। 'यथैवात्मा परस्तद्रष्टव्यः सुखमिच्छता। सुखदुःखानि तुल्यानि यथामनि तथापरे'। बृहस्पतिः। वाह्ये चाध्यात्मिके चैव दुःखे चोत्यादिते क्वचित् । न कुप्यति न वा हन्ति मा क्षमा परिकीर्त्तिता। न गुणान् गुणिनो हन्ति स्तौति मन्दगुणानपि । नान्चदोषेषु रमते मानसूया प्रकीर्तिता। अभक्ष्य परिहारस्तु संसर्गश्चाप्यनिन्दितैः। स्वधर्म च व्यवस्थानं शौचमेतत् प्रकीर्तितम्। शरीरं पौड्यते येन सुभेनापि कर्मणा। अत्यन्त तन्न कुर्वीत अनायास: स उच्यते। प्रशस्ताचरणं नित्यमप्रशस्तविवर्जनम्। एतद्धि मङ्गलं प्रोक्तमृषिभिस्तत्वदर्शिभिः । स्तोकादपि च दातव्यमदीनेनैव चात्मना। अहन्यहनि यत् किञ्चिदकार्पण्य हि तत् स्मृतम्। यथोत्पन्नन सन्तोष: कर्तव्योऽप्यल्पवस्तुना। परस्या चिन्तयित्वार्थ सास्युहा परिकीर्तिता'। देवीपुराणम्। 'तयानं तज्जपः नानं तत् कथाश्रवणादिकम्। उपवासकतो ह्येते गुणा प्रोता मनीषिभिः' सर्वभोगविवर्जितः शास्त्राननुमतनृत्यगीतादिसुखरहितः । अत्र मैथिला: वृद्धशातातपो भोगविशेषान प्रतिप्रसूते । 'गन्धा. लकारवस्तूनि पुष्पमाल्यानुलेपनम् । उपवासेन दुष्यंत दन्तः For Private and Personal Use Only Page #28 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir एकादशीतत्त्वम्। धावनमञ्जनम् । गौड़ीय स्मृतिः। 'उपवासे तथा श्राद्धे न खादेहन्तधावनम्। दन्तानां काष्ठसंयोगो दहत्या सप्तमं कुलम्'। तत्र योगीश्वरः । 'तस्मात् सर्वप्रयत्न न भक्षयेद्दन्तधावनम्' इत्यभिधाय दन्तकाष्ठसंयोगो निषिद्धः तर्पणादिना दन्तधावनमिति विरोधं परिजहारति वदन्तो नजथं व्याचक्रुः तब हशातातपेन 'मुखे पर्युषिते नित्य भवत्यप्रयतो नरः । तस्मात् सर्वप्रयत्न न भक्षयेद्दन्तधावनम्' इत्यभिधाय तहचना. भिधानेन दन्तधावने दोष एवोक्तः । अन्यथा पौनरुत्यापत्त: । 'अञ्जनं रोचनच्चापि गन्धान सुमनसस्तथा। पुण्यके चोपवासे च नित्यमेव विवर्जयेत्' इति हरिवंशात्। मिताक्षरायां 'गात्राभ्यङ्गशिरोभ्यङ्ग ताम्बूलं चानुलेपनम्। व्रतस्थो वर्जयेत् सर्व यच्चान्यदलरागकत्' इत्यनेनानुलेपनरागकविषे. धाच्च। अतएव प्रायश्चित्तविवेककद्भिः सुतमुपवासे न हेतु. नेति। जीमूतवाहनेनापि नपवासे चेति पठित्वा चकारादनुक्तादिष्वपीति व्याख्यातम्। तस्माइन्धेत्यादि सर्वभोगस्यैव प्रदर्शकं तेन विलासाथ गन्धादिवर्जनं कार्यम्। देवल: 'उपवास: प्रणश्येत दिवास्वापाक्ष मैथुनैः। अत्यये चाम्बपाने चनोपवास: प्रणश्यति'। उपवामोऽपि नश्यतेति कल्पतरुपाठे अपि नान्यव्रतं समुच्चीयत इति विशेषः। अद्यतैः । प्रत्यये ना सम्भाव्यमाने। मैथने विशेषमाह देवलः । 'उप. वासे तथा यौनं हन्ति सप्तकुलानि वै। स्त्रीणां संप्रेक्षणात् स्पत्तिाभिः संकथनादपि। ब्रह्मचर्य विपद्येत न दारेष्व तु सङ्गमात्' संप्रेक्षणात् संकथनादित्यत्र स रागत्वं संशब्दस्यार्थः माहचर्यात् स्पर्शोऽपि तथेति प्रायश्चित्तविवेकः। कात्यायनोऽपि। 'रेत:सेकात्मकं भोगमृतेऽप्यत्र क्षय: स्मतः'। तथाच दलः। 'स्मरणं कीर्तनं केलि: प्रेक्षणं गुजाभाषणम् । सङ्कयो। For Private and Personal Use Only Page #29 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २२ एकादशौतत्त्वम्। ऽध्यवसायश्च क्रिया निप्पत्तिरेव च । एतन्मैथुनमष्टाङ्ग प्रव. दन्ति मनीषिणः। अनुरागात् कृतश्चैव ब्रह्मचर्यविरोधकम् । याज्ञवल्काः। 'षोड़श निशास्त्रीणां तासु युग्मासु संविशेत् । ब्रह्मचार्येव पर्वाण्याद्याश्चतस्रश्च वर्जयेत्'। स्त्रीणां गर्भधारणयोग्यावस्थोपलक्षितः कालः ऋतुः। स च रजोदर्शनमारभ्य षोड़शाहोरात्रात्मकः तस्मिन् ऋतौ युग्मासु समासु रात्रिग्रहणादिवसप्रतिषेधः। संविशेत् गच्छेत् पुत्वार्थमेवं गच्छन् ब्रह्मचारी भवति अतो यत् ब्रह्मचर्य श्राद्धादिषु चोदितं तत्र गच्छतोऽपि ब्रह्मचर्य स्खलनदोषो नास्ति। किन्तु पर्वाण्याद्याश्चतस्रश्च वर्जयेदिति मिताक्षरा। अत्र श्राद्धवासरे यदभिगमनमुक्तं तदयुक्तं कल्पतरुतवचनविरोधात्। यथा श्राद्धानन्तरं शङ्खलिखितौ। 'ऋतुस्नातां तदहोरात्रं परिहरेत् । नातवे दिवामैथनं व्रजेत् क्लीवाल्पवीर्याच दिवा प्रसूयन्ते अल्पायुषस्तस्मादेतत् विवर्जयेत् प्रजाकामः । पितृणां नोहवै तन्तु विच्छिन्द्यात् प्रयतेताच्छदाय येनाप्रतिष्ठस्तस्मात् प्रतिष्ठाकाम: प्रजया प्रतिष्ठेतैति'। मो निषेधे। तन्तु सन्तानम अच्छदाय अविच्छेदाय सन्तानस्य। येन यस्मादप्रतिष्ठः प्रजानुत्पत्त्या अप्रतिष्ठः स न पतति तस्मात्य त्यर्थ यतितव्यम्। विष्णु पुराणम्। 'शाहे नियुक्तो भुत्वा वा भोजयित्वा नियोज्य च। व्यवायौ रेतसो गर्त मज्जयत्यात्मनः पितृन्' । शूलपाणिस्तु। ब्रह्मचार्येव भवति ब्रह्मचर्यफलं प्राप्नोति। पर्वणि अमावास्यादौ वर्जयेत्। तेन ऋतौ सकदगमनात् व्रतादिषु न दोषः स्यात् एतच्च पुत्रोत्पत्तिपर्यन्तम्। तथाच आचारमाधवीये कूर्मपुराणम्। 'ऋतुकालाभिगामी स्यादयावत् पुत्त्रोऽभिजायते। ऋणापकरणार्थं हि पुत्वस्योत्पादनश्रुतिः। चतुर्था हर्वजनं प्रशस्त पुत्वार्थ चतुर्थीप्रभृत्युत्तर For Private and Personal Use Only Page #30 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir एकादशीतत्त्वम् । तराप्रजानिःश्रेयसार्थमित्यापस्तम्बवचनात्। तदनथिनस्तु महाभारते। 'माता चतुर्थदिवसे रात्री गच्छहिचक्षणः'। शङ्खः। 'शुद्धा भत्तुंचतुर्थे ऽहि' इति। ___ अथैकादशीभोजननिन्दा। विष्णुधर्मोत्तरे। 'एकादश्यां न भुञ्जीत पक्षयोरुभयोरपि। एकादश्यां हि भुञ्जानो विष्णु. लोकाचुातो भवेत्। तथा 'प्रतिग्रासं स भुङ्क्ते तु किल्विषं खानविट्समम्। एकादश्यां हिजश्रेष्ठ यो भुक्तऽन हिजो मनाक्'। भविष्य । 'यानि कानि च पापानि ब्रह्महत्यादिकानि च। अन्नमाश्रित्य तिष्ठन्ति मंप्राप्ते हरिवासरे। अचं स केवलं भुङ्क्ते योभुक्त हरिवासरे। तहिने सर्वपापानि भवन्त्यत्राश्रितानि च'। सनत्कुमारः। 'मद्यपानामुनिश्रेष्ठ पातैव नरकं व्रजेत् । एकादश्यन्त्रकामस्तु पिटभिः सह मज्जति'। अत्र दोषश्रुतेनित्यत्वम्। अतएव यदकरणे प्रत्यवायस्त नित्यमित्युक्तम् । तथाच 'नित्यं सदा यावदायुन कदा. चिदतिक्रमेत्। उपेत्यातिक्रमे दोषः श्रुतेरत्याग चोदनात्। फलाश्रुतेर्वीप्सया च तन्नित्यमिति कौर्तितम्' इत्यष्टधानित्यः त्वसाधकम् । अतएव माधवाचार्य णात्रैवोपवासे सर्वमुदाहृतम्। ग्रन्थगौरवभयान्न लिखितम्। यत्तु फलाश्रुतेनित्यत्वमभिहितम्। तत् फलाश्रुतौ विखजिन्यायात् स्वर्गः कल्पात इत्यनेन विरुद्धमिति। स च न्यायो यथा। विश्वजिता यजेत इत्यादिश्रूयते। अनाथुताधिकारं लिङ्गप्रकरणालब्धाधिकारसोदाहरणम्। निषेधे हि सामर्थ्यात् प्रवृत्तक्रियोऽधिकारी लभ्यते। अङ्गविधिषु प्रकरणादिति। न चिन्ताधिकारः । एवं सतौह सन्देहः किं नियोज्याध्या क्रियते नवेति। अत्र च लोके हारमित्यादौ क्रियया विना कारकाकाायामविरताभधाना पर्यवसानात् युक्तोऽध्याहारः। इह तु विषये कार्य; For Private and Personal Use Only Page #31 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २४ एकादशीतत्त्वम् । स्यान्विताभिधानपर्यवसानादनध्याहारप्राप्ते । उच्यते। अत्रा. प्यभिधेयापर्यवसानं हाराभिधानापर्यवसानमिव कार्य हि साध्यत्वेन कतिनिरूप्य नरव्यापाररूपाततिः। सा यथा खसाध्यधात्वर्थनिरूप्या तथा स्वाश्रयनरनिरूप्या च। तदेवं कृते: कर्तापि कार्यस्य कतिहारा स्वसम्बन्धित्वेन निरूपक इति तमन्तर्भाव्येव नियोगधीः एवञ्च रथोगच्छतोत्यादावाख्याते व्यापारलक्षणा। तदुक्तं भट्टपादैः 'स्त्रीत्वाभावेऽपि श्रद्धादौ टावादिप्रत्ययो यथा। प्रयुज्यते तथाख्यातो यत्नाभावेऽप्यचेतने। वोढवादिगतो यत्नो रथादाबुपचय॑या। उपपाद्यप्रयोगोऽत्र मुख्यार्थानुपपत्तितः' न हबोद्धात्मनः कार्येण सम्बन्धः स्वतस्तेन सम्बध्यते। स्वसम्बन्धिकार्यवोहा च नियोज्य इति सोऽध्याहार्य इति स्थिते चिन्ता किं सर्वेषामधिकार उत एकस्येति अनाविशेषात् सर्वेषामिति प्राप्ते उच्यते । एकेनाकाशाशान्ते रेकस्येत्येवं स्थिते विचार: किं यस्य कस्यचिनियोज्यास्याध्याहार उत वर्गकामस्येति तत्राविशेषादनियमे प्राप्ते । उच्यते। स स्वर्ग: स्यात् सर्वान् प्रत्यविशिष्ट. त्वादिति जैमिनिसूत्रात्। स्वर्गकाम एवाध्याहार्यः विशेषो हि न गम्यते पुरुषाणां सुखाभिलाषित्वात्। दुःखनिवृत्तेपि तत्रैवान्तर्भावात् दुःखनिवृत्तिस्तु न सुख' विना भूता सुषुप्तौ सत्यामपि तस्यां सुखजन्मादर्शनात् अनवच्छिन्नसुखस्य खगत्वात् तस्य सर्वसुखविशेषान् प्रत्यविशिष्टत्वात् विशेषे मानाभावात् वर्ग एव नियोज्य विशेषणं स्यादित्युत्तरमीमांसायां कल्पतरुः। यदुक्तं 'यन्त्र दुःखेन संभिन्न न च ग्रस्तमनन्तरम् । अभिलाषोपनौतं यत्तत् सुख स्वःपदास्पदम् 'इति। ननु पलाश्रुतिमात्रात् कथं नित्यत्वमिति चेदुश्यते। फलाश्रुतौ नित्यप्रकरणे नित्यत्वं काम्यप्रकरणे काम्यत्वमिति । एवञ्चैका For Private and Personal Use Only Page #32 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir एकादशीतत्त्वम्। दधौव्रतस्य नित्यत्वात् किञ्चिदङ्गवैकल्येऽपि प्रधानोपवासादे. राचरणं यावज्जीवाधिकरसन्यायात्। स च न्यायो यथा। यावज्जीवमग्निहोत्रं जुहुयादिति श्रयते तत्र किं सर्वाङ्गोपसंहारेणैवाधिकारः उत यावजीवपदेन यावन्ति शनोतीत्यपसंहा यदा तदा तावद्भिरङ्ग रुपेतं प्रधानं कुर्वत्रधिकरोति इति संशयः । तत्रादो सर्वाङ्गोपेतस्य प्रधानस्य फलसाधनत्वादङ्गवैकल्ये फलानुदयात् सर्वाङ्गोपसंहार इति पूर्वपक्षः तत्र सिद्धान्तः सायंप्रातर्जुहोतौति श्रुतेः सायंप्रातःकालावच्छिन्न जीवनमग्निहोत्रस्य निमित्ततया श्रूयते नत्वङ्गानां सति निमित्ते नैमित्तिकमवश्यम्भावि अन्यथा निमित्तत्वासम्भवात्। अतोऽशक्याङ्गपरित्यागेन प्रधानं कर्तव्यम् । तावतैव शास्त्रवशाद फलसिद्धिरिति अतएव नित्यनैमित्तिकाधिकारि. काधिकार श्रीधरस्वामिता श्रुतिः यथा शक्नुयात्तथा कुर्यादिति। बौधायनोऽपि स्परति। 'यथाकथञ्चित्रित्यानि शक्यवस्तुनिरूपितः। येन केनापि कार्याणि नैव नित्यानि लोपयेत्' शक्यं वस्तु निरूपितं येन स तथा अन प्रथमा न लोपवेदित्यपेचया प्रधानशव्यभिधाने गुणशनिरनभिहितवत् प्रकाशते इति न्यायात् अतएवात्यन्ताशती गोतमः । 'मनसा चैवं सम्यगाचारमनुपालयेदापत् कल्पे' इति तस्मात् सायंप्रात:कालावशिवजीवनमात्रेऽग्निहोत्रहोमो विधीयते। योगियानवल्कयोऽपि। 'सर्वावस्थोऽपि यो विप्रः सम्योपासनतत्परः । ब्राहाण्यात्तु न होयेत अन्त्यजन्मगतोऽपि वा। सर्वावस्थोऽपि निन्दितसेवादिकरः। सम्यक्शौचाद्यसमर्थ इति कल्पतरुः । अन्य जन्मगतस्त्राहेण शूद्रो भवति ब्राह्मण: क्षीरविक्रयो इति मन्बाद्युक्तः । एवञ्च सम्यगाचमनाद्यसमर्थानामधादीनामपि नित्ये कर्मणि सध्यादावधिकारः। अतएव केनापि मुनिना For Private and Personal Use Only Page #33 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २६ एकादशीतत्त्वम् । श्रुते: सामान्यप्रवृत्ताया न तेषामनधिकार उक्तः किन्तु कचित् काम्ये सर्वशक्त्यषिकरणन्यायात्तेषामनधिकारः । अतएव तिथिविवेके स्वर्गकामअपि समर्थनरगोचरोपसंहारे अन्वादिपते दर्शपौर्णमासादेर्बाध इत्युक्तमित्यनेन काम्य एव दर्शादौ विशेषोऽभिहितः । एवञ्च नित्ये वाक्यान्तरश्रुतस्य खर्गादेर्न भाव्यत्वम् । सर्वदा तस्येष्टत्वासम्भवात् । तथा हि श्रविवेकिनामेव तदिच्छा विवेकिनां पुनः स्वर्गेऽपि पातभीरुत्वात् चयिष्णोर्नास्ति निष्कृतिरिति न्यायादेय बुद्धिस्ततः सर्वावस्था साधारणेच्छागोचरतया उपात्तदुरितक्षय एव माव्यः । यद्यपि 'विहितस्याननुष्टानामिन्दितस्य च सेवनात् । अनिग्रहाञ्चेन्द्रियाणां नरः पतनमृच्छति' । इति याज्ञवल्कावचनादकरणभाव्यनिष्ठपरिहारार्थत्वं सम्भवति तथापि तत्तfafeवाकोषु भावना एव विधेयत्वात्तस्याः किङ्केन कथमित्यपेचितांशत्त्रयवत्त्वाद्भाव्यं विना विधिरूपत्वासिद्धेस्तत्कालीनाकरणप्रत्यवायपरिहारस्य तत्प्रतियोगिनः कदाचिदनुत्पत्त्या तदत्यन्ताभावरूपस्य नित्यतया भाव्यत्वायोगाद्विधिप्रत्ययेन चेष्टस्यैव भाव्यत्वप्राप्तेर्धात्वर्थादेर्भाव्यत्वायोगादश्रुतफलेषु विश्वजिदादिषु दुरितचयस्य दुरितानिष्टत्वोपाधिकेच्छा विषयत्वात् तत्त्यागेन निरुपधीच्छाविषयस्वर्गस्यैव भाव्यत्वावधारणेऽपि नाव तथेति कर्त्तृणां कदाचिद्भगवदनुग्रहाहैराग्योत्पत्तौ स्वर्गऽपौच्छानिवृत्तेर्यावज्जीवानुष्ठेयकर्मसु स्वर्गस्य भाव्यत्वानुपपत्त्या सर्वस्य सर्वदेच्छागोचर उपात्तदुरितक्षय एव भाव्यः कल्पते । धात्वर्थरूपाणि भावनायां केनेत्यपेचितकरणत्वेनान्वीयन्ते । 'विधाने चानुवादे च यागः करणमिष्यते ' इति न्यायात् करणस्य कर्त्तव्यापारलचणस्येति कर्त्तव्यताख्योपकारकव्यापारं विनासम्भवात् । कथमित्यपेचितश्रुत्यादि For Private and Personal Use Only Page #34 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir एकादशी तत्त्वम् । समर्पिताङ्गजातान्येव भाव्यं भावयन्तीति । तत्र पूर्वजन्मार्जितानामिहापि जन्मनि । 'ऊनषोड़शवर्षेण बाल्ये यत् किल्विषं कृतम् । पचाधर्मप्रवृत्तेन तत्सर्वमुपशाम्यति' इति वचनादिप्राप्तानां दुरितानां चयः । तथाच तैत्तिरीयश्रुतिः । 'धर्मो विश्वस्य जगतः प्रतिष्ठा लोके धर्मिष्ठ प्रजा उपसर्पन्ति धर्मेण पापमपनुदति धर्मेण सर्वं प्रतिष्ठितं तस्मादमें परमं वदन्ति' इति । जाबालभविष्यपुराणे 'क्षयं केचिदुपात्तस्य दुरितस्य प्रचचते । अनुत्पत्तिं तथा चान्ये प्रत्यवायस्य मन्वते । नित्यक्रियां तथा चान्ये धनुसङ्गफलां श्रुतिम् । नित्यक्रियां निव्या क्रिया बस्याः तां प्राप्येति शेषः । फलमिति पाठे कान्दसत्वम् । ततच फलस्य कर्मनिष्पत्तेस्तेषां लोकवत् परिमाणतः फलविशेषः स्यादिति न्यायेन नित्यकर्माणि कष्यादिषु दृष्टसाधनवत् साधनकर्मानुरूपेण किञ्चित् किञ्चित् कृत्वा दुरितानि नाशयन्ति प्रकरणभादिप्रत्ययानुत्पादनाय भवन्ति च । तथाच आपस्तम्बः । प्रयोजयिता चानुमन्ता कर्त्ता चेति सर्वे स्वर्गनरकफलभोक्तारो योभूय आरभते तस्मिन् फले विशेष इति । ' एवं फलं विनाप्यनुष्ठानं नित्यानामिष्यते स्फुटम्' इति भविष्यपुराणौयम् । पापचयानुषङ्गिकफलातिरिक्तफलपरम् । तथाच यमः । ' सन्ध्यामुपासते ये तु सततं शंसितव्रताः । विधूतपापास्ते यान्ति ब्रह्मलोकमनामयम् । शंसितव्रताः दृढव्रताः । एतेन सङ्गिनामानुषङ्गिकं फलं मुमुक्षूणां मोच एव । अन्यथा तेषामनर्थापत्तेः । अन्येषास्त्वन्यथापि । शारीरकभाष्ये आपस्तम्बः आम्र फलार्थे निर्मिते छायागन्धः ' इत्यनुत्पद्यते । एवं धर्मं चर्यमाणं अर्था अनुत्पद्यन्त इति । शक्यसम्पादनेषु अपि यदङ्गं विस्मृतं तस्याम्यशक्यान्तर्भावात् तदभावेऽपि फलं भवत्येव किन्वत्र साङ्गार्थमच्युतस्मरणादिकं 1 For Private and Personal Use Only २७ Page #35 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir एकादशौतत्वम्। विधेयम्। 'यस्य स्मृत्या च नामोक्त्या तपोयज्ञक्रियादिषु। न्यूनं सम्पूर्णतां याति सद्यो वन्दे तमुच्यतम्' इति स्कन्दपुरायात्। तत्त्वगागरः । 'प्रसङ्गाहाथ दम्भाहा लोभाहा विदशाधिप। एकादश्यां मन:कला सर्वदुःखादिमुच्यते'। नारदीयम्। 'व्याजेनापि कृता राजन् नो दर्शयति सान्तकम् । सा एकादशी। अन्तकं यमम्। कात्यायनः। संसारसागरोत्तारमिच्छन् विष्णुपरायणः। ऐखयं सन्ततिं स्वर्ग मुक्तिं वा यद् यदिच्छति। एकादश्यां न भुञ्जीत पक्षयोरुभयोरपि'। यत्तु याज्ञवल्काटौकायाम्। 'एकादशौ हादशौ च तत्रोपोष्थ क्रतोः फलम्। अहोरात्रेण चैकेन ब्रह्महत्यां व्यपोहति' इति भविष्यपुराणादिफलमर्थवादमात्रं वर्णितं तन्न। अधिकारिविशेषणापेक्षया प्रार्थवादिकफलखौकारस्य राविसबाधिकरणन्यायेन कमुचितत्वात् ब्रह्महत्यादिव्यपोहनस्यापि फलत्वात् ब्रह्महा हादशीयुक्त कादश्यामुपवसेदिति विहितम् । हीनतमब्रह्मबधविषये रहः प्रायश्चित्तं सम्भवतीति अमीमांसकवचनं हेयमिति जीमूतवाहनः। स च न्याय. सतुर्थाध्याये चिन्तितः यथा। प्रतितिष्ठन्ति हवाय एता रात्रीरुपयजन्तीति श्रूयते। तत्र रात्रिशब्देन अथेष आयु. रथैष ज्योतिरित्यादिवाक्यविहितास्तत्तन्नामका सोमयागविशेषा उच्यन्ते। अत्र संशय: किमत्र वर्ग एवाधिकारि. विशेषणमुत प्रतिष्ठेति अत्रैवं काम इत्य श्रवणात् विधिशक्तिलभ्यः स्वर्ग एव विशेषणं सन्दे हे हि वाक्यशेषखोकारो न निश्चये निश्चितचेह सर्वाभिलषित: स्वर्गो विधिसामर्थ्यात्रियोज्य विशेषणम्। या तु प्रतिष्ठाविषया श्रुतिः सा चापि लक्षणया वर्गपरैरकल्पाते। इहैव जैमिनिसूत्रम्। 'क्रतो फलार्थवादमङ्गवत्काजिनिरिति'। यथा प्रजायाद्यङ्गेषु For Private and Personal Use Only Page #36 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir एकादशीतत्त्वम्। फलश्रुतिरर्थवादरूपा तथा क्रती रात्रिसनादौ प्रतिष्ठादि. श्रुतिम्। फलार्थवादमाह कार्णाजिनिरित्येवं प्राप्ते सिद्धान्तसूत्र फलमात्रेयो निर्देशादश्रुती ह्यनुमानं स्यादिति । प्रतिष्ठाफलस्य निर्देशात्तदेवाधिकारिविशेषणम्। यत्तु विधिशक्त्या वर्म इति तन्त्र मुख्यार्थस्तुतिवादोतफलात् विधिशतौ पर्यवसितायामानुमानिकवर्गफल कल्पनानवकाशात्। सर्वथा फलाश्रुतेरेव वर्गानुमानम्। तस्मादाक्य शेषस्थमेव फलमिति यात्रेयो मुनिराह। ततश्च प्रतिष्ठाकामो वायुना यजेत प्रतिष्ठाकामो ज्योतिषा यजेत इत्यादिविधयः कल्पान्ते महाभारते 'सायमाद्यन्तयोरडोः सायंप्रातश्च मध्यमे। उपवासफलं प्रेसोर्वज्यं भक्त चतुष्टयम्' इत्यत्र सायमित्यविवक्षितम् । हविरुभय त्ववत् भक्तचतुष्टयवर्जनस्यैव विवक्षितत्वात् । अतएव वाराहे सायमिति नोक्तं यथा। 'अहोराद्यन्तयोमतमकैक मध्यतो इयम्। चतुभक्तनिपेधोऽयमुपवासविधिः स्मृतः' पाश्चात्यनिर्णयामृते स्मृतिः । 'नाद्याद्भताइयं नित्ये काम्ये भक्त च तुष्टयम्'। भक्त हयवर्जनमशक्तस्य । शक्तस्य तु नित्येऽपि भक्त चतुष्टयवर्जनम्। 'शक्तिमांस्तु प्रकुर्वीत नियमं सविशेघणम्' इत्युतौ नित्यकाम्यत्वेन विशेषाभावात्। पूर्णकादशीव्यवस्थायाम्। 'पूर्णामुपवसेत् कामी निष्कामस्तूत्तरां सदा' इत्यादिपुराणवचनेन विधानभेदात् कालभेदाच्च। नित्यत्वकाम्यत्वप्रतिपादक तत्तचनेरेकादश्युपवासस्य नित्यत्व काम्यत्वञ्च तत्र कालाभेदस्यले काम्यकरणे नित्यसिद्धिरित्युकम्। ननु काम्यत्वमनित्यत्वम् असति कामे परित्यक्तुं शक्यखात् तथा सत्ये कस्य कर्मणो नित्यत्वकाम्यत्वाभ्यां हैरूप्यागो. कार नित्यानित्य संयोगविरोध: भैवं संयोगपृथक्त्वन्यायात् स च न्यायः खादिरे पशु बध्नाति खादिरं वीर्य कामस्य For Private and Personal Use Only Page #37 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir एकादशीतत्त्वम् । यूयं कुर्वीतेति श्रूयते। अत्र संशयः किं काम्यस्यैव खादिरता नित्येऽपि स्यात्। उत नेति। तत्र फलार्थ त्वेनानित्यतया नित्यप्रयोगाङ्गता न युक्ता। यत्तु नि त्येऽपि खादिरत्वश्रवणं तत् काम्यस्येव पशबन्धनाश्रयज्ञानार्थम् अतो न नित्वे खादिरतेति प्राप्तेराधान्ताय चतुर्थाध्यायसूत्रम् एकस्य तु उभयत्वे संयोगपृथक्त्वमिति। अत्र संयोग: सम्बन्धमात्रम् एकस्य खादिरस्य क्रत्वर्थत्वपुरुषार्थत्वरूपोभयात्मकत्ववाक्यइयेन क्रतुशेषत्वफलशेषत्वलक्षणसंयोगभेदावगमात्र नित्यानित्यसंयोगविरोधः। न च आश्रयज्ञानार्थं नित्यवाक्यं सन्निधानादेवाश्रयलाभात् अत उभयार्था खादिरतेति। एवं दना जुहोति दघ्नेन्द्रियकामस्य इत्यादावुभयार्थतैव दधित्वस्य हेधा श्रवणात्। ननु विषमो दृष्टान्तः नित्यः स्वादिरः क्रत्वर्थः उपवासस्तु नित्योऽपि पुरुषार्थः। न हि स क्रत्वर्थः क्रत्वङ्गत्वे प्रमाणाभावात् सत्यम्। प्रमाण हयस्य वैरूप्यप्रयोजकास्य केवलपुरुषार्थोपवासेऽपि सत्त्वादवैषम्यम्। यदि च बुद्धग्रा. रोहसदृशो दृष्टान्तोऽपेक्षितस्तदा अग्निहोत्रादिष्टान्तः । न हि स क्रत्वर्थः किन्तु स्वयमेव क्रतुः पुरुषार्थोऽपि। तथाच यावज्जीवमग्निहोत्रं जुहोति इति नित्यत्वबोधकम् अग्निहोत्रं जुहुयात् स्वर्गकाम इति काम्यत्वबोधकं यस्य पर्णमयो जुहरित्यत्र नोभयार्थत्वं हेधाश्रवणाभावात्। अतएव नारायणो. पाध्यायेन दधिखादिरन्यायेन शिखाबन्धोपवीतधारणयोरुभयार्थत्वमुक्तम्। कल्पतरूकतापि ब्रह्मचारिकाण्डे पञ्चमादिषु येषु वर्षेषु नित्योपबन्धः काम्योपबन्धनश्च श्रूयते ते संयोग. पृथक्त्वन्यायेन नित्याः काम्याश्च। यथा पेठोनमिः। गर्भ पञ्च मेऽब्द ब्राह्मणसुपनयेत्' । उपनीय इत्य नुवृत्तौ श्राप स्तम्बोऽपि। 'अथ काम्यानि मप्तमे ब्रह्मवर्चसकामम् अष्टमे For Private and Personal Use Only Page #38 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir एकादशीतत्त्वम् । आयुष्कामं दशमे अर्थाव्य कामम् एकादशे इन्द्रियकामं द्वादशे पशुकामम्' इति मनुः । ' ब्रह्मवर्चसकामस्य कार्य्यं विप्रस्य पञ्चमे' इति ब्रह्मवर्चसं वेदाध्ययन तदर्थज्ञानप्रकर्षकृतं तेजः । येषां तु राज्ञो धर्मार्थिनः षष्ठे इत्यादीनां कामनोपनिबन्धेनैव स्मरणं तेषां काम्यत्वं किन्तु स्वरूपसिद्धेस्तस्मादेवोपनयनरूपः संस्कारो नित्यः सिद्धः । गोदोहेन प्रणयनसिद्धेर्यथा न क्रतूपकारार्थं चमसेन पुन: प्रणयनं नापि त्रिवर्षस्योपनयनमाशङ्कनौयं पञ्चमादौ तु विशेषोल्ले खेनानुष्ठानाक्षेपस्य सत्त्वात् शरा वादिना यथा न प्रणयनमित्युक्तम् श्रथैवमाभ्युदयिकं श्रा नित्यं काम्यञ्च । यथा देवीपुराणम् । 'अष्टका माध्यभ्युदयास्तीर्थयात्रोपपत्तयः । पितृणामतिरेकोऽयं मासिकात्राध्रुवः स्मृतः । मासिकान्नादमावास्याश्राद्धात् श्रयमतिरेकोऽष्टकादि कालो ध्रुव आवश्यकः । विष्णुः । 'आदित्य संक्रमणं विषुवद्दयं विशेषेनायनं इयं व्यतीपाती जन्मर्द्धमभ्युदयश्च ।' एतांस्तु श्राद्धकालान् वै नित्यानाह प्रजापतिः । श्राद्धमेतेषु यद्दत्तं तदानन्त्याय कल्पत' । अभ्युदयो विवाहादिः । तत्र विवाहान्त संस्काराङ्गनान्दी मुखश्रादे पितुरधिकारमाह छन्दोगपरिशिष्टम् । 'खपितृभ्यः पिता दद्यात् सुतसंस्कारकर्मसु । पिण्डानोद्दहनात्तेषां तदभावेऽपि तत्क्रमात्' । सुतसंस्कारकर्मसु सुतसंस्कारजन ककर्मसु संस्कारग्रहणात् पुत्रस्य विवाहान्तरे पित्रा नाभ्युदयिकं काय्र्यम् । आद्येन संस्कारसिद्धौ द्वितीयादेस्तदजनकलात् । तथाच आखलायनगृह्यपरिशिष्टं सोमन्तोन्नयनं प्रथमे गर्भे । सीमन्तोनयन संस्कार इति श्रुतिः । गर्भपात्रयोश्यं गार्भपात्र: गर्भस्य उदरस्थस्य पात्रस्य तदाधारस्य स्त्रिया: इति कल्पतरुः । हारीतोऽपि । 'सक्कत्तु कृतसंस्काराः सोमः For Private and Personal Use Only Page #39 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३२ एकादशीतत्त्वम् । न्तेन द्दिजस्त्रियः । यं यं गर्भं प्रसूयन्ते स गर्भः संस्कृतो भवेत् । अत्र सकृत् संस्कृतपात्रजातानां सर्वेषां संस्काराभिधानेन प्रत्येक कृतजातकर्मादिसंस्काराणां सुतरां सक्कत्त्वं सकृत् कृते कृतः शास्त्रार्थ इति न्यायाच्च । पिण्डानिति परं कन्यापुत्र विवाहेषु इति श्रादविधायक विष्णुपुराणैकवाक्यत्वात् । तदेकवाक्यतया च सुतपदं कन्यापुत्त्रपरम् । उद्दहनादित्यत्र अभिविधावाङ । तदभावेऽपि संस्काय्र्यक्रमवाधकस्य पितुरभावेऽपि पुनरन्यः संस्काव्यः सपिण्डादिर्वा तत्क्रमात् । 'चित्रकर्म यथाने कैरङ्गैरुन्मौल्यते शनैः । ब्राह्मण्यमपि तद्दत् स्यात् संस्कारैर्विधिपूर्वकैः' । इत्याङ्गिरसोक्तफलभागितया प्रधानस्य संस्काय्र्यस्य क्रमात्तेषां पितॄणां दद्यात् । ततश्च संस्काय् पित्रादित्रय मातामहादिवयेभ्यः श्राद्धं कुर्य्यात् । न तु संस्काय्यपितरमादाय तेषां पितुः सम्प्रदानभूतानां पित्रनुप्रवेशात् वृद्धप्रपितामहेतरपञ्चानामिति नारायणोपाध्यायमतं युक्तमिति वाच्यम् । पित्रनुप्रवेशेन संस्काय्र्यस्य पितृपितामहप्रपितामहानां श्राडे तन्मातामहपक्षस्यैव 'पितरो यत्र पूज्यन्ते तत्र मातामहा ध्रुवम्' इत्यनेन युक्तत्वात् । न वा तेषां संस्कर्त्तृपितृणां संस्काय पितुः पितृगणमातामहगणानां वा ग्रहणं तत्क्रमादित्यनुपपत्तेः । श्राद्ये संस्कर्तुरनुपात्तत्वात् तच्छब्देनानुपस्थितेः द्वितीये तेषामित्यनेनैव तेषां प्राप्तिस्तत् क्रमादित्यनुवादकतापत्तेः । एवञ्च श्रभ्युदयमात्त्रस्य नित्यत्वात् दितोयविवाहेऽपि इतराङ्गवत् वोढराभ्युदयिकश्रावमावश्यकम् । सर्वाण्येवान्वाहाय्वन्तौत्यत्र मत्मर्थीयेनाविशेषादङ्गत्व प्राप्तेः । न च 'असकृत् यानि कर्माणि क्रियेरन् कर्मकारिणा । प्रतिप्रयोगं नैव स्युर्मातरः श्राद्धमेव च' इति छन्दोगपरिशिष्टान्न तत्र वृद्धिश्राद्धमिति P For Private and Personal Use Only Page #40 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir एकादशीतत्त्वम् । ३३ वाच्यम् । तस्यासक्रत्त्वेन येषां नियतकरणमुक्ताम् तत्परत्वाबत्वनियतपुनःकरणकर्मपरम्। अतएव यानि कर्माणि पुनः पुनः प्रतिदिनं प्रतिमासं प्रतिवत्सरं क्रियन्ते वैश्वदेवलिकर्मदर्शपौर्णमासश्रावण्याग्रहायण्यादौनि तेषु प्रथमप्रयोग एव श्राद्धं मारपूजा चेति परिशिष्टप्रकाशप्रभृतिभिर्नियत पुन: पुनः कर्मस्खेव विषयो दर्शितः। विष्णुपुराणेऽपि । 'नामकर्मणि बालानां चूडाकर्मादिके तथा। इत्यत्र बालानामिति बहुत्वेन निर्दिष्टम्। अतएव ब्रह्मपुराणम्। विवाहस्य शुद्धत्वे श्राई हेतुरित्याह। यथा 'नान्दीमुखेभ्यः श्राद्धन्तु पिटभ्यः कार्यमृदये। ततो विवाहः कर्त्तव्यः शुद्धः शुभफलप्रदः'। अतएव मुखदर्शनावृत्तौ श्राहावृत्तिप्रसङ्गः स्यात् विवाहवदिति श्राइविवेकः। एतेन पुचविवाहादौ वृद्धि श्राद्धं नैमित्तिकमित्य क्तमिति निरस्तम्। 'सपितुः पिट कत्येषु अधिकारो न विद्यते' इति छन्दोगपरिशिष्टेन जीवत्पिटकस्यावश्यकश्राद्धनिषेधेऽपि अङ्गत्वादेव च निषेकादौ जीवत्यिटकेणापि जीवन्तमतिदद्यादित्यनेन पितामहा. दौनां वृद्धिवादमावश्यक क्रियते। जीवत्यिटकादिना क्रियमाणे श्राद्धे पिनादिस्थाने पितामहायुहमाह विष्णुधर्मोत्तरम्। 'येषां श्राद्धं पिता दद्यात् तेषामेव स कारयेत् । मन्त्रोहेण न कर्त्तव्यं तेन थाई नराधिप'। स जौवत्पिटकः प्रतिनिधिना तु अमुकस्य पितुरित्यभिलापे योज्यं मन्त्रे तु न तथेति वक्ष्यते। एवञ्च वृद्धिश्राद्धं यदर्थ कृतं तत् कर्म चेत् तहिने विघ्नान क्रियते तदा दिनान्तरे तत् कर्मणि पुनधि श्राई करणीयं 'प्रधानस्याक्रिया यत्र साङ्ग तत् क्रियते पुनः। तदङ्गस्याक्रियायान्तु नात्तिर्न च तत् क्रिया' इति छन्दोगपरिशिष्टेन साङ्गकरणाभिधानात्। नान्दोमुखे For Private and Personal Use Only Page #41 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २४ एकादशीतत्त्वम्। छन्दोगैर्योषितां बाई न कर्तव्यम्। 'न योषिभाः पृथक दद्यात् अवसानदिनादृते। खमपिण्डमात्राभ्यस्तृप्तिरासा यतः स्मृता' इति छन्दोगपरिशिष्टनिषेधात्। न च प्रक योषियोऽपृथद्यादिति वाच्यम्। सथात्वे अवसानदिनाटते इति व्यर्थं स्यात्। तथाहि परिप्राप्त योषितां पाऽपृथकत्वं विधीयते किंवाऽपृथक्त्वविशिष्ट बाई विधीयते। नान्यः अमावास्यादौ योषिहानाप्राप्तौ कथं तदनूद्यापृथक्त्वमाव. विधानम्। नान्यः तथापि अवसानदिनाहते इत्यस्य वैयर्थ्यापत्तेः। अवसानदिने तु 'स्त्रीणामप्येवमेवैतदेकोद्दिष्टमुदा. हृतम्। मृताहनि यथान्यायं नृणां यदयदिहोदितम्' इति मार्कण्डेयपुराणोयेन पृथक्वाइमात्या विशिष्टविधित्वानुपपत्तेः तस्मादवसानदिनाहते इति वाक्यस्य सार्थकत्वाय पृथक्पदमेनानुवादः। न च वैपरीत्यं सथात्वे वाक्यानुवादः स्यात्। अव्ययपदानुवादे तु विभक्ते नुवादकतेति। एव. मेवेशानाचार्याः। 'यस्मान्मादशाहन्तु पूर्व स्यात् पितृणां तदनन्तरम्। ततो मातामहादीनां वृद्धौ श्राइवयं स्मृतम्' इति शातातपवचनात्। 'अन्वष्टकास्वष्टकावदग्नी हुत्वा दैवपूर्व मात्रे पितामह्य पूर्ववत् ब्राह्मणान् भोजयित्वा' इति विष्णुसूत्रात् 'मृताहनि तु कर्तव्या स्त्रीणामप्युत्तरा क्रिया'। इति विष्णुपुराणात्। वृधन्वष्टकावसानदिननिमित्तकश्राद्धेषु छन्दो. गोऽवसानदिनव्यतिरेकेण योषिदितरेभ्यो दद्यात् ततस योषिदितरेभ्य इति विशेषणसार्थकत्वाय तासां दानाभावे तत्र तयोषितं कथं टप्तिरित्यपेक्षयामाह खभर्विति। ननु अमावास्यादिसामान्यनिमित्तकाहे कथं तासां दृप्तिरिति चेत् 'मपिण्डीकरणादूर्ख यत् पिटभ्यः प्रदीयते। सर्वेष्वंशहरा माता इति धर्मेषु निययः' इति शातातपवचनाब् । For Private and Personal Use Only Page #42 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir एकादशीतत्वम्। ३५ इति छन्दोगेतरो योषिताः पृथक्वाई दद्यादिति वाय विधेयप्रागर्थापोषकत्वेन खभत पिण्डमात्राभ्यो यतस्तृप्तिरित्यस्यान्वयानुपपत्ते: किन्तु न योषिद्मा इत्यस्य योषिदितरेभ्य इत्यर्थे वृद्यादौ योषिसंप्रदानकविधीनां छन्दोगेतरपरत्व प्रतीयते यजमानावेचितं हविर्जहोतीत्यनुरोधेन स्वर्गकामपदस्यान्तरपरत्ववत्। अथवा न योषिदा इत्यस्य छन्दोगेसरो वृद्यादौ योषियः पृथक्वाई दद्यादित्येवार्थः। ततव वृद्यादौ छन्दोगयोषितां कथं टप्तिरित्याकासामुत्थाप्य उत्तरान्विय इति अन्वष्टकायान्तु साम्नीनामेवाधिकारः । विष्णुवचने होमत्वादेवाग्निप्राप्तेरग्निग्रहणं तबियमार्थम् । न चानम्नौनामम्नौकरणहोमे विप्रपाण्यादेविधानादवापि तथेति वाच्य' प्रकृतीभूत थाहविध्युक्ताधारस्य विलतीभूतवाहविहिताधारण बाधात्। शरमयवहिषा कुशमयवहिधिवत्। न वा लौकिकाम्नौ होमः । 'न पैत्रयजियो होमो लौकिकाम्नौ विधीयते'। इति मनुना निषेधात् वाचस्पति. मिश्रोऽप्येवम् । अथैकादश्यपवासाधिकारिण:। 'यावनोपवसेजन्तुः पमनामदिनं शुभम्' इत्यत्र जन्तुपदश्रवणात् 'अष्टाब्दादधिको मर्यो अपूर्णाशौतिवत्सरः । भुक्तो यो मानवो मोहादेकादश्यां स पापकत्' इति कालमाधवीयतनारदवचने मर्त्य मानवपदयोः श्रवणात् मनुष्यमात्रस्याधिकारी न जात्याश्रमविचारः। एवञ्च 'नित्योपवासी योमर्त्यः सायं प्रातर्भुजिक्रियाम् । संत्यजेन्मतिमान् विप्रः संप्राप्ते हरिवासरे' इति कात्यायनवचने मर्त्य इत्यभिधानानन्तरं यहिप्रपदं तत्तस्थाधिकदोषार्थम् । अन्यथा मर्त्यपदवैयर्थ्यापत्तेः। न च 'अनडान ब्रह्मचारी च हिताम्निस्तथैव च । अनन्त एव सिद्धान्ति For Private and Personal Use Only Page #43 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir एकादशीतत्त्वम्। नैषां सिद्धिरनग्नताम्'। इति स्मरणात् साग्निब्रह्मचारिणोरत्रानधिकार इति वाच्य हेमाद्रिस्ताग्निपुराणवचनेन तयोरम्यधिकारावगमात् यथा 'एहस्थो ब्रह्मचारी च प्राहिताग्निस्तथैव च। एकादश्यां न भुञ्जीत पक्षयोरुभयोरपि । सभ कायास्तु व्रतोपवासादिः पृथनिषिदो मनुना यथा 'नास्ति स्त्रीणां पृथक्य जो न व्रतं नाप्युपोषणम्। पति शुश्रूयते यत्तु तेन खर्गे महीयते। विष्णु नापि भर्तः समानबतचारित्वमुक्त समानबतचारित्व भर्तव्रताचरणे तदानु. कूल्यकारित्वम्। यत्र तु सावित्रीव्रतादौ विशेषविधिस्तत्र भर्तनुज्ञया पृथगपि। यथा शङ्खः । 'कामं भत्रनुज्रया व्रतोपवासनियमेज्यादौनामभ्याम:'। स्त्रौधर्म इति । यत्तु 'पत्यो जीवति या नारी उपोथ व्रतमाचरेत्। श्रायुः संहरते पत्युः सा नारी नरकं व्रजेत्' इति विष्णक्तं तदननुज्ञातविषयम्। कात्यायन: 'विधवा या भवेन्नारी भुञ्जीतैकादशी. दिने। तस्यास्तु सुक्तं नश्येत् भ्रूणहत्या दिने दिने। जीमूतवाहनः। 'एकादश्यां न भुञ्जीत पक्षयोरुभयोरपि । वजस्थयतिधर्मोऽयं शक्लामेव सदा गृही' इति गोभिलवचनात् गृहिण: शुक्लकादश्यामेवाधिकारः। न च गृहीतरपरत्वे कृष्णकादश्याः कथं 'दशम्यां नियताहारो मांसमैथनवर्जितः । एकादश्यां न भुञ्जीत पक्षयोरुभयोरपि' इति विष्णुधर्मोत्तरवचने उभयपक्षीयदशम्यां मांसमैथुनवर्जनमिति वाच्य वान. प्रस्थस्थापि ऋतो मैथुनसम्भवात् अत एव पुराणे ऋषिकुमारा: श्रूयन्ते 'पुत्त्रेषु भायां निक्षिप्य वनं गच्छेत् सहैव वा'। इति मनुवचनाच। तस्य मांसभोजनमप्याह कात्यायन:। 'अथ वानप्रस्थहैविध्य पचमानका अपचमानकाच इत्युपक्रम्य कियहरे खतो वसितस्याममांसं व्याघ्रहकश्येन इतमित्येव: For Private and Personal Use Only Page #44 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir एकादशीतत्त्वम्। मादिभिरन्यैर्वा हतमानीय अपयित्वा सायंप्रातरग्निहोत्रं कत्वा अयत्यतिथिव्रतिभ्यथ दत्त्वा अथेतरवच्छषभक्ष्य इति । मधुमासवर्जनन्तु वनस्थानाममांसहत्तीनामित्यादि। तस्मात् कथं दशम्यां नियताहार इत्यादिवचनादपुचस्य ग्रहिणोऽप्यु भयैकादश्यपवासवर्तामति। तथा 'इन्दुक्षयेऽकसंक्रान्यामेका दश्यां सितेतरे। उपवासं न कुर्वीत पुत्रबन्धुधनक्षयात्' इति वायुपुराणवचने बन्धुपदश्रवणाच्च। न हि बन्धुशून्यः कश्चिदग्गृहौ पिटमात्रादिषु बन्धुपददर्शनात्। बन्धुपदस्थाने दारति क्वचित् पाठः। तत्रापि तथैवेति। यत्तु न दुर्य्यात् पुत्ववान गृहीत्यत्र पुत्ववानिति पदं तत्पुचवतामपि वानप्रस्थादीनामपि निषेधार्थमित्याह। हेमादिरपि 'शलामेव सदा रहो' इति वचनपालोचन या सकलकृष्णेकादशीषु उपवासाभावप्राप्तौ शयनीबोधनीमध्ये या कृष्णकादशी भवेत् सेवापाथा एहस्थेन नान्या कृष्णा कदाचन' इति ब्रह्मवैवर्तवचने शयनयोधनमध्यवर्त्तिक्ष्णैकादशीषु उपवासविधानात् नासु एव गृहिणोऽधिकार: नान्यत्र प्राप्त्यभावात् सामान्यविशेषयोर्विकल्पासम्भवात् पर्यदाम एव तेन शयनबोधनमध्यवर्तिकषणकादशीष्वपि गृहस्थस्याधिकारमित्याह। अत्रीयते। 'एहस्थो ब्रह्मचारी च प्राहिताम्निस्तथैव च। एकादश्यां न भुञ्जीत पक्षयोरुभयोरपि' इति हलायुध हेमाद्रि. धृताग्निपुराणवचने गृहस्थमावस्य कृष्णकादश्युपकासप्राप्ती शक्लामेव सदा रहोति पुत्रवहिविषयम् । तस्यैव कृष्णायां निषेध श्रुतेः। तथाच उपवासमधिकृत्य ब्रह्मपुरा णम्। 'एकादशीषु कृष्णासु रविसंक्रमणे यथा। चन्द्रसूर्योपरागे च न कुर्यात् पुचवान् गृही' इति। न च अन्धु. मत्त्ववत् पुचवत्त्वमपि प्रायोजकम्। बन्धुपदं दोषकथनानु. For Private and Personal Use Only Page #45 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir एकादशीतत्त्वम् । वादमात्रं न तु कर्तविशेषणार्थ न कुर्यात् पुत्रवान् गृहौति विधिवाक्ये पुचवानिति तु कर्तविशेषणमिति विशषः । अतएव मीमांसायाम्। अाम्नाय स्य क्रियार्थत्वादानर्थ क्य. मतदानामिति सूत्रेण आम्नाय स्य वेदस्य क्रियार्थत्वात् कार्यार्थत्वात् अतदर्थानां काऱ्यांप्रतिपादकानामानर्थक्यमप्रामाण्यमिति पूर्वपयित्वा सिद्धान्तसूत्राभ्यां विधिना तु एकवाक्यत्वात् स्तुत्यर्थत्वेन विधौनां स्थरिति तद्भतार्थानाच क्रियार्थत्वेन समाम्नायादित्ये ताभ्यां क्वचिहिधिनिारंवावसीदन्ती स्तुत्यादिभिरुत्तभ्यते इति न्यायात्। कचिद्भतार्थानां सिद्धार्थानां क्रियार्थत्वन स है कावाक्य त्याच्च प्रामाण्यमप्युक्तम् । न कुर्यात् पुत्रवान् एहौति निषेधविधी पुनवत्वनैवाधिकारित्वम्। अत्रैव पुत्रबन्धुधनक्षयानुवाद: अतः पुत्रवत एव एहस्थ स्य कृष्णायागनधिकारः। अत्रैव शयनबोधनमध्ये प्रतिप्रतवः। जोमूतवाहनश्च । 'यदीच्छेहिष्णुना वासं पुत्रसम्पदमात्मनः। एकादश्यां न भुजौत पक्षयोरुभयोरपि । इति हिणो न निषिई काम्यत्वात्। अत्र पुत्रार्थिन: सक्कविधानम्। विष्णु महवामाधिनस्तु यावज्जीवाचरणम् । काम्ये रव्यादिदोषो नास्ति नित्य स इत्याह । हेमाद्रिरपि । केचित्त। वैष्णवस्य ग्टहिण: पुत्रिणो रुक्माङ्गदादेः कष्णेका. दश्यपवास श्रवणात् सर्वपामुभयेकादश्यां नित्यव्रतोपवासे ऽधिकारः। कृष्णानिषेधस्त रहिविषयः काम्य एवेत्याहुः । तन्न 'पुनवांश्चैव भार्यावान् धर्मधुक्तस्तथैव च। उभयोः पक्षयोः काम्यं कुर्याच वैष्णवं व्रतम्' इति वचनेन काम्य एवाधिकारो न नित्ये इत्याह । बस्तुतस्तु वैष्णवानां सपुत्राणां ग्रहस्थानामपि सर्वाः कृष्णा नित्या हलायुधहेमाद्रिकृततत्त्वसागरवचनात् । तद्यथा। 'यथा शुक्ला तथा कृष्णा यथा For Private and Personal Use Only Page #46 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir एकादशीतत्त्वम् । कृष्णा तथेतरा । तुल्ये ते मन्यते यस्तु स वैष्णव उच्यते' कालमाधवौये नारदः । 'नित्य' भक्तिसमायुक्तेर्न रे विष्णुपरायणैः । पचे पचे च कर्त्तव्यमेकादश्यामुपोषणम्' । अत्र विष्णुपरायणानां पक्षे पक्षे चेति वोसया यावत् पचैकादश्युपवासस्य नित्यताप्रतीतेः । श्रपतिव्यवहारनिर्णये । 'शुक्ल' वा यदि वा कृष्णे विष्णुपूजनतत्परः । एकादश्यां न भुञ्जीत पक्षयो रुभयोरपि' इति वचनाच्च । नित्य' भक्तिसमायुक्तैरित्यन्तरम् । 'मपुत्रख सभार्य्यश्च सजने भक्तिसंयुतैः । एकादश्यामुपवसेत् पक्षयोरुभयोरपि । ब्रह्महा च सुरापश्च कृतघ्नो गुरुतल्पगः । विवेचयति यो मोहादेकादश्यौ सितेतरं । गृहस्थो ब्रह्मचारी च आहिताग्निर्यतिस्तथा । एकादश्यां न भुञ्जीत पचयोरुभयोरपि' । इत्ये ते हलायुधेन तथा व्यवस्थापितत्वात् । वैष्णवानां तथा व्यवहाराच्च । मुमुक्षुत्वेन सुतरामेव । तथा भविष्ये 'शुक्लाग्गृहस्थैः कर्त्तव्या भोगमन्तानवर्द्धिनी । मुमु क्षुभिस्तथा कृष्णा तेन तेनोपदर्शिता' । वाराहेऽपि । यथा शुक्ला तथा कृष्णा उपोष्या च प्रयत्नतः । शुक्ला भक्तिप्रदा नित्यं कृष्णा मुक्ति प्रयच्छति' । द्विजन्मनो विशेषतोऽपि गोविन्दमानसोल्लासक्कत्य महार्णवयोर्भविष्यपुराणम् । 'उभयोः यक्षयो राजन्नेकादश्यां द्विजन्मवान्। योभुङक्ते नोरुजः मोऽपि प्रेत्य चाण्डालतां व्रजेत्' । एतद्वचनं भविष्यपुराणौयमिति कृत्यकल्पलता । साऽपीत्यव सोऽथेति विशेषः । अत्र कवित् । 'आदित्येऽहनि संक्रान्त्यामसितैकादशीदिने । व्यतीपाते कृते श्रा पुत्री नोपवसेदग्टहौ' इति ब्रह्मपुराणवचनादेकादश्यां रविवारादावुपवासनिषेधमाह । 'उपवासनिषेध तु किञ्चिद्भयं प्रकल्पयेत् । उपवासो न दुष्येत उपवासफल लभेत्' इति वराहपुराणादनोदनादिकमप्याह । तन्न विष्णु 1 For Private and Personal Use Only ३८ Page #47 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ४० एकादशीतत्त्वम् । धर्मोत्तरे । 'एकादश्यां यदा राम आदित्यस्य दिनं भवेत् । उपोष्या सा महापुण्या पुत्रपौत्रविवर्द्धिनी । भृगुभानुदिनोपेता सूर्य संक्रान्तिसंयुता । एकादशी सदोपोष्या yautaविवर्द्धिनी' । इत्यादिवचनेषु एकादश्यां रविवारादौ प्रत्युत चानुषङ्गिकफलश्रुतेः । न च नित्ये निषेधः काम्ये फलमिति जीमूतवाहनोक्त युक्तम् इति वाच्यं सदा पदश्रुतेः । कामित्वाकामित्वरूपविशेषाभावात् किन्तु संक्रान्त्यादिषु उपवास निषेधस्तु तत्तनिमित्तोपवासपरः 'तनिमित्तोपवासस्य निषेधोऽयमुदाहृतः । नानुसङ्गकतो ग्राह्यो यतो नित्यमुपोषणम्' इति जैमिनिस्मृतेः । संक्रान्त्यादिनिमित्तकोपवास: संवर्त्तक्तः । 'श्रमावास्या दादशी च संक्रान्तिय विशेषतः । एताः प्रशस्तास्तिथयो भानुवारस्तथैव च । अत्र स्नानं जपो होमो देवतानाच पूजनम्। उपवासस्तथादानमेकैकं पावनं स्मृतम्' । तथा 'उपवासञ्च ये कुर्य्युरादित्यस्य दिने तथा । जपन्ति च महाश्वेतां ते लभन्ते यथेप्सितम् । महाश्वेतामन्त्रस्वागमे । 'कामित्युक्का ततो हौन्तु सकारण विसर्गवान् । महाश्वेताख्य मन्त्रोऽयं भानोस्ताक्षर ईरितः । संवत्सरप्रदोपे । 'सप्तवारानुपोष्यैव सप्तधा संयतेन्द्रियः । सप्तजन्मकृतं पापं तत्क्षणादेव नश्यति' । कृतं श्राद्ध इति काम्ये । नित्ये तु वराहपुराण विष्णुधर्मोत्तरकात्यायनाः । 'उपवासो यदा नित्य: श्राद्ध नैमित्तिकं भवेत् । उपवास तदा कुर्य्यादानाय पिटसेवितम्' । यत्तु 'रविवारेऽर्कसंक्रान्त्या मेका. दश्यां सितेतरे । पारणञ्चोपवासञ्च न कुयात् पुत्रवान् गृही' इति पारणनिषेधो रविवारसंक्रान्तिप्राप्तोपवासनिषेधवत् रविवारसंक्रान्तिमात्र प्राप्तपारणपरः । तयोरेव पारणन्तु प्रागुक्तश निवारोपवासानन्तरं रविवारे । 'नित्य' द्वयोरयनयो ' For Private and Personal Use Only Page #48 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ત્ 'एकादशीतत्त्वम् । र्नित्य' विसुवतोर्द्वयोः । चन्द्रार्कयोर्ग्रहणयोर्व्यतीपातेषु पर्वसु । अहोरात्रोषितः स्नानं दानं होमं तथा जपम् । यः करोति प्रसन्नात्मा तस्मादप्यचयञ्च तत्' । इति ब्रह्मपुराणोक्त पूर्वदिनोपवासानन्तरं संक्रान्त्यां प्राप्तमिति । अथ पूर्णतिथिलचणम् । स्कन्दपुराणे । 'प्रतिपत्प्रभृतयः सर्वा उदयादोदयाद्रवेः । संपूर्णा इति विख्याता हरिवासरवर्जिताः । हरिवासर एकादशी । श्रतएव सौरधर्मे । 'श्रादित्योदयवेलायाः प्राङ्मुहर्त्तदयान्विता । सैकादशोति संपूर्णा विद्वास्या परिकीर्त्तिता' । अव तिथेरुदयानन्तरावस्थितावपि यदुदयात् प्राक् संपूर्णत्वकौर्त्तनं तदुदयानन्तरं तत्तिथेः सत्त्वेऽपि अशुत्वेन कर्मानर्हत्वादसत्त्वख्यापनाय । तथाच कालमाधवीये नारदीयम् 'आदित्योदय वेलाया आरभ्य षष्टिनाड़िका । तिथिस्तु सा हि शुद्धा स्यात् मार्वतिष्या हायं विधिः । सूय्यसिद्धान्तेऽपि । 'सर्वा ह्येतस्य तिथय उदयादोदयस्थिता । शुद्धा इति विनिश्वेयाः षष्टिनड्यो हि वै तिथि:' । एतस्य रवेः । कालविवेके । षष्टिदण्डात्मिकावाय तिथेर्निष्क्रमणे परे । अकर्मण्यं तिथिमलं विद्यादेकादशीं विना' । अथ पूर्णेकादश्युपवासः । प्रचेताः । 'पूर्णान्येकादशी त्याज्या वर्धते द्वितयं यदि । द्वादश्यां पारणालाभे पूर्णेव परिगृह्यते' । द्वितयमेकादशौद्दादश्यौ । भृगुः । 'संपूर्णेकादशी यत्र प्रभाते पुनरेव सा । अत्रोपोष्या द्वितीया तु परतो द्वादशौ यदि । विष्णुधर्मोत्तरे वृहद्दशिष्ठसंहितायाच्च । 'संपूर्णेकादशौ यत्र प्रभाते पुनरेव सा । लुप्यते द्वादशौ तस्मिन् उपवासः कथं भवेत् । उपोष्ये हे तिथौ तत्र विष्णुमौनतत्परः' । एवमेष गरुड़े । मध्याईमेवम् । 'वयोदश For Private and Personal Use Only Page #49 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir एकादशीतत्त्वम्। उषःकाले उपोथा तत्र का भवेत्' इति। अत्र दैतनिर्णयः । एकादशौ हादश्योरभयत्र सर्वेषामुपवासविधानं तत्सु क श्रद्धाजड़विषयम्। एकेनैवोपवासेन फलसिझावपरयादिति। तब एकेनैवोपवासेनेत्यादिखोला तोरेकैकपुरुषस्य उभयत्राकाहाविरहायुतो विकल्पः तथाच भविथे। 'स्मृतिशास्त्रे विकल्पस्तु भाकाहापूरणे सति। एतेन साकाइत्व एव स्मृतीनां परस्परान्वयः सूचितः तत्र नेच्छाविकल्पोऽष्टदोषग्रासात् तथाच प्रमाणत्वाप्रमाणत्वपरित्यागप्रकल्पनात् । तदुजौवनहानां प्रत्येभ्यामष्टदोषता ब्रौहिभिर्यजेत यवैर्यजेत इति श्रूयते। तत्र ब्रोहिप्रयोगे प्रतीतयवप्रमाण्यपरित्यागः अप्रतीतयवाप्रामास्यकल्पनम् इदं तु पूर्वस्मात् पृथक अन्यथासमुच्चयेऽपि यागसिद्धिः स्यात्। अतएव विकल्पेनोभयः शास्त्रार्थः इत्युक्तम्। तथा प्रयोगान्तरे यवे उपादौयमाने परित्यक्तायवाप्रामाण्योज्जीवनं खौलतयवाग्रामाण्य हानिरिति चत्वारो दोषाः। एवं बौहावपि चत्वारः। इत्यष्टो दोषा इच्छाविकल्पे। तथाचोक्तम्। 'एवमिष्टोऽष्टदोषोऽपि यद ब्रोहियववाक्ययोः। विकल्प आथितस्तत्र गतिरन्या न विद्यते'। इति। ननु पुरोडाशाय ब्रोहियवौ विहितौ ताग्नेयादिवत् समुच्चयरूपा गतिरस्विति चेन्न। प्रततक्रतु. साधनोभूतपुरोडाशद्रव्यप्रकतितया हि परस्परानपेक्षी ब्रोहि. यवौ विहिती शक्तश्चैती प्रत्येक पुरोड़ाशं सम्पादयितुम् । तत्र यदि मिथाभ्यां पुरोडाश: सम्पद्येत तदा परस्परानपेक्षे ब्रोहियवविधाटनी उभे शास्त्र बाध्येतामिति। ननु माभू. डाक्यदयसामर्थ्यात् समुच्चयः। अङ्ग महितप्रधानानुष्ठापेक्षप्रयोगविधिबौहियो समुच्चेतमहतीति चेन्न। स हि यथाभिहितान्यङ्गानि समीक्ष्य प्रवर्तमानो न एतानि अन्यथयति For Private and Personal Use Only Page #50 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir एकादशौतत्त्वम्। मित्रणे चान्यथावं तेषामिति। ननु मामिवेता ब्रोहियवौ उभयविध्यनुरोधादेकस्मिन्नेव प्रयोगे ब्रीहिभिरेकं वारं यवै. रप्यपरवारमिज्यतामिति चेन्न। अङ्गानुरोधनाश्रुतप्रधानाभ्यासस्यायुक्तत्वात् एवञ्च न केवलं ब्रोहियवसमुञ्चये प्रमाणाभाव: किन्तु प्रमाणविरोधोऽपि तथाहि पुरोडाशविधाना एव ओषधिद्रव्ये यस्मिन् कस्मिंश्चित् प्राप्ते ब्रोहयोऽपि पक्षे प्राप्ताः तत्राप्राप्तांशे प्रापणार्थानिरपेक्षबीहिश्रुति/हिभिरेवेति नियमनं गमयेत्। एवञ्च तथाच तत्र यवसमुच्चये निरपेक्षौहिश्रुतिबाध: स्यात्। एवं यवश्रुतेरपि नियमार्थत्वाद्रौहिसमुच्चये तहाध: स्यादिति। अतएवोक्तं गतिरन्या न विद्यते । एकार्थतया विविध कल्पात इति विकल्पः। तस्मादष्टदोषभिया उपोष्थे हे तिथौ इत्यत्र न इच्छाविकल्पः। किन्तु व्यवस्थितविकल्पः । अतएव हैतनिणये स्कन्दपुराणे। 'सम्पर्णका. दशौ यत्र प्रभाते पुनरेव सा। उत्तरान्तु यतिः कुयात् पूर्वामुपवसेदग्रहो'। कूर्म पुराणेऽपि। 'एकादशीप्रवृद्धा चेच्छुक्ल कष्ण विशेषतः। तत्रोत्तरां यति: कुर्यात् पूर्वामुपवसेदग्रहो'। एकादण्येव प्रकर्षेण वृद्धा परदिने निर्गता न दशमौ नापि हादशी चेत्यर्थः । 'पुन: प्रभातसमये घटिकैका. यदा भवेत्। तत्रोपवासो विहितो वनस्थस्य यतेस्तथा। विधवायाश्च तत्रैव परतो हादशौ न चेत्'। एतेन पारणदिने द्वादशौलामे सर्व एव पूर्णां त्यक्त्वा खण्डामुपवसेत् इति। तदलाभे राही पूर्वामपरस्त त्तरां विधवापोति लभ्यते। ____ अथ निस्पृशैकादशौ। यदा पूर्वदिने दशमी परदिने चैकादशौ खल्पा ततो हादशोराविशेषे वयोदशी तदा सैव सर्वैरुपोथा। 'एकादशी हादशी च रात्रिशेषे त्रयोदशी। अत्र क्रतुशतं पुण्यं त्रयोदश्यान्तु पारणम्'। इति इलायुधः For Private and Personal Use Only Page #51 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir एकादशीतत्त्वम् । धृतवचनात्। हेमाद्रिस्तु परिशेषखण्डे स्कान्दम् 'एकादशी कला यत्र द्वादशी च क्षयङ्गता। नक्तं तत्र प्रकुर्वीत नोपवासो राहायमे'। अत्र चोपवासविधाय कसामान्यशास्त्रस्य नत विधायकविशेषशास्त्रेण बाधः । एकादशी कलाप्येका हादशी यत्र लुप्यते। तत्रोपवासं कुर्वीत निष्कामो विष्णुतत्परः' इत्याह। परवचनप-लोचनया नक विधानं कामिनः काम्य व्रतविषयम्। निष्कामस्य नित्योपवासार्थिनो विष्णुपरायणस्य एहस्थस्याप्युपवाम इति तत्त्वम्। अतएव नित्यं भक्तिसमायुक्तरित्यनेन पक्षे पक्षे नित्यमुपोषणमित्युतम् । अतएवात्र हादगोहानियुक्ता बिहाधिकेति विद्याया: सप्तमे प्रकारे पूर्वोलारूपे सप्तम्यां तु व्यस्थितिरित्यनेन व वाक्येन विश्वरूपेणाप्य षैव व्यवस्थाता। न चात्र निष्कामन्तु रहौ कुर्यात् उत्तरैकादशी तया! सकामस्तु तदा पूर्वी कुर्य्याबौधायनो मुनिः' । इति विष्णु रहस्य वाक्यात् स कामेन दशमोविद्धा कार्या निष्कासन द्वादशीयुतीकादशौति वाचस्पतिमियोक्ता व्यवस्था युक्ता। पूर्वापदांगता नक्तं बोधकवक्ष्यमाणदशमौविद्वा निन्दावचनतिरोधात्। विष्णुरहस्यानार्ष त्वस्य दानसागरे अनिरुदभ नाभिहितत्वाच। यथा लोकप्रसिहमेतद्विष्णुरहस्यं शिवरहस्यञ्च । इयमिह न परिग्रहोतं संग्रहरूपञ्च यत्नतोऽवधायंति। यत्तु शिवरहस्यमिति लत्या तिथिविवेकेऽभिहितं तन्मुनिवचनस्वव्याख्यानसंवादाय । अत्रापि विषारहस्यं वक्ष्यमाण शुक्लपक्षीयारुणोदयवेधे वैष्णवावैष्णवरहिविधिसंवादावति। समयप्रदीपोऽपि यत्र पूर्वदिने दशमौविद्या परदिने हादशौमिश्रा दिनान्तरे च हादशौ न वईते तदा हादशामिथैवोपोथा प्रधानकालानुगेधात् । पारणादौ तु हादशोबाध एव तन्मूलकमेव गौड़ीय For Private and Personal Use Only Page #52 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir एकादशीतत्वम्। वचनं हादश्यकादशौमित्रा परतोऽपि न वईते। गहिभियतिभिश्चैव सैवोपोथा सदा तिथिः'। एतदहिस्मृशि विस्मृशि च सम्भवत्यविशेषात्। अथ दशमीविवेकादशी। सा च हेधा। पूर्वाहे दशम्या उत्तराहे हादश्वा च युता दशम्यनिर्मला चेति ततोभयीं पूर्वत दशमीयुतामनुपोष्ण हादशोयुतामेकादर्शी उत्तरत शहां हादयीमुपवसेत् । 'एकादशौसुपवसेवादशौमथवा पुनः। विमित्रां वापि कुर्वीत न दशम्यायुतां कचित्' इति वचनाइक्ष्यमाणवचनजाता। उत्तरपक्षे विशेषोऽपि वक्ष्यते । यत्तु यानि दशमी विद्या निन्दाबोधकवचनजातानि तानि उभयतो वेधे दृष्टव्यानि। दशमौमानवेधे तु सैवोपोथा। 'एकादशी न लभ्येत सकला हादशी भवेत्। उपोथा दशमोविद्या ऋषिरहालकोऽब्रवीत्' इति ऋष्यशृङ्गमतेः। क्षये पूर्वान्तु कारयेदिति विश्वरूपनिबन्धाच । न हादश्युपवासः प्रमाणाभावात्। 'एकादशीमुपवसेवादशोमथवा पुनः'। इत्वस्त्र भोजराजाधलिखितत्वेनामूलकत्वादिति वईमानोपाध्यायः वाचस्पतिमित्रमतं तव। तदुपजीव्यहरिनाथोपाध्यायेन महा. जनपरिग्रहीतत्वेन तहचनस्याभिधानात्। न हि भोजराजाद्यलिखितमेवाप्रमाणं रामायणादेस्तथात्वापत्तेः। न हि दशमौविहेति वचनं भोजराजलिखितम् । तस्माबानादेशीय. संग्रहकारलिखितवचनसंवादादेव प्रामाण्यपरिग्रहः। इति उपोथा दशमौविवेत्यस्य विषय उदयपूर्ववेधो वक्ष्यते न वा नानासंग्रहधतनानावचनान्यनादृत्य संग्रहकर्तर्विखरूपस्य वाक्याह्यवस्थायुक्ता। तथाच समयप्रदौपे श्रीदत्तोपाध्याया: यदि तु 'एकादशीमुपवसेवादशीमथवा पुनः। विमित्रां वा प्रकुर्वीत न दशम्या युतां कचित्' इति गौड़ीयवचनं प्रमाणं For Private and Personal Use Only Page #53 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir દ્ एकादशीतत्त्वम् । द्वादशीविधेर्युक्त एव तदा अनेनेव द्देवे एकादशीका हादभ्युपवासः । न चेदं व्रतान्तरमेव एकादशी संदंशपाठात् । अथवेत्यनेन पूर्वापेचितविधेश्च । 'पक्षहानौ स्थिते सोमे लङ्घयेह मोयुतां' इति वाच्यम् । उदयपूर्वकालीन दशमीयोगविषयम् । वचनान्तरबलादिति प्रपञ्चितं जितामित्रादिभिरित्याहुः । तथाच कालविवेकक्कृत्य महार्णवयोर्भविष्यपुराणम् । 'एकादशीं दशायुक्तां वर्द्धमाने विवर्द्धयेत । पञ्चहानी स्थित सोमे लङ्घयेद्दशमीयुताम्' इति । वर्द्धमाने सोमे शुक्लपचे | पक्षहानौ स्थिते सोमे कृष्णपचे । लङ्घयेत् उपवसेत् । 'पक्षमार्गस्थिते सोमे कुर्वीत दशमीयुतां' इति कालमाधवीयपाठे व्यक्त एवार्थः । केचित्तु । 'विद्याप्येका दशौ ग्राह्या परतो द्वादशौ न चेत्' इति 'मुहूर्तं द्वादशी न स्यात् त्रयोदश्यां यदा मुनं । उपोष्या दशमीविषा सर्वेरे का दशौ तदा' इति । ' त्रयोदश्यां यदा न स्यात् द्वादशीघटिकाइयम् । दशम्यैकादशी विडा सैवोपोष्या सदा तिथिः' इति मत्स्यकूर्मनारदीयवचनैः एवम्भूता दशमीविडेवोपोष्या वयोदश्यां द्वादशौनिर्गमे तु मुमुक्षुभिर्द्धादभ्युपोष्या सकामैस्तु अवापि दशमौविद्वैव । 'शुदेव द्वादशौ राजन्नुपोष्या मोचकाङ्क्षिभिः' । तथा 'निष्कामस्तु गृही कुर्य्यादुत्तरेकादशीं सदा । सकामस्तु सदा पूर्वामिति बौधायनोऽब्रवीत् ' इति विष्णु रहस्यवचनादिति वदन्ति । अत्र विद्याप्य का दशौत्यादिवचनानां नानादेशीय संग्रहकारष्टतनानावचनतत्तद्याख्यानात् अनुपदं विषयः स्फुटौभविष्यति । अनार्षविष्णुरहस्यवाक्यमपि उत्तरेकादशमित्यभिधानान्नोक्तविषयं किन्तु वक्ष्यमाणारुणोदयबेधविषयम् । यदपि 'कुर्य्यादलाभे संयुक्तां नालाभेऽपि प्रवेशिनीम् । उपोष्या द्वादशौ तत्र त्रयोदश्यान्तु For Private and Personal Use Only Page #54 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir एकादशी तत्त्वम्। ४७ पारणम्। उदयात् प्राग्दशम्यान्तु शेषः संयोग इष्यते। उपरिष्टात् प्रवेशस्तु तस्मात्तां परिवर्जयेत्' इति। अनयोः समूलत्वेऽपि अलाभ त्रयोदश्यां हादश्यलाभे। संयुक्ता सूर्यो. दयात् प्राक् वत्रावलोकनसमये दशम्यायुतां घष्टिदण्डामिकामेकादशी कुर्यादित्यर्थः । 'हादश्यां पारणालामे पूर्णेव परिगृह्यते' इति प्रचेतो वचनैकवाक्यत्वात् लाभे तु संयुक्ता न ग्राह्या अलाभे इति वचन स्वरसात्। पूर्णाप्य कादशी त्याज्या इत्यनेनैक श्रुतिमूलकलाच्च। नालामेऽपि प्रवेशिनौमिति हादश्यास्त्रयोदश्यामनिर्गमेऽपौत्यर्थः । यत्र दशमी सूर्योदयात्परतः परदिने चैकादशी हादशी रानिशेष त्रयोदशी चेति निम्मृगा तत्र दशमोवि कादशीनिषेधकमिदम्। अयमाशयः। 'एकादश्यां प्रकुर्वन्ति उपवासं मनीषिणः । उपोषणाय द्वादश्यां विणायहदियं तथा' इति भविष्यपुराण. वचनात् परदिने हादश्यां विष्णषामनाथत्वमेकादश्युपवासस्यावगतम्। तच्चोक्तविषये दशमौवि? कादश्युपवासमन्तरेण न सम्भवति सोऽप्यस्त्वित्या शप्रत्यक्तमुपोथा हादशी तोति। 'एकादशी हादशी च गांवशेष त्रयोदशी। तत्र क्रतुशतं पुण्यं त्रयोदश्यान्तु पारणं' इति वचनात् त्रयोदश्यामिति न तु हादश्यां विष्णुपूजां कृत्वा। न च एकादश्या: परदिने हादशीसम्बन्धे हादग्यग्रीष्या इत्यनङ्गतम्। एकादशौयुक्ता हादश्या अधि सादगोवान रित्याहुः। तदप्यश्रद्धेयम् । यतो जौमूतवाहनइलासुधातिभिस्तद्वचनमभिहितं यथाश्रुत व्याख्यातञ्च । हेमाद्रिमाधवाचार्यप्रभृतिकृतवचनान्तरसंवादिशिष्टाचारपरिग्रहीतञ्च। ततश्च तहचनस्यार्थान्तरकल्पनं कल्पना मेव। तथाहि एकादशीमुपवसेत् द्वादशीमथवा पुनः । विमियां वापि कुर्वीत न दशम्या युतां कचित्' इत्यभिधाय For Private and Personal Use Only Page #55 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ४८ एकादशीतश्वम् । 1 कुर्यादलाभ इत्यादिवचनद्दयं कौर्म एवाभिहितम् । तत्र प्रकृतत्वात्र दशम्या युतामित्यस्यैवापवादकं विधायकञ्च कुया. दलाभ इत्यादि । एवञ्च संयुक्तैकादशौकरण विधानादलाभ इत्यत्राप्येकादश्या एव परदिनेऽलाभ इति प्रतायते न तु वयोदश्यां द्वादश्यामलाभे अनुपस्थितः । यदुक्तं पूर्णेवेत्येकवाक्यत्वं तदपि न भवदुक्तविषये पूर्णत्वायोगात् । तथाच सौरधर्मे 'आदित्योदयवेलाया प्रान, इर्त्तद्दयान्विता । सेकादशोति संपूर्ण विद्वान्या परिकीर्त्तिता' इत्यनेनैकादशौ पूर्णत्वस्य सूर्योदयप्राक्कालीन मुहर्त्तद्दयाम्बितत्वेन विशिष्याभिधानात् । स्कान्देऽपि 'प्रतिपत्प्रभृतयः सर्वा उदयादोदयाद्रवेः । संपूर्ण इति विख्याता हरिवासरवर्जिताः । अतस्तदुक्तपूर्णाविषये पूर्वाया विद्दत्वात् परेकादश्युपाया । कुय्यादलाभे संयुक्तामित्यनेन द्वादश्यामेकादश्यलामे संयुक्तां प्रातरर्कानवलोकनसमयविद्यां कुय्यात् अर्थावादभ्यामेकादशौलाभे तादृशविदां न कुय्यादित्यवगतेस्तत्र परोपोष्यति गम्यते । एतद्विषये 'षष्टिदण्डात्मिकायाय तिथेर्निष्क्रमणे परे । अकर्मण्यं तिथिमलं विद्यादेकादशों विना' इति सङ्गच्छते । तथा कालमाधवीये गारुड़म् । 'श्रादित्योदयवेलाया आरभ्य षष्टिनादिकाः । संपूर्णेकादशी नाम्र त्याज्या धर्मफलेप्स भिः । अत्रापि त्रयोदश्यां द्वादश्यलाभे एव परोपोष्य त्यवधेयं न चेत्तत्र पूर्वामुपोष्य परदिने एकादशीं द्वादश्याद्यपादमुत्तार्थ पारणं कुय्यादिति 'विद्या कादशी ब्राह्मा परतो द्वादशी न चेत्' इत्यादि प्रागुक्तवचनेभ्यः । अथैवं विद्वापूर्णयोर्व्यवस्थायासविशेष इति चेत् 'द्वादश्यां पारथालाभे पूर्णेव परिग्टह्यते' इत्यविशेषा हैष्णवे - नापि पूर्णोपोषा । अरुणोदयविदा तु द्वादशी पारणस्या 1 For Private and Personal Use Only Page #56 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir एकादशीतत्त्वम् । १८ लाभेऽपि वैष्णवेनपोथा । किन्तु खण्डेकादश्यु पोष्येति विशेषः । 'दशमीशेषसंयुक्तो यदि स्यादरुणोदयः । नैवोपोष्य वैष्णवेन तद्दिनैकादशीव्रतम्' इति गारुड़े वैष्णवेत्यभिधानीत । तत्रापि कृष्णपक्षेऽरुणोदयविचैवोपोष्या । शुक्लपक्षे तु न तथेति विशेष: । 'एकादशीं दशायुक्तां वर्द्धमाने विवर्जयेत्। पक्षहानौ स्थिते सोमे लङ्घयेद्दशमोयुताम् इत्येकवाक्यत्वात् एतच्छुक्लपक्षैकादशीसंवादाय 'निष्कामस्तु गृह कुर्य्यादुत्तरकादशीं सदा । सकामस्तु तदा पूर्वामिति ataraarsaatत्' इति विष्णुरहस्यवाक्यमिति । अथारुणोदयविदोत्तरेकादशौ पूर्णेत्तरेकादशौ च द्वादश्यास्त्रयोदश्या निर्गमे सर्वेरेव कथं नोपोष्यते । 'एकादशी द्वादशी च परतो द्वादशौ न च । तत्र क्रतुशतं पुण्यं त्रयोदश्यान्तु पारणम्' इति वचनादिति चेत्र । अस्योदयोपरि विदेकादशी परदिने विषयसम्भवात् नारुणोदयविडा पूर्णाविषयकविशेषवचनबाधकत्वमिति । श्रमन्मते तु नालाभेऽपि प्रवेशिनीमित्यनेन अलाभेऽपि परदिने एकादश्यलाभेऽपि सूर्योदयानन्तरवेधमात्रनिषेधः । भवतां मते तु परदिने एकादशीलाभ एवेति सङ्कोचः स्यात् । उपोष्या द्वादशीत्यत्र द्वादशीपदस्य एकादशीयुक्तद्दादशीपरत्वे प्रमाणं नास्ति लक्षणा च स्यात् । किन्तु द्वादशौमथवा पुनरित्यस्य प्रवेशिन्यन्तरितकेवलद्वादशीपरत्वप्रदर्शनार्थम् । नालाभेऽपि प्रवेशिनीमिति । तथा च कालविबेके जीमूतवाहनः । ' एकादशौ दशाविद्या परतोऽपि न वर्द्धते । गृहिभिर्यतिभिश्चैव सैवोपोष्या सदा तिथि:' इति भविष्यपुराणीयात् । दशा दशमी । तंत्र द्वादशीदिने एकादशी कलाईमावस्याप्यनिर्गमे दशम्या विदेकादशौ उपोष्येति प्रचरति शास्त्रार्थः स तु सौरधर्मोत्तर कूर्म: ५ - क For Private and Personal Use Only Page #57 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir एकादशौतस्वम्। पुराणादिविरुद्धः । तथाच सौरधर्मोत्तरे। 'एकादशीमुपवसेत् हादशौमथवा पुनः। विमियां वा प्रकुर्वीत न दशम्या. युतां क्वचित्'। कौमे। 'एकादखामुपवसेत् हादशीमथवा पुनः। विमियां वा प्रकुर्वीत न दशम्या युतां कचित् । कुर्य्यादलाभे संयुक्तां नालामेऽपि प्रबेशिनीम्। उपोष्या हादशी तत्र त्रयोदश्यान्तु पारणम्। उदयात् प्रागदशम्यास्तु शेषः संयोग इष्यते। उपरिष्टात् प्रवेशस्तु तस्मात्ता परिवर्जयेत्। अस्यार्थः। हादश्यां कलाईमात्रमय कादश्यामनिर्गमे यदि दशमी उदयं न स्पृशति तदा संयुक्ता उच्यते सैवोपोष्या। अथोदयं स्पृशति तदा सैव प्रवेशिनौपदवाच्या तां विहाय हादशोमवोपवसेत् । तदिदमुक्तं नालामेऽपि प्रवेशिनौमिति। सौरधर्मोत्तरे सूत उवाच । 'कोदृशस्तु भजेदेधो योगो विप्रेन्द्र कौशः। योगबेधौ समाचच्च याभ्यां टुष्टमुपोषणम्'। व्यास उवाच। 'या तिथि: स्मृशते राजन् प्रातर्वत्रावलोकिनी। स वेध इति विज्ञेयो योग: सूर्योदयौ मतः'। सूर्योदयात् प्राक् अन्योन्यमुखावलोकनयोग्यं प्रात:कालं यदि दशमो स्मृशति न तु उदयं स वेध इति परिभाषितम्। यस्य कूर्मपुराण वचने शेष: संयुक्त इत्युक्तम् । यस्य तु उपरिष्ठात् प्रवेशस्वित्य तम्। सोऽनेन योग: सूर्योदयीमत इत्युक्तम् । परिभाषितत्वादेव अस्य परस्परविरोधो न वाचः। तेन सूर्योदयकाले दशमीस्पृष्टैकादशी न कदाचित् उपोषा किन्तु एकादशी नि:सरतु न नि:सरतु वा हादश्येवोपोचा। यदा तु वक्त्रावलोकनमात्रं स्पृशति दशमी नोदयम् । परदिने चैकादशी न निःसरति तदा एकादशी वेधवतोमुपवसेत्। एकादशौ दशायुक्ता इत्यादि दशमीयुक्तामिति दशम्याहोबादिकमप्यस्मिन् विषये बोधव्यमित्याह सम स्मृति For Private and Personal Use Only Page #58 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir एकादशीतत्त्वम् । ધ્ महार्णवे भोजदेवोऽप्येवमेवं स वचनमाह एवमेव कालकौमुदी तस्मात् पूर्वोक्तमात्स्यकौर्मनारदीयवचनानां दिग्भोरुद्रे समायुक्ते चयेऽहनि तथापरे । उपवासस्तु पूर्वेद्युर्नोपवासः परेऽहनि ' इति विष्णुधर्मोत्तरीयस्यापि अरुणोदय विद्यायामेषा व्यवस्था न तु व्यवस्थान्तरम् । जीमूतवाहनादि लिखित कूर्मपुराणसौरधर्मोत्तरविरोधात् एवमन्यान्यपि वचनानि व्याख्येयानि संवत्सर प्रदीपे हलायुधोऽप्येतन्मतानुमारी सन्निदमुक्त - वान् । यथा 'अरुणोदयवेलायां दशमी सङ्गता यदि । उपोष्या द्वादशी शुद्धा त्रयोदश्यान्तु पारणम् । दशमोशेषसंयुक्तो यदि स्वादरुणोदयः । वैष्णवेन न कर्त्तव्य सहिनेका दशोव्रतम्' इत्यादिवचनेषु अरुणशब्द आदित्यवाचको बोद्धव्यः । अरुणो भास्करेऽपि स्यादित्यभिधानात् । तस्मा देकादशी त्याज्या दशमोपलमिश्रिता । उपोष्या द्वादशी शुङ्खा त्रयोदश्यान्तु पारणम्' इति । यत्तु 'द्वादशवादशोर्हन्ति त्रयोदश्यान्तु पारणम्' इति तत्पर दिने द्वादशीलाभे तां त्यक्त्वा पारणे बोध्यम् । हेमाद्रिरपि दशमौविद्यायामुपवासानुवासविधायकानि वचनानि यथाक्रमं सकाममुमुक्षुविषयकाणि । यथा कौमे । 'द्विस्पृशैकादशौ यत्र तत्र सत्रिहितो हरिः । तामेवोपवसेन्मत्यः सकामी विष्णुतत्परः । दशमीं द्वादशीच या स्पृशति संकादशौ हिस्पृक् सुमन्तुसत्यव्रतौ । 'दिनक्षये तु शुद्दा च दादशौ मोक्षकाङ्क्षिभिः । उपोष्या दशमी विवा नोपोष्यैकादशी सदा' । पुत्रवदुग्गृहिमात्रेण दशमीविद्या नोपोया शुद्धा दादश्युपोष्या । यथा पितामहः । 'एकातस्य पुत्रा विनश्यन्ति : दशोदिनचये उपवासं करोति यः । मघायां पिण्डदो यथा । दिनचखे तु संप्राप्ते नोपोष्या दशमीसुता । यदौच्छेत् पुत्रपौत्राणामृद्धिं सम्पदमात्मनः । एका: For Private and Personal Use Only Page #59 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ५२ एकादशीतत्त्वम् । दश्यां यदा वत्म दिनक्षयतिथिर्भवेत् तत्रोपोथा हादशी स्यात्त्रयोदश्यान्तु पारणम्'। व्यासः। 'दशमौमिश्रिता पूर्वा हादशी यदि लुप्यते। एकादश्यां महाप्राज्ञ उपवास: कर्थ भवेत्। शुद्धैकाहादशी राजवपोष्था मोक्षकातिभिः । पार• णन्तु त्रयोदश्यां पूजयित्वा जनार्दनम्। भविष्थे। 'दशमी. शेषसंयुक्तो यदि स्यादरुणोदयः । वैष्णवेन न कर्त्तव्यं तहिनेका. दशीव्रतम्'। ब्रह्मवैवर्तः। 'चतस्रो घटिका प्रातररुणोदय उच्यते। यतीनां स्नानकालोऽयं गङ्गाम्भःसदृश: स्मृतः । वियामां रजनों प्राहुस्त्यवाद्यन्तचतुष्टयम्। नाडौनां तदुर्भ सन्ध्ये दिवाद्यन्तसंजित'। तथा 'नन्दा शरीरं टेवस्य भद्रा यात्माक्षयो मतः । तस्मात् सरोगं त्यत्वाङ्गमात्मानमुपवामयेत्'। नन्दा एकादशी भद्रा हादशी तथा 'वरमेकादशी त्याज्या न काया दशमी युता' इत्यरुणोदयवेधनिषेधवाक्यम्। यदा हादश्यां कियन्मात्राप्य कादशी दृश्यते तदा पूर्वी त्याज्या काम्यैकादशीव्रतविषयम्। 'अरुणोदयकाले तु दशमी यदि दृश्यते। न तत्रैकादशी त्याज्या धर्मकामार्थदायिनी' इति श्रवणादित्याह। पाश्चात्य निर्णयामृते भविष्योत्तरीयम्। 'अरुणोदयकाले तु दशमी यदि दृश्यते । सा विबैकादशी तत्र पापमूलमुपोषणम्। भविष्यपराणोय. मेतदिति माधवाचार्य: ततश्चारुणोदयवेधे तु भागवतैर्नोपवासः कार्यः। सकाल: स्कान्दे उक्तः। यथा 'उदयात् प्राक् चतम्रस्तु नाड़िका अरुणोदयः। तत्र सानं प्रशस्त स्यात्तचि पुण्यतमं स्मृतम्' इति कविकान्तसरस्वती विवादर्श वैधस्तूदये निषिद्धः 'दशम्याः प्रान्तमादाय यदोदेति दिवाकरः । तेन दुष्टं हरिदिनं तदृत्तमसुराय हि' इति स्मृतेः। अत्र दत्तं जम्भासुराय तु इति माधवाचार्यः पठति। कालमाधवीये For Private and Personal Use Only Page #60 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir एकादशीतत्त्वम् । छूই 1 माधवार्थोऽपि ब्रह्मवैवर्त्तः । ' कोदृशस्तु भवेदवेधो योगो विप्रेन्द्र कौमः । योगबेधौ समाचक्ष्व याभ्यां दुष्टमुपोषणम् । चतस्रो घटिका प्रातररुणोदयनिययः । चतुष्टयविभागोऽव बेधादीनां किलोदितः । अरुणोदयवेधः स्यात् साईन्तु घटिकादयम् । अतिषेधो विघटिका प्रभासन्दर्शनाद्रवेः । महावेधोऽपि तत्रैव दृश्यतेऽर्को न दृश्यते । तुरीयस्तव विहितो योग: सूर्योदये बुधैः । तथा 'यातुधानव्रतं योगे महावेधे तु राचसम्। जम्भासुरस्यातिबेधे मोहिते वै प्रवेशिनी' इति अनेन तत्तदेकादशीफलं तत्तदसुरः प्राप्नोतीति विशेषः । घटिका दण्ड: । ' उदयात् प्राक् चतस्रस्तु नाड़िका अरुणोदयः' इति स्कान्दे नारदवचनैकवाक्यत्वात् कण्वः । उदयोपरिविडा तु दशम्येकादशी यदि । दानवेभ्यः प्रीणनार्थं दत्तवान् पाकशासनः । गारुड़े । " दशमोशेषसंयुक्तो यदि स्यादरुणोदयः । नैवोपोष' वैष्णवेन तद्दिनैकादशीव्रतम् । उदयात् प्राग्यदा विप्र मुहर्त्तदयसंयुता । संपूर्णेकादशी श्रेया तत्रैवोपवसेद् गृही' । इत्यादिवचनजातात् सूर्य्योदयानन्तरविदा सर्वेरेव नोपोष्या । अरुणोदयविद्धा तु विष्णवैर्नोपोष्या इत्याह । तेन जीमूतवाहनप्रमृतीनां मते सूर्योदयानन्तरदशमौविद्धैकादशीं परित्यज्य शहां द्वादशीमुपोष्य त्रयोदश्यां पारणमिति वर्त्तुलार्थः । तथाच कालनिर्णये स्मरति । प्रतिवेधा महावेधा ये वेधास्तिथिषु स्मृताः । सर्वेऽप्यवेधा विज्ञेया वेधः सूर्योदये सब्रि' । एवञ्च सुर्योदयकालौनवेधः सर्वथा त्याज्यः । अरुणोदयवेधे तु प्रतिप्रसवसत्वात् कचिदग्राह्यत्वमिति । अत्र गौड़ीयानां विशेषतो देशाचारात् । उदयोपरिविद्या तु सर्वथा नोपोष्या तथाच मरीचिः । येषु स्थानेषु यच्छौचं धर्माचारय ग्राहणः । For Private and Personal Use Only Page #61 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir एकादशीतत्त्वम्। तत्र तनावमन्येत धर्मस्तत्रैव तादृशः । येषु देशेषु ये देवा येषु स्थानेषु ये विजाः। येषु स्थानेषु यत्तीयं या तु यवैव एत्तिका। सैव तत्र प्रपूज्यास्यात्तेषु कृत्यं विधीयते'। पत. एव न्यायागमयोन निर्णायकता। तत्रायोगिनोऽसर्वज्ञस्य धर्मतत्त्वसाक्षात्कारासम्भवात् । शिष्टाचारप्रामाण्य साह हेमा. ट्रिप्रबन्धे व्यासः। 'तर्कोऽप्रतिष्टः श्रुतयो विभिना नासो मुनिर्यस्य मतं न भित्रम्। धर्मस्य तत्त्वं निहितं गुहायां महाजनो येन गत: स पन्थाः'। स्कान्दे। 'येषां विखेखरे विष्णौ शिव भक्तिन विद्यते। न तेषां वचनं ग्राह्य धर्मनिर्णधसिद्धये। कालमाधवौये 'यस्मिन् देशे यस्मिन् काले येषु शिष्टेषु नौरागहेषस्य स्वस्य प्रामाण्यातिशयबुद्धि स्तदा तादृशस्याचारस्य मुख्यत्वमिति। एतदभिप्रेत्य गुरोः शिष्यानुशासने तैत्तिरीया: समामनन्ति अथ ते यदि धर्मविचिकित्सात्तिचिकित्सा वा स्यात् । ते तत्र ब्राह्मण: सम्यगदर्शिनो युक्ता पायुक्ता अरूक्षा धर्मकामाः स्युः यथा ते तत्र वर्तेरन् तथा तत्र वर्तथा इति। सम्यग्दर्शिनः शास्त्रतत्यराः युक्तायुक्तिकुशलाः प्रायुक्तास्तदर्थानुष्ठाननिरता: अक्षा: क्रोधादिवर्जिताः धर्मकामा: जीवन्मुक्तवत् कर्मस्यौदासिन्यमकुर्वाणा इत्यर्थः प्रतो दशमीविद्वानिन्दाबोधकवचनानि प्रवि. शेषादृशम्यनिर्मुक्तायामपि। यथा स्कन्दपुराणम् । दशम्यै कादशी विद्या गान्धारी तामुपोषिता। तस्याः पुत्रशतं नष्ट तस्मात्तां परिवर्जयेत्। तथा 'मुराया विन्दुना स्पष्ट यथा गाङ्ग जलं त्यजेत्। तथा चैकादशी रम्यां दशम्या दूषितां बजेत्। ये कारयन्ति कुर्वन्ति दशम्यैकादशी युताम् पालोक्य तन्मुखं ब्रह्मन् सूर्यदर्शनसाचरेत्। यैः कता दशमी विधा जड़वाक्यातु मानवैः। ते गता नरकं घोरं युगानामका For Private and Personal Use Only Page #62 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir एकादशीतवम् । विंशतिम्' । ब्रह्मवैवर्तः । 'दशमी शेषसंयुक्तां यः करोति विमूढधीः । एकादशीफलं तस्य नश्यहादशवार्षिकम् । . तत्र संक्षेपः पारणदिने हादशौलाभे सर्व एव पूसां त्यक्षा खण्डामुपवसेत् । यही पूर्वी तदन्यः परां विधवापि। यदा तु पूर्वदिने दशम्या उत्तरदिने हादश्यायुतैकादशौ तदोत्तग. मुपोष्ण द्वादश्यां पारणं कुर्यात् परदिने बादश्यनिर्गमे त्रयो. दश्यामपौति यदा तु सूर्योदयानन्तरं दशमीयुतैकादशी अथच परदिने न नि:सरति तदा तां विहाय हादशीमुपबसेत्। यदा तु सूर्योदयात् प्राक्कालीनदशमीविडैकादशी परदिने न निःसरति तदा तामुपवसेत् । यदा तु तथाविधा सति परदिनेऽपि निःसरति तत्परदिने च हादशी तदा तां विहाय खण्डामुपोष्य द्वादश्यां पारयेत्। यदा तु उभयदिने तविधैकादशी परदिने च न हादशी तदा षष्टि दण्डात्मिकां विडामुपोष्थ परदिने हादश्या: प्रथमपाटमुत्तार्य पारयेत् । वैष्णवस्तु तत्रापि शुक्लपक्षे परामुपोष्ण त्रयोदश्यां पारयेदिति । सर्वस्यां कृष्ण कादश्यां वैष्णवानां सपुत्राणां गृहस्थानामप्युपवासो नित्यः । ब्राह्मणस्य तु विशेषतो नित्यः । वैष्णवेतरेषान्तु तादृशानां हरिशयनमध्यवर्तिनौषु कृष्ण कादशीषु उपवासो नित्यः। अपुत्रवतां हिणान्तु सर्वाखेव नित्याधिकारः । काम्योपवासे तु अविशेषेणैव सर्वेषामधिकारः। नित्योपवासे तु रविशक्रादिदोषो नास्ति अष्टाब्दादधिको मो ह्यपूर्णा शतिवत्सरो नित्याधिकारी विधवायास्तु सर्वाखेव नित्याधिकारः। अत्र मलमासादिदोषो नास्ति। यथा ज्योतिःपरा. शरः। अनादिदेवतार्चासु कालदोषो न विद्यते। नित्यास्वभ्यासबोगन तथैवैकादशीव्रते'। पथ, दशमीनियमाः। सूरिसन्तोष। 'कांस्यं मांस For Private and Personal Use Only Page #63 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir एकादमौतस्वम्। मसूरस चमकं कोरदूषकम्। शाकं मधुपरावच त्यजेदुपसन् स्त्रियम्। प्रोपवमबिति तहिने भोजनासम्भवात् सामी. प्यात् पूर्वापरदिनयोग्रहणं स्मृतिः। 'शाकं माषं मसूरश्च पुनर्भोजनमैथुने। गुतमत्यम्बुपानञ्च दशम्यां वैष्णवस्वनेत्। कांस्यं मांसं मुरां क्षौद्रं लोभ वितथभाषणम् । व्यायामञ्च व्यवायच दिवास्वप्न तथाधनम्। तिलपिष्ट मसूरच दशम्यां वर्जयेत् पुमान्। दशम्यामेकभक्त कुर्वीत नियतेन्द्रियः। प्राचम्य दण्ड काष्ठञ्च खादेत तदनन्तरम् । पूर्व हरिदिनालोका: सेवध्वं चैकभोजनम् । अवनी पृष्ठशयनास्त्रियाः सङ्गविवर्जिताः। सेवध्वं देवदेवेशं पुराणं पुरुषो. तमम्। सहभोजनसंयुक्ता हादश्याञ्च भविष्यथ' अवैकभोजनपदम्। 'मुनिभिहिरशनमुक्तं विप्राणां मर्त्यवासिनां नित्यम्। अहनि च तमस्विन्यां साईप्रहरयामान्तः' इति छन्दोगपरिशिष्टोक्तभोजनदयस्यैकमानाचरणार्थं न तु सकदेव द्रव्यस्य गलाधःकरणं विवृतमेतत् प्रायश्चित्ततत्त्वे । अत्र वैष्णव. अहणं तस्यातिशयदोषार्थम् । अर्थकादशौनियमाः। प्रातरुत्थायैकादश्यां वाद्याभ्यन्तरशौचं कुर्य्यात्। तत्पकारस्तु। 'उपविष्टा जपन् म्रात: चतप्रस्खलितादिषु। पूजायां नाम कृष्णस्य सप्तवारान् प्रकोत्तयेत्। पाषण्डिनो विकर्मस्थानालपेञ्चैव नास्तिकान् । सम्भाष्य तान् शचिपदं चिन्तयेदचुतं बुधः । इदचोदाहरेत् सम्यक् कत्ला तबवणं मनः। शरीरमन्तःकरणोपजातं वाद्यक्ष विष्णुर्भग. वानशेषः। शमं नयत्वञ्च ममेह शर्मयोगादनन्ते हदि सबिविष्टे। पन्तःश िवहिः शचि हो धर्ममयोऽच्युतः। म करोतु ममैतस्मिन् शुचिरेवास्मि सर्वदा। वायोपजातनिरया नौद्रांव भगवानमः । शमं मयत्वनन्तामा विष्णुवेतसि For Private and Personal Use Only Page #64 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir एकादशौतत्त्वम् । संस्थितः। एतत् सम्भाथ जप्तव्यं पाषण्डादौनुपोषितैः' । उपोषितैर्नियमस्थितैः। एते च मन्त्राः शर्मफलकामना. रहितेनापि मुमुक्षुणी जप्तव्याः। अविशेषणविधानात् यथा योऽस्मान् हेष्टि य वयं द्विप इति मन्त्री द्वेषाभावेऽपि स्यादिति निर्णीतम्। तथाहि मन्त्रस्य शर्मसाधनता प्रकाश सामर्थ्यलक्षगालिङ्गेनैतत्साधनकर्मणस्तत्साधनता सिद्धिर्वतव्या । लिङ्गन्तु न तत्र साक्षात् प्रमाणं किन्वतंत् काम इदं कुयांदिति श्रुत्यनुमापकतयैव तत्र तु इष्टसाधनतापरेण विधिप्रत्ययेनेष्टमेवशर्म एतद्भाव्यमितिपादनात् अंनिष्टस्य कुतो भाव्यता। यथा स्वर्गादिसाधनस्याप्य ग्निहोत्रादेममुक्षु प्रति न तज्जनकबेति । ततश्च प्रातः सङ्कल्पं कुर्यात् । तद्दिधानं वराह. पुराणे। 'एहौत्वौडम्बरं पात्रं वारिपूर्णमदम खः। उपवासन्तु ग्रहीयात् यहा वाद्येव धारयेत्। एकादश्यां निराहारो भूत्वा चैवापरेऽहनि। भोक्ष्येऽहं पुण्डरीकाक्ष शरणं मे भवाच्युत । इत्युच्चार्य ततो विद्वान् पुष्पाञ्जलिमथापयेत्' इत्युत्तराईमधिकं विष्णुनोक्तम् । ततस्तत्पात्रस्थजलं किञ्चित् पिबेदाचमनजलपानवन्नात्र दूषणम्। यथा स्कान्दे । 'रात्रि नयेत्ततः पश्चात् प्रात:नायो समाहितः। उपवासन्तु सङ्कल्पा मन्त्रपूतं जलं पिबेत्' । मन्त्रस्तु कात्याय नेनोक्त: कालमाधवीये। 'अष्टाक्षरेण मन्त्रेण विजपेनाभिमन्वितम्। उपवासफल प्रेमुः पिबेत् पात्रगतं जलम् । अष्टाक्षरेण नारायणमन्त्रेण । ततःप्रार्थयेत्। 'इदं व्रतं मया देव महोतं पुरतस्तव । निर्विघ्नां सिधिमाप्नोतु त्वत्प्रसादाजनार्दन' । ततो विष्णुपूजनम्। तथाच ब्रह्मपुराणम्। 'एकादश्यामुभे पक्षे निराहार: समाहितः । म्राला सम्यग्विधानेन धौतवासा जितेन्द्रियः। संपूज्य विधिवहिष्णु अदया सुसमाहितः। पुष्य गन्धैस्तथाधूपैर्दीपै. For Private and Personal Use Only Page #65 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir एकादशौतम। नैवेद्यकैः परैः। उपचारबहुविधेपहोमप्रदक्षिणैः। स्तोते. नर्नानाविधैव्यैर्गीतवाखमनोहरैः। दण्डवंबंणिपातैख जय. शब्दैस्तथोत्तमैः। संपूज्य विधिवद्रोत्रौ कृत्वा चैव प्रजागरम्। कथाद्या गीतिका विष्णोर्गायन् विष्णुपरायणः। याति विष्णोः पर स्थाने नरो नास्त्यत्र संघयः। उपचारबहुविधैः पबिंश. दुपंचारादिभिः। अथ विष्णुपूजन विधिः। जमदग्निः । 'चिन्मयस्त्राप्रमेयस्य निष्कल स्याशरीरिणः। उपासकानां कार्य्यार्थं ब्रह्मणो रूप. कल्पना'। रूपस्थानां देवतांनां पुस्त्राशादिककल्पना। तथात्राधिकारिमाह विष्णुपुराणम् । 'वर्णाश्रमाचारवता पुरुघेण पर: पुमान् । विष्णुराराध्यते पन्था नान्यत् तत्तोषकारणम्'। मत्स्य पुराणम्। 'बारोग्यं भास्करादिच्छे इनमिच्छ. हुताशनात्। ज्ञानञ्च शङ्करादिच्छेत् मुक्तिमिच्छेज्जना. दनात्। अपि स्यात् सकुलेऽस्माकं सर्वाभावेन यो हरिम् । प्रययौ शरणं विष्णु प्रजेशं मधुसूदनम्। आङ्गिकचिन्तामणौ। 'आसनाभ्यञ्जने तहदुहत्तननिरूक्षणे। सम्माजनं सर्पिरादिसपनावाहने तथा। पादााचमनीयञ्च नानीयं मधुपर्कको। पुनराचमनीयञ्च वस्त्रयज्ञोपवीतके। अलकारो गन्धपुष्पधूपदीपो तथैव च। ताम्बलादिकनैवेद्यं पुष्पमाला तथैव च। अनुलेपश्च शय्या च चामरं व्यजनं तथा। प्रादर्श दर्शनञ्चैव नमस्कारोऽथ नर्तनम्। गौतवाद्ये च दानानि स्तुतिहोमप्रदक्षिणम् । दन्तकाष्ठप्रदानञ्च ततो. देवविसर्जनम् । उपचारा इमे जेयाः पत्रिंशत्रपूजन'। वाय विशेषयति योगिनौतन्त्रे। 'पूजाकाले सदा विष्णो. डिण्डिमं न प्रवादयेत्'। देवस्य सत्त्वानुत्पादनात् दानपदं गौणं पूजादक्षिणादितदर्मप्राप्त्यर्थम्। षोडशोपचारादीनाह For Private and Personal Use Only Page #66 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir एकादशीतत्त्वम्। ५८ प्रपञ्चसारे। 'प्रासनं स्वागतं पाद्यमध्यमाचमनीयकम् । मधु. पर्काचमनमानवसना भरणानि च। सुगन्धिसुमनोधूपदीयनैवेद्यवन्दनम्। प्रयोजयेदर्चनायामुपचारांश्च षोड़श। अर्यपाद्याचमनकमधुपर्काचमनान्यपि । . गन्धादयो निवेद्यान्ता उपचारा दश क्रमात् । गन्धादयो निवेद्यान्ता:' पूजा: पञ्चोप. चारिकाः। उपचारैर्यथाशक्ति देवतामन्वहं यजेत्' । ब्रह्मपराणे । 'अोङ्कारादिसमायुक्तं नमस्कारान्तकीर्तितम् । स्वनाम सर्वसत्वानां मन्त्र इत्यभिधीयते। अनेनैव विधानेन गन्धपुष्ये निवेदयेत्' । गन्धपष्यमा पञ्चोपचारासम्भवे। मन्त्र निर्णये। 'मन्त्रपाशेन देवेशि देवता नौयते ध्रुवम्। साधकस्य विना कार्यसिद्धि कृत्वा न गच्छति'। ब्रह्मपुराणम्। 'देवानां प्रतिमा यत्र तैलाभ्यक्षमा भवेत्। पलानि तस्यै देयानि थडया पञ्चविंशतिः। अष्टोत्तरशतपलं माने देयञ्च सर्वदा । अत्र 'पञ्चकृष्णलकोमासस्ते सुवर्णस्तु षोड़श। पलं सुवर्णाश्चवारः' इति मनूतमष्टत्तिकाधिकलौकिकमाषकहयाधिकतोलकत्रयेण पलं भवति। तत्यञ्चविंशत्या अष्टत्तिकाधिकलौकिकमाषद्दयाधिकनाशौतितोलकानि भवन्ति। · एवं तथाविधाष्टोत्तरपलशर्तन लौकिकषध्यधिकशतत्रये तोलकानि भवन्ति। उहर्तननिरुक्षणे आह नरसिंहपुराणम् । 'यवगोधमजैश्चूर्णरुहोणेन वारिणा। प्रक्षाल्य देवदेवेशं वारुणं लोकमान यात् । पादपौठन्तु यो दद्यात् विल्वपर्निधर्षयेत्। उष्णाम्बुना च प्रक्षाल्य सर्वपापैः प्रमुच्यते'। शारदायाम् । 'गन्धपुष्याक्षतयवकुशाग्रफलसर्षपैः। सर्वैः सर्वदेवानामध्य मतदुदीरितम्'। अाहरन्तीत्युपक्रम्य कात्यायनः । 'मधुपर्क दधिमधुतमपि हितं कांस्ये कांस्येनेति'। अपिहितमाच्छादितम् । होमसंख्यामाह देवीपुराणे। पोमो ग्रहादिक For Private and Personal Use Only Page #67 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir एकादशौतत्वम्। पूजायां शतमष्टोत्तरं भवेत् । अष्टाविंशतिरष्टौ वा यथाशक्ति विधीयते'। द्रव्यमाह कात्यायनः। 'प्राज्य द्रव्यमनादेश जुहोतिषु विधीयते'। नरसिंहपुराणम्। 'दन्तकाष्ठस्य वक्ष्यामि समासेन प्रशस्तताम् । सर्वे कण्टकिनः पुण्या: क्षौरिणच यशखिनः। अष्टाङ्गलेन मानेन तत्प्रमाणमिहोच्यते'। कालिकापुराणम्। 'यहीयते च देवेभ्यो गन्धपुष्पा. दिकं तथा। अध्यपानस्थितैस्तोयैरभिषिच्य तदुत्सृजेत्' । शारदायाम्। 'तत्र तत्र जलं दद्यात् उपचारान्तरान्तरे'। नरसिंहपुराणम्। 'साने वस्त्रे च नैवेद्य दद्यादाचमनीय. कम्'। भविष्यदेवीपुराणयोः। 'शुचिः सुवस्त्रधक् प्राज्ञोमौनी ध्यानपरायणः । गतकामभय इन्दोरागमात्सर्यवर्जितः । आत्मानं पूजयित्वा च सुगन्धसितवाससा। मुमुहर्ते यजे. हेवान् स्वकीयासनसंस्थितान्'। सुमुहः पूर्वाह्वादिकाले। स्मृतिः। 'मृत्कुम्भात्ताम्बकुम्भैप सानं दशगुणं स्मृतम्। रूप्यैः शतगुणं प्रोक्तं हेमैः कोटिगुणं स्मृतम्। एव. मध्येषु नैवेद्य बलिपूजादिषु क्रमात्। पात्रान्तरविशेषेण फलञ्चैवोत्तरोत्तरम्। विभवे सति यो मोहान कुर्यात विधिविस्तरम्। नैतत् फलमवाप्नोति देवद्रोहः स उच्यते। भविष्थे । 'वस्खङ्गलविहीनन्तु न पावं कारयेत् क्वचित्' । स्मृतिः। 'देवानां दर्शनं पुण्यं दर्शनात् स्पर्शनं वरम्। स्पर्शना. दचैनं श्रेष्ठ वृतमानमतःपरम्। अष्टकत्वो मन्त्रजपैः सुप्रसूनैः सुगन्धिभिः। प्राहुर्गङ्गाजलैः स्नानं तमानसमं बुधाः' । हयशौर्षे । 'चित्रस्थ पुण्डरीकाक्षं सविलासं सविभ्रमम् । दृष्ट्वा प्रमुच्यते पापैर्जन्मकोटिसुसञ्चितैः'। तथा। 'अर्चकस्य तपोयोगादचनस्यातिशायनात्। प्राभिरूप्याञ्च विम्बानां देवः साविध्यमच्छति' । खप्प्रेऽपि दर्शनं पुण्यवतामेव । तथाच For Private and Personal Use Only Page #68 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir হামীম। अछपुराणे इन्द्रद्युम्न प्रति भगवहाक्यम् । 'महर्शनमपुण्यानां खप्रेऽपि न हि विद्यते। त्वं पुनर्दढभक्तित्वात् प्रत्यक्षं दृष्टवानसि'। संवत्सरप्रदीपे। 'केशवार्चा रहे यस्य न तिष्ठति महीपते। तस्यानं नेव भोक्तव्यमभक्ष्येण समं स्मृतम्'। पर्चा शालग्रामशिलादिका। नरसिंहपुराणम्। 'तस्मादेकमना भूत्वा यावज्जीवप्रतिजया। पूजनावरसिंहस्य संप्रानोत्य भिवाञ्छितम् । ब्रह्मपुराणम्। 'ये पूजयन्ति तं देवं शङ्खचक्रगदाधरम् । वामनःकर्मभिः सम्यक् ते यान्ति परमं पदम् । विद्याकरकृतम्। 'तर्जनी रूप्यसंयुक्खा हेमयुक्ता त्वनामिका। सैव युक्ता तु दर्भण कार्या विप्रेण सर्वदा । विष्णुः । 'सात्वा सुप्रक्षालितपाणिपादवदन: शुचिर्बदशिखः । दर्भपाणिराचान्तः प्रामुख उदमु खो वा उपविष्टो ध्यानौ देवताः पूजयेत्' । मत्स्यसूत । 'शस्ताः समूला दर्भाच गुच्छ न चाधिकं फलम्'। हारीतः। 'मार्जनार्चनवलिकर्मभोजनानि देवेन' इति। अत्र तीर्थे नेति शेषः। वायुपुराणम्। 'दानं प्रतिग्रहो होमो भोजनं वलिरेव च। साङ्गठेन सदा कार्यमसुरेभ्योऽन्यथा भवेत्। एतान्येव च कर्माणि दानानि च विशेषतः। अन्तर्जानुविशेषण तहदाचमनं नृप। साङ्गठेनेति अष्ठसहितेन करेणेत्यर्थः। अन्तर्जानु जानुनोमध्ये यथा बाहुभवति तथा कार्यमित्यर्थः। अतएव पाचमने गोभिलः । 'दक्षिणं बाहुँ जान्वन्तरकत्वेति'। यमः। दृष्ट निवेदितं यद यहत्त जप्तं श्रुतं तपः। यातुधानाः प्रलुम्पन्ति शौचभ्रष्टहिजन्मनः'। स्मृतिः। 'षार्ताः पशवो कहाः कन्यका च रजखला। देवता च सनिर्माल्या हन्ति पुर्य पुराकतम्'। गोतम: 'रावावुदन खः कुर्यादेवकार्य सदैव हि। शिवार्चनं सदाप्येवं शचिः कुर्य्यादुदखः'। दान For Private and Personal Use Only Page #69 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir एकादशीतत्वम्। धर्म विष्णु प्रति नारदवाक्यम्। 'प्रभुना देव कार्याणि कुर्वते येऽविकत्यनाः। सन्तुष्टाश्च क्षमायुक्तास्ताबमस्याम्पह विभो'। अविकस्थना अनात्मश्लाघाकारिणः। स्कन्दपुराण । 'सर्ववाद्यमयी घण्टा केशवस्य सदा प्रिया। वादनालभते पुण्य यज्ञकोटिसमुद्भवम्'। संवत्सरप्रदीपे। 'यस्य घण्टा एहे नास्ति शलो वा पुरतो हरैः। कथं भागवतो नाम गोयते तस्य देहिनः'। तथा। सर्वे दोषाः प्रलीयन्ते घण्टानादे कते हरौ'। तथा 'नदीतड़ागसम्भूतं वापीकूपदो. अवम्। गङ्गोदकं भवेत् सर्वं शङ्खनैव समुदतम्। वराहपुराणे। 'प्रध्य कृत्वा तु शङ्कन यः करोति प्रदक्षिणम् । प्रदक्षिणोक्ता तेन सप्तदीपा वसुन्धरा'। कल्पतरौ तु दक्षिणावर्त विशेषमाह। 'दक्षिणावर्त्तशन पावे पौड़म्बरे स्थितम्। उदकं यः प्रतीच्छत्त शिरसा इष्टमानसः । सप्तजन्मकृतं पापं तत्क्षणादेव नश्यति'। औडुम्बरे ताममये। स्कान्दे 'दक्षिणावर्त्तशस्थ तोयेन योऽर्चयेद्धरिम्। सप्तजना कृतं पापं तत्क्षणादेव नश्यति'। पूजाधारमाह गोतमोयतन्त्रम्। 'शालग्रामे मनो यन्त्र मण्डले प्रतिमासु च । नित्यं पूजा हरेः कार्या न तु केवलभूतले'। हरेरित्युपलक्षणम् । तथाच पद्मपुराणं 'शालग्रामशिलारूपी यत्र तिष्ठति केशवः । तत्र देवासुरा यक्षा भुवनानि चतुर्दश' । तत्र ब्रह्मादयो देवा इति कचित् पाठः प्रतएवास्य दाने भूचक्रदानमण्याह तवैव । 'शालग्रामशिलाचक्र यो दद्याहानमुत्तमम्। भूचक्र तेन दत्त स्यात् सशैलवनकाननम्'। पूजाप्रदौफे। 'अनुक्तकल्प मन्त्र तल्लिखेत् पद्म दलाष्टकम्। षट्कोणकर्णिकं तत्र वेदहारोपशोभितम्'। राघवभकृतम्। 'शालग्राम स्थावरे वा नावाहनविसजने। मालग्रामशिलादी यचित्य सविहितो For Private and Personal Use Only Page #70 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir एकादशीतत्त्वम्। हरिः। गृहे लिङ्गहयं नार्थं गमेशयमैव च। शक्तित्रयं तथा शङ्ख मत्यादिदशकाङ्कितम्। दो घडी नार्चयेश्चैव शालग्रामशिलाहयम्। हे चक्रे हारकायान्तु तथा सूर्यहयं बुधः। एतेषामचनानित्यमुद्देमं प्राप्नुयादग्रही'। एकादशस्कन्धेऽपि। 'उहासावाहने नस्तः स्थिरायामुड़वार्चने । अखिरायां विकल्पः स्वात् स्थण्डिले तु भवेद्दयम् । विष्णोरचनमुपक्रम्ब बौधायनः। 'प्रतिमास्थानेष्वाखग्नौ आवाहनविसर्जनवर्जम्'। पति रखाकरे। 'निग्धा तु श्रीकरी नित्य रक्षा दारिद्रदायिका। कृष्णा भोगवती नित्य स्थूला एकान्तदायदा। कपिला दहते पापं ब्रह्मचर्येण पूजिता'। दायदा धनदा। तथा 'व्यात्तानना तथा भग्ना विषमा वक्र. चक्रिका । बैकचक्रन भग्नारं दद्गुणं मुखकालिमम् । नृसिंहमूर्तिनवक नार्चयेच सदा रहो। शायिता न प्रचलते यस्मिन् देशे च संस्थिता। तस्यास्तदासनं विद्धि ततो मूत्ति प्रकल्पयेत्'। तथा 'संवारन्तु यः कुर्यात् पूजां स्पर्शनदर्शने। विना साधन योगेन मुचते नात्र संशयः। भक्त्या वा यदि वा भक्त्या चक्र पूजयते नरः। अपि चेत् सुदुराचारो मुच्यते नात्र संशयः' । लिङ्गपुराणम्। 'कामासक्तोऽपि नैवेव भक्तिभावविवर्जितः। शालग्रामशिलां पुत्र योऽर्चयेत् सोऽचुतो भवेत्। शालग्रामशिला यत्र तत्तीर्थ योजनदयम्। लच दानच होमच सर्वं कोटिगुणं भवेत्। भक्तिरुपास्यत्वेन निर्णयः। भावः बहा भास्त्रार्थे दृढ़प्रत्ययरूपा। अन्या भतिसवश्यको। तथाच भागवते। 'नालं हिजत्वं देवत्वसुषित्व' वा सुरात्मजाः। प्रौणनाय मुकुन्दस्य न वृत्तं न बहुचता। न दानं न तपो नेज्या न शौचं न व्रतानि च । यीयवेऽमलया भक्त्या हरिरन्यदिडम्बनम् । वृत्तं यथा 'गुरु For Private and Personal Use Only Page #71 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ६४ एकादशीतत्त्वम् । पूजा घृणा शौचं सत्य मिन्द्रियनिग्रहः । प्रवर्त्तनं हितानाच तत्सर्वं वृत्तमुच्यते' । भक्तिव नवधा 'श्रवणं कीर्त्तनं विष्णोः स्मरणं पादसेवनम् । अर्चनं वन्दनं दास्यं सख्यमात्मनिवेदनम् । इति पुंसार्पिता विष्णो भक्तिचेववलक्षणा' । तथा 'कथं विना लोमहर्षं द्रवता चेतसा विना विनानन्दाकलया शक्त्या विना शमः । वाग्मद्गदा द्रवते यस्य यस्य चित्त रोदित्यभीच्या हसति क्वचिश्च विलज्ज उहायति नृत्यते च मक्तियुक्तो भुवनं पुनाति । वराहपुराणे । 'संस्मृतः कोर्त्तितो वापि दृष्टः स्पृष्टोऽथवा प्रिये । पुनाति भगवतचाण्डालोऽपि यदृच्छया । एतत् ज्ञात्वा तु विद्वद्भिः पूजनौयो जनार्दनः । वेदोक्तविधिना भद्रे आगमोक्रेन का सुधीः । सुधीरिति पृथिवो सम्बोधनम् । तथा 'यावत् सर्वेषु भूतेषु महावो नोपजायते । तावदेवमुपासीत वाचन: कायकर्मभिः । हरिवंशे वलिं प्रति भगवद्वाक्यं 'पुण्यं मन्त्रेषि यच्च मद्भक्तद्वेषिणस्तथा । तत्सर्वं तव दैत्येन्द्र मत्प्रसादानविव्यति' । अत्राङ्गिरसौ । सर्वपापप्रसक्तोऽपि ध्यायत्रिमिषमच्छुतम् । पुनस्तपस्वी भवति पंक्तिपावनपावनः' । मारुड़े 'यददुर्लभं यदप्राप्य मनसो यत्र गोचरम् । तदप्यप्रार्थितं ध्यातो ददाति मधुसूदनः । विष्णुपुराणम् । 'ध्यायन् कृते यजन् यज्ञैस्त्रेतायां द्वापरेऽर्चयन् । यदाप्नोति तदाप्नोति कलौ संको केशवम्' । योगियाज्ञवल्काः । 'ध्यात्वा प्रणवधूर्वन्तु दैवतन्तु समाहितः । नमस्कारेण पुष्पादि विन्यसेत्तु पृथक् पृथक्' । श्राग्नेये । 'तल्लिङ्ग: पूजयेन्मन्त्रैः सर्व देवान् समाहितः । धावा प्रणवपूर्वन्तु तत्रान्ना सुसमाहितः । नमस्कारेण पुष्पादि विन्यसेत्तु पृथक् पृथक् । मन्त्रतन्त्रप्रकाशे मन्त्रमधिकृत्य । नमोऽन्ते न नमो दद्यात् स्वाहान्ते हि For Private and Personal Use Only Page #72 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir एकादशीतत्त्वम् । मैव च । पूजायामाहुती चैव सर्वत्रायं विधिः स्मृतः'। विठः स्वाहा। स्मृतिः। पत्रत्रयान्विता दूर्वा प्रशस्ता चायकर्मणि'। कालिकापुराणम्। 'यहीयते च देवेभ्यो गन्धपुष्यादिकं तथा। अध्यंपावस्थतोयेन चाभिषिच्य तदुत्सृजेत्' । विष्णुधर्मोत्तरे। 'चन्दनागुरुकर्पूरं मृगसारन्तथैव च । जातीफलं तथा दद्यादनुलेपनकारणात्। अतोऽन्यत्र दातव्यं किञ्चिदेवानुलेपनम्' । विष्णुधर्मोत्तराग्निपुराणयोः। सुगबैश्च मुरामांसी कपूंगगुरुचन्दनैः। तथान्यैश्च शुभेद्रव्यैरर्चयेन्जमतीषतिम्'। कालिकापुराणे। यद्यपि देव्या इत्युपकम्य नैवेद्यादौ दिनियम उक्तस्तथापि भाकाझाया अवाप्यन्वेति । यथा 'नैवेद्यं दक्षिणे वामे पुरतोऽपि न पृष्ठतः। दीपं दक्षिणतो दद्यात् पुरतोऽपि न वामतः । चामतस्तु तथा धूपमग्रे वा न तु दक्षिणे। निवेदयेत् पुरोभागे मन्ध पुष्यञ्च भूषणम्। दोपच्च तथा स्थापयेच यथा छायां न चाश्रयेत्। विभौतकार्ककारञ्जनहीच्छायां न चारयेत्। स्तम्भदोषमनुष्याणामन्येषां प्राणिनां तथा' इति प्रयोगसारात्। संवत्सरप्रदीपे। 'यो हि भागवतो भूत्वा कलौ तुलसिचन्दनम्। न चापयति वै विष्णौ न स भागवतो नरः'। प्राग्नेये। 'चन्दनागुरुकपूरकुमुमोशौरपद्मकैः । अनुलिप्तो हरिभक्त्या वरान् भोगान् प्रयच्छति। कालेयक तरुष्कञ्च रक्तचन्दनमेव च। नृणां भवन्ति दत्तानि पुण्यानि पुरुषोत्तम'। विष्णुधर्मोत्तरे। 'अनुलिप्तं जगनाथं ताल-' वृन्तेन वोजयेत्। वायुलोकमवाप्नोति पुरुषस्तेन कर्मणा । चामरैर्वीजयेद् यस्तु देवदेवं जनार्दनम्। तिलप्रस्थप्रदानस्थ फलं प्रापोत्यसंशयः'। राघवभट्टतं 'शङ्खपानस्थितं गन्ध मोदद्यात् कनिष्ठया। कनिष्ठाङ्गलिसंयुक्ता गन्धमुद्रा प्रको: For Private and Personal Use Only Page #73 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir एकादशीतत्वम्। तिता' नारसिंहे। 'अपर्युषितनिश्छिद्रैः प्रीक्षितैजन्तुवर्जितैः । अात्मारामोद्भवैर्वापि पुष्प: संपूजयेद्धरिम्' देवीपुराणम् । 'स्वयं पतितपुष्पाणि त्यजेदुपहतानि च'। शातातप: 'शिवे विवर्जयेत् कुन्दमुन्मत्तञ्च हरौ तथा। देवीनामर्कमन्दारी सूर्यस्य तगरन्तथा'। विष्णुधर्मोत्तरे 'धर्मार्जितधनकोतैः ब: कुर्यात् केशवार्चनम् । उहरिष्यत्यसन्दिग्धं दशपूर्वान् दशापरान्' । नारसिंहे 'मलिकामालती जाती केतकाशोकचम्यकैः। पुनागनागवकुलैः पद्मरुत्पलजातिभिः। तुलसीकरवीरैश्च पलाशावन्तिककैः। एतैरन्यैव कुसुमैः प्रशस्तै. रच्युतं नरः। अर्चन् दशसुवर्णस्य प्रत्येकं फलमापयात् । पुन्नागः पुनान मिथिलायां प्रसिद्यः। नागो नागकेशरः । 'नारदोसप्तसाहस्रैर्मालतीवकुलाशोकशेफाली नवमालिका। अम्लानतगराङ्कोच मल्लिका मधुपिण्डि का। अधिकाः षट्पदं कुन्दं कदम्ब मधुपिङ्गलम्। पाटला चम्पक कृष्ण लवङ्गमतिमुक्तकम्। केतकं कुरुवकं विल्वं कारं करकं हिज। पञ्चविंशतिपुष्पाणि लक्ष्मीतुल्यप्रियाणि मे'। कुरुवकं रक्तझिण्टिकम्। यत्तु 'सुरमीणि तथान्यानि वर्जयित्वा च केतकीम् इति वामनपुराणवाक्यं तवरसिंहेतरावतारविषयम् । 'केनको पत्रपुष्पञ्च भृङ्गराजस्य पत्रकम् । तुलसी कृष्णतुलसी सद्यः स्तुष्टिकरं हरेः' इति नरसिंहपुराणात्। वामनपुराणे 'पारिभाद्र पाटला च वकुलं गिरिशालिनी। तिलकं जम्बुवनजं पोतकं तगरत्वपि। एतानि हि प्रशस्तानि कुसमान्यच्यतार्चने'। गिरिशालिनो अपराजिता। जम्बुवनजं खेतजवापुष्पम् । विष्णुधर्मोत्तरे। रक्ताशोकस्य कुसुममतसौकुसुमं तथा'। अतसी शनः तथाच 'चम्पकस्य च देयानि तथा भूचम्पकस्य च'। आग्नेये। ‘पद्मान्यम्बुसमुत्थानि रानीले For Private and Personal Use Only Page #74 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir एकादशीतत्त्वम् । -३० तथोत्पले । सितोत्पलञ्च कृष्णस्य दयितानि सदा नृप' | तथा 'पाटला करवीरञ्च जवा जयन्तिरेव च । कुनकस्तगरचम्पः कर्णिकारः कुरुण्टकः' । चम्यश्वम्पककुसुमम् । अत्र विशेषो मत्स्यतन्त्रे । 'गोपाले वर्जयेति ष्टीं वकचम्पकवासकं चम्पकं कनकचम्पकम् । तथाच स्कन्दपुराणे । 'जवा कुरुएटकं वन्य वकं कनकचम्पकम् । विवर्णे कमिसन्दष्ट न देयं भजताच्युतम्' । जवा रक्तजवा कुरुण्टकं पोतझिण्टिकम्। भविष्ये । 'पद्मानि सितरक्तानि कुमुदान्युत्पलानि च । एषां पर्य्युषिता शङ्का काथ्या पञ्चदिनोत्तरे । तुलस्य गस्त्य - विल्वानां नास्ति पर्युषितात्मता' । अगस्त्य वकम् । योगिनौतन्वे । 'विल्वपत्रच्च माध्यञ्च तमालामलकोदलम् । कचारं तुलसौ चैव पद्मञ्च मुनिपुष्पकम् । एतत् पर्युषितं न स्यादयश्चान्यत् कलिकात्मकम्' । राघवभट्टष्टतम् । 'कलिकाभिस्तथा नित्यं विना चम्पकपङ्कजैः । शुष्कैर्न पूजयेहिष्णु पत्त्रैः पुष्पैः फलैरपि' । विष्णुधर्मोत्तरे । 'उग्रगन्धीन्यगन्धीनि कुसुमानि न दापयेत् । अन्यायतनजातानि कण्टकोनि तथैव च । रक्तानि यानि धर्मज्ञ चैत्यवृक्षोद्भवानि च । यानि श्मशान जातानि यानि चाकालजानि च' । तथा 'कुटजं शाल्मलीपुष्पं शिरीषञ्च जनार्दने । निवेदितं भयं रोगं निःखत्वञ्च प्रयच्छति । बन्धुजीवकपुष्पाणि रक्तान्यपि च दापयेत्। अनुक्तरक्तकुसुमदानाद्दौर्भाग्यमाप्नुयात्' । आगस्त्ये । 'परारोपितवृचेभ्यः पुष्यमानीय योऽचयेत्। अनुज्ञाप्य च तस्यैव निष्फलं तस्य पूजनम् । एतत् दिजेतरपरं 'हिजस्तृणैः पुष्पाणि सर्वतः स्वयमाहरेत्' इति याज्ञवल्कयात् । देवतार्थन्तु कुसुममस्तेयं मनुरब्रवीत्' इति वचनात् । 'गोऽग्न्यर्थण मेधांसि वीरुधनस्यतीनां पुष्पाणि खवदाचरेत् For Private and Personal Use Only Page #75 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir एकादशीतत्त्वम्। इति याज्ञवल्कयात्। 'देवतार्यन्तु कुसुममस्ते ये मनुरब्रवीत' इति वचनानि 'स्ववदाददीत फलानि चापरिहितानाम्' इति गोतमवचनाञ्च । अत्र विशेषो जयः। टणं वा यदि वा काष्ठं पुष्प वा यदि वा फलम्। अप्रयच्छनिग्रहानो हस्तछेदनमर्हति' इति समतेः। 'देवोपरितं मस्तकोपरिधृतम् अधोवस्त्रधृतमन्तर्जलप्रक्षालितञ्च पुष्प दुष्टम्' इति हरिभतिनामके अन्थे। अभिवाद्याभिवादककरखपुष्पादिप्रोक्षणात् कर्मण्य मिति केचित्। अतएव तयोरभिवादन. निषेधमाह बौधायनः। 'समिहायुदकुम्भपुष्पात्रहस्तो नाभिधादयेत् यच्चाप्येवं युक्तमिति'। एवं युक्तं समिदादियुक्तम् । लघुहारौतः। 'जपयज्ञजलस्थांश्च समित्पुष्पकुशानलान् । दन्तकाष्ठञ्च भैक्षञ्च वहन्तं नाभिवादयेत्' । अभिवादयेदित्यनुवृत्तौ शङ्खलिखितौ। 'न पुष्याक्षतपाणि शचिनाजपत्रदेव पिता कायं कुर्वविति। अक्षतास्तु यवाः प्रोक्ता भृष्टाधाना भवन्ति ते' इति भहनारायणधुतात्। अतएव अमरसिंहः । धाना भृष्टयवे स्त्रियः । ब्राह्मणागमने तु वशिष्ठः। 'जप. काले न भाषेत व्रतहोमादिकेषु च। एतेषु चैवासवस्तु यद्यागच्छट्विजोत्तमः । अभिवाद्य ततो विप्रं योगक्षेमञ्च कौतयेत्'। अत्र हिजोत्तमपदं निषादस्थपतिवत् कर्मधारय. समासस्यैव युक्तत्वात् अपतितनैवर्णिकपरमिति विद्याकरः । वस्तुतस्तु विप्रपदश्रवणात्तन्मात्रपरम् । 'याचितं निष्फलं पुष्प क्रयक्रौतञ्च निष्फलम्' इति वदन्ति। तथा 'न पुष्पच्छेदन कुर्यात् देवार्थ वामहस्ततः। न दद्यात्तानि देवेभ्यः संस्थाम्य वामहस्ततः'। हारीतशातातपौ। 'समित्पुष्पकुशादौनि ब्राह्मणः स्वयमाहरेत्। शूद्रानीतैः क्रयक्रीतैः कर्म कुर्वन् पतत्यधः'। क्रये प्रतिप्रसूते ब्रह्मपुराणं 'पुष्पर्धू पैश्च नैवेद्यैर्वीर For Private and Personal Use Only Page #76 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir एकादशीतत्वम् । ऋयक्रिया हतैः । वोरखत् यानाशून्येन विक्रेतुरुपन्यस्तमूल्येन क्रयः । विष्णुधर्मोत्तरे 'भृङ्गराजस्य विल्वस्य वकपुष्पस्य हिना: । अम्बाम्बवोजपूराणां पत्राणि विनिवेदयेत्' । तथा 'पुष्पाणि यदि ते न स्युः प्रशस्तैरपि पल्लवैः । दूर्वाद्दुरेरपि ब्रह्मस्तद्भावेनार्चयाच्युतम्' । वामनपुराणे । 'विल्वपत्र' शमीपत' भृङ्गराजस्य पत्रकम् । तमालामलकीपत्र शस्त केशवपूजने' । ज्ञानमालायाम् । 'पुष्पं वा यदि वा फव फलं नेष्टमधोमुखम् । पुष्पाञ्जलिविधिं हित्वा यथोत्पच' तथार्पणम्' । लघुहारीतः । 'स्रानं कृत्वा च ये केचित् पुष्प' गृहन्ति वै द्विजाः । देवतास्तन्न गृह्णन्ति भस्मीभवति काष्ठवत्' । एतत्तु द्वितीयखानाभिप्रायकमिति रत्नाकरः । व्यक्त मख्य सूक्ते । 'खात्वा मध्याह्नसमये न विन्द्यात् कुसुमं नरः । तत्पुष्पस्यार्चने देवि ! रौरवे परिपच्यते । स्कान्दे । 'न धात्री सफला यत्र न विष्णोस्तुलसोवनम् । तन् म्लेच्छसहयं स्थानं यत्र नायान्ति वैष्णवाः । यत्र मातृपरो मत्य यत्र वादशिकवर: । तुलसी मालती धात्री तब विष्णुः श्रिया सह । दूर्वा दहन्ति दुःखानि धात्री हरति पातकम् । हरीतको हरेद्रोगं तुलसी हरते त्रयम् । तुलसीं प्राप्य यो नित्यं न करोति ममार्चनम् । तस्याहं प्रतिगृह्णामि न पूजां दशवार्षिकौम्' । अतएव 'गृह्णाति तुलसीं शुष्कामपि पर्युषितां हरिः । तथा 'वज्यें पर्युषितं तोयं वज्र्ज्य पर्युषितं जलम् । न व जाह्नवीतोयं न वर्ज्य तुलसीदलम् । तुलसीपत्रमादाय यः करोति ममार्चनम्। न पुनर्योनिमाप्नोति मुक्तिभागो भवेहि सः । तथा 'समज्जरिदलैर्युक्तं तुलसीसम्भवैः चितौ । कुर्वन्ति पूजनं विष्णोस्ते कृतार्थाः कलौ युगे । खाने दाने तथा ध्याने प्राशने केशवार्चने । तुलसी For Private and Personal Use Only ६८ Page #77 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir एकादशीतत्त्वम्। दहते पापं कीर्तने रोपणे कलौ। तुलस्यमतनामासि सदा त्वं केशवप्रिये !। केशवाय चिनोमि त्वां वरदा भव शोभने । तदनसमावैः पौः पूजयामि यथा हरिम् । तथा कुरु पवि. धाङ्गि कलौ मलविनाशिनि। मरणानेन यः कुर्यात् रहीत्वा तुलसीदलम्। पूजनं वासुदेवस्य लक्षकोटिफलं लभेत्। राघवभतम्। 'सधः पर्युषितं वापि निर्माल्य नैव दुष्यति। तथान्यैन हरेस्तुष्टिस्तलस्या तथते यथा'। गरुडपुराणे । 'गवामयुतदानेन यत् फलं लभते खग। तुलसी. पवकैकेन तत् फल कार्तिके स्मृतम्'। तमा 'तुलसौं विना था क्रियते न पूजा सानं न तद यत्तुलसी विमा कतम् । भुवं न तद् यत्तुलसीविवर्जितं पोतं न तद यत्तुलसौविवर्जितम् । पन्यत्रापि तुलसौदलसंमित्र यत्तीयं शिरसा वहेत्। सर्व. तीर्थाभिषेकस्य तेन प्राप्त फलं ध्रुवम्'। वैष्णवामृते व्यासः । 'जललिवा भवेद यावत्तुलसौमूलमत्तिका। तावनीणाति भगवान् विखामा पिभिः सह। मनःप्रसादजमनी सुख. सौभाग्यवहिनी। प्राधिव्याधिहरे नित्य तुलसि त्वं नमोऽस्तु ते'। इति नमस्कारमन्त्रः । “श्रियः प्रिये श्रियावासे नित्य श्रीधरसत्कते। भक्त्या दत्तं मया देवि रहाणाय नमोऽस्तु ते। श्रियं देहि यशो देहि कीर्तिमायुस्तथा सुखम्। बल पुष्टि तथा धर्म तुलसि त्वं प्रयच्छ मे'। इत्यनेन पूजा। विष्णुधर्मोत्तरे। 'पुष्पाभावेऽपि देयानि पत्राणि च जनार्दने । पवाभावे जल देयं तेन पुण्यमवाप्यते। न रब सुवर्णेच न च वित्तेन भूरिणा। तथा प्रसादमायाति यथा पुष्य जना. दनः'। जानमालायाम्। 'नाक्षतैरर्चयेहिष्णु न तुलस्या विनायकम्। न दूर्वया यजेद्दगी नामातकैर्दिवाकरम् । विष्णुधर्मोत्तरे। 'धपदः सर्वमानोति दीपदः सर्वमश्नुते'। For Private and Personal Use Only Page #78 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir एकादशीतत्वम्। वामनपुराणे । 'रुहिकाख्यं कणं दारु सिद्धकं सागुर सितम्। मज जातीफलं श्रौशे धूपानि स्य: प्रियाणि वै। रुहिका मांसोकणं महिष्याख्यगुग्गुलुः । सितं कपूरम् । सितेतिपाठे सिता शर्करा। शङ्खो नखी श्री विष्णौ। कालिका. पुराणे। 'गन्धं पुष्पं धूपदीपौ उपचारांस्तथा परान् । घ्राताबिवेद्य देवेभ्यो नरो नरकमाप्नुयात्। न भूमौ वितरबूपं मासने न घटे तथा। यथातथा धारगतं कृत्वा तं विनिवेदयेत्। तथा 'सर्व सहा वसुमती सहते न विदं हयम्। प्रकार्यपादधातञ्च दोपतापं तथैव च। तथा 'नैव निर्वापयेहीपं देवार्थमुपकल्पितम्। दोपहर्ता भवेदन्धः काणी निर्वापको भवेत्। विष्णुधर्मोत्तरे। 'यावदक्षिनिमेषाणि दीपो देवालये ज्वलेत्। तावहर्षसहस्राणि स्वर्गलोके महीयसे'। तथा 'यः कुर्यात्तेन कर्माणि स्यादसौ पुष्पितेक्षणः'। तेन देवदत्तदीपैन। विष्णुसंहितायाम्। 'तं तिलतैलं विना न किश्चिद्दोपार्थे' इति । दद्यादित्युबीयते। नरसिंह पुराणे। 'मोचकं पनसं जम्बू तथान्य लवलीफलम्। प्राची. नामलकं श्रेष्ठ मधुकोडुम्बरं तथा। यत्नपकमपि ग्राध कदलीफलमुत्तमम्। प्राचीनामलकं करमर्दकम् । वराहपुराणम्। 'अपर्युषितपक्कानि दातव्यानि प्रयत्नतः । खण्डा. ज्यादिवतं पक्क नैव पर्युषितं भवेत्' ब्रह्माण्डपुराणे'। 'ताम्बलमुज्ज्वलं दद्यात् यो विप्रेभ्य: समाहितः। शिवाय केशवायाथ नाकलोके स पूज्यते' । श्रीभागवते । 'यदयदिष्टतमं लोके यचापि प्रियमात्मनः। तत्तत्रिवेदयेन्मह्य तदानन्याय कल्पाते'। मह्यं वासुदेवाय। विष्णुसंहितायाम्। 'नाभक्ष्य नैवेद्यार्थे भक्ष्येष्वजामहिषौचौरे वर्जयेत्। पञ्चनख मत्यवराहमांसानि चेति'। नाभक्ष्यमिति यदर्णस्य यदभवं For Private and Personal Use Only Page #79 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir एकादशीतत्वम्। खरूपतो लशनादि तत्तेन न देयम्। न तु रात्रौ दध्याद्यपि। पञ्चनखस शथातिरिक्तः। 'मागं मांस तथा छागं शार्श समनुयुज्यते। एतानि हि प्रियाणि स्युः प्रयोज्यानि वसुधरै'। इति वराहपुराणे भगवडाक्यात् । तथा 'माहिषचा. विकं छागमयाजिकमुदाहृतम्। माहिषं वर्जयेन्मांसं क्षीरं दधि कृतं तथा'। देवलः। 'चाण्डालेन शना वापि दृष्ट हविरयान्निकम् । विडालादिभिरुच्छिष्ट दुधमन बिवर्जयेत्। अन्यत्र हिरण्योदकपात्' इति। कालिकापुराणे। 'यस्त्र यहीयते वस्त्रमलङ्कारादि किञ्चन। तेषां दैवतमुच्चार्य कृत्वा प्रोक्षणपूजने। उत्सृज्य मूलमन्त्रेण प्रतिनामा निवेदयेत्' । प्रोक्षणादिलक्षणन्तु। 'उत्तानेन तु हस्तेन प्रोक्षणं समुदा.. हृतम्। न्यश्चताभ्युक्षणं प्रोक्तं तिरशावोक्षणं स्मृत' विष्णुधर्मोत्तरे। द्रव्याणां तत्त वतमभिधाय। 'यहन्तु सर्व. दैवल्य यदनुक्तं द्विजोत्तमाः। तज्ज्ञेयं विष्णुदैवत्य सर्व वा विष्णुदैवतम्'। गोतमः । 'अन्तर्जानु करं कृत्वा सकुशन्तु तिलोदकम्। फलांशमभिसन्धाय प्रदद्यात् श्रद्धयान्वितः' । योगियाज्ञवल्काः । 'अदृष्टविग्रहो देवो भावनायो मनोमयः । तस्योङ्कारः स्मृतो नाम तेनाइतः प्रसीदति'। विष्णुपुराणे। 'श्रोङ्कारो भगवान् विष्णुस्त्रिधामा वचसाम्पतिः। तदुचारणतस्ते तु विनाशं यान्ति राक्षसाः। विधामा बोण्यकारो. कारमकाररूपाणि सामान्युत्पत्तिस्थानानि यस्य स तथा। तथा 'गत्वा गत्वा निवर्तन्ते चन्द्रसूर्यादयो ग्रहाः। अद्यापि न निवर्तन्ते बादशाक्षरचिन्तकाः'। नारसिंहे। 'सर्ववेदान्तसारार्थसंसारार्णवतारकः । गतिरष्टाक्षरो नृणामपुनर्भवकातिणाम्। यस्य यावांस्तु विश्वासस्तस्य सिद्धिस्तु तावती । एतावानिति नैतस्य प्रभाव: परिमीयते'। तथा 'हृत्पुण्ड For Private and Personal Use Only Page #80 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir एकादशीतस्त्वम् । रोकममध्यस्थ शङ्खचक्रगदाधरम्। एकाग्रमानसो ध्यात्वा विष्ण कुर्य्याज्जपं हिजः'। तथा 'अष्टाक्षरस्य मन्त्रस्य ऋषिर्नारायणः स्वयम्। छन्दश्च देवी गायत्री परमात्मा च देवता। नमो नारायणायेति मन्त्रः सर्वार्थसाधकः । भक्तानां भजतां तात खर्गमोक्षप्रदायकः'। जपमानसे चेति गणपाठात् व्यक्तवचने मानसे च जपशब्दार्थसिद्धिः । देवतां ध्यायन् जपं कुर्यात् इत्यादिना ध्यानमत्राङ्गमुक्तम्। यत्तु । 'मन्त्रार्थ चिन्तनाभ्यास: स उक्तो मानसो जपः'। इत्यनेन शब्दार्थयोश्चिन्तनमुक्तम्। तत्रापि जपशब्दबलात् शब्दचिन्तनं प्रधानम् अर्थचिन्तनन्त्वङ्गम्। तथाच योगियाज्ञवल्काः । 'वाच्यः स ईश्वरः प्रोक्तो वाचक: प्रणवः स्मृतः । वाचकेऽपि च विज्ञाते वाच्य एष प्रसौदति'। अतएव 'मनसा धारयन् मन्त्रं जिह्वोष्ठौ नैव चालयेत्। प्रभावे त्वक्षमालायाः कुशग्रन्थया च पर्वणा'। हारीतः। 'मन्त्रार्थज्ञो जपन् जुह्वत्तथैवाध्यापयन् हिजः। स्वर्गलोकमवाप्नोति नरकन्तु विपर्यये'। नरकस्थिति निन्दा मन्त्रार्थनानप्रशंसापरा मन्वंकवाक्यत्वात्। न तु सर्वथा निषेधपरा। अन्यथा 'वेदार्थोपनिबन्धृत्वात् प्राधान्य हि मनोः स्मृतम्। मन्वर्थविपरीता या सा स्मतिर्न प्रशस्यते' इति वृहस्पत्युक्तविरुद्धा स्यात्। मनुस्तु क्रमाच्छष्ठयमाह। 'अज्ञेभ्यो ग्रन्थिनः श्रेष्ठाग्रन्थिभ्यो धारिणो वराः। धारिभ्यो ज्ञानिनः श्रेष्ठा ज्ञानिभ्यो व्यवसायिनः'। ग्रन्थिनो ग्रन्थमापेक्ष्य पाठिनः। धारिणस्तदनपेक्षपाठिनः । ज्ञानिनोऽधीतशास्त्रार्थज्ञाः। एवं 'वेदस्याध्ययनं सर्व धर्मशास्त्रस्य चापि यत्। अज्ञानतोऽथ तत्सर्वे तुषाणां कण्डनं यथा' इति व्यासवचनं तथैव व्याख्येयम् । व्यवसायिनः शास्त्रार्थानुष्ठायिनः। जपविधिमाह पुरचरण ७-क For Private and Personal Use Only Page #81 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir एकादशीतत्त्वम्। चन्द्रिकायाम्। 'कनिष्ठानामिका मध्या चतुर्थी तर्जनी मता। तिम्रोऽङ्गल्यस्त्रिपर्वा गो मध्यमा चैकपर्विका। पर्वयं मध्य. माया जपकाले विवर्जयेत्। एवं मेरु' विजानीयात् दूषितं ब्रह्मणा स्वयम्। आरभ्यानामिकामध्यात् प्रदक्षिणक्रमेण तु । सर्जनौमूलपर्यन्तं जपेद्दशसु पर्वसु। अङ्गलिन वियुनौत किञ्चित् सङ्कोचयेत्तलम्। अङ्ग लीनां वियोगे तु छिद्रेषु सवते जपः। अङ्ग ल्यग्रेषु यज्जत तज्जप्त मेरुलङ्घने। पर्वसन्धिषु यज्जप्त तत्सर्वे निष्कलं भवेत्। मन्वतन्त्र प्रकाशे 'तत्रालिजपं कुर्वन् साङ्गठाङ्गलिभिर्जपेत्। अङ्गष्ठेन कृतं कर्म विना तदफलं भवेत्'। मन्स कोषे। 'हृदये हस्तमादाय तिर्यक कत्वा कराङ्गुलोः। आच्छाद्य वाससा हस्तौ दक्षिणेन सदा जपेत्'। कल्पान्तरमाह 'अनुलोमविलोमस्थैर्विन्दुयुनाटकाक्षरैः। आमरुकैः साष्टवर्ग: कतया वर्णमालया। प्रत्येकं वर्णयुमन्यानाः स्युः क्षिमिद्धिदा'। तामाहुः 'अकारादिलकारान्त पञ्चाशमणि सूत्र कम। क्षकारं मेरुसंस्थाने लकारादिविलोमतः। वर्गाष्टकविभेदेन शतमष्टोत्तरं भवेत्। वैरिमन्ना अपि नृणामन्चे मन्त्राच किं पुनः' । प्रकारादिलकारान्तता अनुलोमता लकाराघराकान्तता विलोमता क्षकारस्तु मेरुतया न संख्याघटकः। माष्टवर्ग: अकचटतपयशवगंयुतैः। “एक कान्तरितं मन्त्र जपेदवं फल. प्रदम्। अन्यत्र च। 'ब्रह्मनाडीगतानादिक्षान्तवर्णान् विभाव्य च। अणं विन्दुयुतं त्वा श्रेष्ठं मन्त्र जपेत् पुनः । प्रकारादिषु संयोज्य तथाकादिषु च क्रमात्। तदा लिपिभवेदर्णमालाई शतसंख्यया ! अनया सर्वमन्त्राणां जपः सर्वार्थमाधकः। ग्रथिता शक्तिसूत्रेण' इति तन्त्रान्तरदर्शनात् । कुण्डलिनी सूत्रत्वेन भावनौया। जपसमर्पणमाह 'गुयाति For Private and Personal Use Only Page #82 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir एकादशौतत्त्वम् । गुधगोप्ता त्वं यहागास्मत् कृतं जपम् । सिद्धिर्भवतु मे देव त्वत्प्रसादात् त्वयि स्थिते । मन्त्री श्लोकं पठित्वा तु दक्षहस्तेन विष्णवे। मूलानुनाय तोयेन दक्षहस्त निवेदयेत्'। अनुमन्तः। विद्याकरतम्। 'सहस्र वा शतं वापि दश वानुदिन जपेत्। कुयादष्टाधिकं तेषागिति जप्ये विधिः स्मृतः' । तन्वान्तरे। 'विक्षेपादथवाल स्याज्जयहोमाञ्चनान्तरा। उत्ति. कृति तदा न्यास षडङ्ग विन्यसेत् पुनः'। पञ्चरत्ने 'अपवित्रकरो लग्नः शिरमि प्रावृतोऽपि वा। प्रलपन वा जपेद् यावतावनिष्फलमच्यते'। विष्णु पराणे। 'मर्ववेटेषु यत् पुण्यं सर्वतीर्थेषु यत् फलम। तत् कलं नर प्राप्नोति स्तुत्वा देवं जनार्दनम्'। स्कान्दे । 'अहव्य इनि यो मर्को गोताध्यायन्तु संपठेत्। हात्रिंशदपराधैश्व अहन्यहनि मुच्यते । ते च अप. राधा वराहपुराणे दर्शिताः। श्रीभागवते 'नानातन्त्र विधानेन कलावपि तथा शृणु। धेयं सदा परिमवघ्नमभीष्टदोहं तीर्थास्पदं शिवविरिञ्चिनुतं शरण्यम् । भृत्यातिहं प्रणतपालभवाब्धिपोतं वन्दे महापरुष ते चरणारविन्दम्। त्यत्वा मुटु. स्त्य जसु रेप्सितराज्यलक्ष्मी धर्मिष्ठ आर्यवचसा यदगादरण्यम् । मायामृगं दयितयेप्सितमन्वधावद वन्द महापुरुष ते चरणारविन्दम्। एवं युगानुरूपाभ्यां भगवान् युगवर्तिभिः । मनुजैरिज्यते राजन श्रेयसामौश्वरो हरिः। स्तुत्वा प्रसौद भगव. निति बन्द त दण्ड वत्। शिरो मत्यादयोः कृत्वा बाहुभ्याच घरम्परम्। प्रपन्न पाहि मामोश भीतं मृत्युभवार्णवात्' इति भगवहाक्यम्। स्मृतिः। 'नवं पृष्ठतः कृत्वा प्रणाम क्वचिदाचरेत्। वरमुत्थाय कर्तव्य न वृथा भ्रमणञ्चरेत् । एतद्विवृणोति । 'पश्चात् कत्वा तु यो देवं नमित्वा प्रणमवरः। तस्यैहिकं फलं नास्ति न परत्न दुरात्मनः। तथा For Private and Personal Use Only Page #83 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir एकादशीतत्त्वम्। धान्ता चतुःपाखें श्रीकृष्णं यो नमेवरः। साष्टाङ्गप्रणिपातेन तस्य मुक्तिः करे स्थिता'। स्मतिः। 'अध्यं कृत्वा तु अङ्घन य: करोति प्रदक्षिणम्। प्रदक्षिणी कृता तेन सप्तहोपा वसुन्धरा'। वामनपुराणे। 'प्रदक्षिणं यस्त्रि: कुयात् साष्टाङ्गकप्रणामकम् । दशाखमेधस्य फलं प्राप्याबाव संशयः। नारसिंहे। 'उरसा शिरसा दृश्या वचसा मनसा तथा। पद्धयां कराभ्यां जानुभ्यां प्रणामोऽष्टाङ्ग ईरितः' । विष्णुधर्मोत्तरे। 'जानुभ्याञ्चैव पाणिभ्यां शिरमा च विच. क्षणः। कृत्वा प्रणामं देवेशे सर्वान् कामानवाप्रयात्' । 'के धृताञ्जलिभिर्नेमुः' इति भागवतीयात्। शिरोऽञ्जलिसंयोगोऽपि नमस्कार: स्मतिः। 'टेवताप्रतिमां दृष्ट्वा यतिञ्चैव विदण्डिनम् । नमस्कार न कुशेदपथासेन शुद्धति' । ब्रह्म पुराणे । 'यत् किञ्चित् क्रियते कर्म सदा सकतदुष्क तम् । तत् सर्वं त्वयि संन्यस्त तत्प्रयुक्तः करोम्यहम्' इत्यनेन समर्पयेत् । भागवते । 'मन्त्रहीन क्रियाहीनं भक्तिहीनं जनार्दन ।। यत् पूजितं मया देव ! परिपूर्ण तदस्तु मे'। पूजानन्तरं शङ्खपूजामाह मन्वतन्त्र प्रकाशे। पूजयगन्धपुष्पाद्यैः शङ्खवै देववद् बुधः'। नारसिंहे 'अत:प्रभृति निर्माल्यं मा लङ्घय महामते ! । नरसिंहस्थ देवस्य तथान्येषां दिवौकसाम्। भविष्य । 'यश्च पूजयते देवान् ब्राह्मणो द्रव्यलोमतः। भूत्वा भरत. शार्दूल म याति नरकं ध्वम्'। भृत्या वेतनेन। टेवलः । 'इष्टं दत्तमधौतञ्च तप्तं वाध्यात्मनातपः। प्रयच्छत्य परभ्यच धनार्थ धर्मविक्रयो'। संवत्सरप्रदीपे। 'विष्णालयसमीपस्थान् विष्णुसेवा समागतान् । चाण्डालान् पतितान् वापि न स्पृष्ट्वा नानमाचरेत् । उत्म वे वासुदेवस्य सायाद योऽशुचि अध्या। तादृशं कश्मलं दृष्ट्वा सवासा जलमाविशेत् । For Private and Personal Use Only Page #84 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir एकादशीतत्त्वम् । • अथ द्वादशी नियमाः । हादश्यामपि विष्णुपूजनम् । एकाउश्यां प्रकुर्वन्ति उपवासं मनीषिणः। उपासनाय द्वादश्यां विष्णोय इंदियन्तथा। इति भविष्यपुराणात्। यद्दत् यथा हादश्यां विष्णपासनाय एकादश्यामुपवासं प्रकुर्वन्ति तथा इयमपि षष्ठोयुक्ता सप्तमी उपोष्था सप्तस्यां सूर्योपासनाया इत्यर्थः । तत्र ब्रह्माण्ड पुराणम्। 'कांस्यं मांसं सुरां क्षौद्र लोभं वितथमाषणम्। व्यायामञ्च व्यवायच दिवास्वप्न तथाजनम्। शिला पिष्ट मसूरांच हादशैतानि वैष्णवः । हादश्यां वर्जयेन्नित्य सर्वपापैः प्रमुच्यते। पुनर्भोजनमध्वानं यानमायासमैथुने । उपवासफलं हत्युदिवा निद्रा च पञ्चमी'। वहशातातपः । 'उपवासं हिजः कृत्वा ततो ब्राह्मणभोजनम् । कुर्यात्तथास्य सगुण उपवासो हि जायते'। सगुण: साङ्गः । नारायणमन्त्रजपश्च पाश्चात्यनिर्णयामृते कात्यायन: । 'मिथ्यावादे दिवास्वप्न बहुशो जलसेवने। अष्टाक्षरं व्रती जमा शतमष्टोत्तरं शुचिः'। तथा 'मन्त्र निवेद्य हरये निवेद्योपोषणं व्रती। हादश्यां पारणं कुर्य्याहर्जयित्वाप्युपोदकीम् । उपोदकी पूतिकाशाकम् । कूर्मपुराणे। 'कांस्यं मांसं सुरां क्षौद्रं हिंसां तैलम सत्यताम्। द्यूतक्रीड़ां दिवानिद्रा व्यायाम क्रोधमैथुनम्। हादश्यां हादशैतानि वैष्णवः परिवर्जयेत्' । संवत्सरप्रदीप। 'अभ्यङ्गच परामञ्च तैलं निर्माल्यलङ्घनम् । तुलसी चयनं द्यूतं पुनर्भोजनमेव च। वस्त्रपौड़ा तथाक्षारं हादश्यां वर्जयेद्बुधः। अभ्यङ्गो येन केनापि तैलं तिलतैलं मावपि निषिद्धम्। स्मृतिः। 'तञ्च सार्षपं तैलं यत्तैलं पुष्पवासितम्। अदुष्टम् अक्तेलञ्च नानाभ्यङ्गेषु नित्यशः' । अभ्यश द्वादशीतरपरं नित्यश इति पर्ववारादावपि। वार द्रव्यदानेनापि प्रतिप्रसवमाह स्मतिः। 'रवी पुष्प गुरी दुवा For Private and Personal Use Only Page #85 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir एकादशीतत्त्वम्। भूमिं भूमिजवासरे। भार्गवे गोमयं दद्यात्तैलदोषोपशान्तये। दद्यात्तैले इति शेषः। सूरिसन्तोषे। 'कांस्य मांसं मसूरञ्च चणकं कोरदूषकम्। शाकं मधु परावञ्च वजेटुपवमन् स्त्रियम् । निर्माल्य लङ्घनमन्यत्रापि निषिद्धमत्राधिकदोष करं व्रतहानिकर वा। क्षारं वस्त्रस्य । 'मन्दमङ्गलषष्ठीषु हादस्या श्राद्धवासरे। वस्त्राणां क्षारसंयोगो दहत्या सप्तमं कुलम् । इति यमवचनात्। 'गुर्वनं मातुलानञ्च श्वशुरान्न तथैव च । पितुः पुत्रस्य चैवाब न परावमिति स्मृतम् । केशवार्चा रहे यस्य नातिष्ठति महीपते !। तस्यान नैव भोक्तव्यमभक्ष्य ण समं मतम्' । अर्चा शालग्रामादि प्रतिमा। यद्यपि यमन 'परपाकेन भक्तेन पुष्टस्य गृहमेधिनः। दृष्टं दत्तं तपोऽधोतं यस्यान्न तस्य तद्भवेत्। यस्यानेन तु भुत्तोन भायां समधिगच्छति। यस्याब तस्य ते पुत्रा अन्नाद्रेत: प्रवर्तते' । हारोतजमदग्निभ्याम् । 'ब्राह्मणान्नेन दारिद्रय क्षत्रियानं नह प्रेष्यताम्। वैश्याने न तु शूद्रत्वं शूद्रान् नरकं व्रजेत्' इति परान्न सामान्यतो निषिद्धम्। तथापि अधिकदोषकरं व्रतहानिकर वा। वराहपुराणम् । 'अष्टम्याञ्च चतुर्दश्यां षष्ठयात्रु हादशीन्तथा। अमावास्यां चतुर्थ्याञ्च मैथुनं योऽधिगच्छति । तिर्यग योनी समागच्छ मम लोकं न गच्छति'। मम विष्णोः। हादशीमधिकृत्य कात्यायनः। प्रातःसावा हरि पूज्य उपवासं समर्पयेत्। अज्ञानतिमिरान्धस्य व्रतेनानेन्द्र केशव !। प्रसौद सुमुखो नाथ ! ज्ञानदृष्टिप्रदो भव। कृष्णकणकपालुस्वमगतीनां गतिर्भव। संसाराणवमग्नानां प्रसीद मधुसूदन' !। विष्णुधर्मोत्तरे। 'हादश्याः प्रथमः पादो हरिवासरसन्नकः । तमतिक्रम्य कुर्वीत पारणं विष्णुतत्यरः'। पारण. कालः । खल्यापि द्वादशी। ननु त्रयोदश्यां यदा न स्याहा For Private and Personal Use Only Page #86 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir एकादशी तत्त्वम् । दशौ घटिकादयम् । उपोष्या दशमीविषा सर्वैरेकादशी तदा' इति नारदीयवाक्यात् घटिकाइयमेव पारणकालः । घटिकादण्डः। यथा ब्रह्मसिद्धान्ते । 'घटो षष्ट्या दिवानिशम्' । इति अत्र केचित् घटिकायमिति पारणकालोपलक्षणम् अन्यथा तदधिकेऽपि द्वादशौ निर्गमे प्रातर्वक्वावलोकन विश्वाप्य का दश्युपोष्या स्यात् न च घटिकावयादिषु अपि द्दित्वमस्तौति तत्रापि तद्वाक्यादर इति वाच्य पूर्वसंख्यानाशेनैवोत्तरसंख्योत्पादनात् । अन्यथा पशुना यजेत इत्यत्र एकत्व संख्याविवचायामपि उपात्तपश्खवयवविनाशे पश्वन्तरावयवेन सहानुष्ठानं प्रतिपद्येत । तस्माद यथा काकेभ्यो दधि रक्षतामित्यनेन उपघातकमात्रं लच्यते तेन खादिभ्योऽन्न रक्षत एव । तथाच भट्टपादाः | 'काकेभ्यो रचतामन्त्रमिति बालोपदेशतः । उपघातप्रधानत्वात् श्वादिभ्यो न हि रक्षते' । तथाच घटिकाइयमित्यनेनापि पारणयोग्य कालोऽपि लक्ष्यत इत्याहुः तन्न ! प्रत्यक्ष एवं पूर्वसंख्याप्रत्ययनाशादुत्तरसंख्या प्रत्ययोत्पादनियमः शाब्दबोधे तु न तथा नियम इति सिद्धान्तः । पशुना यजेतेत्यत्र विधेयविशेषणत्वेन एकत्वस्य विवक्षितत्वाद्दित्वव्यवच्छेदः । अत्र तु कालदयं वयं वापीत्यनास्थयोक्तेः खल्पेति श्रवणात् जलेन पारणाश्रवणाच्च । घटिकाइयं न नियम: किन्तूपलक्षणम् । तथाच नारदीये | 'एकादश्या: कला होका द्वादश्याथ कलाघवम् । द्वादश दादशोर्हन्ति त्रयोदश्यान्तु पारणम् । कलादयं त्रयं वापि दादशी च यदा भवेत् पारणे मरणे वापि तिथिस्तात्कालिकी स्मृता । तात्कालिकौ न तु उपवासादिवत्तिष्यन्तरसहायतापि । तथा 'स्वल्पायामपि राजेन्द्र ! द्वादश्यामरुणोदये । नानार्चनक्रिया: कार्या दानहोमादिसंयुताः । गारुड़े । 'यदा खल्पा For Private and Personal Use Only 94 Page #87 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ८. एकादशीतत्त्वम्। हादशो स्यादपकर्षस्ततो भवेत्'। अपकर्षः कर्मण इति शेषः । भागवतटीकायाम्। 'कलाहों द्वादशीं दृष्ट्वा निशीथा. दूवमेव हि। आमध्याह्नया: क्रियाः सर्वाः कर्तव्याः शम्भशासनात्'। निशीथात् महानिशायाः। 'विशेषतो निशीथे च शुभं कर्म न शर्मणे । अतो विवर्जयेत् प्राज्ञो दानाटिषु महानिशाम्' इत्यनेन निशीथमहानिशयोरेक त्वश्रुतेः पूर्ववचनेऽरुणोदय इति श्रुतेश्च। स कालश्च स्कान्दनारदीययोः । 'उदयात् प्राक् चतस्रस्तु नाडिका अरुणोदयः'। तथा हलायुधता स्मतिः। 'प्रदोषे घटिकायुग्म प्रभाते घटिकाहयम्। दिनवत् सर्वकर्माणि कारयेत्र विचारयेत्'। अवापि सामर्थ कात्यायनः। 'सन्ध्यादिकं भवेन्नित्यं पारणन्तु निमित्ततः । अद्भिस्तु पारयित्वा तु नैत्तिकान्से भुजिक्रिया'। देवलः । 'सङ्कटेरिक्षये प्राप्त हादश्यां पारयेत् कथम्। अनिस्तु पारणं कृत्वा पुनर्नक्तं न दोषभाक्'। नक्त नतव्रतम् ! एतदप्युपलक्षणं सङ्कल्पविषये इत्युपक्रमात्। अद्भिः पारणविधानात्तनियमः। हादश्यनिगमे तु नारदीयं त्रयोदश्यान्तु शुद्धायां पारणं पृथिवीजलम् । शतयज्ञाधिकं वापि नरः प्राप्नोत्यसंशयम्'। पारणं तुलसौमिथितनैवेद्येन कुर्यात् । तथाच स्कन्दपुराणम् । 'कृत्वा चैवोपवासन्तु भोक्तव्यं द्वादशी. दिने। नैवेद्य तुलसौमिशं हत्याकोटिविनाशनम्'। अस्य व्रतस्य न वतिनां व्रते इति विष्णुवचनादशीचेऽपि कर्त्तव्यता अत्र वतिनामारब्ध व्रतिनामित्यर्थतया अशौचे प्रारम्भो न कार्यः । विष्णुधर्मोत्तरे। 'असम्भाष्थान् हि सम्भाष्य तुलस्याः कलिकाद लम्। आमलक्या: फलं वापि पारणे प्राश्य शुध्यति'। संवत्सरप्रदीपे। 'यस्य नाभौ स्थितं पत्रं मुखे शिरसि कर्णयोः। तुलसीसम्भवं नित्यं तीर्थे स्तस्य मखैच For Private and Personal Use Only Page #88 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ८१ एकादशीतत्त्वम् । किम्। युक्तो यदि सहापापेः सुकृतं नार्जितं यदि। तथापि गौयते मोक्षस्तुलसी भांक्षता यदि'। विद्याकरतानि । 'यः कश्चिदेणवो लोके मिथ्याचागेऽप्यनाथमी। पुनाति सकलान् लोकान् शिरसा तुलसीं वहन् । विष्णो:शिरःपरिभ्रष्टा भक्त्या यस्तुलसीं वहेत् । सिद्धान्ति तस्य कार्याणि मनसा चिन्तितान्यपि । न धारयन्ति ये मालां तुलसौकाष्ठसम्भवाम्। नरकान निवर्तन्ते दग्धाः कोपाग्निना हरेः। अरुद्राक्षधरी भूत्वा यत् यत् कर्म च वैदिकम् । करोति जपहोमादि तत् सवें निष्फलं भवेत्। स्कान्दे। 'ध्यानधारणहौनोऽपि रुद्राक्ष धारयेत्तु यः। सर्वपापविनिर्मक्तः स याति परमां गतिम् । तथा 'कृत्वा चैवोपवासन्तु भोक्तव्यं हादशीदिने । नैवेद्य तुलसौमिश्रं हत्याकोटिविनाशनम्' । अथ खदत्तनैवेद्यभक्षणम्। ननु दत्तस्याविनियोज्यत्वात् स्वदत्तनैवेद्यं कथं भुञ्जीतेति चेत् । वचनात्तथा यथा स्वदत्ते. ऽपि तस्मात् क्रयणात् स्वोपयोगः । तथाच आश्वमेधिके पर्वणि युधिष्ठिरं प्रति व्यासवचनम्। 'दत्तैषा भवता मह्यं तां ते प्रति ददाम्यहम्। हिरण्य दोयतामेभ्यो ब्राह्मणेभ्यो धरास्तु ते'। यथा वा मध्यमपिण्डभोजनं पत्नपाः। तथाच यमः । 'माता वै मध्यमं पिण्डं पत्नी प्राश्नाति वागयता'। शललिखितौ। 'पत्री वा मध्यमं पिण्डमश्नीयादातवस्नाता' । वायुपुराणे। 'पत्नै प्रजार्थं दद्यादि मध्यमं मन्त्र पूर्वकम्' । सामगानां मन्त्रस्त । 'आधत्त पितरो गर्म कुमारं पुष्कर सजम्'। यह पुरुषः स्यात् इति। मत्स्यपुराणे । 'पनीन्तु मध्यमं पिण्डमाशयेहिनयान्विताम्। श्राधत्त पितरोगर्भ मत्तः सन्तानवर्धनम् । एष मन्त्रः पौराणिकत्वात् साधारणः । प्रकते तु विष्णुधर्मोत्तरम्। 'पत्रं पुष्य फलं तोयमनपानाद्य For Private and Personal Use Only Page #89 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ८२ Acharya Shri Kailassagarsuri Gyanmandir एकादशीतत्त्वम् । मौषधम् । अनिवेद्य न भुञ्जीत यदाहाराय कल्पितम् अनिवेद्य हरेर्भुञ्जन् सप्तजन्मानि नारको' । स्मृति: 'भक्त चणःक्षणो विष्णोः स्मृतिः सेवा स्ववेश्मनि । स्वभोज्यस्यार्पण दानं फलमिन्द्रादिदुर्लभम् ' । स्वभोज्यस्य मनूक्तवैश्वदेवाद्यशिष्टरूपस्य | यथा 'अ स केवलं भुङ्क्ते यः पचत्यात्मकारणात् । यज्ञे शिष्टाशनं ह्येतत् सतामत्र विधीयते । भुक्तवत्सु च विप्रेषु स्वेषु भृत्येषु चैव हि । भुञ्जीयातां ततः पश्चादवशिष्टन्तु दम्पती' । अतएव स्मृतिः । 'यस्य चाम्नौ न हयेत यस्य चाग्रं न दीयते । न तद्भोज्यं द्विजातीनां भुक्का तूपवसेदह:' । शङ्खलिखितौ । ' न तदश्रीयादयदव दैवपितृमनुष्यार्थं न कुर्य्यादिति । अत्र पित्रार्थमित्यनेन पितृवलिनित्यश्राद्धावशिष्ट प्रतीयते । व्यक्त मार्कण्डेयपुराणे । 'देवतातिथिभृत्येषु भूतेष्वभ्यागतेषु च । अभुक्तवत्सु येऽश्वन्ति तद्दत्पित्त्रग्निपचिषु । दुष्टान्नपूयनिर्यासभुजः शूचीमुखास्तु ते 1 जायन्ते गिरिवर्माणः पश्येते यादृशा नराः । नरा इत्यत्र कर्मकर्त्ततोभयप्राप्तौ कर्त्तृत्वमेव । 'श्रपादानसम्प्रदानकरणाधारकर्मणाम् । कर्त्तुश्चान्योन्यसन्देहे परमेकं प्रवर्त्तते' इति संक्षिप्तसारात् । ततश्च तदन' विष्णवे निवेद्य भोक्तव्यम् । यत्तु 'पिटशेषन्तु यो दद्यात् हरये परमात्मने । रेतोधाः पितरस्तस्य भवन्ति केशभागिनः' इति भागवतोक्त तत् पितृदत्तप्रतिग्टहीतविषयमिति । मत्स्य सूक्तम् । 'अनिवेद्य न भोक्तव्य' मत्स्यमांसादिकञ्च यत् । पन' विष्ठा पयोमूत्रं यद्दिष्णोरनिवेदितम्' । अनेन स्वभोज्य ं मत्स्यादिदेयमुक्तम् । प्रागुक्त विष्णु पुराणवचनेनानेवंविधं निषिद्धमित्यविरोधः । अतएव अयोध्याकाण्डे श्रीरामवाक्यम् । 'यदवः पुरुषो राजंस्तदन्नास्तस्य देवता:' इति । भागवते 'त्वयोपभुक्तास्रग्गन्ध 1 For Private and Personal Use Only Page #90 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ८३ एकादशीतत्त्वम् । वासोऽलङ्कारचर्चिताः। उच्छिष्टभोजिनोदासास्तव मायां जये महि'। तथा हृदिरूपं मुखे नाम नैवेद्यमुदरे हरेः । पादोदकञ्च निर्माल्यं मस्तके यस्य मोऽच्युतः'। तस्यैव षष्ठस्कन्धीयपयोव्रते। 'उहास्य देवं खे धाम्नि तनिवेदितमग्रतः । अद्यादात्मविशद्धार्थ सर्वकामसमृद्धये'। उहास्य विसृज्य अत्र चित्तशुद्धयादिफलकथनादन्यत्रापि भोजनाग्रत: स्वदत्तनैवेद्यभक्षणमवगम्यते। अन्यथा व्रताङ्गत्वे फलानुपपत्तिः । अष्टमस्कन्धेऽपि 'गन्धपुष्पादिभिश्चातेहादशाक्षरविद्यया। शृतं पयसि नैवेद्यं शाल्यन्नं विभवे सति। ससपिः सगुड़ दत्त्वा जुहुयान्मूलविद्यया। निवेदितं तद्भताय दद्याअजीत वा खयम्'। यत्तु 'देवद्दिजद्रव्यापहर्ताऽप्स, निमग्नोऽघमर्षणमावर्तयेत्' इतिसुमन्तूक्तम् । 'अपि दीपावलोकं मे नोपयुञ्जमानिवेदितम्' इति श्रीभागवतीयञ्च तहे वोपभुज्यमानद्रव्यपरम्। अतएव योगिनोतचे। 'मणिमुक्तासुवर्णानां देवदत्तानि यानि च। न निर्माल्य हादशाब्दं ताम्ब पात्र तथैव च। पटौ शाटौ च षण्मासं नैवेद्यं दत्तमात्नतः। मोदक कषरञ्चैव यामार्द्धन महेश्वरि । पट्टवस्त्र विमामञ्च यज्ञसूत्रं त्वहःस्मृतम्। यावद्दष्टं भवेदन परमानं तथैव च'। विसर्जनौये देवे तु विसर्जनात्तदीयद्रव्यप्रतिपत्तिव्यवहारः। संवत्मरप्रदीपे ब्रह्मपुराणम्। 'अम्बरीष नवं वस्त्रं फलमन्नं रमादिकम्। लत्वा कृष्णोपभोग्यञ्च सदा सेव्यं हि वैषणवैः । अम्बरीष हरेर्लग्न नौरं पुष्प विलेपनम् । भत्त्या न धत्ते शिरसा चाण्डालादधिको हि सः'। तथा 'अग्निष्टोमसहमेश वाजपेयशतैस्तथा। तुल्यं फलं भवेद्दे वि! विष्णोर्नैवेद्यभक्षणात्'। मत्स्य सूक्तो। 'एकान्तभक्तो देवस्य भोजनादौ मनोरमे। श्रुत्वा परेरितं नाम मुच्यते दिनकिल्विषात् । For Private and Personal Use Only Page #91 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ८४ एकादशौ तत्त्वम् । स्त्रीशूद्रोक्तं न शृणुयादभावे त्रिजपेत् स्वयम्'। तत्र मन्त्रः । 'उच्छिष्टभोजिनस्तस्य वयमुच्छिष्ट कालिगाः। येन लोला. वराहेण हिरण्याख्यो निपातितः' । तथा 'पादोदकञ्च निर्माल्यं नैवेद्यच्च विशेषतः। महाप्रसाद इत्यत्वा ग्राह्य विष्णोः प्रयबत:'। पादोदकग्रहणे मन्त्रः । 'कृष्ण कृष्ण महावाहो ! भक्तानामातिनाशन। सर्वपापप्रशमनं पादोदकं प्रयच्छ मे'। तद्वारणमन्त्रः। 'अकाल मृत्यु हरणं सर्वव्याधिविना. शनम्। विष्णोः पादोदकं पुण्य शिरसा धारयाम्यहम् । सत्रानुष्ठान करणत्वेन विधानात् पूर्वसिद्धमन्त्राणामस्यैव करणखान्मन्त्रान्ते कारम्भः। तौथ कागड़ कल्पतरौ नरसिंहपुराणम्। 'गङ्गाप्रयागगयनैमिषपुष्कराणि पुण्यानि यानि कुरुजाङ्गलयामुनानि। कालेन तीर्थसलिलानि पुनन्ति पापात् पादोदकं भगवतस्तु पुनाति सद्यः' । पद्मपुराणे । 'ये पिबन्ति नरा, नित्यं शालग्रामशिलोद कम्। प्रक्षालयन्त्यसन्दिग्ध ब्रह्मइत्यादिपातकम्। वशिष्ठसंहितायाम्। 'शाल ग्रामशिला. तोयमपौत्वा यस्तु मस्तके। प्रक्षेपणं प्रकुर्वीत ब्रह्महा स निगद्यते'। स्मतिः। 'नैवेद्य प्राशनात् पूर्व देवपादोदका. हुतिः। होतव्या जठरे वह्नौ खेन पाणितलेन तु। तेन पादोदकेनापोशानं कृत्वा प्राणाहुतिर्नेवेद्येन कार्या। वव,च. गृहपरिशिष्टे । 'पवित्वं विष्णुनैवेद्यं सुरसिद्धर्षिभिः स्मृतम् । अन्यदेवस्य नैवेद्यं भुक्त्वा चान्द्रायणं चरेत् । अग्राह्य शिवनिर्माल्य पत्र पुष्प फलं जलम् । शालग्रामशिलास्पर्शात् सर्व याति पवित्रताम्'। कालिकापुराणम् । 'यो यद्दे वार्चनरत: स नन्नेवेद्यभक्षकः। केवल मौरशैवे तु वैष्णवो नैव भक्षयेत्। समानं वन्यनैवेद्यं भक्षयेदन्यदैवतः'। भविष्थे । 'निर्माल्य नोपयोक्तव्यं रुद्रस्य तपनस्य च । उपयुज्य च For Private and Personal Use Only Page #92 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir एकादशीतत्त्वम् । ८५ सन्मोहात् नरके पच्यते ध्रुवम्'। अतएव पुरखरणचन्द्रि कायाम्। 'मुसुम्ना वर्मना पुष्यमाघ्रायोहासयेत् सुधीः । निर्माल्य शिरमा धायं सर्वाङ्गेष्वनुलेपनम् । नैवेद्यञ्चोप. युञ्जौत दत्त्वा तद्भक्तिशालिने'। नन्दिकेश्वरपुराणे। 'दत्त्वा नैवेद्यवस्त्राणि नाददौत कदाचन। त्यक्तव्यं शिवमुद्दिश्य तदा दानेन तत्फलम्' इति शिवदत्ते विशेषः। स्मृतिः । 'ब्रह्मचारिग्रहस्थैश्च वनस्थयतिभिः सह। भोक्तव्यं विष्णुनैवेद्य नात्र कार्या विचारणा'। 'यत्तु यदन्तकारं नैवेद्य भुक्ता कच्छ्र यतिश्चरेत्' इति वचनं तहिष्णुनैवेद्येतरपरम्। अथ जलाशयोत्सर्गः। 'प्रदद्यात् सर्वभूतेभ्यो जलपूर्ण जलाशयम्' इति मत्स्यपुराणाज्जलाशयोमर्गस्य सर्वभूतसम्म दानकत्वेनापकष्टचेतनोह श्यकत्वादुई श्यगतस्वामित्वाजननात् यागत्वम्। तथाच श्राइविवेकः। देवतोह श्य कद्रव्यत्यागो यागः। देवतात्वञ्च वेदमे यत्यागोह श्यत्वम्। उद्देश्यत्वञ्च तस्येदमित्यारोपविषयत्वमिति। अतएव जलाशयोत्सर्गसुपक्रम्य मत्स्यपुराणे 'प्राप्नोति तट्यागबलेन भूयः' इति यागत्वेनाभिहितम्। ततश्च तज्जलं खखत्वदूरीकरणेन नद्यादिवत् माधारणीकृतम्। 'सामान्य सर्वभूतेभ्यो मया दत्तमिदनलम्। रमन्तु सर्वभूतानि स्नानपानावगाहनः' इति मन्त्रलिङ्गादुपादानं विना कस्यापि न स्वत्वमिति। ततश्चान्य. यागवदुत्तरप्रतिपत्तेरश्रुतत्वेन साधारणजलस्य परिग्रहमात्रेण गोतमोतेन नात्र स्वामित्वश्रुतेर्यजमानस्यापि तथात्वेन खामित्वात् तत्र स्नानादावदोष इति। तथाच गोतमः । 'स्वामी ऋकथक्रयसंविभागपरिग्रहाधिगमेषु । ब्राह्मणस्याधिकं लब्ध क्षत्रियस्य विजितं निर्विष्ट वैश्यशूद्रयोः' इति परिग्रहोऽनन्यपूर्वस्य जलपकाष्ठादेः खोकार इति मिता ८-क For Private and Personal Use Only Page #93 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir एकादशीतत्त्वम्। क्षरा। वृत्त्यधिकारे व्यक्तमाह आपस्तम्बः। 'दायाचं शिलोऽजौ चान्यच्चापरिग्टहीतम्' इति। अपरिग्रहौतमन्याखोकतमस्वामि कमिति यावत्। निर्विष्ट वेतनलब्ध निवेशो भृतिभोगयोरित्यमरनिकाण्ड शेषयोः । अथ रजःस्वलासूकिनोवतम्। पुलस्त्यः । 'एकादश्यां न भुञ्जीत नारी दृष्ट रजस्यपि'। नारी विधवा। सधवाया निषेधात्। तथाच विष्णुः। 'पत्यौ जीवति या नारी उपोष्थ व्रतमाचरेत्। आयुष्य हरते पत्यु नरकञ्चैव गच्छति' । 'तथाच बहुकालिकसङ्कल्यो गृहीतच पुरा यदि। मृतके सूतके चैव व्रतं तत्रैव दुष्यति'। एतेन काम्यव्रतारम्भोऽशौचे न कार्यः। 'मृतके सूतके चैव न त्याज्य हादशीव्रतम्'। तथा 'सूतके मृतके चैव प्रणम्य मनसा हरिम् । एकादश्यां न भुञ्जीत व्रतमेतत्र लुप्यते'। मृतके च नरः स्नात्वेति प्रथमचरणे पाठो वराहपुराणे भविष्योत्तरपद्मपुराणयोः। 'एकादश्यां न भुञ्जौत पक्षयोरुभयोरपि। सूतके मृतके वापि अन्य. स्मिनप्यशौचके । सर्वथा न परित्याज्या इच्छता श्रेय आत्मनः' तत्र यदि दैवात् परित्यक्तं देवार्चनादिकं तदा सूतकान्ते कुर्यात् । तथा मत्स्यपुराणे। 'व्रतस्यान्ते नरः स्नात्वा पूजयित्वा जनार्दनम्। दानं दत्त्वा विधानेन व्रतस्य फलमश्रुते' । एकादशीमुपक्रम्य वराहपुराणम्। 'तममात्प्रमादे दुःखे वा सूतके मृतकेऽपि वा। सात्वा काम्यव्रतं कुर्यात् दानार्चनविवर्जनम्'। मत्स्यपुराणम्। 'गर्भिणी सूतिका नक्तं कुमारी च रजस्वला। यदा शुद्धा तदान्येन कारयेत् क्रियते सदा'! उपवामाचरणे गर्भादिपौड़ासम्भावनायाम्। नक्तं भोजनं कुर्यात्। 'उपवासेष्वशत्रस्य तदेव फलमिच्छतः। अनभ्याखेन योगानां किमिदं व्रतमुच्यताम्' इति नारदप्रश्नानन्तरम् For Private and Personal Use Only Page #94 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir एकादशीतत्त्वम्। 'उपवासेष्वशक्तानां नक्तं भोजनमिथते' इति मत्स्यपुराण एव ईखरवचनात्। स्वयमशहा शुद्धहारा पूजादि कारयेत् । कायिकमुपवासादि सदा शुहादिकाले स्वयं क्रियते । समतिपरिभाषायामप्येवम्। अथ उपवासानुकल्पः। मनुः । 'विश्वैश्च देवैः साध्यैश्च ब्राह्मणैश्च महर्षिभिः। आपस मरणानौतैर्विधिः प्रतिनिधिः कतः। प्रभुः प्रथमकल्पस्य योऽनुकल्पेन वर्त्तते। न साम्परायिकं तस्य दुर्मतेर्विद्यते फलम्'। पत्र प्रापप्रतिनिध्यनुकल्पानां पर्यायता कालविवेककृतवराहपुराणञ्चाशती। 'उपवासासमर्थस्तु किञ्चिद्भक्ष्य प्रयोजयेत्। तथा एकादशीमधिकत्य स्मतिः । 'एकभलेन नतोन भक्षन् वृद्धातुरः क्षिपेत् । नारदीये 'अनुकल्पो नृणां प्रोक्त: क्षीणानां वरवर्णिनि। मूलं फलं पयस्तोयमुपभोग्य भवेच्छभम्। न त्वेवं भोजनं कैश्चिदेकादश्यां प्रकीर्तितम्'। एवमनुकल्पातिरिक्तम् । ब्रह्मवैवर्तः । 'उपवासासमर्थश्चेदेकं विप्रन्तु भोजयेत्। तावदनानि वा दद्यात् यताहिगुणं भवेत्। सहस्रसम्मितां देवीं जपेहा प्राणसंयमान्। कुर्याद्वादशसंख्याकान् यथाशक्ति व्रते नरः'। देवीं गायत्रीम्। वायुपुराणे 'उपवासनिषेधे तु किञ्चिद्भक्ष्य प्रकल्पयेत्। न दुष्यत्युपवासेन उपवासफलं भवेत्। नक्त हविष्थानमनोदन वा फलं तिलाक्षौरमथाम्बु चाज्यम् । यत् पञ्चगव्यं यदि वाथ वायुः प्रशस्तमत्रोत्तरमुत्तरञ्च'। उपवासनिषेधस्तु प्रसामर्थ्यादपौति। तत्रापि हविष्यादिरनुकल्पः । अत्र सर्वत्र तुलसी भक्षयेत्। 'तुलसी विना या क्रियते न पूजा सानं न तद् यत्तुलसौविवर्जितम्। भुक्त न तटु यत्तुलसौविवर्जितं पोतं न तद् यत्तुलसौविवर्जितम्' इति मावड़ात्। अनुकल्येऽपि द्वादश्यां विष्णूपासनं पारणं कर्त For Private and Personal Use Only Page #95 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ८९ एकादशीतत्त्वम्। व्यम् । एकभन्न नक्न तथैवायाचितेन च । उपवासेन दानेन नैवाहादशिको भवेत्' इति वचनात् । पथोहव्यवस्खा। अकभक्ताटीनामुपवासकायें विधानात्। सोमधर्माणां फलचममप्राप्तिरिव एषु अपि मन्त्रादिप्रास्यामन्त्रस्य अहेन प्रयोग: कार्यः। अतएव एकमतादावपि पूर्वापरदिनयोरेकभक्तादिको धर्मः कार्यः । यहा हादशीव्रत खल्वेतद्भगवतो वासुटेवस्थाञ्चनं जपहोमाटिक प्रधानं कर्म उपवामादिकन्तु कर्तसंस्कारकं लिङ्गात्। अङ्गभूतोपवासप्रकाशकमन्त्रो नतादिपचे निवर्ततं व्रीहिमन्त्र इव यवेऽतोऽस्यायोग एवेति जीमूतवाहन आह सा तब अहं प्रकृत्य न प्रकतावपूर्वत्वादिति कात्यायनसूत्रात् प्रकतावूहायोगात् विकतावेवोह इति। अपूर्वोत्प्रेक्षणमूह इति तल्लक्ष. णात्। अत एकमतादीनां प्रकतावुतात्वानोह इति। यद. प्युक्तमत्वान्मन्त्रबाध इति तदपि न युक्तम्। एकोद्दिष्टे पार्वणविकतावेवावाहनाद्यङ्ग एवोह दर्शनात्। अतएव 'एकभक्तेन यो मर्त्य उपवामवतचरेत्। उपोष्य नकेन विभो" इत्यादि स्कन्दपुराणादिवचनाटेकभक्ताटिषु उपवामपदप्रयोगेण तवर्मातिदेशान्मन्त्र पाठ इति परिशेषखण्डे हेमादिगा अप्य तम्। तथाच जैमिनिः। 'उक्त क्रियाभिधानमन्यत्र तत् श्रुतौ विधेः प्रदेशः स्वादिति'। ब्रीहिमन्त्रस्य तु यवे बाधी. ऽनङ्गत्वात्। किन्तु प्रतावेव बौहिभिर्यजेत यवैर्यजेतेति विकल्पेन श्रवणात् प्रकृतिविकृतिभावाभावाबोहः । अतोऽसमवेतार्थत्वाहाध इति। न च हुं फड़ादिवत् मन्त्रस्यादृष्टार्थकतास्तु कथम् असमवेतार्थत्वाबाध इति वाच्यम्। यस्य सर्वथा दृष्टार्थत्वासम्भवस्तस्यैव तथा कल्पनात् तथाच जैमिनिः । 'अर्थाभिधानसामान्मन्लेषु शेषभावः स्यात् तस्मात् उत्पत्ति For Private and Personal Use Only Page #96 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir एकादशीतत्त्वम् । T सन्त्रस्य संयोगोऽर्थेन नित्यसंयोगात्' । अस्यार्थः । यतोऽर्थाभिधानसामथ्र्यान्मन्त्र शेषभावोऽङ्गाभावश्च तस्मादुत्यत्तिसंयोगः । श्रौत्पत्तिके न मुख्यार्थेन संयोगः सम्बन्धः स्यात् कुतः नित्यसंयोगात् तेनैव श्रव्यभिचारितया संयोगात् । गौणप्रत्यायनेऽपि यतो मुख्यप्रत्यायने तु गौणपत्ययमपेक्षते अती मुख्येन अस्य अव्यभिचारितया संयोगः । तथा गौणे सदधि सामर्थं न प्रमाशान्तरं विना । 'आविर्भवति मुख्ये तु शब्दादेवाविरस्ति तत् । ताव्यय्र्यञ्च स्वतो सख्यं गौणार्थपरता पुनः । प्रमाणान्तरविज्ञेया तदभावान सिध्यति' । तथाच 'यस्यादृष्ट न लभ्येत तस्यादृष्टप्रकल्पनम् । लभ्यतेऽर्थतिर्दृष्टा न तती द्दारतस्विह । अर्धस्मृतिः प्रयोगार्था प्रयोगाच फलोदयः " इति दृष्टार्थमम्पत्तौ नादृष्टमिह कल्पत इति । अतो यस्य क्वचिद्द्रव्यदेवतादिपका शकरूपदृष्टार्थतासम्भव स्तस्य तदसम्भवे वैकल्पिकेऽर्थे बाध एव । अतएव विद्याकरः : शास्तावधारण वेलायां यत्र हि प्रयोजनाभावनिश्चयस्तत्रैव तदुपादानलोपः शास्त्रार्थः । यथा कष्टले अवघातादिलोपः । यत्र तु अनुष्ठानवेलायामेव पुरुषदोषेण प्रयोजनाभावो जायते तदा प्राक् तन्निश्चयात् । शास्त्रप्रापितः पदार्थो नियमा पूर्वमात्रार्थमनुष्ठेय एव अतएव प्रकृतावपि आलस्यादिना ब्रह्मादिखाने तण्डुलादिषु गृहीतेषु अववात' ममाचरन्ति याज्ञिकाः पठन्ति च । 'घाते न्यूने तथा छिन्ने मान्नाय मान्त्रिके तथा । यज्ञमन्त्राः प्रयोक्तव्या मन्त्रा यज्ञार्थसाधकाः इति । मन्त्रि के मन्त्रसाध्यं अवघातादौ तत्काले मन्त्रपाठाभावेऽपि यज्ञकाले मन्त्राः प्रयोक्तव्याः अस्म्नि पते मन्त्रार्थज्ञानस्य नास्य पयोग इति इत्थं सम्प्रति प्रयोगानुष्ठानमाह । एवञ्च उपवासविधौ प्रक्कतावेवाशक्तविषयत्वेन अतुल्यबलानां For Private and Personal Use Only ८६ Page #97 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir एकादशीतत्त्वम्। विकल्यायोगात् एकमतादौनां प्रतिनिधित्वमेव। तदा तु प्रतिनिधौ यथा श्रुतमन्त्रपाठः। समवेतार्थता तु गौण्या लक्षणया वेति। तथाच प्रथमाध्याये कात्यायनसूत्रम् । 'शब्दे अविप्रतिपत्तिरिति'। प्रतिनिहितद्रव्ये श्रुतशब्दः प्रयोज्यः। श्रुतद्रव्यबुद्या प्रतिनिध्यपादानात् शब्दान्तर. प्रयोगे द्रव्यान्तरबुद्धिप्रसङ्गात्। यथा 'अग्न्यभावे तु विप्रस्य पाणावेव जलेऽपि वा' मत्स्यपुराणदर्शनात् जलास्त होमपक्षे अग्नौ करिष्ये इत्यनूह एव प्रयोग इति। अतएव यज्ञपार्श्व: । 'तैलं प्रतिनिधिं कुर्याद् यज्ञार्थे याज्ञिको यदि। प्रकत्वैव तदा होता ब्रूयाद् तवतौमिति' अत्र द्रव्यपदमुपलक्षणम्। एवं सर्वप्रतिनिधावेव न उहो न बाधः। किन्तु अविकत एव मन्त्रः पठनोय इति एतेन यौगिकोक्तम् । 'एकभक्तन यो विप्र उपवासबतञ्चरेत्' इति । उपोष्य नक्तेन विभो इत्यादिषु उपवास पदप्रयोगान्मासमग्निहोत्रं जुहोतौतिववाम्रोऽतिदेशात् । प्राप्तस्य ऊहेन प्रयोग इति तथा समवेतार्थाय एकाहारादिपदं प्रयोज्यमिति हेमाद्रिणा उत्तमपि निरस्तम् । एवं नरं पञ्चत्वमागतमिति न लिङ्गोहः स्त्रोपंदाहस्य समविधाने प्रकृतिविकृतिभावाभावात्। न च वैभक्ति कार्थस्त्वविशिष्टबोधात् स्त्रियां बाध इति वाच्यं प्राथमिकत्वाइलोयस: प्रातिपदिकार्थस्य समवेतत्वेन स्त्रीपक्षेऽपि विनियोगात् किन्तु वेभक्तिकलिङ्गस्य स्त्रियां प्रयोगसाधुतामात्रं पुमि तु अर्थ साधुतापि। श्रतएव एकपाशिके देने पशो आम्नातस्य अदिति: पाशं प्रमुमोक्त इति। नि:मन्दिग्धार्थवाशप्रातिपदिकलिङ्गन विनियोगो न तु पश्चाद्भाविना बहुवचन बहुपाशिकायां विक्कताबुत्कर्षः । नापि प्रकतावेव पाशपदे अवयवलक्षणा किन्तु प्रयोगसाधतयैव बहुवचनस्य इत्युताम् एवञ्च 'एतदः पितरो For Private and Personal Use Only Page #98 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir एकादशीतत्त्वम् । वास इति जल्पन् पृथक् पृथक्' इति ब्रह्मपुराणे पिनादिषु प्रत्येकं एतहो बहुवचनान्तमन्त्र प्रयोगात् तत्रानर्थक्यात् तहिकतावेकोद्दिष्टेऽपि बहुवचनान्तप्रयोगो न तु एकवचनान्त ऊह्यः । तद्दचनादूर्ज वहन्तीति मन्त्रे पितृनित्यादिमन्त्रान् प्रकतौ समवेतार्थान् एकोद्दिष्टे एकवचनवदूहेत पितरमित्यादि विकतान् कुर्यात् एकस्मिन् पितरि बहुवचनस्य असमवेतार्थत्वात् अतएव दै पशी अदिति: पाशं प्रमुमोविति अदितिः पाशान् प्रमुमाक्विति पाशमन्त्री एकवचनान्तबहुवचनान्तश्रुती अदितिः खण्डनरहितेति देवमातेति भाथव्याख्यानात् अदितिरित्य वपाठः। वैकवचनान्तस्य प्रकृती समवेतार्थत्वात् बहुपाशिकायां विकृती द्विवचनोहः कार्य: प्रकती अममवेतार्थत्वात्। विकृतावपि तथैव युक्तत्वाबोहः बहुवचनान्तस्यैव प्रयोग इत्युक्तः। यत्त हैतनिर्णये एतद्द इति वाक्यं पृथगिति पदं वीपाश्रवणन पार्वणमात्र विषयकम् एतेन तन्मन्वस्थबहुवचनान्तस्य पार्वण एव प्रयोगसाधुतामात्रं न तु एकोद्दिष्टेऽपि तत्र वीमासहितावाक्यप्रवत्तेरिति तन्त्र तहाक्य प्राप्तौ कथं तन्मात्रलाभः प्रकृतिवहिकतिरिति न्यायालाभ: इति चेत्तदा दिपाशिकायां बहुवचनानह इव अवाप्यनह एव पिटपदस्य तु प्रकृती समवेतार्थत्वात् प्रेतैकोद्दिष्टे तव प्रेतपदोह इति प्रोहातॄणां भक्ष्यः फल चमस इत्यादी मन्त्रेतरस्मिन् प्रोगाने विनियोगविभक्त्यर्थान्वयव्युत्पत्तेः मन्त्रे तु व्युत् पत्तिमात्रेणार्थपरतया किन्तु प्रातिपदिकलिङ्ग नैव विनियोगः सम्भयकारिता तु पाशात् इति मोचनकर्मतापरत्वेनापि अतएवोक्त न विभतर्वचनमेकैकं प्रयोजनमिति अतएव बहुपाशिकायां विकृतावपि न उत्कर्षः। तथाच भट्टवार्त्तिकम् । प्रकत्यर्थ स्य पाशस्य विभक्त्यर्थस्य कर्मणः। उभयोः प्रकृती भावा. For Private and Personal Use Only Page #99 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १२ एकादशीतत्त्वम्। बोत्कर्षस्य विकल्पाते' इति अस्मात् त्वमपि जातोऽसि इति साग्नेमन्त्रस्य स्त्रियां बाधः पाशवैधात् तथाहि अस्मादिति इदमः सर्वनामत्वेन सन्निहितार्थपरत्वात् एतहा क्यरूपान्तरमन्निधानात् स्वपदोपात्तलिङ्ग संख्या विशिष्टैव व्यक्तिरिदमपदार्थः। पुमानेक इति यावत्। ततश्च प्रातिपदिकलिङ्गादेव पुलि मन्त्र विनियोग इति। नरं पञ्चत्वमागमित्यादिस्तु असर्वगामत्वान्न सनिधेरपेक्षा किन्तु लिङ्गसंख्यानपेक्षस्यैव प्रातिपदिकार्थता। न चैवं तवं संशयापन्नमिति यानवल्कीय मन्त्रस्य स्त्रौपरीक्षायां बाध: स्यात्। एनमित्यस्य सर्वनामत्वेन अस्मात्त्वमितिवत् सन्निहितविभक्त्य पनीतपुरत्वविशिष्ट स्य व्यक्ति परत्वेन पाशवैधादिति वाच्यम् एनसित्यस्य मानुषः शुद्धिमिच्छतीति स्त्रवाक्य एव मानुषत्वेन स्त्रिया अपि मन्निधेस्तत् परत्वात् न तु पश्चाद्भाविपुस्त्वविशिष्टोऽर्थः अतो मानुषत्वेन स्त्रिया अपि मनिधम्तत् परप्रातिपदिक स्य न विभक्त्या सोच: पाशन्वायतौल्यात् ।। अथेकभक्तम् । स्कान्द 'दिनाई समयेऽतीते भुज्यते नियमेन यत्। एकभक्तमिति प्रोतां रात्री तन्न कदाचन' इत्यनेन अभिहितम् । नियमेन 'ब्रह्मचर्य तथाशौचं सत्यमामिषवर्जनम्' इत्यादि सामान्यव्रतधर्मेण चतुर्थचरणे तु न्यून ग्रासवये ग तु इति देवलः । द्वात्रिंशत्तु गृहस्थस्येति पद्मपुराणोक्लाभोजनस्य ग्रासस्य ग्रासनयन्य नतति। अत्र च परदिना - तोतकाले तत्तिथ्यलाभेऽपि परदिन एव तत्समये एकभक्तं कुर्यात्। 'तिथौ यत्रोपवास: स्यादेकमक्तेऽपि सा तथा' इति सुमन्तुवचनेन उपवासाहतिथिखण्ड विशेषसम्बन्धिदिन एव प्रतिनिधितयैकभक्तविधानात्। स्वतन्वैकभक्त एव दिनाईसमयातौलकाले तत्तिथिनियम एवं नलादिष्वपि । For Private and Personal Use Only Page #100 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir एकादशीतत्त्वम् । ८३ अथ नक्तव्रतम्। तथाच स्कन्दपुराणे। 'प्रदोषव्यापिनी ग्राघा सदा नतव्रते तिथिः । उदयात्त तदा पूज्या हरेनक्तव्रते तिथिः'। नियमच मामान्यव्रतधर्मत्वेनोक्तं 'ब्रह्मचर्य तथाशौचं सत्यमामिषवर्जनम्' इत्यादि ग्राह्यः। नतलक्षणच भविष्यदेवीपुराणयोः। 'हविष्यभोजनं स्नानं सत्यमाहारलाधवम्। अग्निकार्यमधःशय्यां नक्तं भोजौ सदाचरेत् । एवं नक्तव्रतस्य गुरुत्वेन प्रागुक्तवायुपुराण वचने नक्तमिति हविष्याबादिभोजनस्य कालपरं न तु नक्तव्रतपरं तथात्वे उत्तरोत्तरगुरुव्रतोपदेशप्रस्तावे तदनन्तरं केवलं हविष्यानोपदेशानुपपत्तेः । अथ हविष्यान्नम् । स्मृतिः। 'हैमन्तिकं मिताविनं धान्य' महा यवास्तिलाः। कलाय कङ्गनौवारा वास्तकं हिलमोचिका। यष्टिका कानशाकञ्च मूलकं केमुकेतरत् । लवणे सैन्धवमामुद्रे गव्ये च दधिमर्पिषो। पयोऽनुतमारञ्च पनसामहरीतको। तिन्तिड़ो जोर कञ्चैव नागरगञ्च पिप्पलो। कदली लवलौ धात्री फलान्य गुड़मैक्षवम् । अतैलपक्क मुनयो हविष्यानं प्रचक्षते'। अत्रास्विन्नधान्यमित्यभिधानादन्यत्र खिन्नधान्ये न दोषः । अतएव हारीतः। 'अथ सूनां व्याख्यास्यामी जङ्गमस्थावरादौन् प्राणिन: सूनयत्तौति सूनाः । ताश्च पञ्च विधा भवन्तौति उपक्रम्य चतुर्थीपर्यन्तमभिधाय आदी. पनतापनखेदनभर्जनपचनादिभिः पञ्चमौ तदेवं पञ्चता निरययोनौरहरहः प्रजा: कुर्वन्ति पञ्चभिः। पञ्चभिर्य हस्थवानप्रस्थ पावयन्तीति। एषामर्थः कल्पतरुकता कृतः । सूदयन्ति प्राणेवियोजयन्ति। श्रादीपनं काष्ठादौनां तापनं तोयादेः स्खेदनं धान्यादेनं यवादे: पचनं तण्डुलादेः। पञ्चसूनाः पञ्चयः सूनादोषात्यावयन्तीत्यर्थः । एतेन धान्य. For Private and Personal Use Only Page #101 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ९४ एकादशीतत्त्वम्। खेदनं गृहस्थवानप्रस्थाभ्यां कर्तव्यमिति प्रतीयते किन्तु तत्र धान्यस्याङ्करजननयोग्यतानाशादेव पापं भवति तच्छान्तिरपि पञ्चयज्ञेया अतएव। मनुनापि पञ्चसूनाविवरणे चुल्लो. त्यताम्। धान्यादौ स्वेदनविधानात् कता कत एव पाकशुद्धि. विवेचनम्। हिस्विन्त्रतादिदोषश्चनाकते। तहिवृतं कात्यायनेन। कतमोदनशबादितण्ड लादिकता कृतं ब्रौह्यादिचा. कृतं प्रोक्तमिति हव्यं विधानतश्च । अतो लाजमोदकादि यथायथा पक्कमपि श्राद्धादौ दीयते। अगस्त्यसंहितायाम् । 'दधिक्षीरं घृतं गव्य मैक्षवं गुडवर्जितम्। नारिकेलफलञ्चैव कदली लवली तथा। आममामलकञ्चैव पनसञ्च हरौतकौम्। व्रतान्तरप्रशस्तच हविष्यं मन्वते बुधाः' हैमन्तिकं मिताखिनमित्यादिवचनानुमारादेव भोजनादौ व्यवहारः । 'हविष्थेषु यवामुख्यास्त दनुवोहयः स्मृताः। माषको द्रवगौरा. दोन् सर्वाभावेऽपि वर्जयेत्' इति कात्यायनवचनन्तु होम. करणात्तत्रैव नारायणोपाध्यायेन अप्येतहचनम् अथ हविष्यान. स्थाग्नौ जुहुयादिति गोभिलोक्तं हव्यं स्पष्टयतीति व्याख्यातम् । एकेन 'कार्तिकं मकलं मासं प्रातःस्नायौ जितेन्द्रियः। हविष्य भुग जपन् स्नात: सर्वपापैः प्रमुच्यते' इति विष्णु वचनं हविष्थेषु यवामुख्या इत्यादिवचनविरोधितमिति कल्पतरूक्तं निरस्तम् । एवञ्च 'ब्रीहयो मुष्टिमात्राः स्युषिमुहा यवा अपि' इति शारदातिल कोक्तं यत्तहिशिष्य जपहोमे माषाविहितास्त त्यरि. माणपरमिति बोध्यम्। एवञ्च मानस्य वैदिक कर्मकर्माङ्गत्वेन सामान्यव्रतधर्मत्वे सिद्धे नक्तव्रते पुनरुपादानमादरातिशयार्थम् । स्मृतिः। 'नक्तं निशायां कुर्वीत ग्रहस्थो विधिसंयुतः । यतिश्च विधवा चैव कुर्यात्तत् सदिवाकरम्। सदिवाकरन्तु तप्रोतमन्तिमे घटिकाहये। निशानतन्तु विज्ञेयं यामाई For Private and Personal Use Only Page #102 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir एकादशीतत्त्वम् । प्रथमे सदा' सौरनक्तकालस्तु तिथितत्वेऽनुसन्धेयः । मार्कबण्डेयः । 'एकभक्तेन नक्तेन तथैवायाचितेन च । उपवासेन दानेन नैवाद्वादशिको भवेत्' । अत्र विष्णुपूजाधारणयोरङ्गान्तरापेक्षया प्राधान्यमवगम्यते । श्रनुकल्पिकेऽप्यावश्यकत्वात् । ८५ अथ पुचादिप्रतिनिधिः । स्कन्द पुराणम । 'पुचञ्च विनयोपेतं भगिनीं भ्रातरन्तथा । एषामभावे एवान्यं ब्राह्मणं विनियोजयेत्' । गरुड़पुराणं 'भार्य्याभर्तृव्रतं कुर्य्याद्भार्य्यायाच पतिस्तथा । श्रमामर्थ्ये दयोस्ताभ्यां व्रतभङ्गो न जायते । वराहपुराणे 'पितृमातृपतिभ्रातृस्वसृगुर्वादिभूभुजाम् । ग्रहष्टार्थमुपोषित्वा स्वयञ्च फलभाग्भवेत्' । अत्रैव विषये कात्यायनः । दक्षिणा नात्र कर्त्तव्या शुश्रूषा विहिता च सा' । ननु प्रतिनिधौ ममेह शर्म इत्यादि मन्त्र स्थफलं कुत्रान्वे तु इति चेत्प्रधान एव । तथाच शारीरकभाष्य श्रुतिः । 'यां वै काञ्चनयज्ञ आशिषमाशासते यजमानायैव तामाशासते इति होवाच' इति । ब्राह्मण सर्वस्वे यजमानायेत्यत्र यजमानस्येतिपाठ: । सरलायां सूत्रं यां वै काञ्चन-ऋत्विगाशिषमाशास्ते सा यजमानस्यैवेति । अत्र ऋत्विमयजमानपदे प्रतिनिधिप्रधानपरं चाकाङ्क्षितत्वात् । अतएव प्रतिनिधिपुचादिना आयान्तु नः पितर इत्यादिरनूह एव पव्यते वाक्यस्य काल्पनिकत्वान तथेति । कालमाधवोये । 'काम्ये प्रतिनिधिर्नास्ति नित्यनैमित्तिके हि सः । काम्येषूपक्रमादूई मन्ये प्रतिनिधिं विदुः । यथानित्यं नैमित्तिकञ्च प्रतिनिधिनाप्युपक्रम्य कारयेत् काम्ये तु स्वसामर्थ्यं परोक्ष्य स्वयमेवोपक्रम्य कुर्य्यात् । श्रसामध्ये उपक्रमादूई प्रतिनिधिनापि कारयेत् । एतच्च श्रौतकास्यपरं स्मार्त्तकाम्यन्तु अन्य द्वारा म्युपक्रम्य कार्य्यम् । तथाच पराशरभाय शातातपः 'श्रौतं कर्म स्वयं For Private and Personal Use Only Page #103 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ८६ एकादशौतत्त्वम् । कुर्यादन्योऽपि स्मार्तमाचरेत्। अशक्ती श्रौतमप्यन्यः कुर्यादाचार मन्ततः'। अन्तत उपक्रमात् परत: एतच्च काम्येऽपि प्रतिनिधिविधायकं नैमित्तिकमात्रपरत्वे श्रौतस्मातभोदोपादानं व्यर्थं स्यात् तयोरविशेषादेव प्रतिनिधिलाभात्। अतएव भारतपाठादौ तथासमाचारः। स्मृत्यर्थसारे 'नाभावस्य प्रतिनिधिरभावान्तरमिष्यते'। सजातीयत्वेऽप्यभावान्तरमभावस्य प्रतिनिधिर्नेष्यते। भावस्तु कदाचिद् यथोपवासादौ ब्राह्मणभोजनादौति 'नापि प्रतिनिधातब्ध निषिद्ध वस्तु कुत्रचित्। श्रोत्रियाणामभोज्य यव्य हि तदशेषतः । ग्राह्य प्रतिनिधित्वेन होमकार्य न कुत्रचित्। ट्रव्य वैक. ल्पिकं किञ्चिद् यत्र सङ्कल्पितं भवेत्। तदभावे सदृग्ग्राह्य न तु वैकल्पिकान्तरम् । उपात्ते तु प्रतिनिधौ मुख्यार्थो लभ्यते यदि। तत्र मुख्यमनादृत्य गोणे नैव समापयेत्। संस्कारा. णामयोग्योऽपि मुख्य एव हि लभ्यते। न तु संस्कारयोग्योऽन्यो गृह्यते प्रतिरूपकः। मुख्य कार्यासमर्थे तु लोऽप्य तस्य नादरः। प्रतिरूपकमादाय शक्तमेवोपयुज्यते। कार्ये रूपैस्तथा पत्नैः क्षोरैः पुष्प स्तथा फलैः। गन्धै रसै: मगग्राह्य पूर्वालाभे परं परम्। ग्राम्याणान्तु भवेदग्राम्यमारण्यानामरण्य जम् । यवालाभे तु गोधूमास्तथा रेणु यवादयः । हविष्य गोई ग्राह्यं तदभावेऽपि माहिषम्। आज वा तदभावे तु साक्षातैलं प्रयुज्यते। तैलाभावे ग्रहीतव्य तैलजं तिलसम्भवम्। तैलजं तैलभृष्ट तिलसम्भवं तिलपिष्टादि। 'तद. भावे तु सा खेहं कौसुम्भं सर्षपोद्भवम् । वृक्षस्नेहस्तथा ग्राह्यः पूर्वाभावे परः परः। तदभावे गवादीनां क्रमात् चौरं विधी. यते। तदभावे दधि ग्राह्यमलाभे तिल इष्यते। यत्र मुख्य दधि नौरं तत्रापि तदलामतः। अजादेः चीरदध्यादि For Private and Personal Use Only Page #104 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir एकादशीतत्त्वम् । सदभावेऽपि गोतम्। मुख्यासबोऽथवा ग्राह्य कार्यकारणसन्तती' अतएव ताभावे पूर्व दधि ततः पयः। तथा 'सर्वत्र गौणकालेषु कर्म चोदितमाचरेत् । प्रायश्चित्तं व्याहृतिभिर्हत्वा कर्म समाचरेत् । मत्स्य सूत। 'तं न लभ्यते यत्र शुष्कक्षौरण होमयेत् । क्षीरस्य च दधि ज्ञेयं मधुनश्च गुड़ो भवेत् । आयुर्वेदेऽपि। 'मधु यत्र न लभ्येत तत्र जीर्णो गुड़ो भवेत्। पैठौनमि: । 'काण्डमूलपर्णपुष्पफलप्ररोहरसगन्धादीनां साह. श्येन प्रतिनिधिं कुर्यात्। सर्वाभावे यवप्रतिनिधिर्भवतीति' काण्डं नालं प्ररोहोऽङ्करः। सर्वालाभे यव इति कल्पतरुः अवयव इति नारायणोपाध्यायाः। शान्तिदीपिकायां नारदौयपञ्चरात्रम्। 'अभावे चैव धातूनां हरितालं विधीयते । वोजानामप्यभावे तु यव एक: प्रशस्यते। ओषधीनामभावे तु सहदेवा प्रशस्यते । रत्नानामप्यभावे तु मुक्ताफलमनुत्तमम् । लौहानामप्यभावे तु हेमपात्रं प्रकल्पयेत् । लौहानां तैजसपात्राणाम् । न्याय प्राप्त प्रतिनिधिमधिकृत्य जैमिनि: । 'न देवताग्निशक्रियाणामिति। अस्यार्थः देवताया अग्नेश्च पाहवनौयादेः शब्दस्य मन्त्रस्य क्रियाया प्रयाजाद्यदृष्टार्थ कर्मणश्च अदृष्टमानार्थकत्वेनारात् उपकारकत्वान्न प्रतिनिधिः बौह्यादौनान्तु सनिपत्योपकारकाणां पुरोडाशसाधनं दृष्टमेव प्रयोजनमिति तत्र प्रतिनिधिरुचित इत्युक्तम् । परिशिष्ट 'मुख्य काले तु मुख्यञ्चेत् साधनं नैव लभ्यते। तत्कालद्रव्ययोः कस्य गौणता मुख्यतापि वा'। तत्र भरहाजः । 'मुख्यकालमुपाश्रित्य गौणमप्यस्तु माधनम्। न मुख्यद्रव्यलाभेन गौणकालप्रतीक्षणम् । गौणेषु तेषु कालेषु कर्म चोदितमारभेत् । प्राय. श्चित्तप्रकरणप्रोतां निष्कृतिमाचरेत्' । उत्तरमतं सिद्धान्तमिति केचित्। तदभिप्रायकं मीमांसाषष्ठाध्यायसूत्रम्। 'पौर्वा ८-क For Private and Personal Use Only Page #105 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir एकादशीतत्त्वम् । वय्र्येऽपि पूर्वदौर्बल्यं प्रकृतिवदिति' । ज्योतिष्टोमेऽन्योन्यं सम्बध्य यज्ञशालातो वहिर्निर्गच्छतामृत्विजां विच्छेदनिमित्त' प्रायचित्तं श्रूयते यद्युहाता विच्छिन्द्याद्दक्षिणेन यजेत यदि प्रतिहोता सर्वस्वदक्षिणेनेति । तत्र उहाप्रतिहोवोः क्रमेण विच्छेदे विरुद्धप्रायश्चित्तयोः समुच्चयासम्भवात् । किं पूर्वं कार्य्यम् उत वा परमिति संशये हि अनुपजातविरोधात् पूर्वमिति पूर्वपचे गजान्तः । पौर्वापर्य्यं सति निमित्तयोः पूर्वस्यैव निमित्तस्य दौर्बल्यम् । उत्तरस्य पूर्वनिरपेक्षस्य तद्वाधकतया उदितत्वात् पूर्वोदयकाले उत्तरस्याप्राप्तत्वेन पूर्वेण बाध्यत्वायोगात् । उक्तं हि पूर्व परमजातत्वादपाधित्वेव जायते । परस्यानन्यथोत्पादादुक्तबाधेन सम्भव:' इति प्रकृतिवदिति तथा हि प्रकृतौ क्लप्तोपचाराः कुशाः प्रथममतिदेशेन विकृतावुपकाराकाहिण्यां प्राप्ताः कल्परोपकारतया चरमभाविभिरपि शरैर्निरपेक्षैर्बाध्यन्ते तद्वदिति अतएव शारीरकभाष्यटीकायां वाचस्पतिमिश्राः । ज्येष्ठत्वञ्च अनापेक्षितस्य बाध्यत्वे हेतुर्न बाधकत्वे रजतज्ञानस्य ज्यायसः शुक्तिज्ञानेन कनीयसा बाधदर्शनात् तदनपबाधने तदपबधात्मनस्तस्योत्पत्तेरनुत्पत्तेः तथाच 'पूर्वात्घर बलीयस्त्वं तत्र नाम प्रतौयताम् । अन्योन्यनिरपेक्षाणां यत्न जन्मधियां भवेत्' इति । यदि च पूर्ववचनस्य पूर्वपक्षत्वे वैयर्थं स्यात् अत उभयवचनार्थी विवक्षणीयौ तदा विषयभे देन व्यवस्थापनोयौ । तथाहि यत्राष्टका श्रादादौ कालान्तगभावस्तत्र तत्कालानुरोधाद्विहितद्रव्यालाभेऽपि प्रतिनिहितद्रव्यमादाय मुख्यकाल एव तत्करणं न तु वचनानुपात्तखेच्छाकल्पा गौणकालप्रतीक्षणम् । तथाच छन्दोगपरिशिष्टम् । 'स्थालीपाकं पशुस्थाने कुय्याद यद्यानुकल्पिकम् । श्रपयेत्तं स्रवत्सायास्तरुण्यागोः पयस्य नु' इत्यादि । यत्त्राब्दिक For Private and Personal Use Only Page #106 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ' एकादशीतत्त्वम्। शाहादौ कृष्णकादश्यादिगौणकालोऽस्ति तत्र मृताहादावबाद्यभावे तदनुरोधेन उपवासादिरूपं प्रायश्चित्त कला गौणकाले तत् कर्त्तव्यम् । तथाच लघहारोतः । 'एकोद्दिष्टन्तु कर्तव्यं पाकेनैव सदा स्वयम् । अभावे पाकपात्राणां तदहः भमुपोषणम्'। तथाच छन्दोगपरिशिष्टम्। 'संस्कारा अतिपत्येरन् स्वकालाञ्चेत् कथञ्चन। हुत्वैतदेव कुर्वीत ये तूपनयनादधः' । यत्र तु विनिगम कवचनाभावस्तत्र यद्यपि क्रियायाः प्राधान्यात् कालो द्रव्यं इयमपि गुणभूतमेव तथाप्युभयोपसंहा. रामामर्थ्य द्रव्यादरः कालस्य सूर्यादिक्रियाघटितस्य कर्बधीनत्वाभावाद्दर्जनौयत्वमिद्धिः असन्निधिकत्वानिमित्तत्वमात्रेण वहिरङ्गत्वात् । कालस्य निमित्तत्वं व्यक्त भविष्थे 'अत: कालं प्रवक्ष्यामि निमित्त कर्मणामिह' । द्रव्यस्य तु यागस्वरूपनिर्वाहकत्वेन अभ्यहितत्वात् कर्मण: कारकत्वेनान्तरङ्गत्वाच्च । पुत्वादिप्रतिनिध्यभावे तु ब्रह्मवैवर्तः। 'उपवासासमर्थश्चे देकं विप्रन्तु भोजयेत् । तावद्धनानि वा दद्याद् यद्भक्तादिगुणं भवेत् । सहस्रसम्मितां देवों जपेदा प्राणसंयमान्। कुयाहादशसंख्याकान् यथाशक्ति व्रते नरः'। देवों गायत्रीम्। अत्र चान्द्रायणादौ परिसंख्या। काश्यपपञ्चरात्रे 'मच्छयने मटु. स्थाने मत्पार्श्वपरिवर्तने। फलमूलजलाहारी हृदि शल्यं ममार्पयेत् । अत्र यो दौक्षितः कश्चि वैष्णवो भक्तितत्परः । निनिमित्तमदीक्षायां न च सुधाधिपौडितः। अन्न वा यदि भुलौत मूलं फलमथापि वा । अपराधमहं तस्य न क्षमामि तु काश्यप। क्षिपामि नरके घोरे हृच्छ ल्य मम जायते' । निमित्त प्रारब्धचान्द्रायणादिव्रतविरोध इत्यादि दीक्षाया चरुशेष प्राशनस्य विहितत्वाददीक्षायामित्युक्तम् । तुदाधिना पीड़ितः सर्वमेतत् प्रदर्शनमात्रं शतौ निर्विरोध इत्यर्थः । For Private and Personal Use Only Page #107 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir एकादशीतत्त्वम्। अबादिकमप्युपलक्षणमिति जीमूतवाहनः। अत्र निमित्तं प्रारब्धचान्द्रायणादौति यदुक्तं तब चान्द्रायणादी भोजनस्य आवश्यकत्वाभावात् किन्तु निमित्त रविवाराद्युपवासपारणं जलपानरूपं दीक्षायामपि चरुप्राशनं घ्राणरूपम् अन्यथा 'पुरोडाशोऽपि सोमो वा संप्राप्ते हरिवासरे। अभक्ष्येम समः प्रोतः किं पुनश्चाशनक्रिया' इति नारदीयं विरुध्येत तघ्राणस्य भोजनरूपतामाह कालादर्श श्रुति: 'पिनामाघ्रयं तवं प्राशितं भवति' इति पिवमुपलक्षणम्। आकाशाया अविशिष्टत्वात् तेन एकादश्यां तदुभयोर्जलपारणं चरुशेषघ्राणच उपवास: कार्यः । अथ पारणनियमः। यद्यपि अत्र चान्द्रायणादिवत् परिसंख्यासम्भवस्तथापि पारतौरकर्मसमाप्तावित्यस्माहातारुत्पन्नः पारणशब्दः । यद्यपि समाप्तिमावमभिधातु समर्थस्तथापि उपवाससमापकभोजन एव लोकशास्त्रयोः प्रयोगात् पङ्कजा. दिपदवत् प्रयोगाधौनयौगिकस्तस्मादुपवासव्रतस्य चरमाङ्गम् । भोजनमभिधत्ते पारणशब्दः । तथाच देवल:। 'उपवासेषु मर्वेष पूर्वाह्न पारणं भवेत्। अन्यथा तु फलस्याडं धर्ममेवापसर्पति'। धर्मो यमः । किञ्च यदि पारणमन न स्यात्तदा प्रतिनिधिविधानं नोपपद्यत तदाह स एव । 'सङ्कटे विषमे प्राप्त हादश्यां पारयेत् कथम् । अद्भिस्तु पारणं कुर्यात् पुननक्त' न दोषकत्' । पारणन्तु भवेत् कथमिति वर्षकत्य पाठः। नक्त त्रयोदशौनत भोजनव्रतमिति । अभक्षणस्य प्रशितानशितत्वेन श्रुतावभिधानात् तदुभयवसिद्धिः यथा आपो वै सर्वमम्भसामशनेन अशितोऽनशितश्च भवतीति। एवञ्च 'जनस्थापि नरश्रेष्ठ भोजनाषजाते। नित्यक्रिया निवर्तत सह नैमित्तिकैः सदा' इति कालिकापुराणोयरागप्राप्तपरम् । पत For Private and Personal Use Only Page #108 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir एकादशीतत्त्वम् । एव आदिपुराणे । 'पारणान्त व्रतं ज्ञेयं व्रतान्ते हिजभोजनम् । असमाप्त व्रते पूर्व नैव कुाद व्रतान्तरम्'। इत्थञ्च उपवासव्रते पारमनियमात् जलेन पारणं विधाय तहिने उपवासादिः कार्ययः । ___अथ भैमी। विष्णुधर्मोत्तरे। 'मृगशौर्षे शशधरे माघे मासि प्रजायते । एकादश्यां सिते पक्षे सोपवासी जितेन्द्रियः । हादश्यां तिलाचारं कृत्वा पापात् प्रमुच्यते। तिलनायी तिलोहौ तिल होमी तिलोदको । तिलस्य दाता भोक्ता च षट्तिलौ नावसीदति' । मत्स्यपुराणे । 'यद्यष्टम्यां चतुर्दश्यां हादश्यामथ भारत । अन्येष्वपि दिनर्वेषु न शक्तस्त्वमुपोषितुम् । ततः पुण्यामिमां भीमतिथिं पापप्रणाशिनीम् । उपोष्य विधिनानेन गच्छेहिष्णोः परं पदम्' । भीमतिथीं भैमौत्वेन ख्याता. मेकादशौम् । अथ पार्वतोमहोत्तरैकादश्युपवासः । आश्विनशुक्लपक्षमधिकृत्य । कल्पतरौ ब्रह्मपुराणम् । 'उपवासश्च कर्त्तव्य एकादश्यां प्रजागरः। हादश्यां वासुदेवस्य पूजितव्यश सर्वदा। अथ शयनादिकालः । भविष्यनारदीययोः। 'मैनाद्यपाद स्वपितोह विष्णोर्वैष्णव्यमध्ये परिवर्त्तते च । पौष्णावसाने च मुरारिहन्ता प्रबुध्यते मासचतुष्टयेन'। मैत्रमनुराधा वैष्णव्यं श्रवणा पौष्णं रेवती। भविष्थे। 'निशि स्वापो दिवोस्थान सन्ध्यायां परिवत्त नम्। अन्यत्र पादयोगे तु हादश्यामय कारयेत्' । इत्यञ्च नक्षत्र योग प्राप्तौ फलातिशयः । एतबिधान वामनपुराण । 'एकादश्यां जगत्स्वामिशयनं परिकल्पयेत् । शेषाहिभोगपर्यझं कत्वा संपूज्य केशवम्। अनुज्ञां ब्राह्मभ्यश्च हादश्यां प्रयतः शुचिः। लब्ध्वा पीताम्बरधरं देवं निद्रा समानयेत्'। अनुज्ञां लब्ध्वा इत्यन्वयः। एकादशी समये For Private and Personal Use Only Page #109 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir एकादशीतत्त्वम् । दिवाशयनीयपरिकल्पनम् । रात्री हादशीक्षणे निद्रेति विषाणुधर्मोत्तरे। 'स्वास्तीर्णशयनं कृत्वा प्रौण येोगशायिनम् । आषाढ़शुक्लहादश्यां विष्णुलोके महीयते। स्वास्तीर्णशयनं शोभनास्तरणयुक्त खादि। वराहपुराणे थीभगवानुवाच । 'अन्यत्तु संप्रवक्ष्यामि कर्म संसारमोचनम्। कदम्बकुटजश्व धवकोऽर्जुनकस्तथा। एभिरभ्यर्चनं कुाहिधिदृष्टेन कर्मणा। ततः संस्थापनं कत्वा मम मन्त्रविधिः स्मत:। नमो नारायः णायोत्वा इमं मन्त्रमुदीरयेत्। मघान्यपि मेघश्याम युपागतं सिच्यमानं महीमिमां निद्रां भगवान गृह्णातु लोकनाथ वर्षाखिमं पश्यतु मेघवन्दम्। ज्ञात्वैव पश्यैव च लोकनाथ मासाश्वत्वारि वैकुण्ठस्य तु पश्य नाथ आषाढशलहादश्यां मर्वशा. न्तिकरं शिवम्। यत्र तेन विधानेन भूमि मे कर्म कारयेत्। सपुमान प्रणश्येत्तु संसारेषु युगे युगे'। शयने कुटजविधानात् विष्णुधर्मोत्तरोयनिषेधोऽन्यत्र। धवक: कपित्थ: संस्थापनम समापनम्। भूमि इति पृथिव्याः सम्बोधनम् । एवमुक्तेन मन्त्रेण कृष्ण सुष्वापयेत्तत: । सुप्ते त्वयि जगन्नाथ : जगत् सुप्त भवेदिदम्। विबुद्दे त्वयि बुड़े त जगत् तवं चराचरम्' इति मन्त्रेण पूजयेत्। 'प्राप्ते भाद्रपदे मासि एकादश्यां मिलेऽहनि। कटदानं भवेहिष्णोमहापूजा प्रवर्तते'। कटदानं पाखंपरि. वत्तः। कामरूपोयनिबन्धे। 'एवं संघूज्य विधिवद्भाद्रस्य द्वादशीदिने। मन्त्रेणानन देशे पालन परिवर्तयेत् । वासुदेव ! जगन्नाथ ! प्राप्त यं हादशौ तव। पार्वन परिवर्तस्व सुखं स्वपिहि माधव !। त्वयि सुप्त जगनार्थ जगत् सुप्त भवेदिदम्। विबद्ध त्वयि बात जगटेत. चराचरम्'। ब्रह्म पुराणे। 'एकादश्यान्तु शुक्लायां कार्तिके मासि केशवम्। प्रसुम बोधयेद्रात्रौ श्रद्धाभक्तिसमन्वितः' । For Private and Personal Use Only Page #110 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १०३ एकादशीतत्त्वम् । रात्रौ प्रसुप्तमित्यन्वयः बोधनन्तु दिवैव। वाराहे। 'कौमुदस्य तु मासस्य या सिता द्वादशी भवेत्। अर्चयेद यस्तु मां तत्र तस्य पुण्यफलं शृणु। यावल्लोका हि वर्तन्ते यावत् त्वञ्चैव माधवि !। मनतो जायते तावदन्यभक्तो न जायते'। कौमुदस्य कात्तिकस्य । माधवौति पृथिव्याः सम्बोधनम् । 'कत्वा वै मम कर्माणि हादश्यां मत्परोनरः। ममैव बोधनार्थाय इमं मन्त्रमुदीरयेत् । महेन्द्ररुट्रैरभिनयमानो भवानृषिर्वन्दितवन्दनीयः । प्राप्ता तवेयं किल कौमुदाख्या जाग्रष्व जागृष्व च लोकनाथ !। मेघागता निर्मल पूर्णचन्द्रः शारापुष्पाणि च लोकनाथ !। अहं ददानौति च पुण्य हेतोर्जाग्रष्व जागृष्व च लोकनाथ !। एवं कर्माणि कुर्वीरन् हादश्यां ये यशस्विनि। मम भका नरथष्ठास्त यान्ति परमां गतिम् । अत्र मन्त्रहयपाठान्तरम् ‘उत्तिष्ठोत्तिष्ठ गोविन्द ! त्यज निद्रा जगत्पते !। त्वया चोस्यीयमानन उस्थितं भुवनत्रयम्' इति सम्प्रदायागतस्तुतीयश्लोके इति वाचस्पतिमिश्राः। शयनोस्थानमन्त्रास्तु कल्पतरुप्रभृतिग्रन्थसंवादाल्लिखिताः। तदेवं हादश्याम एकादश्यां वा रेवत्यन्तपादयोगवशादिवोस्थान नक्षत्रयोगाभावे तु हादश्यामेव कारयेदिति गुरुचरणा: । जीमूतवाहनस्तु भविष्य। 'आभाकासितपक्षेषु मैत्र श्रवणरेवती। आदिमध्यावसानेषु प्रस्खापावत बोधनम्। आभाकासितपक्षेषु आषाढ़भाद्र कार्तिक शुक्लपक्षेषु एषाञ्च द्वादश्या प्राप्तौ मुख्यः कल्पः । भविष्य पुराणम्। 'निशि स्वापो दिवोस्थानं सन्ध्यायां परिवर्तनम्। अन्यत्र पादयोगे तु हादश्यामेव कारयेत्' । विष्णुधर्मोत्तरे। 'विष्णुर्दिवा न स्वपिति न च रात्री प्रबध्यते। हादश्यामृक्षसंयोग पादयोगो न कारणम्। अप्राम हादशीमक्षे उत्थानशयने हरेः। पादयोग न कर्तव्ये नाहो For Private and Personal Use Only Page #111 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १०४ एकादशीतत्त्वम्। रात्र विचिन्तयेत्'। वचनान्तरम्। 'रेवत्यन्तो यदा रात्री हादश्या च समन्वितः । तदा विबुध्यते विष्णुर्दिनान्त प्राम्य रेवतीम्'। दिनान्ते विधा विभक्तदिनटतीयभागे दिवोस्थानमित्यनुरोधात्। अतएव 'रात्रौ विबोधो विनिहन्ति पौरान् । स्वापो दिवा राष्ट्रकुलं नृभर्तः। सन्ध्याइये स्वल्पफला धरित्री भवेन्नराणामपि रोगदुःखम्' इति श्रुतेः। वराहपुराणे। 'हादश्यां सन्धिसमये नक्षत्राणामसम्भवे। प्राभाकासितपक्षेषु शयनावर्त्तनादिकम् । तदेवं शयनादो कालचतुष्टयं हादश्यां निशादौ नक्षत्रयोगः । तदभावेऽपि निशाद्यनादरेण तिथ्यन्तरे पादयोगः। तस्याप्यभावेऽपि सन्ध्यायां नक्षत्रमानयोगः तस्याप्यभावे हादश्यामेव सन्ध्यायामिति । विष्णुधर्मोत्तरे । 'किं तन्मैत्राद्यपादेन दशम्यंशेन यो दिवा। पौषणशेषेण किन्तेन प्रतिपद्यथयो निशि' इति दशमीप्रतिपदोनिषेधादेकादश्यादिपौर्णमास्यन्तानां तिथौनामभ्यनुज्ञानम् । पद्मपुराणे सर्वदेव. शयनावर्तनादिकमुक्त यथा। 'प्रतिपड़नदस्योता पवित्रा. रोहणे तिथिः । श्रिया देव्या हितोया तु तिथीनामुत्तमा स्मता। तीया तु भवान्याश्च चतुर्थी तत् सुतस्य च । पञ्चमी सोमराजस्य षष्ठी प्रोता गुहस्य च । सप्तमौ भास्करस्योता दुर्गायाश्चाष्टमी स्मता। मातृणां नवमी प्रोता दशमो वासु. केस्तथा । एकादशी ऋषीणान्तु हादशौ चक्रपाणिनः' । चक्र. पाणिन इति पण व्यवहार इत्यस्मात् । 'त्रयोदशी त्वनङ्गस्य शिवस्योक्ता चतुर्दशी। मम चैव मुनिश्रेष्ठ ! पौर्णमासी तिथि: स्मृता । यस्य यस्य तु देवस्य यन्नक्षत्रं तिथिश्च या। तस्य देवस्य यस्मिंश्च शयनावर्तनादिकम् । अत्र हरिशयनाद्याषाढ़ादिविधानात्तत्साहचर्यादन्येषामपि तथा । ज्योतिषेऽपि । 'व्रजति यदा मिथनं विहाय कर्क त्यत्वा राजविवर्जितां तिथिं सूर्यः । भवति For Private and Personal Use Only Page #112 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir एकादशी तत्त्वम् । १०५ तदा नियतं द्विराषाढ़ः सुरशयनविधिर्द्वितौये मासि' । राज्ञा चन्द्रेण विवर्जिताम् अमावास्याम् । पूर्वं कृष्णपचे मिथुने संक्रान्त इति शेषः । हरिनाथोपाध्यायास्तु यमः । 'चौराब्धौ शेषपर्य्यते आषाढ्यां संविशेद्दरिः । निद्रां त्यजति कार्त्तिक्यां तयोस्तं पूजयेत् सदा । ब्रह्महत्यासमं पापं चिप्रमेव व्यपोहति 1 हिंस्रात्मकैश्च किं तस्य यतैः कार्य्यं महात्मनः । प्रखापे च प्रबोधे च पूजितो येन केशवः । श्राषाढशलैकादशौमारभ्य पौर्णमासौ पय्यन्त विष्णोर्निद्राग्रहणरूपशयनसमयः । अतएव एकादश्यां शयनमभिधाय तदादिदिनपञ्चके कर्म कथनं ब्रह्मपुराणे । वराहपुराणोये तु । एकादशीकालीनमन्बे निद्रा। ग्रहणाभिधानम् । यमस्मृतौ पौर्णमास्यां शयनाभिधानम् आषाढ़ौपदस्यानुपाधेस्तत्रैव प्रवृत्तेः । एवञ्च ब्रह्मपुराणे । यद्यपि एकादश्यां प्रबोधनमुक्तं तथापि तदादिदिनपञ्चकमेव प्रबोधसमयः । तेन वराहपुराणे दादश्यां प्रबोधाभिधानम् । यमस्मृतौ कार्त्तिक्या प्रबोधाभिधानं सर्वसमञ्जसमिति । एवमेव श्रीदत्तोपाध्यायाः । कल्पतरुस्तु एकादश्यामेव शयनं प्रबो धश्च । यमस्म तावाषाढ़ीकार्त्तिको पदमेकादशोपरम् आषाढ़स्येयं कार्त्तिकस्येयमिति व्युत्पच्या न तत्प्रत्ययानुपपत्तिः । अपवादविषय के क्वचिदुत्सर्गप्रवृत्तं रित्याहु: श्रीभगवद्दाक्यम् । 'मच्छयने मदुत्थाने मत्पार्श्वपरिवर्त्तने । फलमूलजलाहारी हृदि शल्यं ममार्पयेत्' । फलाहारपदमशनगर्भं तेन सर्वथा अनशनपरत्वम् । अत्र मलमासादिकृतविशेषो मलिम्लुचतत्त्वेऽनुसन्धेयः । विरुद्ध गुरुवाक्यस्य यदव भाषितं मया । तत् क्षन्तव्यं बुधैरेव स्मृतितत्त्वबुभुत्सया । इति वन्द्यघटोय हरिहरभट्टाचाय्यात्मजश्रीरघुनन्दनभट्टाचाय्येविरचिते तितत्त्वं स्म एकादशीतत्त्व समाप्तम् । For Private and Personal Use Only Page #113 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उहाहतत्त्वम् । प्रगाम्य कमलाकान्तं वागीशं जगतां प्रभुम् । उहाहकर्मणस्तत्त्वं वक्ति श्रीरघुनन्दनः। अथ उहाहनिर्णयः । मनुशाता. तपौ। 'अमपिण्डा च या मातुरम गोत्रा च या पितुः । सा प्रशस्ता हिजातीनां दारकणि मेधने'। दारकर्मणि भाया स्वसम्पादके कर्मणि । तच्च कम ग्रहणरूपम्। 'सदृशानाहरेहारान्' इति यमवचनात्। 'अतःपरं समावृत्तः कुयाहार. परिग्रहम्' इति संवत वचनात् भायां विन्दे तेत्यादि विष्णा. दिवचनाच्च। तेन भायात्वमम्पादकं ग्रहणं विवाहः । तस्य खोकाररूपज्ञानविशेषस्य समवायविषयतयोभंदात् वरकन्ययोविबाहकत्व कर्मत्वे अतएव कन्यापुचविवाहेषु इति विष्णु. पुराणोक्त संगच्छते । भाया त्वस्य स्वरूपसहिशेषणत्वेन नेतरतराश्रयदोष इति विवाहमम्पादकदानादिभेदात् ब्राह्मादि. भेद: अतएव 'ब्राह्मो विवाह आइय दौयते शक्त्यलङ्गता' इति याज्ञवल्कावचने सब्राह्माभिधानो विवाहो यस्मिन् उक्तलक्षणवराय पाइय यथाशक्त्यलङ्गतकन्या दीयते इति मिताक्षरा यस्मिन्निति ग्रहण इत्यर्थः । एवञ्च 'आच्छाद्य चायित्वा च श्रुतशीलवते स्वयम् । आइय दानं कन्याया ब्राह्मो धर्मः प्रको. र्तितः' । इति मन्वादिवचने यहानपदं तद्दीयते यमै ग्रहणाय इति व्युत्पत्त्या कृत्यजुटौ वहुलमिति जुटासिद्धमिति । ग्रहणपरं न तु भावसाधनपरं तथात्वे दातुरेव विवाहकर्तत्वा. पत्तेः। अत्र प्रत्ययार्थग्रहणनिमित्तीभूतप्रकृत्यर्थ त्यागेनैककर्तकत्वमाह्वानस्य स्थितादौत्यध्याहाराहा। यत्त 'पाणिग्रहणिका For Private and Personal Use Only Page #114 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उद्दाहृतत्वम् । मन्त्रा नियतं दारलक्षणम् । तेषां निष्ठा तु विज्ञेया विद्यद्भिः सप्तमे पदे' इति मनुवचनं तद्दिवाहगत विशेष संस्कारार्थम अतएव निष्ठेत्युक्त' तथाच रत्नाकरः । ' पाणिग्रहणिका मन्त्रा विवाहकर्माङ्गभूता' इति व्यक्तमाह रत्नाकरष्टतो लघुहारीतः ! 'तत्रापि पाणिग्रहणेन जाया त्वं कृत्स्र' हि जायापतित्वं सप्तमे पदे' इति विवाहस्तु पाणिग्रहणात् पूर्वं वृत्त एवेति । सुव्यक्त हरिवंशौयात्रशङ्कपाख्याने 'पाणिग्रहणमन्त्राणां विघ्न चक्रे स दुर्मतिः । येन भार्या हृता पूर्व कृतोदाहा परस्य वै' । कृतोद्वाहा पाणिग्रहणात् पूर्वं हृता इत्यर्थः । 'पाणिग्रहणसंस्कार: सवर्णासूपदिश्यते। श्रसवर्णा स्वयं ज्ञेयो विधिरुद्दाहकर्मणि । शरः क्षत्रियया ग्राह्यः मतोदो वैश्यकन्यया । वसनस्त्र दशा ग्राह्या शूद्रयोत्कृष्ट वेदने' । इति मनुवचनान्तरेऽपि उहापाणिग्रहणयोः पृथकत्वं प्रतीयते । मैथुने मिथुनशब्दवाच्य स्त्रीपुंससाध्ये आधानपुत्रोत्पत्त्यादौ सा प्रशस्ता भट्टभाष्ये स्मतिः । 'न गृहं गृहमित्याहुगृहिणी गृहमुच्यते । तया हि सहितः सर्वान् पुरुषार्थान् समश्न ुते' । याज्ञवल्काः । लोकानन्त्य' दिवः प्राप्तिः पुचपौचप्रपोचकः । यस्मात्तस्मात् स्त्रियः सेव्या भर्त्तव्याथ सुरक्षिताः । सपिण्डामाह मत्स्यपुराणम् । 'लेपभाजश्चतुर्थाद्याः पित्राद्याः पिण्डभागिनः । पिण्डदः सप्तमस्तेषां सपिण्डा साप्तपौरुषम्' । एतत् प्रपचितं शुद्धितत्त्वं । अमपिण्डा च या मातुरिति चकारात् मातुरसगोत्रा च 'सगोत्रां मातुरप्येके नेच्छन्त्युद्दाहकर्मणि' इति ब्यासोक्तेः असगोत्रा चेति चकारात् पितुरसपिण्डा च विष्णुपुराणे । पितृपक्षे सप्तमौनिषेधात् यथा 'सप्तमीं पितृपक्षाच मातृपक्षाच्च पञ्चमीम् । उद्दत हिजो भाय्यां न्यायेन विधिना नृप । सप्तमीं पञ्चमीं परिहृत्येति शेषः । अतएव एकपिट अतएक ८ For Private and Personal Use Only Page #115 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उदाहतत्त्वम् । कस्यापि पित्र पेक्षया सप्तमवर्जनाय मनुवचने पितुरिति सार्थकं न वरापेक्षयेति शूलपाणिमहामहोपाध्यायैस्तु क्षेत्र मात्रगोत्नस्य विपिलकस्य क्षेत्रजादेवीजिसगोत्रावर्जनाय पितु. रित्युक्तम् उदहेत हिजो भायामित्यादौ भाविनि भूतवदुपचारः। विवाहानन्तरमेव भायात्वनिष्पत्तेः न सगोत्रां न समानप्रवरां भायां विन्देत मातस्त्वापञ्चमात् पिटतस्त्वासप्तमादिति विषणुसूत्रे सप्तमीनिषेधाच अत्र मारपदेन मातामहो लक्षणीयः । अथात्मीयां स्त्रीन् पिटतस्वोन् माटतः तत्पत्नीश्चेति पिटतर्पणमिति गोभिल सूत्रे नौनिति पुंलिङ्गनिर्देशेन तत्पनौति पृथ गुपादानेन च मारत इति मातामहपरत्ववत् । अन्यथा 'अप्रत्तानां तथा स्त्रीणां सापिण्डंग साप्तपौरुषम्। प्रत्तानां भर्तसापिण्डा प्राह देव: पितामहः' । इति रत्नाकर तकूर्मपुराणवचनान्मातुर्विवाहेन तपिटकुले सापिण्डानिवृत्त: भत्तसापिण्डेयन सापिण्डप्रसिद्धेः विवाहेन च तस्याः पिटगोत्रत्वनिवृत्त: पिटसपिण्डापिटसगोत्रावर्जनादेव तत्सिडेरसपिण्डा च या मातुरित्यत्र मातुरुपादानं व्यथं स्यात् एवमेव विवेकवत: मातामहपक्षे तु 'सापिण्डंग पाश्चपौरुषम् । पञ्चमात् सप्तमादूई मात: पिटतः क्रमात् । सपिण्डता निवर्तेत सर्ववर्णेष्वयं विधिः' इति हरिनाथोपाध्यायतनारदवचनात्। 'पिण्ड निवृत्तिः सप्तमे पञ्चम वा' इति हारलतातगोतमसूत्रे पञ्चम इत्यं तस्यापि मातामहपक्षविषयत्वाञ्च पिण्ड निवृत्तिरित्यत्र सापिण्डयनिहत्तिरित्याचारमाध. वौये पाठः तदा व्यक्त एवार्थः एवञ्च अदत्तकन्यानां पिटपक्षे सापिण्डा साप्तपौरुषं मातामहपक्षे पाञ्चपौरुष सापिण्ड्यञ्चः ववाहमात्रे पूर्वोत्तविष्णुपुराणविष्णुसूत्राभ्यां 'असमानार्षेयीं क्रिन्यां वरयेत् पञ्च माटतः परिहरेत् सप्त पिटतः बौन मारत For Private and Personal Use Only Page #116 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उदाहतखम्। १०८ पञ्च पिटती वा' इति पैठीनसिवचनैकवाक्यत्वात् त्रीन् पञ्चेत्यामुरादिविवाह एव विषयं क्षत्रियादिविवाहविषयं वा इति विवेककत: असमानजातीया विवाहे नौनित्यादि व्यवस्थितविकल्पित इति रवाकरादयः । असमानजातीया च मूहाभिभिषिक्तादेः। वस्तुतस्तु नौनित्यादि अधिकदोषार्थम् अन्यथा 'माटखसृपिटवमृदुहितरो मातुलसुताश्च धर्मतस्ता भगिन्यो भवन्ति ता वर्जयेत्' इति पैठौनसिवचनान्तरस्य का गतिः । एवञ्च त्रीन् माटत इति प्रमातामह वृद्धप्रमातामह माटबन्धपेक्षया सन्ताने बोदव्यम् । एवं मातामहापेक्षया माटखस. दुहितमातुलदुहिनोस्त्रितवान्तर्गतत्वेऽपि पृथक् निषेधः प्रमा. तामहाप्रमातामहमाटबन्धुसन्तानत्रितयेभ्योऽपि अधिकदोषाय एवं पिटपचेऽपि । यत्तु माटपिटसम्बन्धा पासप्तमादविवाहा: कन्या भवन्ति । प्रापञ्चमादन्येषां मतमिति सुमन्तुवचने माटकुलेऽप्यासप्तमत्वमुक्तं तहचनान्तरैकवाक्यतया वरं तन्मातरञ्च आदायैव गण नया बोध्यं सन्तानवर्जने तु न सप्तम. त्वम्। किन्तु वचनान्तरैकवाक्यतया मातामहादिपञ्चानामेव पञ्चमी ग्राह्या अन्यथा नानाथुतिकल्पना स्यात्। एवमापञ्चमादिति पैठीनस्युक्त बीन् माटत पञ्च पिटतः इत्यस्य समानम् अत्रापि मापने वरं तन्मातरञ्चादाय गणनाया न विरोधः । एतेन पासप्तमादिति पिटपक्षपरम् । आपञ्चमादिति मानपक्षपरं 'सप्तमों पिटपक्षाञ्च माटपक्षाच्च पञ्चमीम् इत्याबनेकवचनकवाक्यत्वादिति निरस्तम्। भवन्तीत्यनेन उभयपक्षे खमतमभिधाय आपञ्चमादन्येषामित्यस्य उभयपक्षे परमताभिधानेनैव युक्तत्वात्। एवञ्च सुमन्तुवचने माढकुले सप्तमवर्जनेन अन्यवचनोतपञ्चमादिवर्जने माटपदे मातामहलक्षणा स्फुटव। एतेन जनन्यपेक्षया वा अप्रत्तानां त्रिपौरुष १०-क For Private and Personal Use Only Page #117 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उहाहतत्वम्। मिति वशिष्ठोक्तानढाकालौनत्रिपुरुषसपिण्डापेक्षया वरापेक्षया वा पैठीनस्युक्तमाटपक्षपञ्चमत्वविवेचनं निरस्तम्। अतएव याज्ञवल्काटीकायां शूलपाणिमहामहोपाध्यायैर्मातामहस्योपर्यधःसपिण्ड सन्ततिः पञ्चमी परिहरणीयेत्यु ताम्। एवञ्च मनुवचने चकाराटुक्तव्याख्यानेन माटपिटसगोत्रावर्जनेनैव तत् सपिण्डयोर्निषेधसिद्धेर्यदसपिण्डेति पृथगुक्तं तत् सपिण्डकन्यापरम्पराजाताया अपि पञ्चमौसप्तमीपर्यन्ताया निषे. धार्धम् अतएव वक्ष्यमाणत्रिगोत्रात् परतो यदौति प्रतिप्रसवः सार्थकः सपिण्डारूपकन्यामाववर्जने तु व्यर्थः स्यादिति । अत्र कैवलपिटमाटशब्दाभ्यां पिटमारसम्बन्धित्वेन पिटसपिण्डमातामहसपिण्ड पिटबधुमाटबन्धुपरिग्रहात् तत्सन्ततीनां निषेधः । बन्धु निषेधे नारदः । 'आसप्तमात पञ्चमाञ्च बन्धुभ्यः पिटमाटतः । अविवाह्या सगोत्रा च समानप्रवरा तथा । सप्तमे पञ्चमे वापि येषां वेवादिको क्रिया। ते च सन्तानिनः मर्वे पतिताः शूद्रतां गताः'। मादत: पिटतो बन्धुभ्य इति पञ्चमीविभक्तिर्विनिगमकाभावात् पूर्वापरावधिकार्था बान्धवाश्च 'पितुः पितुः स्वसुः पुत्वाः पितुर्मातुः स्वसुः सुताः । पितु. तुलपुत्चाच विज्ञेयाः पिटबान्धवाः। मातुर्मातुः स्वसुः पुत्वा मातुः पितुः खसः सुताः। मातुर्मातुलपुत्चाच विज्ञेया माटबान्धवाः' । तेन पितामहभगिनीपुचः पितामहौभगिनौपुचः पितामहीम्राटपुत्तश्चेति त्रयः पिटबान्धवाः । तथा मातामहीमगिनीपुत्लो मातामहभगिनीपुचो मातामहीमा पुत्व ति त्रयो माटबान्धवा भवन्ति । अव च 'जमदग्निभरद्वाजो विश्वामित्रात्रिगोतमाः। वशिष्ठकाश्यपागत्यामुन. यो गोत्र कारिणः एतेषां यान्यपत्यानि तानि गोत्राणि मन्बते' इति स्मतेः । गोत्राणि तत्तनामकगोवभागोनि वंशपरम्परा For Private and Personal Use Only Page #118 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उहाहतत्त्वम् । प्रसिहमादिपुरुषब्राह्मणरूपं गोत्रं तेन काश्यपीगोत्रं यस्य स काश्यपगोत्रः प्रवरस्तु गोत्रप्रवर्तकस्य मुनावर्तको मुनिगण इति माधवाचार्यः । एवञ्च यद्यपि राजन्यविशां प्रतिखिकगोत्राभावात् प्रवराभावस्तथापि पुरोहितगोत्रप्रवरौ वेदितव्यौ तथा यजमानस्यायान् गोत्रप्रवरान् प्रणीतेत्युक्ता पौरोहित्यान् राजन्यविशां प्रणौतेति आश्वलायन इति मिताक्षरा अतएवासमानार्षगोत्रजामिति ब्राह्मणादिवर्णत्रयविषयमिति सम्बन्धविवेकः तर्हि शूट्रस्य श्राहादावधिकारश्रुतेः कथं गोत्रोचारणमिति चेत् 'गोनं खरान्तं सर्वत्र गोत्रस्याक्षय्यकर्मणि । गोवस्तु तर्पणे प्रोक्त: कर्ता एवं न मुह्यति' इति गोभिलीयदर्शनादाकासितत्वेन 'शूद्राणां मासिकं कायं वपनं न्यायबर्तिनाम्। वैश्यवच्छौचकल्पच हिजोच्छिष्टस्य भोजनम्' इति मनुवचने चकारममुच्चितगोत्रेऽपि वैश्यधर्मातिदेशात् पूर्वपुरोहितगोत्रभामित्व' प्रतीयते। तर्हि न समानगोत्रां समानप्रवरा भायां विन्देतेत्यनेन शूद्रस्यापि सगोत्रा कथं न निषिद्धाते इति चेदनोपदिष्टातिदिष्टगोत्रस्यैव निषेधो न तु अतिदिष्टातिदिष्टशूद्रगोत्रादेः अन्यथातिदेशे क्षत्रियवैश्यमानो. पादानं व्यर्थं स्यादिति न्यायमूलं प्रागुक्तमनुशातातपवचने द्विजातिग्रहणं सगोत्नावर्जने शूद्रव्यावृत्त्यर्थं सपिण्डसमानोदकता तु शूद्रेऽप्यविशिष्टा अन्यथा ‘पञ्चमात् सप्तमादूच माटतः पिवतः क्रमात्। सपिण्डता निवर्तेत सर्ववणेष्वयं विधिः' इति। हरिनाथोपाध्यायतनारदवचने चातुर्वण्यसाधारणं वैवाहिकसापिण्डविवेचनं व्यर्थं स्यात्। वौधायन: 'सगोत्रावेदमत्या उपयच्छे न्मावदेनां विभृयादिति' सुमन्तुः 'पिट. खसमुतां माखस्सुतां मातुलमुतां मालसगोत्रां समानार्षे यों विवाह चान्द्रायणं चरेत् परित्यज्य चैनां विभ्यात्' इति For Private and Personal Use Only Page #119 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ११२ उहाहतत्वम्। आचारमाधवीयमदनपारिजातयोरापस्तम्बः 'समानगोत्रप्रवरां समुहायोपगम्य च। तस्यामुत्पाद्य चाण्डालं ब्राह्मण्या. देव हीयते' समानप्रवरत्व' संज्ञासंख्ययोरन्यूनानतिरिक्तत्वेन भिन्नगोत्रेऽपि समानप्रवरत्वं यथा वात्स्यसावर्णिगोत्रयोगैवं. यवनभार्गवजामदग्न्याप्नवत् प्रवरा: । एकगोत्रेऽपि प्रवरान्यत्वं यथा तकौशिकगोवस्य कुशिककौशिकतकोशिका: प्रवराः । कौशिककुशिकबन्धुलाचे ति प्रवराः। अतो गोत्रप्रवरयोः पृथङ्निषेध इति सगोवा समानप्रवरा ग्रहणमविवाह्य स्त्रीमावोपलक्षणमिति प्रायवित्तविवेकः। अतोऽसवर्णाविवाहेऽपि चान्द्रायणं 'चान्द्रायणेन चैकेन सर्वपापक्षयो भवेत्' इति आपस्तम्बवचनात्। कलौ त्वसवर्णाया अविवाह्यत्वमाह वृहबारदीयं 'समुद्रयात्राखौकारः कमण्ड लुविधारणम् । द्विजानामसवर्णासु कन्यासूपयमस्तथा। देवरेण सुतोत्पत्तिमधुपर्के पशोर्बधः। मांसादनं तथा श्राहे वानप्रस्थाश्रम. स्तथा। दत्तायाश्चैव कन्यायाः पुनर्दानं परस्य च। दौर्षकालं ब्रह्मचर्य नरमेधाखमेधको। महाप्रस्थानगमनं गोमेधञ्च तथा मखम् । इमान् धर्मान् कलियुगे वानाहुर्मनौ. षिणः'। मांसादनं गोमहिषादेः। हेमाद्रिपराशरभाष्ययोरादित्यपुराणम्। 'दौर्घकालं ब्रह्मचर्य धारणञ्च कमण्डलोः । टेवरेण सुतोत्पत्तिदत्तकन्या प्रदीयते। कन्यानामसवर्णानां विवाहप हिजातिभिः। प्राततायि हिजाग्राणां धर्मयुडे निहिंसनम्। वानप्रस्थाश्रमस्थापि प्रवेशो विधिदेशितः। वृत्तखाध्यायसापेक्षमघसङ्कोचनं तथा। प्रायश्चित्तविधानच्च विप्राणां मरणान्तिकम्। संसर्गदोषः पापेषु मधुपर्के पशो. बंधः। दत्तौरसेतरेषान्तु पुत्रत्वेन परिग्रहः। शूदेषु दाम गोपालकुलमित्राईसौरिणाम्। भोज्यावता ग्रहस्थस्य तौथ For Private and Personal Use Only Page #120 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उहाहतत्वम् । ११३ सेवातिदूरतः। ब्राह्मणादिषु शूद्रस्य पक्कतादिक्रियापि च । भृग्वग्निमरणञ्चैव ब्रहादिमरणं तथा'। इत्यादीनि अभिधाय 'एतानि लोकगुप्त्यर्थं कलेरादौ महात्मभिः। निवर्त्तितानि कर्माणि व्यवस्थापूर्वकं बुधैः। समयचापि साधनां प्रमाण वेदवद्भवेत्' इति समयः संवित् सा च प्रतिज्ञा 'समया: सपथाचारकालसिद्धान्तसंविदः' इत्यमरोक्तः 'संविदागूः प्रतिज्ञानं नियमाश्रवसंश्रवाः' इति तेनैवोक्तेः संसर्गदोषः पापेषु इत्यत्र विशेषयति पराशरः। 'त्यजेद्दे शं कृतयुगे त्रेतायां प्राममुत्सृजेत्। द्वापरे कुलमेकन्तु कर्तारन्तु कलौ युगे। कृते सम्भाषणादेव त्रेतायां स्पर्शनेन च। हापरे त्वर्थमादाय कलौ पतति कर्मणा' देशं पापियुतं एवमन्यत्रापि कर्मणा बधादिकर्मणति माधवाचार्यः। वस्तुतस्तु कर्तारं तु इत्यनेन कर्तुसंसर्गनिषेधात् कर्मणेति सम्भाषणस्पर्शनधनग्रहणेतरगुरुसंसर्गपरम्। अतएव स्कान्दे परदाराभिगामिनमुपक्रम्य "एतैः सह समायोगं यः करोति दिने दिने। तुल्यतां याति विप्रेन्द्र ! कलौ संवत्सरे गते'। याज्ञवल्काटौकायां वृहस्पतिः कलावित्यधिक्तत्य ‘अनेकधाकताः पुत्रा ऋषिभिर्यैः पुरातनः । न शक्यन्तेऽधुना कत्तुं शक्तिहीनैरिदन्तनैः'। दत्तकपुत्रमाह याज्ञवल्काः 'दद्यान्माता पिता वा यं स पुत्रो दत्तको भवेत्। तत्प्रकारमाह वशिष्ठ: 'शुक्रशोणितसम्भवः पुत्रो मातापिटनिमित्त कः। यस्य प्रदानविक्रयत्यागेषु मातापितरौ प्रभवत: नतु एकं पुत्रं दद्यात् प्रतिटीयाहा सहि सन्तानाय पूर्वेषां स्त्रीपुत्रं न दद्यात् प्रतिटीयात् वा अन्य बानुज्ञानाइतः पुत्र प्रतिग्रहीष्य न बन्धूनाइय राजनि निवेद्य निवेशनस्य मध्ये व्याहृतिभिहत्वा प्रतिग्टह्नौयादिति अतस्त्रिया अपि पत्यनुमत्या दानप्रतिग्रहयोः श्रुतेः प्रतिग्रह For Private and Personal Use Only Page #121 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ११४ उद्दाहतत्त्वम् । हुत्वेति श्रवणं व्रतादिप्रतिष्ठावत् ब्राह्मणहारा होमे नावि रुम् । एवं शूद्रस्यापीति एतयोर्होमाधिकारः पश्चादुपपादयिष्यते । प्रपञ्चस्तु मलिम्लुचतत्त्वेऽनुसन्धेयः । 'गोत्र ऋक्थे जनयितुर्न हरेद्दत्रिमः सुतः । गोत्र ऋक्थानुगः पिण्डो व्यपैति ददतः स्वधा' इति मनूक्तेः अत्र स्वधाशब्दः पितृभच्यार्थकः तथाच गुणविष्णुष्टता स्मृतिः स्वधा वै पितॄणामन्त्रमिति जनकगोत्र ऋक्थग्राहित्वेन तत् पिण्डश्राद्धकर्त्तत्वेन च प्रतिग्रहीतुरेव गोत्रादिभागित्व दत्तकस्य प्रतीयते । कालिकापुराणे 'औरसः चेत्रजचैव दत्तः कृत्रिम एव च' इत्यादीनुपक्रम्य 'पितुर्गोत्रेण यः पुत्रः संस्कृता पृथिवीपते' | आचूड़ान्त' न पुत्रः सपुत्रतां याति चान्यतः। चूड़ाद्या यदि संस्कारा निजगोत्रेण वै कृताः । दत्ताद्यास्तनयास्ते स्युरन्यथा दास उच्यते । ऊर्द्धन्तु पञ्चमादर्षात्र दत्ताद्याः सुता नृप । गृहीत्वा पञ्चवर्षीयं पुत्रेष्टि प्रथमं चरेत्' । औरसमाह बौधायनः । 'सवर्णायां संस्कृतायां स्वयमुत्पादितमौरसं विद्यादिति' । अलं प्रकृतमनुसरामः व्यासः । ' सगोत्रां मातुरप्येके नेच्छन्त्युद्वाहकर्मणि । जन्मनाम्नो रविज्ञानेऽप्युद्द हेदविशङ्कितः । तेन मातामहसमानोदकाम्यविवाह्येत्यर्थः । एतदेकवाक्यतया मनुवचने चकारानुषक्त' 'मातुरसगोत्रेतिपदं माहामहासमानोदकापरम् । यत्त 'मातुः सपिण्डा यत्नेन वर्जनीया द्विजातिभिः ' इति व्यासवचनान्तरं तद्यत्न नेति ग्रहणादतिशयदोषार्थं मातृसपिण्डसन्ततिकन्या परम्परायाः पञ्चमीपय्र्यन्ताया वर्जनार्थञ्च । कश्चित्तु एतद्वचनस्य असुरादिविवाहपरत्वेन तादृशविवाहे समानोदकापि विवाह्येत्याह तत्र प्रमाणाभावात् । मत्स्यतमहातन्त्रे ' मातुर्यत्राम गुह्य' स्यात् सुप्रसिद्धमथापि वा । तन्नाम्नी या भवेत् कन्या मातृनाम्नीं प्रचचते । प्रमा For Private and Personal Use Only Page #122 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उदाह तत्वम्। दादयदि रहीयात् प्रायश्चित्त समाचरेत्। ततश्चान्द्रायणं कत्वा तां कन्यां परिवर्जयेत्'। यत्तु 'माटनानो यदा कन्या विवाहे कुलजा हि सा। विप्रेर्नामान्तरं कायं तस्याः पित्रो. रनुज्ञया'। इति राजमार्तण्डीयवचनं तहागदानोत्तरज्ञाने बोध्यम् अन्यथा पूर्वोक्तनिषेधवैयापत्तेः। गृहस्थरत्नाकरे। 'त्रिविवाहं कृतं येन न करोति चतुर्थकम् । कुलानि पातयेत् सप्त भ्रूण हत्याव्रतं चरेत्'। एतहचनं वर्तमानस्त्रौत्रिकपरमिति वदन्ति। अत्र पिलबन्धुमप्तमौपञ्चमीपरिहार पिटबन्धुमाटबन्धुविरहेऽपि तयोर्योग्यतामवलम्बा सप्तमीपञ्चमी. पर्यन्तायाः कन्यायाः परीहारः अन्यथा पिटमातामहमाटमातामहप्रभृतिपूर्वतनपञ्चत्रिपुरुषान्यतममादाय अधस्तनसप्तपञ्चान्तर्गताया: कन्यायाः पिटबन्धुमाटबन्धुसत्त्वे विवाहाभावः तदसत्त्वे विवाह इति महाजनविरोध: स्यात् एष एवार्थो याज्ञवल्काटोकायां शूलपाणिमहामहोपाध्यायः एतेन पितुः र्मातुश्च मातामहोपरितनपुरुषेषु अपि पिटबन्धुमालबन्धु निपातोऽपि न विवाह इत्यनेन निर्दिष्ट इति एवञ्च पितु. र्मातुश्च मातामहकन्यान्तरसत्त्वे तस्याः परतः तत्सहितसप्तमौ. पर्यन्तायाः परीहारः एवं बन्धन्तरेऽप्यहम्। अत्र सप्तमगणनप्रतियोगि-पिटपितृबन्धु-पञ्चमगणनप्रतियोगिमातामह-मात. बन्धुगोत्नमादायैव प्रतिप्रसवे विगोत्रगणनम्। न तु वरगोनापेक्षया तस्य गणनायामप्रतियोगित्वात्। न वा तच्चतुष्टयगोत्रं परित्यज्य त्रिगोत्रगणनं तथात्त्वे शूलपाणिमहामहोपाध्यागोक्त पञ्चमीकन्याया विवाहाभ्यनुज्ञानं नोपपोत। न च तदेवायुक्तमिति वाच्य मर्यादाभिविधिसन्देहे कार्यान्वितत्वेनाभिविधेरैव युक्तात्वात् तद्यथा 'सन्निकर्षेऽपि कर्तव्य विगोत्रात् परतो यदि' इति मत्स्यपुराणवचनं सन्निकर्षेऽपि For Private and Personal Use Only Page #123 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ११६ उहाहतत्वम्। प्रतियोमिचतुष्टयापेक्षया सप्तपञ्चमाभ्यन्तरे वृहन्मनुरपि । 'असम्बन्धा भवेद या तु पिण्डे नैवोदकेन वा। सा विवाह्या हिजातीनां विगोत्रान्तरिता च या'। एवं प्रतियोगिचतुध्यापेक्षया सप्तमपञ्चमगणने पूर्वत्र यतो यतः सन्तानभेदः तं तमादाय परत्रतच्चतुष्टयमादाय गणयेत् यावत् सप्तम यावत् पञ्चमञ्च यथा विश्वरूपसमुच्चये 'एवमुक्तप्रकारेण पितृबन्धुषु सप्तमात्। अर्द्ध मेव विवाह्यत्वं पञ्चमात् मातृबन्धुतः । सन्तानो भिद्यते यस्मात् पूर्वजादुमयत च । तमादाय गणेहोमान् वरं यावच्च कन्यकाम्। वरं यावदिति तु मातामह. पक्षे सुमन्तूत सप्तमादिगणनस्य वरापेक्षितत्वेन तत्परम् । अत्र पूर्वजादित्युपादानात् पितृबन्धुपेक्षया पूर्वेषां षणां चतुर्णा प्रत्येकापेक्षया सप्तमपञ्चमोद्दत्वं बन्धूनां परतस्तु न प्रत्येका. पेक्षया किन्तु बन्धुपेक्षयैव सप्तमपञ्चमोड़ त्वं गणनायां बोध्यम् एवं यस्य सापिण्ड विविच्यते तस्य तगणनायां पूर्वेषां षणां प्रत्येकापेक्षया तत्परजातसप्तान्धतमान्तर्भाव: परेषां षस्मान्तु प्रत्येकापेक्षया न गणना किन्तु स्वमात्रापेक्षयैव अन्यथा खापेक्षयाधस्तनाष्टमस्य स्वपुत्वापेक्षया सप्तान्तर्गतत्वात् सापिण्डंग स्यात् अतएव स्वापेक्षया प्राक्तनाष्टमस्य स्वपित्राद्यपेक्षया सप्तान्तर्गतत्वेऽपि न सापिण्ड्य पिण्ड तल्ले पदाटभोक्त त्वरूपसम्बन्धाभावात् अतएव हेतनिर्णयेऽपि सापिण्डवगणने वोजिनमारभ्येत्युक्तम् एवं मातामहापेक्षया पञ्जमगणनेत्यपि बोध्यम् अत्र च पितृबन्धुमातृबन्धु पूर्वेषां वर्जने पितृबन्धुत्वसम्बन्ध गैजीभूतानां पितुः पितामहादिमातामहादीनां मातृबन्धु खसम्बन्धवौजीभूतानां मातुः पितामहादिमातामहादौनाच्च पुरुषपरम्पराणामेव ग्रहणं न तु पितृमातुलपुत्तमातृमातुलपुचतरपितबन्धुमातृबन्धुपितृप्रभृतौनां ग्रहणं सम्बन्धवौजि. For Private and Personal Use Only Page #124 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उहाहतत्त्वम् । वायोगादिति बन्धपेक्षया गणनेऽपि पूर्वेषां तत्तत्सन्तानभेदकानां सप्तपञ्चान्तर्गतानां पुंसामेव ग्रहणं न तूपदिष्टमातृबन्धुपितृबन्धुमातृव्यतिरित्तानां मातामह्यादिपितामह्यादि स्त्रीपरम्पराणां ग्रहणम् 'पासप्तमात् पञ्चमाञ्च बन्धुभ्यः पितृमातृतः' । इति नारदवचने पुस्त्वस्य विधेयविशेषण त्वेन विवक्षितत्वात् एवमेव विवाहतत्त्वार्णवः अत्र यद्यपि पितामहखमपुत्ररूपबन्धोयें मातामहाद्यास्ते पितृसपिण्डत्वेन निषिद्धास्तथापि तबन्धुपादानं तदपेक्षयाधस्तनसप्तमनिषेधाय एवं यद्यपि मातामहस्वसपुत्वरूपबन्धोयें मातामहाद्यास्ते मातामहसपिगह त्वेन निषिद्धास्तथापि तद्दन् पादानं तदपेक्षयाधस्तनपञ्चमनिषेधाय यद्यपि पितुर्मात स्वरूपत्वरूपबन्धोयें मातामहा. द्यास्ते पितुर्मातुलपुत्रस्य पितामहाद्या एवेति पूर्ववचनै पृथगुपादानं व्यर्थं तथापि पूर्ववदधस्ततत्तत्सप्तमवर्जनाय एवं तद्रूपमातृबन्धुहयोपादानं तदपेक्षयाधस्तनतत्तत्पञ्चमवर्जनाय तथा सप्तमपञ्चममध्ये पुरुषाणां पुरुषान्तरेण विवाह्य त्वाप्रसक्तः तत्परम्पराजातायाश्च सप्तमपञ्चमान्तर्वतिन्याः कन्याया अवि. वाद्यत्वं जेयम् अतएव मार्कण्डेय पुराणम्। 'उहहेत् पिटमा. बोस्तु सप्तमी पञ्चमी तथा' इत्यत्र स्त्रीत्वेन निर्देशः । सप्तमी पञ्चमी परित्यज्येत्यर्थः। ___ एष संक्षेपः । पितृपितामहादीनां सप्तानां सन्तति: सप्त. मोपर्यन्ता नोहाया। एवं पितबन्धुप्रभृतिसम्बन्धघटकानां सप्तानां सन्ततिः सप्तमीपर्यन्ता नोहाह्या एवं मातामहप्रमातामहादौनां पञ्चानां सन्ततिः पञ्चमीपर्यन्ता नोहाद्या एवं मातृबन्धुप्रभृतिसम्बन्धघटकानां पञ्चानां सन्तति: पञ्चमोपय॑न्ता नोहा ह्या बन्धुतम्मानोरसत्त्वेऽपि पितृमातामहमात. मातामहप्रभृत्युपरितनानां पञ्चानां त्रयाणां सप्तमीपञ्चमी For Private and Personal Use Only Page #125 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ११८ उद्दाहतत्त्वम् । पथ्यन्ता नोहाह्मेति एवञ्च पितुर्मातुश्च मातामहकन्यान्तरसत्त्वे तामादाय सप्तमीपञ्चमीपर्यन्ताया: परोहारः एवं बन्वन्तरेप्यू' बन्धपेक्षया त्रिगोत्रगणनं परतः सर्वत्र । पूर्वतस्तु पितुमतुव मातुलपुत्ररूपबन्धोरपि स्वापेक्षया श्रन्येषां बन्धूनां मातामहगोत्रापेक्षया त्रिगोत्रगणनं सर्वसामञ्जस्यं स्यात् अन्यथा पितुः पितामह दौहित्रीकन्यायाः पितामहभगिनीपुत्रबन्धुपेक्षया त्रिगोत्वात् पराया विवाहः प्रसज्येत स चायुक्तः पितृगोत्रापेचया तस्यास्त्रिगोत्र मध्यवर्त्तित्वात् । एवं पितुः प्रमातामह दौहित्रीकन्यायाः पितामहीभगिनी पुत्रबन्धपेक्षया विगोत्रात् पराया विवाहः प्रसज्येत स चाप्ययुक्तः पितामहौभ्रातृपुत्रमन्वपेचया तस्यास्त्रिगोत्र मध्यवर्त्तित्वात् । एवं मातुः प्रपितामहदौहित्रौ कन्यायाः मातामहभगिनी पुत्रबन्धपेक्षया त्रिगोत्रात् परायाविवाह प्रसज्येत स चायुक्तः । वरस्य मातामहापेक्षया तस्यास्त्रिगोत्र मध्यपातित्वात् एवं मातुः प्रमातामहदौहित्रौ कन्याया मातामहौभगिनोपुत्रबन्धपेक्षया त्रिगोनात् परायाविवाहः प्रसज्येत स चायुक्तः । मातामहौभ्रातृपुत्रबन्धपेचया तस्यास्त्रिगोत्र मध्यवर्त्तित्वादिति । मातृसपनीवाटसन्ततेरपि न विवाह्येतेत्याह सुमन्तुः 'माटपिटसम्बन्धा सप्तमादविवाह्याः कन्याभवन्ति श्रपश्चमादन्येषां सर्वाः पितृपनो मातरस्तदम्भ्रातरस्तु मातुलास्तदुदुहितरी भगिन्धस्तदपत्यानि भागिनेयानि ताचं अविवाह्याः अन्यथा सङ्करकारि यस्तथाध्यापयितुरेतदेवेति' । यद्यपि तेषां मातुलत्वेनार्थासद्दुहितृतदपत्ययोर्भगिनोत्लभागिनेयत्वे तथापि तदुपादानं तयोरेव वर्जनार्थम् अन्यार्थे पुनर्वचनमिति दर्शनात् अन्यायें तदितरार्थमधिकार्थमिति यावत् श्रादिष्टत्वेन च मुख्यमातुलतो जघन्यतायुक्तेति अन्यथैताः कन्यकाः परिणीताः सङ्करात्म For Private and Personal Use Only Page #126 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उद्दातवम् । काsधर्मकारिण्यो भवन्ति इति तथाऽध्यापयितुस्तद्दिवाहम न्त्राध्यापयितुरेतदेव सङ्गरकारित्वमेवेत्यर्थः इति रत्नाकरः श्रन्यथेत्यव ताः परिणीताः इति पठितं व्याख्यातञ्च हरिना थोपाध्यायैः ताः कन्यका विवाहिता इति प्रतिसारे । वस्तुतस्तु श्रध्यापयितुर्गु रोस्तथा कन्यका उद्दाहिताः एतदेव सङ्करात्मकाधर्मकारित्वं भजन्त एवेत्यर्थः । अतएव आदिपर्वणि 'प्रस्थितं त्रिदशावासं देवयान्यब्रवीदिदम् । गृहाण विधिवत् पाणिं मम मन्त्रपुरस्कृतम्' । कच उवाच । 'त्वं भद्रे ! धर्मतः पूज्या गुरुपुत्री सदा मम । यथा मे सगुरुर्नित्यं मान्यः शुक्रः पिता तव । देवयानि तथैव त्वं नैव मां वक्तुमर्हसि । गुरुपुत्रीति कृत्याहं प्रत्याचक्षे न दोषतः । दोषतो दृष्टदोषतः । व्यक्त मत्स्यसूके । 'समानप्रवरा वापि शिष्यसन्ततिरेव च । ब्रह्मदातुगुरोश्चैव सन्ततिः प्रतिषिध्यते' । काश्यपः । 'सप्तपौनभवा: कन्या वर्जनीयाः कुलाधमाः । वाचा दत्ता मनोदत्ता कृतकौतुकमङ्गला । उदकस्पर्शिता या च या च पाणिग्टहीतिका । अग्निं परिगता या च पुनर्भू प्रभवा च या । इत्येताः काश्यपेनोक्ता दहन्ति कुलमग्निवत् । कृतकौतुकमङ्गला ब्रद्दकङ्कणा । उदकस्पर्शिता उदकपूर्वं दत्तेति रत्नाकरः । हारीतः । 'ज्येष्ठेऽनिर्विष्टे कनीयान् निर्विशन् परिवेत्ता भवति परिविन्नो ज्येष्ठः परिवेदनीया कन्या परिदायी दाता परिकर्त्ता याजकः ते सर्वे पतिता इति' । ज्येष्ठमाह देवलः । 'वहिर्वर्णेषु चारित्राद् यमयोः पूर्वजन्मतः । यस्य जातस्य यमयोः पश्यन्ति प्रथमं मुखम् । सन्तानः पितरचैव तस्मिन् यैष्ठं प्रतिष्ठितम्' । जन्मप्राथम्यात् ज्यैष्ठं यमजयोः न तु निषेकप्राथम्याज्जन्म प्राथम्य सन्देहे मुखदर्शनप्राथम्यात् ज्येष्ठं प्रतिष्ठितं वस्मिन् सन्तानः प्रतिष्ठितः पितरच प्रतिष्ठिताः । अनि For Private and Personal Use Only ११८ . Page #127 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १२० उहाइतत्त्वम्। विष्टे अकृतविवाहे अकृताग्निहोने च निष्ठानिर्देशादेकदापि ज्येष्ठकनिष्ठाभ्यां विवाहो न कर्त्तव्यः अग्निहोत्रञ्च न कर्तव्यम्। कालादर्श वार्हस्पत्यम् ‘एकोदरप्रसूतानामकस्मिबपि वासरे। विवाहो नैव कर्त्तव्यो गर्गस्य वचनं यथा'। मत्स्य सूक्तमहातन्वेऽपि । 'एकस्मिन् दिवसे चैव सोदराणां तथैव च। युग्ममुहाहिकं वय कन्यादानदयं तथा'। पूर्ववचने वासर इत्यत्र वत्सर इति प्रोडदेशीयाः पठन्ति व्यवहरन्ति च । छन्दोगपरिशिष्ट 'देशान्तरस्थलोवैकषणानसहोदरान्। वेश्याभिषक्तपतितशूदतुल्यातिरोगिणः। जड़मूकाधबधिरकुमकुण्ठ कवामनान्। अतिवृद्धानभायांश कृषिसक्लान् नृपस्य च। धनवृद्धिप्रसक्तांश्च कामतः कारिणस्तथा। कुलटोअत्त. चौरांश्च परिविन्दन दुथति। धनबा षिकं राजसेवक कर्षक तथा। प्रोषितञ्च प्रतीक्षेत वर्षवयमपि त्वरन्। प्रोषितं यद्यशृण्वानमब्दादतिसमाचरेत्। भागते च पुनस्तस्मिन् पादं तच्छुइये चरेत्' । देशान्तरपरिभाषायां वहन्मनुः । 'वाचो यत्र विभिद्यन्ते गिरिर्वा व्यवधायकः। महानद्यन्तरं यत्र तह शान्तरमुच्यते । देशनामनदीभेदाबिकटोऽपि भवेद यदि। तत्तु देशान्तरं प्रोक्तं स्वयमेव स्वयम्भुवा। दशरावेण या वार्ता यत्र न श्रूयतेऽथवा'। वृहस्पतिः । 'देशान्तरं वदन्त्येके षष्टियोजनमायतम्। चत्वारिंशहदन्त्ये के विशदेके तथैव च। मुनिहयवचनोतवागादियोजनादिभेदानां सामनस्वार्थमेवं व्याख्यायते वितयवैशिध्ये विशदयोजनाभ्यन्तरे द्वितयवैशिष्ट्ये तदुपरि चत्वारिंशयोजनान्यन्तरे एकवैशिष्ट्य चत्वारिंशदयोजनोपरि षष्टियोजनाभ्यन्तरे वाणीगिरि महानद्यन्तरित. त्वभेदाभावेऽपि वैदेश्यमिति शहिचिन्तामणिः। लौवमाह कात्यायनः । 'न भूत्रं फेनिलं यस्य विष्ठा चाम, निमन्नति। For Private and Personal Use Only Page #128 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उहाहतत्वम् । १२१ मेदश्चोभादशुक्राभ्यां होनं क्लोवः स उच्यते'। एकहषण एकाण्डः पण्ड विशेष इति रमाकरः। शूद्रतुल्यानाह मनुः । 'गोरक्षकान् वाणिजिकान् तथा कारकुशौलवान्। प्रैथान् वाईषिकांश्चैव विप्रान् शूद्रवदाचरेत्'। जड़ो विकलान्तःकरण: हिताहितावधारणाक्षम इति यावदिति मिताक्षरा। 'कुण्ठः सर्वक्रियालम: कुण्ठो मन्दः क्रियासु यः' इति अमरोतः अभार्यान् शास्त्रनिषिहभायासम्बन्धान् नैष्ठिकब्रह्मचारिवानप्रस्थभिक्षुखरूपान्। नृपस्य चेति चकारेण सका. नित्यनुवष्यते। कामतः कारिणः श्रौतस्मार्त्तनिरपेक्ष्य खच्छन्दव्यवहारिणः । कुलट: कुलान्यटतौति परकुलाटनशौल इति नारायणमहामहोपाध्यायाः तेषामयमाशयः कुलं परकुलम् अटति गच्छति प्राप्नोति यो दत्तकः स कुलटः चौरानित्यत्र पौरानिति पाठे पुरजनप्रैष्थान् धनवार्द्धषिकादिवयं देशान्तरस्थितञ्च ज्येष्ठं त्वरबपि वर्षवयं प्रतीक्षेत ततश्च पूर्ववचने एतान् परिविन्दव दुष्यति इत्युक्तम् अत्र परेलक्ष. णार्थत्वात् द्वितीया तत्र देशान्तरस्थकषिसतनृपसतधनवृद्धि प्रसक्तान् प्रति वर्षत्रयादूई मिति बोद्धव्यम् अत्रापि प्रोषिते यत्र बाब्दप्रतीक्षणं तद्दिद्याधर्मधनेतरार्थप्रोषितपरं वक्ष्यमाणवशिष्ठ गोतमवचनात् अशृण्वानं प्रत्यय व्यत्ययेन अश्रूयमाणमिति परिशिष्ट प्रकाशकारः अशृण्वान इति पाठस्तु रत्नाकरे प्रोषितस्य कल्याणवार्तामशृण्वन् वर्ष प्रतीक्ष्य परिनयनं करोति तत्र समागते ज्येष्ठे कनिष्ठः परिवेदन शुद्धये परिवेदनप्रायश्चित्तस्य कच्छपादं चरेत् एवमन्यत्रापि प्रायश्चित्तसङ्कलनाऽन्वेष्या। वशिष्ठः ‘अष्टौ दशहादशवर्षाणि ज्येष्ठ भातरमनिविष्टमप्रतीक्षमाणः प्रायश्चित्तीभवतीति' तत्र लोको 'बादशैव तु वर्षाणि ज्यायान् धर्मार्थयोर्गतः। न्याय्यः ११-क For Private and Personal Use Only Page #129 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १२२ उहाहतस्वम्। प्रतीक्षितु माता श्रयमाण: पुनः पुनः। उन्मत्तः किल्विषी कुष्ठौ पतितः क्लीव एव वा। राजयक्ष्मामयावीच न न्याय्यः स्वात् प्रतीक्षितम् । गोतमश्च ‘हादशवर्षाणि प्रतीक्षणं ब्राह्मणस्थ विद्यासम्बन्ध मातरि चैवं ज्यायसि जवीयान् कन्याम्य पयमेषु षड़ित्ये के' इति विद्यार्थ प्रोषितस्य ब्राझाणस्व दारा अपत्योत्पादनार्थ सदभिगममे हादशवर्षाणि प्रतीक्षेरब्रित्युका भातरि जैवमित्यनेन सर्वमतिदिष्टम् एतेनैतदवसीयते विद्याधनधर्मार्थं गतानां ब्राह्मणक्षत्रियवैश्यशूदाणां प्रमशो हादशदशाष्टषड्वर्षाणि जपणमिति प्रायश्चित्तविवेकः । रत्नाकरकशिस्तु श्रूयमाणेऽभिमुखगमनं प्रबजिते गमनस्य निवृत्तिप्रसङ्गादित्यधिकं गौतमौयं विलिख्य प्रोषिते भ्रातरि ज्येष्ठे विवाहाम्न्याधाने सं कारयितुमभिमुखगमनं जवीयसा कर्त्तव्यं कृतसन्यासे च ततो नितिरिति व्याख्यातम्। शातातपः 'लौवे देशान्तरगते पतिते भिक्षु केऽपि वा। योगशास्त्राभियुक्त च न दोष: परिवेदने'। योगशास्त्राभियुक्तो। विषयात्यन्तविरक्त इति रत्नाकरः। अतएव दक्षः 'वृत्तिहीनं मनः कृत्वा क्षेत्र परमात्मनि। एकीकृत्य विमुच्येत योगोऽयं मुख्य उच्यते'। तेन विषयानासक्तमनसा जौवपरमात्मनोरमदचिन्सनविशेषो योग इति। छन्दोगपरिशिष्टं 'नाग्नयः परिविन्दन्ति न यज्ञा न तपांसि च। न च थाई कनिष्ठस्य या च कन्या विरूपिका' विकला या च कन्यकेति पाठः शातातपौये। नाग्नयः परिविन्दन्तौति ज्येष्ठाननुमत्या ,यथा उशना 'ज्येष्ठमाता यदा तिष्ठेदाधानं नैव कारयेत्। अनुज्ञातस्तु कुर्वीत शङ्खस्य वचनं तथा'। वशिष्ठः। 'अग्रजोऽस्य यदा नग्निरधिकार्योऽनुजः कथम् । अग्रजानुमतः कुर्यादम्निहोत्र यथाविधि'। एतेन विवाह For Private and Personal Use Only Page #130 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उहाहतत्त्वम् । १२३ स्व नुमत्यापि दोषायेति प्रायश्चित्तविवेकः। विकृतरूपा कन्याऽनूढा ज्येष्ठाकनिष्ठायाः सहोदराया उढाया: परिवेदनाय न भवति अप्रसक्तप्रतिषेधानुपपत्त्वा नजः पर्युदासहत्तित्वादेतदतिरिक्तायां परिवेदनदोष इति परिशिष्ट प्रकाशकार: देवलस्त्वत्र विषयेऽग्रेदिधिषु दिधिषुत्वमाह 'ज्येष्ठायां विद्यमामायां कन्यायामुयतेऽनुजा। सा चाग्रे दिधिषुर्जेया पूर्वा च दिधिषुः स्मृता'। विद्यमानायामित्यत्र यद्यनढायामिति लोकाक्षिः। प्रायश्चित्तमाह वशिष्ठः। 'प्रथाग्रे दिधिषुपतिः कच्छ हादश रात्रं चरित्या निर्विशत् ताच्चैवोपायच्छेत् दिधिषुपतिः कच्छातिकच्छौ चरित्वा तस्मै दत्वा पुनर्निर्विशेत' इति हादशरात्र पराकरूपं निर्विशेत अन्यामुहहेत तां कनिष्ठां ज्येष्ठाया बराव उपयच्छेत् उपपादयेत् एवं ज्येष्ठामपि कनिष्ठाया वराय एतच्चानुमत्यर्थे शास्त्रेणोक्तं न तु तयोरप्यभिममः। परिवेदनाधिकारे 'न भूयश्चनामुपगच्छेत्' इति सुमन्तुवचनात् भवटेवभट्टतं 'परित्यक्ता च सा पोष्था भोजनाच्छादनेन च। अङ्गिग: 'पाहते तीर्थगमने प्रतिजाते च कर्मणि। कालात्यये च कन्यायाः कालदोषो न विद्यते। अष्टवर्षा भवेदौरौ नववर्षा तु रोहिणी। दशमे कन्यकाप्रोक्ता अत अड्डे रजस्वला। तस्मात् संवमरे प्राप्त दशमे कन्यका बुधैः। प्रदातव्या प्रयत्नेन न दोषः कालटोषतः'। कालदोषस्य विषयो राजमार्तण्डीये व्यक्तीभविव्यति। यमः । 'कन्या हादशवर्षाणि याऽप्रदत्ता ग्रहे वसेत् । ब्रह्महत्या पितुस्तस्या: मा कन्या वरयेत् स्वयम्'। महाभारते। 'विंशहर्षः षोड़शवर्षी भायां विन्देत नग्निकाम् । अतोऽप्रवृत्ते रजसि कन्यां दद्यात् पिता सक्तत्। महादोषः स्मृदेनमन्यथैष विधिः सताम्'। ननिकाऽनागतार्तवा अन्यथा For Private and Personal Use Only Page #131 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org १२४ Acharya Shri Kailassagarsuri Gyanmandir उद्दाहतत्वम् । प्रवृत्ते रजसि अविकाश्यपौ 'पितुर्गेहे च या कन्या रजः पश्यत्यसंस्कृता । भ्रूणहत्या पितुस्तस्याः सा कन्या वृषली स्मृता । यस्तु तां वरयेत् कन्यां ब्राह्मणो ज्ञानदुर्बलः । श्रश्राडेयमपक्तियं तं विद्याद्दृषलीपतिम् । यत्तु मनुवचनम् । 'काममारणात्तिष्ठेदग्टहे कन्यर्त्तुमत्यपि । न चैवैनां प्रयच्छेत्तु गुणहीनाय कर्हिचित्' । इति मनक्तगुणहौनसद्भावमात्रविषयम् । चतएव गुणवतेऽष्टवर्षन्यूनापि देयेत्याह मनुः । 'उत्कृष्टायाभिरूपाय वराय सदृशाय च । अप्राप्तामपि तां कन्यां तस्मै दद्याद यथाविधि । अप्राप्तामप्राप्तविवाहप्रशस्तकालाम् । स्मृति: । ' सप्तसंवत्सरादूई विवाहः सार्ववर्णिकः 1 कन्यायाः शस्यते राजन्रन्यथा धर्मगर्हितः । राजमार्त्तण्डीये । 'अयुम्म दुभंगा नारी युग्म च विधवा भवेत् । तस्माद्गर्भान्विते युग्म विवाहे सा पतिव्रता । मासत्रयादूर्द्ध मयुम्मवर्षे युग्मं च मासत्रयमेव यावत् । विवाह शुद्धिं प्रवदन्ति सर्वे व्यासादयो ज्योतिषि जन्ममासात् । आषाढ़ धनधान्यभोगरहिता नष्टप्रजा श्रावणे वेश्या भाद्रपदे इषे च मरणं रोगान्विता कार्त्तिके । पौषे प्रेतवतौ वियोगबहुला चैत्रे मदोन्मादिनौ अन्धेष्वेव विवाहिता सुतवती नारी समृद्धा भवेत् । ग्रस्ते तथा युद्धे पितॄणां प्राणसंशये । अतिप्रोढ़ा च या कन्या नानुकूल्यं प्रतौक्षते । अतिवृद्धा च या कन्या कुलधर्मविरोधिनौ । अविशद्दापि सा देया चन्द्रलग्नबलेन तु' । भुजबलभीमे । 'ग्रहशडिमब्दशुद्धि शुद्धि मासायन दिवसानाम् । अर्वाक् दशवर्षेभ्यो मुनयः कथयन्ति कन्यकानाम् । दशवर्षाभ्यन्तरे शुद्धौ ग्रहाब्दादीनां विशेषोपादानात् तदूव तावमावानियमः । अत्रैव विषये 'मङ्गव्येषु विवाहेषु कन्यासंवरणेषु च । दशमासाः प्रशस्यन्ते चैत्र पौषविवर्जिताः' इति 1 राज I For Private and Personal Use Only Page #132 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उद्दाहतत्त्वम् । राजमार्तण्डोक्तम् एतदेकवाक्यतया पूर्ववचनेऽविशुद्धेत्येतावमात्रविषयं न तु मलमासशुक्रास्तादिसमयाशुद्दिप्रतिप्रसवपरं तस्याः स्त्रीषु साधारणत्वेन प्रतिप्रसवास्पर्शात कत्यचिन्तामण्यादिषु गोचराद्यप्रतिप्रसवसमयाशुद्धिप्रतिप्रसवयोः १२५. प्रकरणभेदेनोपादानाच्च 'कालात्ययेऽपि कन्यायाः कालदोषो न विद्यते । इत्यङ्गिरसौतमपि तथैव 'उदगयने आपूर्यमाणे पचे कल्याणे नक्षत्रे चौड़कर्मोपनयनगोदान विवाहाविवाहः सार्वकालिकः इत्यपरे इत्याश्वलायनवचनेऽपि सार्वकालिक इत्यनेन प्रागुक्तवचनैकवाक्यतया दशाब्दोत्तरे खोक्तोदगयनादेरनियम उक्तः अतएव गर्भकृत्यादिप्रतिप्रसववन्मलमासादावतिप्रौढ़ा विवाहे प्रतिप्रसवः केनापि विशिष्य नोक्तः अङ्गिरोवचने श्रवृत्ते तीर्थगमने इति तु 'मलमासेऽप्यनावृत्तं तौर्थमानमपि त्यजेत्' इति दर्शनान्मलमासादिप्रतिप्रसवपरं स्मृत्यर्थसन्देहे स्मृत्यन्तरसंवादादेवार्थनिर्णय इति निबन्धारः 'भाविनोऽर्था भवन्त्येव हठेनानिच्छतोऽपि हि इति मत्स्यपुराणोक्तावश्यम्भाविशुभाशुभेषु ग्रहादिदोषशान्त्यर्थं होमहिरण्यादिदानं विवाहात् प्राक्कर्त्तव्यं भगवत्या रुक्मिण्या भविष्यद्दिवाई तथा दर्शनात् यथा भागवते 'चक्रुः सामर्गय जुर्मन्त्रैर्बध्वा रक्षां द्विजोत्तमाः । पुरोहितोऽथर्वविदे जुहाव ग्रहशान्तये । हिरण्यरूप्यवासांसि तिलांच गुड़मिश्रितान्। प्रादानथ विप्रेभ्यो राजा विधिविदांवरः । अतएव दीपिकायां 'ये ग्रहारिष्टिसूचका:' इत्यमेन ग्रहाणां पूर्वसिद्धपापबोधकत्वमिति न तु पापजनकत्वम् । तथाच मत्स्य पुराणम् । "पुरा कतानि पापानि फलन्त्यस्मिंस्तपोधनाः । रोगदौर्गत्यरूपेण तथैवेष्टबधेन च । तविघाताय वक्ष्यामि सदा कल्याणकारकम् ' । अतएव याज्ञवल्काः । 'देवे पुरुषकारे च कर्मसिद्धिर्व्यव For Private and Personal Use Only Page #133 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १२६ उदाहतत्वम्। स्थिता। तत्र देवमभिव्यक्तं पौरुष पौर्वदेहिकम्'। कर्मसिद्धिः शुभाशुभकर्मसिद्धिः पूर्वकालीनदेहेन पुरुषनिष्यत्र सुकतं दुष्कतञ्च फलोन्मुखौभूतं सुदैवं दुर्दैवञ्चत्युक्त मस्यपुराणञ्च 'प्रतिकूलं तदा दैवं पौरुषेण विहन्यते। मङ्गलाचारयुक्तानां नित्यमुत्थानशालिनाम्'। पौरुषेणैहिकदैहिकयागादिना उत्थानशालिनां कर्मारम्भवतां ततस अमुकस्व प्रमुकाया वा विवाहे ग्रहादिसूचनीयदोषोपशमनकाम इति हिरण्यदानादौ प्रयोज्य ग्रहहोमे तु प्राकृष्णेनेत्यादि मन्त्राः सर्ववेदसाधार याः पुराणोकत्वात् तथाच मत्स्यपुराणम् । 'आकृष्णेनेति सूर्याय होमः कार्यो द्विजन्मना। प्राप्यायखेति सोमाय मन्त्रेण जुहुयात् पुनः। अग्निम दिवोमन्त्रमिति भौमाय कौतयेत्। अग्ने विवस्वदुषषस इति सोममुताय च। वृहस्पते परिदीया रथेनेति गुरोर्मतः। शुक्रन्तेऽन्यदिति चैव शुक्रस्यापि निगद्यते। शनैश्चरायेति पुन: शबोदेवौति होमयेत्। कयानचित्र आभुवदूतीराहोरुदाहृतम्। केतु कण्वविति कुर्यात् केतूनामुपशान्तये। अतः एव भवदेवभट्टे नापि तथा लिखितम्। मत्स्य सूक्ते 'भूकम्पादेन दोषोऽत्र वृद्धिश्राद्धे कृतेऽपि वा। अथ कन्यादानाधिकारः। विष्णुः 'पिता पितामहो भाता सकुल्यो मातामहो माता चेति कन्याप्रदः पूर्वाभावे प्रकृतिस्थः परः परः' इति प्रकृतिस्थः पातित्योन्मादादिरहितः। अप्रकृतिस्थेन पित्रादिना कृतमप्य कतमेव तदाह नारदः । 'स्वतन्त्रोऽपि हि यत् कायं कुर्यादप्रकृतिं गतः। तदप्यकतमेव स्थादस्वातन्त्रस्य हेतुतः'। पिढत्वादिना स्वतन्त्रोऽपि सन् अप्रकतिस्थत्वेन हेतुना परतन्त्रो भवति तदा तत्वतं वाग्दानादिकमकतमेव यदि तु विवाहो निवृत्तः सदा प्रधा; For Private and Personal Use Only Page #134 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उद्दाहतत्त्वम् । १२७ 1 नस्य निष्पन्नत्वेनाधिकारवैकल्यास तस्य पुनरावृत्तिरिति । मातुः पूर्वं मातुलो बोध्यः यथा नारदः । ' पिता दद्यात् स्वयं कन्यां भ्राता वानुमतः पितुः । मातामहो मातुलश्च सकुल्यो बान्धवस्तथा । माता त्वभावे सर्वेषां प्रकृतौ यदि वर्त्तते तस्यामप्रकृतिस्थायां कन्यां दद्युः खजातयः । इत्यर्द्धमधिकं पराशरभाष्ये माधवाचाय्र्येण लिखितं मातुः कन्यादाटत्वे वृश्रावाभावो बोध्यः बान्धवः पितामहः विष्णुवचनैकवाकात्वात् एवमेव रत्नाकरः एवञ्च सकुल्यपितामहयोर्नारदोक्तक्रमो न ग्राह्यः किन्तु विष्णुक्तवच्यमाणयाज्ञवल्कयोक्तक्रमो ग्राह्यः पाठक्रमाच्छाब्दक्रमस्य बलवत्त्वात् तस्यामित्यनेन मातुरुपस्थितत्वात् स्वजातय इत्यनेन मातामहमातुलेतरमातृपक्षसकुल्या उच्चन्ते । संस्कृतानामधिकारमाह याज्ञवल्काः । 'असंस्कृतास्तु संस्कार्य्या भ्रातृभिः पूर्वसंस्कृतैः । भगिन्यव निजादंशाद्दत्त्वांशन्तु तुरीयकम्' । असंस्कृता भ्रातरः भगिन्यच पूर्वसंस्कतैरुपनीतेः । अन्यथा मन्त्रपाठानधिकारापत्तेः तुरीयकं विवाहोचितद्रव्यमिति दायतत्त्वं विवेचितम् । तत्र विवाहोचितद्रव्यदाने संस्कृतासंस्कृतभेदानुपयोगात् पूर्वसंस्कृतैरिति कन्या संस्कार एवं उपयुक्त तथा पिता पितामहो भ्राता सकुल्यो जननी तथा । कन्याप्रदः पूर्व नाशे प्रक्वतिस्थः परः परः । अप्रयच्छन् समाप्नोति भ्रूणहत्या - मृतावृतौ । गम्यन्वभावे दातॄणां कन्या कुय्यात् स्वयं वरम् । सकृत् प्रदीयते कन्या हरंस्तां चौरदण्डभाक् । दत्तामपि हरेत् कन्यां श्रेयांश्वेवर श्रव्रजेत्' । तथेत्यनेन नारदोक्तमातामहाद्याः समुच्चिताः । गम्यं सवर्णत्वादिना खप्रापणार्हं वरं स्वप्रदानेन पतिं कुय्यादित्यर्थः । 'दत्तात्मा तु स्वयं दत्तः' इति याज्ञवल्कयोक्त स्वयं दत्तपुत्रस्य वादनवत् दत्तां For Private and Personal Use Only Page #135 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १२६ उद्दाहतत्त्वम् । वाग्दत्ताम् इयं कन्या अमुकाय दातव्येति प्रतिश्रुतामिति यावत् श्रश्च विशेषमाह नारदः । 'ब्राह्मादिषु विवाहेषु पञ्चस्वेषविधिः स्मृतः । गुणापेचं भवेद्दानमरासुरादिषु च त्रिषु' । एष विधिः सकृद्दानविधिः । गोतमः । प्रतिश्रुत्याप्यधर्मसंयुक्ताय न दद्यादिति' अधर्मोऽव दानानर्हताप्रयोजक इति विवादरत्नाकरः । वशिष्ठः । ' कुलशीलविहीनस्य पण्डादिपतितस्य च । अपस्मार विधर्मस्य रोगिणां वेशधारिणाम् । दत्तामपि हरेत् कन्यां सगोत्रोढां तथैव च' । नारदः । 'प्रतिग्टह्य च यः कन्यामदुष्टामुत्सृजेन्नरः । विनेयः सोऽर्थदण्डेन कन्यां तामेव चोह'हेत्' । विनेयो दण्डनीयः । ब्राह्मादीनाह याज्ञवल्काः । 'ब्राह्म विवाह श्राह्वय दीयते शक्त्यलंकृता । तज्जः पुनात्युभयतः पुरुषानेकविंशतिम् । यन्नस्थायर्त्विजे देव श्रादायास्तु गोयुगम्। चतुर्दशप्रथमजः पुनात्युत्तरजश्च षट् । इत्युक्वाचतां धर्मं सह या दीयतेऽर्थिने । सकायः पावयेत्तज्जः षड्वंश्यांश्च महात्मना । आसुरो द्रविणादानाद गन्धर्वः समयान्मिथः । राक्षसो युद्धहरणात् पैशाचः कन्यकाच्छलात्' । एकविंशतिमिति दश पूर्वान् दशापरान् । श्रात्मानश्चैकविंशतिमिति मनुवचनसमानार्थकं पुनाति पित्रादीन् पापान्नरकाच समुद्धरति पुत्त्रादीन् निष्पापान् जनयति श्रात्मानमपि निष्पापं करोति आदायेति गोइयं वरादुग्टहीत्वा तेनैव सह कन्यादानमाषः सह गोमिथुनेन चेति देवलवचनात् सहधर्मच्चरतामिति नियमं कृत्वा कन्यादानं कायः कः प्रजापतिर्देवताऽस्येति प्राजापत्य इत्यर्थः । शास्त्रीय संख्या नियमम् । विना धनग्रहणादासुरः अतो नार्षस्य तथात्वं कन्यावरयोः परस्पररामाद यः समयः त्वं मे भाय्या त्वं मे पतिरिति निश्चयः स गान्धर्वः 1 युद्धेति बलात्कारोपलक्षणम् । 'प्रसह्य कन्याहरणं राचम्रो For Private and Personal Use Only Page #136 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उहाहतत्वम्। (२९ विधिरिष्यते' इति मनुवचनात् छलमाह मनुः। 'सुप्तां मत्तां प्रमत्तां वा रहो यत्रोपगच्छति। स पापिष्ठो विवाहाना पैशाच: कथितोऽष्टमः' । एवम्भूतत्यागानन्सरग्रहणे ब्राह्माद्यष्टनामको विवाह इति वर्सलार्थः। गान्धर्वादौ विधिमाह देवलः । 'गान्धर्वादिविवाहेष विधिर्वैवाहिको मतः। कर्तव्यच विभिवर्णैः समयेनाग्निसाक्षिकः'। क्षतयोन्या अपि संस्कारमाह याज्ञवल्काः । 'अक्षता च क्षता चैव पुनर्भू: संस्कृता पुन:' इति वृताभ्यतात्वादिना नियोगधर्ममपक्रम्य मनुः । 'यस्या. नियेत कन्याया वाचा सत्य कुते पतिः। तामनेन विधानेन निजो विन्देत देवरः। यथाविध्यभिगम्यैनां शुलवस्त्रां शुचि. व्रताम् । मिथोमजेताप्रमवात् मत् महताहतौ'। प्रागर्भग्रहणात् सक्कलमनोपदेशाच्च यस्मै वाग्दत्ता तस्मैवापत्यं भव. तौति कुलकभट्टः। एतच कन्यामुमतिमत्त्वे तदनुमत्या तु नेत्याह वशिष्ठः। 'कन्यायां दत्तशुल्कायां मियते यदि शुल्कदः। देवराय प्रदातव्या यदि कन्यानुमन्यते। अद्भिर्वाचा प्रदत्तायां बियेतोड वरो यदि। न च मन्त्रोपनीता स्यात् कुमारी पितुरेव सा'। प्राग्वचनं मनोरपि मन्त्रोपनौता पाणिग्रहणमन्चजन्यसंस्कारवती कुमारी पितुरेव सेति अन्यस्मै यादृशेन सम्बन्धेन पित्रा विवाह्यते ताक पिटसम्बन्धवती एतत्परमेव 'नोदकेन न वाचा वा कन्यायाः पतिरिथते । पाणिग्रहणसंस्कारात् पतित्वं मप्तमे पटे' इति यमवचनम्। कन्यायाः सकहानन्तु पाणिग्रहणसंस्कारयुनाकन्यादानविषयं कात्या. यनः। 'अनेकेभ्योऽपि दत्तायामनुढ़ायान्तु यत्र वै। वरागमश्च सर्वेषां लभेताद्यवरस्तु ताम्। पशाहरेण यहत्तं तस्याः प्रतिलभेत सः । तथा गच्छत् समूढ़ायां दत्तं पूर्ववरो हरेत्' वरी विवाहोपस्थितः तथा 'प्रदाय शुल्कं गच्छेद यः कन्यायाः For Private and Personal Use Only Page #137 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उहाहतत्वम् । स्त्रीधनं तथा। धार्या सा वर्षमेकन्तु हेयाम्यमी विधानतः । अथ प्रवृत्तिरागच्छत् प्रतीक्षेत समात्रयम्। प्रत ऊई प्रदातव्या कन्यान्धी यथेच्छतः। प्रहत्तिरागमनवार्ता। मनुः । 'मङ्गलार्थ वस्त्ययनं यजस्तासां प्रजापतेः। प्रयुज्यते विवाहेषु प्रदानं खाम्ब कारणम् । पाणिग्रहणिका मन्त्रानियतं दारलक्षणम् । तेषां निष्ठा तु विज्ञेया विहद्भिः सप्तमे पदे'। खस्त्ययनं कुशलेन कालातिवाहनहेतुकं करणसाधनात् कन. कधारणादि प्रोम् खस्तिं भवन्तो ब्रूवन्विति च यश्च प्रजापतिदैवतो वैवाहिको होमस्तत्सर्वे मङ्गलार्थम् अभिमतार्थसिद्धिमङ्गलं तदर्थमवैधव्यार्थमिति यावत् । वाम्यकारणन्तु प्रदानं न तु वाग्दानं रत्नाकरकतापि प्रदाने नैव कन्यायां धरस्य स्वाम्यं आयते कन्यादातुः स्वाम्यं निवर्त्तते इति व्याख्याते निष्ठा भायात्वस्य समाप्तिरूपा सप्तमे पदे गतायां कन्याया. मिति बोध्यम्। तदानीं गोनापहारमाह लघुहारीतः । 'खगोवाद नश्यते नारी बिवाहात् सप्तमे पदे। पतिगोत्रेण कर्तव्या तस्याः पिण्डोदकक्रिया'। पाणिग्रहणादपि पिटगोवापहारमाह श्राद्धविवेके। वृहस्पतिः । 'पाणिग्रहणिका मन्त्राः पिटगोत्रापहारकाः । भर्गोित्नेख नारीणां देयं पिण्डोदकं ततः'। यत्तु सपिण्ड नस्य गोत्रापहारित्वप्रतिपादकव. चनं 'संहितायान्तु भार्यायां सपिण्डीकरणान्तिकम्। पैत्रिक भजते गोत्रमूडन्तु पतिपैत्रिकम्'। इति कात्यायनीयं तत्शाख्यन्तरीयं शिष्टव्यवहाराभावात्। अतएव अनुमन्त्रिता गुरु गोत्रेणाभिवादयेत इति गोभिलोक्तं सप्तपदीगमनानन्तरं पत्युरभिवादनं तत्पतिगोवे कर्त्तव्यमिति भहनारायण रुक्तम् एतेन पिलगोवेणेति सरलाभवदेवभट्टाभ्यामुक्त हेयम्। एतत्पत्य. भिवादान्त एव साममानां विवाहः तावुभौ तत: प्रति For Private and Personal Use Only Page #138 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उदाहतत्वम् । विरात्रममारलवणानाशिनी ब्रह्मचारिणी भूमौ सह सयोयातामिति तत्सूत्रे तत: प्रभृति विवाहकर्मण जहमिति भट्टनारायण व्याख्यानात्। अतएव तत्पत्यभिवादनानन्तरं भव. देवेनापि प्रायश्चित्तहोमवामदेव्यगानदक्षिणा लिखिताः । यजुर्वेदिनान्तु प्रेक्षकाभिमन्त्रणानड़चर्मोपवेशनान्तो विवाहः आचार्य्याय वरं ददातौति पारस्करसूत्रेण तदनन्तरं वरशब्द. वाथगवादिदक्षिणादानस्योतत्वात्। अतएव 'विवाहादिः कर्मगणो य उक्तो गर्भाधानं शुश्रुम यस्य चान्ते। विवाहादा. वेकमेवात्र कुर्यात् श्राद्धं नादी कर्मण: कर्मणः स्थादिति' छन्दोगपरिशिष्टवचने विवाहादिरिति समशनीयचरहोम. गृहप्रवेशयानारोहण चतुष्यथामन्त्रणाक्षभङ्गसमाधानार्थ-होम. चतुर्थीहोमादिशब्देन ग्रहणम्। एषु विवाहादिगर्भाधानान्तकर्मसु एकमेव श्राञ्च कार्यमिति श्राद्धविवेकः। अतः समशनीयचरुहोमादयः साङ्गविवाहाद्भिवा इति । ततश्च नाशौचं राज्ञां राजकर्मणौत्यधिकत्य न देवप्रतिष्ठाविवाहयोः पूर्वसंभूतयोरिति विष्णुसूत्रेणारब्धविवाह एव अशौचाभावो न तु समशनीयचरुहोमादौ विवाहारम्भश्च वृद्धिशाई 'व्रतयज्ञविवाहेष श्राडे होमेऽर्चने जपे। प्रारब्ध सूतकं न स्यादनारधे तु सूतकम्। आरम्भो वरणं यज्ञे सङ्कल्यो व्रतजापयोः । नान्दी. श्राद्धं विवाहादौ श्राडे पाकपरिष्किया' इति राघवभतवचनात् पाकपरिक्रियेति साग्नेर्दर्शश्राद्धविषयं तत्र तस्य तदुद्धरणस्य असाधारणानत्वात्। न चैवं विवाहपूर्वकतेन नान्दी. मुखश्राइन सर्वेषां श्राद्धवत्त्वात् सर्वेषामेवारम्भो भूतः इति वायं विवाहार्थं कृतवृद्धिशाहसमशनौयादीनामारम्भकत्वा. भावात् उद्देश्यत्वगर्भकत्वादारम्भपदार्थस्य अन्यथा अन्यार्थवरणादावन्यारम्भः स्यात्। अक्षभङ्गाभावात् तदर्थ होमाकरणे । For Private and Personal Use Only Page #139 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १३२ उहाहतत्त्वम्। विवाहा) कताहेन तस्याप्यारम्भादारधाकरणे प्रत्यवायच स्यात्। अतएव अन्याधानार्थे विवाहार्थे वा कते श्राद्धेऽशौचे तु न वैखदेवस्य गर्भाधानस्य वा करणम् । एवञ्च विवाहकाले. ऽशौचे समशनीयचरहोमादयोऽशौचगते महाव्यावृतिहोमप्रायश्चित्तं कृत्वा कर्त्तव्याः । 'गौणेषु तेषु कालेषु कर्म चोदितमारभेत् । प्रायश्चित्तप्रकरण प्रोतां निष्कृतिमाचरेत्' इति भर. हाजवचनात्। गौणकालमाह हरिहरपद्धतौ। 'यहागामिक्रियामुख्यकालस्याप्यान्तरालवत् । गौणकालत्वमिच्छन्ति केचित् प्रावनकर्मणि' । अन्तरालवत् मध्यकालस्यैव श्राद्धचिन्तामणिसत्यतत्त्वार्णवयोः 'एवमागामियागीय मुख्यकालादधस्तनः । खकालादुत्तरो गौणः कालः पूर्वस्य कर्मणः'। एवञ्च सर्वाण्येवान्वाहार्यवन्तीति गोभिलयोण 'यच्छाई कर्मणामादौ या चान्त दक्षिणा भवेत्। अमावास्यां हितोयं यदन्वाहार्य विदुर्बुधाः'। इति रह्यान्तरे नान्दौमुख श्राद्धदक्षिणयोरन्वाहार्यत्वप्रतिपादनात् रह्योतकर्मणामाद्यन्ताङ्गत्वेन नान्दीमुखशाइदक्षिणानियमाभिधानात् विवाहमात्रस्य ग्राह्य कर्मत्वेन तदादौ वृद्धिवादमवश्यं कर्तव्यं तत्राद्यविवाहे पित्रा तत् कर्तव्यं 'स्वपिलभ्यः पिता दद्यात् सुतसंस्कारकर्मणि। पिण्डा. नोहहनात्तेषां तस्याभावेऽपि तत् क्रमात् । इति छन्दोगपरिशिष्टात् सुतसंस्कारग्रहणात् पुत्रस्य विवाहान्तरे पित्रा नाभ्युदयिक कार्यम् आद्येन संस्कारसिद्धौ द्वितीयादेस्तदजनकत्वात् तथाचाखलायनरद्यपरिशिष्टं 'सौमन्तोनयनं प्रथमे गर्भ सीमन्तोनयनसंस्कारो गर्भपावसंस्कारः' इति श्रुतिरिति गर्भ पावयोरयं मार्भपात्रः गर्भस्य उदरस्थस्य पात्रस्य तदाधारस्य स्त्रिया इति कल्पतरुः। हारीतोऽपि। 'सकत्तु कृतसंस्कारा: सौमन्तेन दिजस्त्रियः। यं यं गर्भ प्रसूयन्ते स गर्भ: संस्कृती For Private and Personal Use Only Page #140 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उहाहतत्त्वम् । १३३ भवेत् । अत्र सतत् संस्कृतपावजातानां सर्वेषां संस्काराभिधानेन प्रत्येक कृतजातकर्मादिसंस्काराणां सुतरां संस्कृतत्वं सतत् कृते कृत: शास्त्रार्थ इति न्यायात्। पिण्डानिति श्राद्ध परं कन्यापुचविवाहेषु इति श्राइविधायक विष्णु पुराणैकवाक्य. त्वात् तदेकवाक्यतया एकशेषात् सुतसंस्कारकर्मणोत्यल सुत. पदं कन्यापुचपरम् । अा उहहनादित्यभिविधावाङ्। तस्याभावेऽपि संस्कार्यक्रमवाधकस्य पितुरभावेऽपि पुनरन्यः संस्कार्य: मपिण्डादिर्वा तत्क्रमादिति 'चित्रं कर्म यथान कै. रङ्गरून्मौल्यते शनैः । ब्राह्मण्यमपि तहत् स्यात् संस्कारै. विधिपूर्वकैः'। इत्यङ्गिरमोक्त फलभागितया तस्य प्रधानस्य क्रमात्तेषां पितृणां दद्यात्। ततश्च संस्कार्य पित्तादित्रयमातामहादित्रयेभ्यः श्राद्धं कुर्यात्। न च संस्कार्य पितरमादाय तेषां पितुः संप्रदानभूतानां तत्क्रमादित्यनेन पितुः प्रवेशात् पितुः प्रपितामहेतर पञ्चानामिति नारायणोपाध्यायमतं युक्तमिति वाच्यं पित्रनुवेशेन संस्कार्य पिटपितामहप्रपितामहानां श्राद्धे तन्मातामहपक्षस्यैव 'पितरो यत्र पूज्यन्ते तत्र मातामहाध्रुवम्' इत्यनेन युक्तत्वात् न वा तेषां संस्कर्तपितॄणां संस्कार्य पितुः पिटगणमातामहगणानां वा ग्रहणं तत्क्रमादित्यनुपपत्तेः तथाहि आधे संस्कर्तरनुपात्तत्वेन तच्छब्दादनुपस्थितिः। हितीये तेषामित्यनेनैव प्रकान्तत्वेन तथाविधानं प्रास्या तत्क्रमादित्यस्यानुवादकतापत्तिरूपानुपपत्तिः एवं तस्याभावे विति मैथिलपाठे प्रक्रान्तव्यवच्छेदकतुकारेण हितोयपक्षस्य सुतरां बाधित. त्वमिति। ततश्च तेषामिति निर्विशेषितपिटमानपरामर्शकमिति। एवञ्च धावापि संस्कार्य देवदत्तादिपितुरिति प्रयोज्यम्। नान्दोमुखे तु छन्दोगर्योषितां श्राई न कर्त For Private and Personal Use Only Page #141 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १३४ उद्दाहतश्वम् । । व्यम् । 'न योषिाः पृथग्दद्यादवसान दिनादृते । खभर्तृपिण्डमात्राभ्यस्तृप्तिरासां यतः स्मृता' इति छन्दोगपरिशिष्टे पर्युदस्तत्वात् न च अवसानदिनेतरत्र योषियोऽपृथग्दद्यान् यतः स्वभर्तुः पिण्डांशेभ्य उभयोई श्यकदत्तेभ्य एव योषितां तृप्तिः पुरुषाणां योषिज्जीवनादौ पृथक्पिण्डादपि तृप्तिमत्त्वात् योषित्पदमपि सार्थकमिति वाच्यं तथात्वेऽवमानदिनाहते इति व्यर्थं स्यात् तथाहि परिप्राप्त योषितां श्रापृथक्त्व'. विधीयते किंवा अपृथक् श्राद्ध' विशिष्टं विधीयतं नाद्यः अमावस्यादौ योषिद्दानाप्राप्तौ कथं तदन्द्याऽपृथक्त्वमात्र विधानं न च अमावास्यायां पितृभ्यो दद्यादित्यत्र प्रेते पिटत्वमापन्ने सपिण्डीकरणादन्विति विष्णुपुराणीयेन योषितामपि पिटत्वात् श्रादप्राप्तिरिति वाच्च पितृभ्यो दद्यादित्यत्र पितृपदं न प्राप्तपितृलोकमात्रपरम् । किन्तु पितृपितामहप्रपितामहमात्रपरम् असावेतत्त इति यजमानस्य पित्रे असा वेतत्ते इति यजमानस्य पितामहाय असावेतत्ते इति यजमानस्य प्रपितामहायेति श्रुत्याद्येकवाक्यत्वात् 'त्रयाणामुदकं कार्यं त्रिषु पिण्डः प्रवर्त्तते । चतुर्थः सम्प्रदातैषां पञ्चमो नोपपद्यते इति मनुवचने त्रयाणामित्यनेन पितृपितामहप्रपितामहानां पतोनिरपेक्षाणां तर्पणवह वतात्वावगमाच्च मातामहादिलाभस्तु 'पितरो यत्र पूज्यन्त े तत्र मातामहाध्रुवम् । श्रविशेषेण कर्त्तव्यं विशेषानरकं व्रजेत्' इति वृद्धयाज्ञवल्कावचनात् मातामहा इति तदादित्रिकपरम् इत्यादि बहुवचनान्ता गणस्य संसूचका इत्युक्तः श्राद्धेतिकर्त्तव्यतायां मातामहादिविकोपादानाच्च । नान्त्यः तदा ह्यवसानदिनाइत इति व्यर्थं स्यात् अवसानदिने तु 'ध्रुवाणि तु प्रकुर्वीत प्रमौताहनि सर्वदा' इति छन्दोगपरिशिष्टवचनेन स्त्रीषु'सयोः For Private and Personal Use Only Page #142 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उद्दातम् । १३५ वाधारणत्वेन श्राद्धप्रात्या 'स्त्रीणामप्येवमेवैतदेकोद्दिष्टं प्रकौ - र्त्तितम् । मृताहनि यथान्यायं नृणां यद्ददिहोदितम्' इति मार्कण्डेय पुराणोयेन च विशेषतः श्राडप्राया च विशिष्टविधित्वानुपपत्त ेः तस्मादवसानदिनादृत इति वाक्यस्य सार्थकत्वाय पृथक् पदमेवानुवादः न च वैपरीत्य तथात्वे वाक्यानुवादः स्यात् अव्ययपदानुवादे तु विभक्तेर्नानुवादकतेति एवमेवेशानन्यायाचाय्याः तस्मात् 'मातृश्राद्धन्तु पूर्वं स्यात् पितॄणां तदनन्तरम् । ततो मातामहानाच्च वृद्धौ श्राई त्रयं स्मृतम्, इति शातातपवचनात् 'श्रन्वष्टकाष्वष्टकावदग्नौ हुत्वा देवपूर्वकमेव मात्र पितामह प्रपितामह्यं पूर्ववदब्राह्मणान् भोजयित्वा' इति विष्णुस्त्रात् 'मृताहनि तु कर्त्तव्या स्वौणामप्युत्तरक्रिया' इति विष्णुपुराणात् 'श्राद्ध' सपिण्डकं कुर्य्यात् स्वसूत्रोक्तविधानतः । श्रन्वष्टकासु वृद्धौ च गयायाञ्च तयाहनि । मातुः श्राड पृथक् कुयादन्यत्र पतिना सह' इति । डिश्रा च मात्रादिगयायां पितृपूर्वकमिति तोर्थचिन्तामणिष्टतवायुपुराणवचनात् वृद्धान्वष्टकाऽवसानटिनगयानिमित्तकश्राद्धहरणेषु न योगिद्धा इत्यादिना छन्दोगेतरोऽवसान दिनेतरत्र वृयादौ योषिकाः पृथक् श्रादायानं दद्यात् छन्दोगो वृयादौ योषियो न दद्यात् अवसानदिने तु छन्दोगाच्छन्दोगोभयमेव योषिद्धाः पृथक दद्यादित्यर्थात् सिद्धम् । ततश्च प्रादौ छन्दोगयोषितां कथं तृप्तिरित्या काङ्क्षामुत्थाप्य उत्तराधान्वय इति । एतदर्थमेव स्वसूत्रोक्तविधानत इत्युक्त सूत्रेति गृह्यशास्त्रपरम् अन्यत्रामावास्यादौ पतिना सह भोग्यं श्राद्धं कर्त्तव्यमित्येवार्थ: असावेतत्त इति यजमानस्य पित्रे इति प्रागुक्तश्रुत्या श्राडे पत्नीनिरपेक्षपित्रादिबोधिकया 'सपिण्डौकरणादूई यत् पिढभ्यः प्रदीयते । For Private and Personal Use Only Page #143 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra १३६ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उद्दाहतम् । सर्वेष्वंशहरा माता इति धर्मेषु निश्चयः' इति स्मृत्या भर्तृदत्तशहारकत्वबोधिकया च एकवाक्यत्वात् अन्वष्टकायान्तु साग्नेरेवाधिकारः विष्णुवचने हि हुत्वेत्यनेनाग्निप्रातेरग्नाविति ग्रहणं तन्नियमार्थं न च अनग्नौ नामग्नीकरण होमे विप्रपाण्यादिविधानादत्रापि तथेति वाच्य' प्रकृतिभूतश्राद्ध विध्युक्तःस्य आधारान्तरस्य विकृतिभूतश्राद्धविशेषस्य विहिताधारेण बाधात् शरमयवर्हिषा कुशमयवर्हिर्बाधवत् नवालोकिकाग्नीहोम: न पैत्रयज्ञियो होमो लौकिकाग्नौ विधीयते इति मनुना निषेधात् । वाचस्पतिमिश्रोऽप्यवम् । प्रागुक्तपर्युदामात् वृद्धिश्राद्धे छन्दोगपरिशिष्टेन 'षड्भ्यः पितृभ्यस्तदनु श्राद्धदानामुपक्रमेत्' इत्युपक्रम्य षमामेवानुष्ठानमुक्तं न तु मातृणामिति एतेन षड्भ्यः इति जीवन्मातृक विषयमिति निरस्तम् । जीवन्माटकेण छन्दोगेतरेण पितामच्ह्यादोनां खाडे क्रियते जीवन्तमतिदद्याद्दा प्रेतायानोदके द्विज:' इति छन्दोगपरिशिष्टात् जौवन्तमित्यत्र निमित्त विशेषत्वेन पुंस्त्वमविवक्षितम् । अतएव लघुहारीतेनाप्युक्तं 'खेन भर्ता सहैवास्याः सपिण्डीकरणं स्त्रियाः । एकत्वं सा गता यस्माच्चरुमन्त्राहुतिव्रतैः । तस्मिन् सति सुताः कुर्युः पितामह्या सहैव तु । तस्याञ्चैव तु जीवन्त्यां तस्याः श्वश्रुति निश्चयः । पितुर्देशान्तरस्थायित्वे च तत्प्रतिनिधित्वेन पुचादिना वृद्धिश्राद्धं कर्त्तव्य तथाच हारीतः । 'जीवति पितरि णामर्थादानविसर्गाक्षेपेषु न स्वाती कामं दौने प्रोषिते चातिं गते ज्येष्ठोऽथश्चिन्तयेत्' इति अर्थान् दृष्टादृष्टप्रयोजनानि । दक्षोऽपि । 'ऋत्विक पुत्री गुरुभ्रता भागिनेयोऽथ विटपतिः । एभिरेव हुतं यत् स्यात्तडुतं स्वयमेव हि' । स्वयं प्रवृत्तस्थापि ऋत्विक्त्वमाह विवादचिन्तामणौ नारदः । ऋत्विक् च For Private and Personal Use Only Page #144 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उहाहतत्त्वम्। विविधो दृष्टः पूर्वजष्टः स्वयंवतः । यदृच्छया च यः कुर्यादात्विज्यं प्रौतिपूर्वकम् । यदृच्छया खेच्छया मरणादिना पितुरनधिकार हितोयादिविवाहे वा विवाहाधिकारिणा स्वयमवश्यं स्खपिटभ्यः थाई कर्तव्यम्। 'नान्दोमुखेभ्यः श्राद्धन्तु पिलभ्यः कार्यमृदये। ततो विवाहः कर्त्तव्यः शुद्धः शुभसुतप्रदः' इति ब्रह्मपुराणे श्राद्धेन विवाहस्य शुद्धत्वाभिधानेन तदभावादशुद्धत्व प्रतीते: अङ्गत्वादेव जीवत्पिट केणापि जीवन्त विहायापरमादायावश्यं वृद्धिलाई कार्य 'जीवे पितरि वै पुचः श्राइकालं विवर्जयेत् । येषां वापि पिता दद्यात्तेषामेके प्रचक्षत'। इति हारीतवचनोत्तरार्द्धन प्रधानसाङ्गताद्यथं श्राद्धविधानात्तत्र पितामहाद्यहमाह विष्णुधर्मोतरं 'वेषां श्राद्धं पिता कुर्यात्तेषामेव स कारयेत् । मन्त्रोहेण तु कत्तव्यं तेषां श्राई नगधिष!' । स जीवत्पित्टकः प्रतिनिधिनातु अमुकपिरित्याद्यामलापे प्रयोज्यम्। प्रायान्तु न: पितरः इत्यादौ तु न तथा या वै काचनयन्त्रे ऋत्विज आशिषमाशामते यजमानस्यव तामाशासत इति होवाच' इति श्रुतेः एवञ्च अङ्गत्वात् पितामहादिजियमा गा कन्यादाने वृद्धिश्राद्धान्युप. पद्यते। माना जीवपित्रादिवि कवव दिशाज्ञ विना कन्या दीयते तदनधिकारात् तथाहि पार्वणाधिकारे विष्णुः 'पितरि पितामहे प्रपितामहे च जीवति नैव कुयात्' इति तहिततित्वाइडिश्राद्धेऽप्यनधिकारः। एवं मृताहनि तु कर्त्तव्या स्खौणामप्य त्तरक्रिया। प्रतिसंवत्सरे राजन्नेकोद्दिष्टविधानतः' इति विष्णुपुराणोये सपिण्डनोत्तरक्रियायामकोहिष्टविधानेनान्यत्राधिकारः। अत्र स्त्रीणामिति प्रकरणात् कर्तरि षष्ठी ननु एवं व्रतप्रतिष्ठादिषु स्त्रीकथं ब्राह्मणान् हावयतीति चेत्र तत्र तदिधानात् तथाहि जुहुयाद्धावयेति गोभिल For Private and Personal Use Only Page #145 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १३८ उद्वाहतत्त्वम् । सूत्रेण विकल्पदर्शनात् 'सूतके च प्रवासे च अशक्तौ श्राड. ' भोजने। एवमादिनिमित्तेषु हावयेदिति योजयेत्' इति छन्दोगपरिशिष्टीये आदिशब्दात् होममात्रे हावयेदिति श्रुतस्तथाकल्पाते एवं शूद्रस्यापि ब्राह्मणहारा विवाहादौ होमाधिकारः। विष्णुधर्मोत्तरे 'विवाहादिक्रियाकाले तत् क्रियासिद्धिकारकम्। यः प्रयच्छति धर्मज्ञ: सोऽखमेधफलं लभेत्'। प्रादिशब्दात् यज्ञोपनयनप्रतिष्ठादिग्रहणमिति दानवाक्यावली मनुः 'अभिरेव हिजाग्राणां कन्यादानं प्रश. श्यते। इतरेषास्तु वर्णानामितरेतरकाम्यया'। उदककरणकमेव ब्राह्मणानां कन्यादानं प्रशस्य ते क्षत्रियादीनां पुनर्दारप्रतिग्रहोत्रोर्दानग्रहलेच्छाकरणेन जलं विनापि दानं प्रशस्यते न तु जलकरणकत्वं तेषां निषियते व्यवहारोऽपि यथा रत्नाकरवद्भिस्तु कन्यावरयोः परस्परानुरागण इति । बौधायन: 'श्रुतशोलिने विज्ञाय ब्रह्मचारिणेऽर्थिने देया' इति सब्रह्म इति ब्रह्मचारिणे अजातस्त्रीसम्पर्कायेति कल्पतरुयाज्ञवल्का दीपकलिके। जातपरिणीतस्त्रीसङ्गमस्य हितोयविवाहे विवाहाटकवहिर्भावापत्तेस्तदुपादानं प्राशस्त्यथमिति तत्त्वं ब्राह्मयानुवृत्तौ संवत: 'तां दत्त्वा तु पिता कन्यां भूषणाच्छा. दनासनैः। पूजयन् वर्गमाप्नोति नित्य मुत्सवत्तिषु' । स्वग नित्यं चिरकालोनम उत्सवानां वाद्यादौनां वर्तमानेषु सत्स दत्त्वेति सम्बन्धः। ततफलमान: मत्स्य पुराणम् । 'मङ्गल्यानि च वाद्यानि ब्रह्म घोषञ्च गोतकम्। ऋद्धार्थ कारये डोमानमङ्गल्यविनाशनम्'। यमः। 'कूपारामप्रपाकारौ तथा वृक्षादिगेपकः। कन्या प्रदः सेतुकारो स्वर्ग माप्रोत्यसंशयम्'। अतएव मत्स्य पुराणम् 'शास्त्र युक्तमसन्दिग्ध बहुद्दारमहाफलम्। दशपुत्वसमा कन्या यापि For Private and Personal Use Only Page #146 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उहाहतत्त्वम्। १३८ स्थाच्छीलवर्जिता' अतएव। अनपत्यस्य गत्यभावस्तत्रैवोक्षा यथा। 'अनपत्यस्य लोकेषु गतिः का च न विद्यते'। भविप्योत्तरे 'कन्याञ्चैवानपत्यानां ददतां गतिमुत्तमाम्'। अनपत्यानामनपत्येभ्यः प्रकृष्टां गतिं जानौयादिति शेषः । विष्णुप्रीत्यर्थमपि कन्या दीयते 'देयानि विप्रमुख्येभ्यो मधुसूदनतुष्टये। इति वामनपुराणेन सामान्यतोऽभिधानात् विष्णुपुराणच 'विशिष्टफलदा कन्या निष्कामानाञ्च मुक्तिदा'। मनुः । 'येन येन हि भावेन यहानं संप्रयच्छति। तेन तेन हि भावेन प्राप्नोति प्रतिपूजितः'। येन येन हि भावेन सात्विकराजसतामसान्यतमेन तेन तेन हि भावेन देवमानुषपशभावेन। यमः 'परञ्चानुपहत्ये ह दानं दद्याहिचक्षणः । सुखोड़वं शुभोदकं प्रेत्यैव लभते फलम्'। इत्येतयोर्दानमावे यहाटनिष्ठं फलं यच्च कन्यादाने प्रागुतं दाटनिष्ठं फलं तदोत्सर्गिकं किन्तु तत्पिनादिनिष्ठमपि कल्पाते। 'ततश्चाद्द श्य पितरं ब्राह्मणेभ्यो ददौ धनम्' इति अयोध्याकाण्डे । 'रत्नवस्त्रमहीयानसर्वभोगादिकं वसु। विभवे सति विप्रेभ्यो योऽस्मा. नुद्दिश्य दास्यति' । इति विष्णुपुराणीयपिटगीतायाञ्च पिटनिष्ठफलजनकत्वाभिधानात् तदीयन्तु कन्यादि तदर्थ देयमाह आपस्तम्बः 'अन्तेवास्यर्थीस्तदर्थेषु धर्मकत्येष्वेव योजयेत् दुहिता वेति। तदर्थेषु मासिकादिना तद्भोगाथं धर्मकत्ये वेवे. व्यदृष्टार्थमिति' अतएव व्यास:। 'आयामशतलब्धस्य प्राणेभ्योऽपि गरीयसः । एकैव गतिरर्थस्य दानमन्या विपत्तयः' एवञ्च पिनादिनारधदेवराहपुष्करिण्यादि तहनस्वामिना तदर्थ देयं तदाह विवादरत्नाकरे कात्यायन: 'सुस्थेनातन वा दत्तं श्रावितं धर्मकारणात् । अदत्त्वा तु मृते दाप्यस्तत्सतो नात्र संशयः' । एवञ्च मुमुर्ष दत्तस्य यहानोपसर्गत्वाभिधान For Private and Personal Use Only Page #147 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १४० उहाहतत्त्वम् । तद्धर्मार्थेतरदानपरम् । एवञ्च शास्त्रदेशितं फलं प्रयोतरौति. न्यायेन पित्रादयो न व्यावतन्त । तेषामपि शास्त्रदेशितफलभागित्वात् किन्तु वेतनेन प्रवर्तमाना होमदेवररहतड़ागादिषु ऋत्वि स्वपतिखनिटप्रभृतयो न फलभागिनः । अतएव ऋविक्विषयिका श्रुतिः दीक्षितमदीक्षिता दक्षिणादिभिः क्रौता ऋत्विजोयाजयेरनिति इतरेषामपि लोकव्यव. हारादेव धनार्थित्वमात्रम् । काश्यपः । 'शुल्केन ये प्रयच्छन्ति वसुतां लोभमोहिताः । आत्मविक्रयिणः पापा महाकिल्विषकारिणः । पतन्ति नरके घोरे नन्ति चासप्तमं कुलम् । गमना. गमने चैव सर्व: शुल्कोऽभिधीयते' । गमनागमने पारितोषिक. द्रव्यमादाय कन्याप्रदानार्थ कन्यापिटवेश्मयातायाते अत्र लोभमोहिता इत्यनेन स्वार्थ न ग्राह्य कन्याहणार्थन्तु ग्रहणे न दोषः ‘यासां नाददते शुल्क ज्ञातयो न स विक्रयः। अहणं यत् कुमारीणामानृशंस्यं हि केवलम्'। आनृशंस्थमनुकम्पा प्रतएव मनुः । 'आददीत न शूद्रोऽपि शुल्क दुहितरं ददत्' एवञ्च रत्नाकरकृतयमवचने यत् शूद्रसम्प्रदानकदानमुक्तं तत् कन्यादानविषयकमपि तद्यथा 'शूटे समगुणं दानं वैश्ये विगुणमुच्यते । क्षत्रिये षड्गुणं प्रोक्तं विप्रे दशगुणं स्मृतम्' । अतएव मदनपारिजाते भरद्वाजः 'साधारणं स्यात्चिविधं विदुस्तञ्च क्रमागतम्। प्रीतिदानं तथैवान प्राप्तञ्च सह भार्यया । अविशेषेण वर्णानां सर्वेषां त्रिविधं धनम्'। यत्त 'चतुरो ब्राह्मणस्याद्यान् प्रशस्तान् कवयो विदुः। राक्षसं क्षत्रियस्यैकमासुरं वैश्यशूद्रयोः'। इति मनुना प्रशस्तत्वेनाभिहित तदपि प्रागुक्तकन्याहणार्थविषयम्। याज्ञवल्काः। 'दत्ता कन्यां हरन् दण्डो व्ययं दद्याच्च सोदयम् । मृतायां दत्तमादद्यात् परिशोध्यो भयव्ययम्'। वाचा दत्तां कन्यां कारण For Private and Personal Use Only Page #148 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उदाहतत्त्वम् । मन्तरेण हरन् दण्ड्यो भवति यच्च वरेण दत्तं हिरण्यादिकं तत् सवृद्धिकं कन्यापिता दद्यात् वाग्दत्तायां मृतायां वरो दत्तमादद्यात् उभयव्ययं परिशोध्य यदवशिष्टमिति । दक्षः । 'मातापितृविहीनन्तु संस्कारोडहनादिभिः । यः स्थापयति तस्येह पुण्यसंख्या न विद्यते । मत्य सूक्ते 'बलिकर्मणि यात्रायां प्रवेशे नववेश्मनः । महोत्सवे च मङ्गल्ये तत्र स्त्रीणां ध्वनिः शुभः । ध्वनि: हुलुहलुध्वनिः । हुलुहलुध्वनिः । दाक्षिणात्यास्तु 'आसने शयने दाने भोजने वस्त्रसंग्रहे । विवादे च विवा च तुतं सप्तसु शोभनम्' । अन्यत्र तु विष्णोरित्यधिकृत्य विष्णुधर्मोत्तरं 'नामसंकीर्त्तनं नित्य' क्षुत्प्रश्रम्मलितादिषु । वियोग शीघ्रमाप्नोति सर्वानर्थो न संशयः' अतएव विष्णुपुराणम् । ' स्मृते सकल कल्याणभाजनं यत्त्र जायते । पुरुषं तमजं नित्यं व्रजामि शरणं हरिम्' । विष्णुधर्मोत्तरे 'नासंवृतमुखः कुर्य्या'वास्यं जृम्भां तथा क्षुतम्' । श्रीपतिरत्नमालायाम् । ' आज्ञया नरपतेर्द्विजन्मनां दारकर्ममृतसूतकेषु च । बन्धमोक्षमखदीचणेष्वपि चौरमिष्टमखिलेषु च चोडषु' । चौर क्षुरिकर्म तेन स्त्रिया अपि नख कृन्तनम् । महाभारते 'रात्रौ दानं न शंसन्ति विना चाभयदक्षिणाम् । विद्यां कन्यां द्विजश्रे ष्ठादौपमन' प्रतिश्रयम्' । अभयदक्षिणाम् अभयदानं तथाच रामायणं 'पय्र्य्याप्तदक्षिणस्यापि नाश्वमेधस्य तत्फलम् । यत्फलं याति सन्त्रासे रक्षिते शरणागत' । अकरणे निन्दामाह महाभारते 'प्राणिनं बध्यमानं हि यः सक्ताः समुपेक्षते । स याति नरकं घोरमिति प्राहुर्मनीषिणः । प्रतिश्रयं प्रवासिनामाश्रयम् । विवाहे रात्रौ दानान्तरमप्याह देवलः 'राहुदर्शन संक्रान्ति विवाहात्ययवृद्धिषु । खानदानादिकं कुर्य्युर्निशि काम्यत्रतेषु च' । ज्योतिःसारसंग्रहे 'विवाहे तु For Private and Personal Use Only १४१ Page #149 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १४२ उहाहंतत्त्वम्। दिवाभागे कन्या स्यात् पुत्रवर्जिता। विवाहानलदग्धा सा नियतं स्वामिघातिनी'। व्यास:। 'संपूज्य गन्धपुष्पाद्यैब्राह्मणान् स्वस्तिवाच येत्। धर्म कर्मणि मङ्गल्ये संग्रामा. तदर्शने' । गन्धादौ तु विशेषमाह विष्णुधर्मोत्तरे 'माल्यानुलेपनादन न प्रदद्यात्तु कस्यचित्। अन्यत्र देवताविप्र. गुरूणां भृगुनन्दन'। धर्मे कर्मणीति सप्तमी निर्देशादमुक कर्मणि खस्तिभवन्तो ब्रूवन्विति ब्रूयात्। यमः 'पुण्याहवाचनं दैवे ब्राह्मणस्य विधीयते । एतदेव निरोङ्कारं कुर्यात् क्षत्रियवैश्ययोः। सोङ्कारं ब्राह्मणे ब्रूयाविरोङ्कारं मही. पती। उपांशु च तथा वैश्य शूद्रे स्वस्ति प्रयोजयेत्। सौभाग्यतिलकमाह मत्स्यपुराणम्। 'गोरोचनं सगोमूत्रं शुल्क गोशकतं तथा। दधिचन्दनसंमिश्र ललाटे तिलक न्यसेत् । सौभाग्यारोग्यशाद यस्मात् सदा च ललिताप्रियम् । ललिता परमेखरौ। तत्र कन्यावरयोर्माल्याद्युत्मवेन सहित सांमुख्याचरणमाह हरिवंशः 'पाशौर्भिर्वईयित्वा तु देवर्षिः कृष्णमब्रवौंत्। अनिरुहस्य वीर्याख्यो विवाहः क्रियता विभो !। जम्बूलमालिकां द्रष्टु वाञ्छा हि मम जायते' । तामाह हारावलौ 'जम्बलमालिकाकन्यावरयोर्मुख चन्द्रिका'। मुखदर्शन मिति रभसः वाक्ये तु 'अद्यसोमार्कग्रहणसंक्रान्त्यादौ सुतौर्थके। इत्यग्निपुराणोयदाननिमित्तोल्लेखे सोमग्रहणऽपि प्रद्येति श्रवणादन्यत्र रानावपि अद्येत्युल्लेख्यम्। प्रहः पदस्वाहोरानपरत्वादविरुद्धम्। विवाहादिसंस्कारकर्मणि सौरेणैव वाक्यम् ‘ाब्दिके पिलकत्ये च मासचान्द्रमसः स्मृतः । विवाहादौ मतः सौरो यन्नादौ सावनो मतः' इति पितामह वचनात् 'तिथि कत्ये च कृष्णादिं व्रते शुल्लादिमेव च । विवाहादी च सौरादिं मासं त्ये विनिर्दिशेत्'। इति रत्नाकर For Private and Personal Use Only Page #150 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उद्दाहतश्वम् । धृतब्रह्मपुराणवचनाच्च सौर: सूर्य संक्रमः । विनिर्दिशेत् उल्लिखेत्। सौरे रविराश्युल्ले खोऽपि 'संक्रान्तिविहिते कत्ये संक्रान्तिः परिकीर्त्तिता । मासोल्लेखयेतरस्मिन् रविराशिस्थितिस्तथा' इति गारुडात् । संक्रान्तिनिमित्तके संक्रान्तिः कीर्त्तिता । उल्लेखनीयत्वेन कथिता अत्रैव चान्द्रमासोल्लेख मासपदस्य तत्रैव शक्तेः । इतरस्मिन् संक्रान्तिविहितेतरकर्मणि । संक्रान्तेः सौरत्वेन सौरकर्मणौति यावत् । तत्र रविराशिस्थितिरुल्लेखनीया । तथेति मासोल्ल खोऽपि इत्यर्थः । कल्पतरुरत्नाकरयोट ह्यपरिशिष्ट 'कन्यां वरयमानानामेष धर्मों विधीयते । प्रत्यनुखा वरयन्ति प्रतिग्टह्णन्ति प्राङ्मुखाः । वरयन्ति गोत्रप्रवराभिधानपूर्वकं ददति प्रति गृह्णन्ति इति श्रवणात् । अतएव दानधर्मोत्तरे 'सर्वत्र प्राङ्मुखी दाता ग्रहीता च उदङ्म ुखः । एष दानविधिर्हष्टो विवाहे तु विपर्ययः । विपर्यय इति प्रत्यङ्म ुखः संप्रदाता प्रतिग्रहीता प्राङ्म, खः । तथाच शङ्खः 'प्राङ्म ुखाभिरूपाय वराय शुचिसन्निधौ । दद्यात् प्रत्यङ्म ुखः कन्यां क्षणे लक्षणसंयुते' । इति भवदेवभट्टीय सम्बन्धविवेके । प्रवराभिधानमाह मत्स्यपुराणं 'तुला पुरुषदाने च तथाच हाटकाचले । कन्यादाने तथोत्सर्गे कौर्त्तयेत् प्रवरादिकम्' इति हरिशर्मधृताश्वलायनवचनं शिवदत्तप्रपौत्री विष्णुदत्तपौत्री हरिदत्तपुत्रौ यज्ञदत्ता कन्या शिवमित्रप्रपौवाय विष्णुमिवपौत्राय राममित्रपुत्राय रुद्रमित्राय तुभ्यं संप्रदत्तेति दृष्टार्थत्वात् 'वचसां क्तप्रत्ययर्था विवक्षा तेन संप्रददे इत्येव प्रयोगः न संप्रदत्तेति । तथाच व्यासः 'नामगोत्रे समुच्चार्य प्रदद्यात् श्रयान्वितः । परितुष्टेन भावेन तुभ्यं संप्रददे इति' नामप्रदेशमाह विष्णुपुराणं ' ततश्च नाम कुर्वीत पितैव दशमे - For Private and Personal Use Only १४३ Page #151 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १४४ उहाहतत्वम् । ऽहनि। देवपूर्व नराख्य हि शर्मवर्मादिसंयुतम्। नर. माचष्टे इति नराख्य नरनाम स्त्रयाख्यवन्मलविभुजादिभ्यश्चेति क इति जिनेन्द्रबुद्धिः अन्यतोऽपि चेति इति वररुचिः। देवपूर्व देवात् पूर्व तच्च 'विशिष्ट शर्मयुक्त शर्मा देवश्च विप्रस्य वर्मत्राता च भूभुजः। भूतिर्दत्तश्च वैश्यस्य दासः शूद्रस्य कारयेत्' इति यमवचनेऽपि समुच्चयलब्धः 'शर्मान्तं ब्राह्मणस्य स्यात्' इति शातातपौयेन शर्मान्तता च। एवं षष्ठेऽन्नप्राशनं मासि यद्देष्ट मङ्गलं कुले' इति मनुवचनात् चूड़ा कार्या यथा कुलमिति याज्ञवल्कावचनात् 'देशानुशिष्टं कुलधर्ममग्रं स्वगोत्रधर्म न हि संत्यजेच्च' इति वामनपुराणवचनाच्च । संस्कारमात्रेण कुलधर्मानुरोधेन कालान्तरेऽपि मङ्गलदिशेषाचरणम्। शूद्राणां नामकरणे वसुघोषादिपद्धतियुक्तानामत्वञ्च बोध्यम्। देव्यन्तास्तु स्त्रियः स्मृता इति हिजातिस्त्री. परं “शूद्रौदासान्तकाः स्मृता' इति वचनात् तत्पत्नपाश्च पुंयोगाजातेश्चेति ईप्रत्ययेन दास्यन्तता शूटे शिष्टव्यवहारो. ऽपि तथा यत्तु सर्ववणं स्त्रोपरं देयन्ता इति तन्न प्रकरणात् हिजातिपुयोगबाधाञ्च शर्मणी वर्मणौप्रयोगस्तु न व्यवहार्य: देवपूर्व नराख्य स्थादित्यस्य तत्परत्वानौचित्यात् एवमेव कुल्लूकमः तेन वाक्येऽपि तथा कल्पना। अहं पदप्रयोगस्तु 'अहमी ददानीति एवमाभाष्य दीयते' इति छन्दोगपरिशिष्टे तथादर्शनात् ददानौति परगामिनि फले ददे इति श्रात्मगामिफले वाच्यम्। 'देवं गुरु गुरुस्थानं क्षेत्र क्षेत्राधिदेवताः। सिद्धं सिद्धाधिकारांश्च श्री पूर्व समुदीरयेत्'। इति राघवभतप्रयोगसारदर्शनेन स्वर्गकाम्यत्वादिना सिद्धोऽधिकारो येषां तानित्यनेन जीवतां श्रीशब्दादित्वं नाम्नि मृतानान्तु न तथेति शिष्टाः। श्राद्धादौ फलभागिनां गोत्रा. For Private and Personal Use Only Page #152 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उहाहतत्वम्। लेखदर्शनात् तदितरत्रापि तथोल्लेखाचारः एवं श्राद्ध 'अमुकामुकगोत्रे तत्तुभ्यमबखधा नमः' इति ब्रह्मपुराणादिदर्शनाई यविशेषणत्वेन एतच्छब्दप्रयोग इति अव कन्यावरयो रिति पाठक्रमात् ऋष्यशृङ्गोक्तशाब्दक्रमस्य बलवत्त्वात् वर. कुलाभिधानानन्तरं कन्याकुलाभिधानसमाचारः। यथा हेमादिधतम् ऋष्यशृङ्गवचनं 'वरगोन समुच्चार्य प्रपितामह. पूर्वकम्। नाम संकीर्तयेद विहान् कन्यायाश्चैवमेव हि'। धनञ्जयक्तसम्बन्धविवेके 'नान्दौमुखे विवाहे च प्रपितामहपूर्वकम् । वाक्यमुच्चारयेहिहानन्यव पिटपूर्वकम् । एतदेव त्रिरुच्चार्य कन्यां दद्याद यथाविधि । विवाहे यो विधिः प्रोक्तो वरणे स विधिः समतः। वाक्य वैपुरुषिकं काय विरात्ति. विवर्जिते'। इति वचनान्तरात् विरात्तिविवर्जिते प्रपितामहपूर्वकं वरणे । नान्दीसमृद्धिरिति कथ्यते इति ब्रह्म पुराणात् नान्दोमुखे पुत्रादिसमृहौनामादिकारणरूपे विवाहे विवाहस्य विशेषणन्तु विवाहादेव पुत्रादीनां लाभज्ञापनाय चकारस्त्वर्थः अन्यत्र प्राप्तपित्रादि क्रमव्यवच्छेदाय नान्दोमुखपदस्य श्राइपरत्वेऽनेकवचनप्राप्तपिटपूर्वकाभिलापबाधापत्तेः वाक्यभेदापत्तेश्व। एतदिति प्रपितामहपूर्वकं वाक्य तच्च ऋष्यशृङ्गवचनात् कन्यानामान्तमिति न तु संप्रददे ददानि वेत्यन्त 'सकदंशो निपतति सलत्कन्या प्रदीयते। सक्कदाह ददानीति बौण्येतानि सतत् सतत्' इति मनुवचनात् 'वेदार्थोपनिबन्धृत्वात् प्राधान्यं हि मनोः स्मृतम्। मन्वर्थविपरीता या सा स्मृतिन प्रशस्यते'। इति वहस्पत्युक्तेश्च अत्र च पारस्करेण वहि:शालायामुपलिप्ते देशे उद्धृतावेक्षिते अग्निमुपसमाधायेति सूत्रात् प्रधानटहाङ्गनेऽग्निस्थापनानन्तरं कुमार्याः पाणिं ग्रहीयात् त्रिषु त्रिषु उत्तरादिषु इति सूत्रा For Private and Personal Use Only Page #153 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १४६ उद्दाहतत्त्वम् । । न्तरेण पाणिग्रहणविधानात् । यजुर्वेदिनां सामगदेयकन्याग्रहणेऽपि दानात् पूर्वमग्निस्थापनम् । त्रिषु त्रिषु उत्तरादिषु नवसु नक्षत्रेषु । ततश्च ज्योतिषानुक्तेषु अपि चित्राश्रवणाधनिष्ठाश्विनोनक्षत्रेषु निरपेक्षकर्मत्वे यजुर्वेदिनां विवाह इति । तत्र अयं क्रमः प्राङ्म ुखाय वराय प्रत्यङ्म ुखः संप्रदाता एकादशीतत्त्वोक्तप्रमाणं सर्वकर्मसाधारणं श्रम् नमो नारायणायेत्युच्चाय्र्य नत्वा' ओम् तद्विष्णोः परमं पदं सदा पश्यन्ति सूरयः । दिबौव चतुराततम्' इत्यनेन विष्णु ं संस्मृत्य श्रम् तादित्युच्चार्य च तिलकुशत्रयसहितं जलं गृहीत्वा श्रद्य अमुके मासि अमुकराशिस्थे भास्करेऽमुकपक्षेऽमुकतिथौ अमुकगोत्रोऽमुकदेव शर्मा स्वर्गकामो विष्णुप्रीतिकामो वा इत्यन्तं सक्कदुच्चार्य अमुकगोत्रस्य अमुकप्रवरस्य अमुकदेवशर्मणः प्रपौत्राय अमुकगोत्रस्य अमुकप्रवरस्य अमुकदेवशर्मणः पौत्राय अमुकगोत्रस्य अमुकप्रवरस्य अमुकदेवशर्मणः पुत्राय अमुकगोत्राय अमुकप्रवराय अमुकदेवशर्मणे वराय अमुकगोत्रस्य अमुकप्रवरस्य अमुकदेवशर्मणः प्रपौत्रोम् अमुकगोत्रस्य अमुकप्रवरस्य अमुकदेवशर्मणः पौत्रीम् अमुकगोत्रस्य अमुकप्रवरस्य अमुकदेवशर्मणः पुत्रीम् अमुकगोत्राम् अमुकप्रवराम् अमुकौदेवौमित्यन्तं विवचाय्र्य सालङ्कारां वस्त्राच्छादितां प्रजापतिदेवताका मेनां कन्यां तुभ्यमहं सम्प्रददे । इति दद्यात् परार्थं चेहदानीति विशेष: अमुकगोव इत्यादी षष्ठप्रन्ततानिहं शश्व बौरेखरवामदत्तादयोऽप्येवं विवाहे दानान्तरंमप्याह हेमाद्रिष्टतं व्यासवचनं 'ग्रहणोडाहसंक्रान्ति यात्रार्त्तिप्रसवेषु च। दानं नैमित्तकं ज्ञेयं सत्तावपि न दुष्यति' । विवाहप्रवर्त्तने रजोयोगेऽपि होमादिकं कार्यं तथा च ग्टहस्थरत्नाकरे वृद्धयाज्ञवल्काः 'विवाहे For Private and Personal Use Only Page #154 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir वाहतत्वम्। १४७ वितते तन्त्र होमकाले उपस्थिते । कन्याया ऋतुरागच्छेत् कथं कुर्वन्ति याजिकाः। नापयित्वा तु तां कन्यामर्चयित्वा यथाविधि। हुत्याज्यञ्चैव लाजांच ततस्तन्त्र प्रवर्त्तयेत्। हुत्वाचाज्याहुतीस्तोति यजपाखं: मन्त्रानादेशे गायत्री हविषो नादेश प्राज्यमिति कात्यायनसूत्रात् गायनमाहोम इति परापतिः। खवा भुषायै वस्त्रादिदेयमाह हरिवंश: 'उषां प्रद्युम्नग्रहिणी सुषां दृष्ट्वा सुमध्यमाम्। वासोभिरनपानैश्च पूजयामाम सुन्दरौम्'। मनुः 'अर्थस्य संग्रहे चैनां व्यये चैव नियोजयेत्। शौचे धर्मेऽन्त्रपती च पारिणाय्यस्य रक्षणे'। पारिणाय्यस्य एहोपकरणस्य शय्यासनादेः। 'पानं दुर्जनसंसर्ग: पत्या च विरहोऽटनम्। स्वप्नोऽन्यग्रहवासश्च नारीणां दूषणानि षट्। वृहस्पतिः । ऋतुकालाभिगमनं पुमा कार्य प्रयत्नतः। सदैव वा पर्ववर्ज स्त्रीणामभिमतं हि तत्'। कूर्मपुराणे 'ऋतुकालाभिगामी स्थात् यावत् पुत्रो न जायते'। विष्णुधर्मोत्तरे 'मण्डनं वर्जयेबारी तथा प्रोषितभर्तका। देवताराधनपरा तिष्ठेइतहिते रता। धारयेन्मङ्गलार्थाय किञ्चिदाभरणं तथा । न जातु विधवावेशं कदाचिदपि धारयेत्। तथा 'येनेच्छे. विपुलां प्रीतिं तेन साईमरिन्दम। न कुर्य्यादर्थसम्बन्ध दारसन्दर्शनं तथा'। हेमादिताग्निपुराणम् 'अप्रजायान्तु कन्यायां न भुञ्जीत कदाचन। दौहित्रस्य मुखं दृष्ट्वा किमर्थमनुशोचसि। महासत्वसमाकीर्णानास्ति ते नरकाद्भयम् । तोर्णस्त्व सर्वदुःखेभ्यः परं स्वर्गमवाप्सासि'। अतएव आदिपर्वाण मान्धारौवाक्यम् ‘एकाशताधिका कन्या भविष्यति कनीयसौ। सतो दौहित्रजाल्लोकादवाहोऽसौ पतिर्मम'। कामधेनौ पादित्यपुराणं 'विष्णु जामातरं मन्ये तस्य मन्यु न कारयेत् । For Private and Personal Use Only Page #155 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १४८ उदाहतखम्। अप्रजायान्तु कन्यायां नानीयात्तस्य वै रहे । ब्राह्मदेया विशे. घेण नैव भोज्यं सदैव तु'। मत्स्यसूक्तो 'भुक्का पिटरहे कन्या भुतो स्वामिरहे यदि। दौर्भाग्यं जायते तस्याः शपन्ति कुलनायिकाः'। दक्षः। 'अनाश्रमी न तिष्ठेत्तु दिनमेकमपि हिजः । पात्रमेण विना तिष्ठन् प्रायश्चित्तौयते त्वसौ। जपे होमे तथा दाने स्वाध्याये वा रतः सदा। नासौ फलं समाप्नोति कुर्वाणोऽप्याश्रमच्युतः'। विष्णुपुराणञ्च 'व्रतेषु लोपको यच आश्रमादिच्युतश्च यः। संदंशयातना मध्ये पतनस्तावुभावपि'। अत्र आश्रमादिच्युतश्च य इति सामान्येन दोषाभिधानात् शूद्रस्थापि तथात्वमिति पूर्ववचने हिज इत्युपलक्षणम् । शूद्रस्याप्याश्रममाह पराशरभाष्ये वामन पुराणम् । 'चत्वार आश्रमाश्चैव ब्राह्मणस्य प्रकीर्तिताः। गाहस्य ब्रह्म चर्यच वानप्रस्थञ्च भिक्षुकम्। क्षत्रियस्यापि कथिता आश्रमास्त्रय एव हि। ब्रह्मचर्यच्च गार्हस्थ्यमाश्रमहितयं विशः। गार्हस्थ्यमुचितन्वेक शूद्रस्य क्षणमाचरेत्'। क्षण. मुत्सवरूपम्। पत्र विशेषयति भविष्यपुराणं 'चत्वारिंशदवत्सराणां साष्टानाञ्च परे यदि। स्त्रिया वियुज्यते कश्चित स तु रण्डाश्रमो मतः। अष्टचत्वारिंशदब्दं क्यो यावत्र पूर्यते । पुत्रभा-वियुक्तस्य नास्ति यज्ञाधिकारिता' । एवञ्च प्रौढ़ कन्याया दोषदृष्ट्या विवाहार्थं यथा महागुरोः सपिण्डनापकर्षाधिकारस्तथाऽनामिणोऽपौति। एवञ्च प्रत्यवायश्रुतेः कन्यालाभसत्त्वेऽपि खेच्छया विवाहाकलुजे ठस्य कामतः कारिणस्तथेति प्रामुक्तछन्दोगपरिशिष्टेन परिवेदने पर्य्यदस्तत्वात् तथाविधज्येष्ठे कनिष्ठस्य विवाहे परिवेदनटोषो नास्तीति। पैठौनमिः । 'अलामे चैव कन्याया: स्नातकव्रतमाचरेत् । एतच्च सन्यासानधिकारिणः तदधिकारी For Private and Personal Use Only Page #156 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उदातत्त्वम् । १४८ तु गीतासुबोधिन्यां वशिष्ठोक्तः 'प्राणे गते यथा देह: सुखदुःखे न विन्दति । तथा चेत् प्राणयुक्तोऽपि स कैवल्याश्रमे वसेत्' । अन्यत्र वशिष्ठोऽपि 'गृहस्थो विनीतवेशोऽक्रोधहर्षो गुरुणानुज्ञातः स्नात्वा असमानार्षे यौमस्पृष्टमैथुनामवरवयस्कां सदृशीं भाय्यां विन्देत' इति गृहस्थ इति भाविनि भूतवदुपचारस्तद्धर्मप्रात्यर्थ: तेनाकृतदारोऽपि गार्हस्थ्य सङ्कल्पवानाश्रमान्तरनिवृत्तो गृहस्थधर्मेषु अधिक्रियते इति यज्ञपार्श्व इति कल्पतरु: 'न समानगोत्रां न समानप्रवरां विन्देत' इति विष्णुवादौ नञः पर्युदासपरता वैधविषयकत्वात् प्रसज्य प्रतिषेधपरता च निन्दाप्रायश्वित्ताभ्यां रागप्राप्तविषयकत्वात् पर्वणि ऋत्वभिगमनवत् अतएव भार्य्याशब्दो यूपाहवनीयादिवदलौकिकाङ्गसङ्गेन अलौकिक संस्कारयुक्ता स्त्रीवचनः ततश्च । सपिण्ड सन्ततिसमानार्षादिषु परित्यागप्रायश्चित्त तेरदृष्टार्थनिषिद्धासु भार्य्यात्वमेव नोपपद्यते तेन तथाविधासु परिवेदनादिदोषा निष्पत्ति: धर्मकर्मानुप्रयोग 'नोइहेत्कपिलां कन्यां नाधिकाङ्गीं न रोगिणीम् । नालोमिकां नातिलोमां न वाचालां न पिङ्गलाम् । नर्क्षवृचनदीनाम्म्रीं नान्त्यपर्वतनामिकाम्' इत्यादिना निषिद्धासु 'मनुष्यदेवजातीनां शुभाशुभनिवेदकम् । लक्षणं हस्तपादादौ विहितं बेधसा किन्न' इति मब्यपुराणाद्युक्ता शुभसूचकत्वेन दृष्टदोषास भार्यात्वमुपपद्यते । किन्तु दृष्टदोष एवेति मीमांसकभाष्यकारेणापि स्मृत्यधिकरणे उक्त ये दृष्टार्थास्त तत्रैव प्रमाण येतु अदृष्टार्थास्तेषु वैदिकशब्द एव प्रमाणमिति । मनुः 'न निष्क्रय विसर्गाभ्यां भर्तुर्भाय्या विमुच्यते । निष्क्रयो विक्रयः विसर्गस्यागः । कात्यायनः । 'दासो नोढ़ात्वदासी या सापि दासत्वमाप्नुयात्। यस्माद्भर्त्ता प्रभुस्तस्याः स्वाम्यधीनः प्रभु For Private and Personal Use Only Page #157 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १५० उहाहतत्वम्। मंतः' । पदिन्यायात् सप्रतियोगिकदासपदात् यो यस्य दास: तेन तदासी परिणीता तस्य दासी भवतीत्यर्थः। तहासी च द्विविधा कस्यापि न दामो अन्यस्य दासी वा। तत्र पूर्वा सर्वथैव दासौपरत्वे तत् प्रभोरनुमत्या दासी तदनुमत्या न दासी न वा तत्पतिः। कन्येखरस्य वड़वाकृतोदासस्तयोस्तत्तत्प्रभुतन्त्रत्वात् । वड़वादासमाह नारदः। 'भक्तदासस्य विजेयस्तथैव वड़वाकत:'। भक्तनाब्रेन दास: वड़वादासी नया कत: तत्तल्लोभादङ्गोकतदास्य इत्यर्थ इति रत्नाकरः । 'व्यक्तमाह वृहस्पतिः' यो भुक्ते परदासीन्तु स नेयो वड़वाकतः। कर्म तत् स्वामिनः कुर्याद् यथान्नेन भृतो नरः' । तत्खामिनो दासौश्वरस्य ततय तयोरपत्य योरेव स्वामिनो. विभाज्यं रत्नाकरादयोऽप्येवम्। यत्तु 'मोघवाताहृतं वौज यस्य क्षेत्रे प्ररोहति । क्षेत्रिकस्यैव तहौज न वप्ता फलमर्हति । एष धर्मो गवाखस्य दास्यष्ट्राजाविकस्य च। विहङ्गमहिषाणाञ्च विज्ञेयः प्रसवं प्रति' इति मनुवचनं तत्र दासोपदं परोढ़ापरम्। तस्यामन्य न जातो दासोभर्तन वौजिभतः । हारोत: 'गर्भिणीमधोवर्णगां शिष्यसुतगामिनी पापव्य मना. मतां धनधान्यक्षयकरौं वर्जयेत्'। यम: 'स्वच्छन्दगा हि या नारौ तस्यात्यागो विधीयते। न चैव स्त्रोबधः कार्यो न चैवाङ्गवियोजनम्'। वृहस्पति: 'हौनवर्णोपभुक्ता या त्याज्या बध्यापि वा भवेत्' विशेषयति मिताक्षरायां स्मृति: 'ब्राह्मणक्षत्रियविशां भार्याः शूद्रेण सङ्गताः । अप्रजास्ता विशुद्धयन्ति प्रायश्चित्ते न नेतराः' एतत् बलात्कारविषयमिति । इति वन्द्यघटीयश्रीरघुनन्दनभट्टाचार्यविरचिते स्मृतितत्त्वे विवाहतत्त्व समाप्तम्। For Private and Personal Use Only Page #158 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir व्रततत्त्वम् । प्रणम्य सच्चिदानन्दं रामं कामदमीश्वरम् । व्रततत्त्व मुदे विष्णोर्वक्ति श्रीरघुनन्दनः। अत्र व्रतविधिः। तदारम्भप्रतिष्ठाकालमाह ज्योतिष। 'गुरो गोरस्तवाल्ये वाईके सिंहके गुरौ'। इति वृद्धे बाले दिनत्रयमित्यन्तं मठप्रतिष्ठातत्त्वेऽनुसन्धेयम्। बुधाष्टमौव्रते विशेषो राजमार्तण्डोतो यथा 'हिजेन्द्रसुतसंयुक्ता पूर्णा या च सिताष्टमी। तस्यां नियमकर्त्तारो न स्युः खण्डितसम्पदः । पतङ्गे मकरे याते देवे जाग्रति माधवे। बुधाष्टमी प्रकुर्वीत वर्जयित्वा तु चैत्रकोम् । प्रसुप्ते च जगनाथे सन्ध्याकाले मधौ तथा। बुधाष्टमी न कुर्वीत क्ता हन्ति पुरा कृतम्' । __ अथ व्रतानुष्ठानम्। तत्र देवलः। 'अभुक्ता प्रातराहार मात्वा चैव समाहितः। सूर्यादिदेवताभ्यश्च निवेद्य व्रतमाचरेत्। व्रतयं तथा शौच मत्स्याद्यामिषवर्जनम् । व्रतेवेतानि चत्वारि वरिष्ठानोति निश्चयः'। अत्र प्रातरित्यस्य भुवोत्यत्र नान्वयः। किन्तु व्रतमित्य नेनान्वयाव्यवहित. त्वात्। 'प्रातः सङ्कल्पयेदिहानुपवासव्रतादिषु। नापराहे न मध्याहू पिटकालो हि ती स्मृतौ'। इति वराहपुराणवाक्यत्वाच्च। ततश्चाभुत्ता प्रातराहारमिति 'मुनिभिर्हिरशनं प्रोक्त विप्राणां मत्यवासिनां नित्यम्। अहनि च तमखिन्यां साईप्रहरयामान्तः' इति छन्दोगपरिशिष्टादेकाहारं पूर्वदिने कृत्वा परदिने स्नात्वा आचम्य सूर्यादिदेवेभ्यो निवेद्य। ओम् सूर्यः सोमो यम इत्यादि मन्त्रेण सान्निध्यं प्रार्थ्य व्रतमाचरेत् । ततः सङ्कल्पयेत् यहा सूर्यादिदेवेभ्यो निवेद्य पूज For Private and Personal Use Only Page #159 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १५२ व्रततत्वम्। नौयट्रव्यादि दत्त्वा व्रतमाचरेत् । व्रतं कुर्यात् तबिधान शान्तिपर्वणि 'एहौखौडम्बरं पावं वारिपूर्णमुदनु खः । उपवासन्तु ग्रहीयात् यहा वायें व धारयेत्' । कर्मादौ सूर्यपूजामाह ब्रह्मपुराणम्। यावत्र दीयते चाय । मित्यादि नवग्रहपूजामाह मस्यपुराणम्। नवग्रहमख कृत्वा इत्यादि आदित्यादिपूजामाह पद्मपुराणम्। 'आदित्यं गणनाथञ्च देवीं रुद्र यथाक्रमम्। नारायणं विशुद्धाख्यम् अन्ते च कुलदेवताम् । यत्तु 'देवतादौ यदा होमात् गणेशच न पूजयेत्। तदा पूजाफलं हन्ति विघ्नराजो गणाधिपः'। इत्यनेन गणेशपूजनस्य नित्यत्वमुताम् । तत् सूयें - सरपरम्। कुलदेवतेत्यत्र कुलाद्युपलक्षणम्। 'व्रतयन्जविवाहेषु श्राडे होमऽर्चने जपे। प्रारब्ध सूतकं न स्यादनारब्ध तु सूतकम्। तत्र विशेषयति मत्स्यपुराणम्। 'गर्भिणी सूतिका नक्त कुमारी च रजखला। यदाशुद्धा तदान्येन कारयेत् क्रियते सदा। उपवासाशतो तु भोजनं कुर्वीत 'उपवासेष्वशक्तानां नक्तं भोजनमिष्यते'। इति वचनान्तरात्। अशुद्धा पूजां कारयेत्। कायिकञ्चोपवासादिकं सदा शुद्धयाशुया च स्वयं क्रियते। गरुडपुराणम्। 'भाया भर्तव्रतं कुर्यात् जायायास्तु पतिस्तथा। असामर्थ्यात् इयोस्ताभ्यां व्रतभङ्गो न जायते। पूर्वी वा विनयोपेतां भगिनी भ्रातरं तथा। एषामभाव एवान्य ब्राह्मणं विनियोजयेत्' । प्रारब्ध. व्रतस्य असमाप्तौ मरणेऽपि तत्फलप्राप्तिमाह अङ्गिराः। 'यो मदर्थं चरेहम न समाप्य मृतो भवेत्। स तत् पुण्यफलं प्रेत्य प्रापयाम्मनुरब्रवीत्। प्रेत्य परलोके पद्मपुराणं 'लोभामोहात् प्रमादाहा व्रतभङ्गो यदा भवेत्। उपवासत्रयं कुर्यात् कुर्यात् वा केशमुण्डनम्। वपनं नैव नारीणां नानुव्रज्या जपादि. For Private and Personal Use Only Page #160 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir व्रततत्त्वम् । १५३ कम्। न गोष्ठे शयनं तासां न च दध्याह्नवाजिनम्। सर्वान् केशान् समुत्य छेदयेदङ्गलियम्। एवमेव तु नारीणां मुण्ड मुण्डनमादिशेत्'। इति गोबधप्रकरणे विवेचितम् । 'प्रायश्चित्तमिदं कृत्वा पुनरेव व्रती भवेत्। पूर्वं ग्रहोला सङ्कल्पं प्रमादानाचरेद यदि। जीवन् भवति चण्डालो मृतः खा चाभिजायते' । इति प्रार्याश्चत्तविवेककृतवचनम्। 'प्रथ सर्पभयं व्याधिःप्रमादो गुरुशासनम्। अव्रतनानि कथ्यन्ते दैवतानि च शास्त्रतः। अथ कथाश्रवणमाह देवीपुराणम् । 'तयानं तज्जपः मानं तत्कथाश्रवणादिकम्। उपवासकतो येते गुणा: प्रोक्ता मनीषिभिः' । __ अथ व्रतप्रतिष्ठाविधिः। श्रीभगवानुवाच। 'गोपथारामसेतूनां मठसंक्रमवेश्मनाम्। नियमव्रतकच्छ्राणां प्रतिष्ठा शृणु सत्तम। ब्राह्मण विधिना वह्नि समाधाय विचक्षणः । शिलां पूर्णघटं कांस्यं सम्भारं स्थापयेबुधः। ब्रह्मन् सर्व समासाद्य अपयेद् यवमयं चरुम् । क्षौरेण कपिलायास्तु सहिष्णोरिति साधकः। प्रणवेनाभिघााथ दा संघट्येततः । साधयित्वावघार्याथ तहिष्णोरिति होमयेत् । व्याहत्या चैव गायत्रया तहिमामेति होमयेत्। विश्वतचक्षुरित्युक्त्वावदाय होमयेत्तथा' औं भूरम्नये स्वाहा श्री प्रजापतये स्वाहा ओं अन्तरीक्षाय स्वाहा भओं द्यौः स्वाहा ओं ब्रह्मणे स्वाहा श्री पृथिव्यै स्वाहा औं महाराजाय स्वाहा ओं सोमं राजानमिति जुहुयात्। ओं लोकपालेभ्यः वस्त्रमन्त्रैर्जुहुयादग्रहेभ्यश्च । 'एवं हुत्वा चरोर्भागं दद्याद्दश दिशां बलिम्। ततः पलाशसमिधा हुनेदष्टोत्तरं शतम्। आज्यन्तु जुहुयात् पश्चात् एभिमन्वैहिजोत्तमः। ततः पुरुषसूक्तस्य मन्त्रैराज्यन्तु होमयेत्। इरावतीति जुहुयात् तिलान् तपरिनुतान् । For Private and Personal Use Only Page #161 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ૧૪ ततत्त्वम् । हुत्वा ब्रह्मविष्णुशिदेवानामनुयायिनम् । ग्रहाणामाहुति हुवा लोकेशानामथो पुन: । पर्वतानां नदीनाञ्च समुद्राणां तथैव च। हुत्वा व्याहृतिभिर्दद्यात् सुचा पूर्णाहुतित्रयम् । वौ षड़न्तेन मन्त्रेण वैष्णवेन सुरोत्तम । पञ्चगव्यच्च संप्राश्य दद्यादाचाय्र्य दक्षिणाम् । तिलपात्रं हेमयुक्त सवस्त्रं गामलङ्कृताम् । प्रीयतां भगवान् विष्णुरित्युत्सृजेद् व्रतं बुधः । आरामं कारयेद यस्तु नन्दनेषु चिरं वसेत् । मठप्रदानात् खर्लोकं प्राप्नोति पुरुषः सदा । सेतुप्रदानात् इन्द्रस्य लोकमाप्नोति मानवः । प्रपादानात्तु वारुणं लोकमाप्नोत्यसंशयम् । संक्रमाणान्तु यः कर्त्ता दुर्गतिं तर ते नरः । स्वर्गलोके च निवसेत् इष्टका रामकृत्तथा । गोमार्गस्य तथा कर्त्ता गोलोके कोड़ते चिरम् । नियमव्रतक्कदद्याति विष्णुलोकं नरोत्तम । कच्छकृत् स्वर्गमाप्नोति सर्वपापविवर्जितः । अनेन विधिना मर्त्यः सम्पूर्ण फलमाप्नुयात् । इयं प्रतिष्ठा सामान्या सर्वसाधारणानघम् । कर्त्तव्या देशिकेन्द्रस्तु प्रतिष्ठा यत्र विद्यते । इति संक्षेपतः प्रोक्तः समुदायविधिस्तव । सर्वेषामेव वर्णानां सर्वकामफलप्रदः । सर्वेषक्तेषु कर्त्तव्या प्रतिष्ठा विधिना बुधैः । फलार्थिभिस्त्वप्रतिष्ठ यस्मानिष्फलमुच्यते' । इति शीर्षे समुदायप्रतिष्ठापटलः । ब्राह्मण वैदिकेन खग्टहोनेति यावत् । शिलेति उदूखलोपलक्षणम् । कांस्यम् श्रग्निप्रणयनार्थम । कांस्ये अग्निप्रणयनमाह गृह्यसंग्रहे । 'शुभं पाचन्तु कांस्यं स्यात्तेनाग्निं प्रणयेद् बुधः । तस्याभावे शरावेण नवेनाभिमुखञ्च तम् । सर्वतः पाणिपादान्तः सर्वतोऽक्षि शिरोमुखः । विश्वरूपो महानग्निः प्रणीतः सर्वकर्मसु ' एव वाग्निप्रणयनानन्तरं सर्वत इत्यस्य पाठो युक्तः । प्रणीत इति मन्त्रलिङ्गात् । अन्यथा स्थापनानन्तरम् एतद्दिधानं व्यर्थं For Private and Personal Use Only Page #162 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir व्रततत्वम् । स्यात्। अत्र च पाकाङ्गत्वात् साहसनामान मग्निमाह गद्यसंग्रहः। 'प्रायश्चित्ते विधुश्चैव पाकयज्ञ तु साहसः । पूर्णाहुत्यां मृडोनाम शान्तिके वरदस्तथा। आइय चैव होतव्यं यत्र यो विहितोऽनलः'। प्रायश्चित्ते होमकर्मवैगुण्य. समाधानार्थं प्रायश्चित्तात्मकमहाव्याहृतिहोमादौ। तथा छन्दोगपरिशिष्टम्। 'यत्र व्याहृतिभिर्होमप्रायश्चित्तात्मको. भवेत्। चतस्रस्तत्र विजेया स्त्रौपाणिग्रहणे तथा। अपि वा ज्ञातमित्येषां प्राजापत्यापि वा हुतिः। होतव्या त्रिर्विकल्योऽयं प्रायश्चित्तविधिः स्मृतः'। अत्र निर्विकल्प इत्यभिधानात् सामगानां भवदेवभट्टोक्तशाट्यायनहोमो निष्प्रामाणिकः । अत्रामुकाग्ने इहागच्छागच्छ इत्युच्चार्य यवाभावे ब्रौह्यादि. रपि। 'हविष्येषु यवा मुख्यास्तदनुब्रीहयः स्मृताः। माषको. द्रवगौरादीन् सर्वाभावे विवर्जयेत्। यथोक्तवस्त्वसम्पत्ती ग्राह्यं तदनुकारि यत्। यवानामिव गोधमाब्रोहीणामिव शालयः'। इति छन्दोगपरिशिष्टात्। तत्र गोभिलेन अथ हविनिर्वपति ब्रोहीन् यवान् वा कांस्ये चरुस्थाल्यो वा अमुभ त्वाजुष्टं निर्वपामौति देवतानामोहेशः । सक्कद यजुषां हुयात् हिस्तष्णौमित्यनेन निर्वापक्रमाभिधानात्। सामगेन तन्मात्रं कर्त्तव्यम्। अत्र च विष्णवे त्वाजुष्टं निर्वपामौत्यनेन यजुषा चरुम् इत्यभिधानात् हवनौयनिर्वापनादिचरुनिस्पत्तिः कर्तव्या। तत्र छन्दोगपरिशिष्टम्। 'देवतासंख्यया ग्राह्यनिर्वापांश्च पृथक पृथक। तूष्णों हिरेव ग्रहीयाडोमचापि पृथक् पृथक्' । यवादिनिर्वापः अनुनिर्वापस्तन्त्रेणैव होमेऽपि पृथक पृथगिति। आलस्यादिपुरुषदोषण ग्रहीततण्डुलेनापि मन्त्रेणापि निर्वापादिकं समाचरन्ति याज्ञिकाः। 'धाते न्यूने तथाच्छिन्ने साम्राज्ये मात्रिके तथा। यन्ने मन्त्रा For Private and Personal Use Only Page #163 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir व्रततत्त्वम् । प्रयोक्ताव्या मन्त्रा यज्ञार्थसाधकाः'। इत्युक्त मान्त्रिके मन्त्रसाध्ये अवघातादौ तत्काले न्यने मन्त्र पाठाभावे मन्त्राः प्रयोक्तव्याः। कपिलाया अभाव अन्यधेनोरपि तेन सप्रणवतहिष्णोरित्यनेन कृतेनाभिधार्य दा दक्षिणावर्तन संमिश्रयेत्। दर्वी च प्रादेशप्रमाणा बङ्गलविस्तारा पाया। इध्मजातीयमिमाईप्रमाणं मेक्षणं भवेत्। 'वृत्तं वाच पृथग्रमवदानक्रियाक्षमम्। एषैव दर्वी यस्तत्र विशेषस्तमहं ब्रुवे। दर्वी बङ्गुलपृथ्वग्रातुरीयोनञ्च मेक्षणम्'। इति छन्दोगपरिशिष्टात्। इमाईप्रमाणं प्रादेशयमिध्यस्य प्रमाणं परिकीर्तितम्'। इति छन्दोगपरिशिष्टोक्तः। अथेत्यनेन स्वगृह्योक्तशेषकर्मसमापनानन्तरं प्रकृतहोमः। अत्र बहुदेवताक्चरुहोमादुपघात होमः। 'चगै तु बहुदैवत्यो होमः स्यादुपघातवत्'। इति छन्दोगपरिशिष्टकृतवचनात्। उप. घातलक्षणमाह गृह्यसंग्रहः। 'पाणिना मेक्षणेनाथ सुवेणैव तु यद्धविः । इयते चानुपस्तीर्य उपघातः स उच्यते। यद्युपघातं जुहुयाञ्चरावाज्यं समावपेत्। मेक्षणेन तु होतव्यं नाज्यभागो न खिष्टिकत्' । अनुपस्तौयेत्यनेन स्रुचि यच्चतुरा. वर्त्तः पञ्चावत्तं कृतोपस्तरणादिकं तदत्र नास्ति तेन मेक्षणा. दिना सकद् ग्राहौवा होतव्यं प्रकृतहोमात् प्राक् वहिपूजनमाह मार्कण्डेयपुराणम्। 'पूजयेच्च ततो वह्नि दद्याच्चाप्या. हुतौः क्रमात्'। तत इति वर्नामकरणध्यानानन्तरम् । होमानुष्ठाने स्मृतिः। 'मन्त्रेणोङ्कारपूतेन स्वाहान्तेन विचक्षण: । खाहावसाने जुहुयायायन् वै मन्त्रदेवताम्' । ततस्तहिष्णोरित्यनेन चरुणा होमयेत्। एवं व्याहत्या प्रत्येक भूरित्यादिना गायत्रवादिना सावित्रा तहिप्रासेति तहिप्रासो विपण्यवोजाग्यवांस इत्यादिना विखत इति। विश्वतश्चक्षुरत For Private and Personal Use Only Page #164 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir व्रततत्त्वम्। १५७ विश्वतोमुख इत्यादिना वेदायैः अग्निमौले इत्यादिना इषेत्वोय॒त्वा इत्यादिना अग्न आयाहीत्यादिना शन्नोदेवीत्यादिना भूरग्नये इत्याद्यष्टभिः ततः सोमं राजानमित्यादिना ततो लोकपालेभ्य इत्यादिना स्वस्वमन्वैस्तत्तद्देदोक्तदशदिकपालमन्त्रैः। तत्र सामगानाम् इन्द्रस्य वातारमित्यादिना अग्नेश्च अग्नि दूतं वृणीमहे इत्यादिना यमस्य नाके सुपर्णमित्यादिना नि तेविण्याहिनितीनामित्यादिना ईशानस्य अभित्वाशूरणोनुम इत्यादिना ब्रह्मणो ब्रह्मयज्ञानां प्रथममित्यादिना। अनन्तस्य चर्षणीतमित्यादिना। तथाच गोभिलीयकर्मप्रदीपे। 'वातारमिन्द्रमवितारमिन्द्रमिन्द्रस्य परिकीर्तितः। अग्नि दूतं वृणीमहे वहेमन्त्रो यमस्य वै । नाके सुपर्णमित्यादिविण्याहि नि तेस्तथा। वृतवतीति वरुणस्य वातु आवातु भेषजं वायोमन्त्रः समुद्दिष्टः सोमं राजानमित्यूचा सोमस्य मन्त्रः कथितस्त्वभित्वेतीश उच्यते । ईशे ईशानस्य 'ब्रह्मयज्ञानां प्रथमं ब्रह्मणः परिकीर्तितः' । चर्षणोतमिति। च मर्पस्य समुदाहृतमिति ग्रहेभ्य नब. ग्रहेभ्यः । स्वमन्वैः सर्ववेदसाधारणैः। सूर्यस्याकृष्णेनेत्या. दिना। सोमस्याप्यायेत्यादिना। मङ्गलस्याग्निमा इत्यादिना। बुधस्याग्ने विवस्खेत्यादिना। वृहस्पतेः वृहस्पते परिदौयेत्यादिना । शुक्रस्य शक्रन्तेऽन्य इत्यादिना । शनैश्चरस्य शबोदेवीरित्यादिना। राहोः कयानश्चित्रेत्यादिना। केतो: केतु कन्वन्नित्यादिना। तथाच मत्स्यपुराणम् । 'आवष्णेनेति सूर्याय होम: कार्यो विजानता। आप्यायस्वेति सोमाय मन्चेति जुहुयात् पुनः । अग्निादिवो मन्त्रमिति भौमाय कीर्तयेत्। अग्ने विवस्वदुष्स इति सोमसुताय च । वृहस्पते परिदीयारथेनेति गुरोर्मतः। शुक्रन्तेऽन्यदिति शुक्रस्यापि १४-क For Private and Personal Use Only Page #165 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १५८ व्रततत्वम्। निगद्यते शनैश्चरायेति पुन: शबोदेवौति होमयेत्। कयामचित्र प्राभुवदूतौराहोरुदाहृतः । केतु कन्वनिति कुर्यात् केतू. नामुपशान्तये। एवं चरुहोम समाप्य चरुशेषण प्राधादि. दिग्भरः पायसबलिं दद्यात्। तद्यथा । एष पायसबलि: भोम् प्रायै दिशे नम इत्यादिना दक्षिणायै दिशे स्वाहा इति अतिदर्शनात् इति हरिहरकत्यप्रदीपाभ्यां दशदिग्भयो बलिं दद्यात्। वस्तुतस्तु बलिप्रकरण एव प्राथूर्वावाचीभ्योऽहरहनित्यं प्रयोग इति गोभिलसूत्रे स्त्रीलिङ्गनिर्देशात् दिशां देवतात्वं बलौ प्रतीयते। अव तु अवाचौतिपाठात् श्रुत्युक्त होमीयदक्षिणायै इत्यनादृत्य प्रोम् प्राच्यै दिशे नम इति बलौ प्रयुज्यते । एभि. मन्दस्तहिष्णोः परमं पदम् इत्यादि यावम्मन्वैः पाखितिशब्देन समिद्धोमस्तेषां व्यावर्त्तनात मन्त्राकाङ्क्षायां प्राथमिकत्वेन तहिष्णोरित्यस्य परिग्रहः। ततस्तहिष्णोरिति मण स्वाहान्तेन तालपलाशसमिद्भिरष्टोत्तरशतं जुहुयात् । पूर्वोत. मन्त्रैः पूर्वोत्तदेवताभ्यः सुवेणाहुतीर्जहुयात् पुरुषसूततक्तहेदोक्तस्य तब सामगानाम्। भोम् इदं विष्णोरिति प्रेक्षकस्य विष्णोरिति प्रकाव्यमुषलेव इति सहस्रशौर्षेति त्रिपादुई पति पुरुष एवेदमिति एतावानस्य इति ततो विराडिति कयान इत्यादि पुरुषसूक्तम्। तथाच सामधेनी श्रुतिः । 'इदं विष्णुः प्रेक्षकस्य विष्णुप्रकाव्यमुषलेव ब्रुवानः' इति 'वाराहमन्त्य पुरुषव्रते चैषा वैष्णवी नाम सङ्गितेनां प्रयुञ्चन् विष्णः प्रोणाति' इति प्रकाव्यमुषलेव अवान इति वाराहमन्यमित्यनेन एको मन्त्रः प्रकाशितः पुरुष इत्यनेन पुरुषपदयुक्तपञ्चमन्त्राः। व्रते इत्यनेन कयानचित्र प्रत्येको मन्त्रः सामगो जुहुयात्। यजुर्वेदौ तु तत्र प्रसिहाभिः सहस्रशोत्यादि ग्भिः षोड़शाइतौर्जुहुयात् इरावतौति छतावान् सक्कनुहु For Private and Personal Use Only Page #166 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ततत्त्वम् । १५८ थात्। एवं ब्रह्मानुयायिभ्यः स्वाहा विष्णुनुयायिभ्यः स्वाहा ईशानानुयायिभ्यः स्वाहा एवं पूर्वोतनवग्रहमन्वैदिक्पालमन्त्रैर्जुहुयात्। एवं पर्वतेभ्यः स्वाहा नदीभ्यः स्वाहा नदेभ्यः समुद्रेभ्यः स्वाहा भूःस्वाहा भुवः स्वाहा इति जुहुयात्। ततः परिभाषासिहं खशाखोसपूर्णहोमः। ततः पचगव्यं चशेषं पाश्य प्रात्वा वा हमयुक्तं सवस्त्रं तिलपावम् अलङ्गतां गाश दक्षिणामाचार्याय दद्यात् प्राचार्यच 'उदाहरति वेदार्थान् यज्ञविद्याः स्मृतौरपि। श्रुतिस्मतिसमापनमाचावें तं विदु. बंधाः'। इति छन्दोगपरिशिष्टात् कर्मोपदेष्टुराचार्यत्वेन पाचार्यपदं स्वयं होटपटे ब्रह्मपरम् अन्य होटपक्षे ब्रह्महोटइयपरम्। स्वयं ब्रह्महोटकर्मकरणपक्षे पुस्तकधारणपरम् । 'ब्रह्मणे दक्षिणे देया यत्र या परिकीर्तिता। कर्मान्तेऽनुयमानायां पूर्णपानादिका भवेत्। विदध्याहोत्रमन्यवेक्षिपाईहरो भवेत्। स्वयञ्चेदुभयं कुर्यादन्यमै प्रतिपादयेत्' । इति छन्दोगपरिशिष्ट कवाक्यत्वात्। एवं ब्रह्म विधिना अग्निखापनादिप्रौयतां भगवान् विष्णुरित्यन्त कर्मसंस्कृतगोपथादिदाननियमव्रतक्कच्छादिकरणान्यतररूपा समुदाय प्रतिष्ठा कर्तव्या समुदायस्य प्रकृतगोपथादेः प्रतिष्ठासमुदायः । तथाच कापिलपश्चरात्र 'प्रतिष्ठाशब्दसंसिहिः प्रतिपूर्वा च तिष्ठते। वह्वर्थता निपातानां संस्कारादौ प्रति स्थितिः' । तथाच मोपचादेकलकर्मसंस्कृतस्य फलजनकत्वम् । प्रतिष्ठन्तु निष्फलमित्युतः। एतद् व्रतकर्मणा प्रौयतां भगवान विष्णुरिति समाप्नुयात्। पथ व्रतप्रतिष्ठाप्रयोगः। तत्र कतनित्यक्रियः कथान्त व्रत समाप्य तत्तद्देवताप्रौतिकामो यथाशक्ति दानादि कत्ला भोम् तत्सदित्युच्चार्य ओम् प्रोत्यादि प्रमुकगोत्रोऽमुकदेव For Private and Personal Use Only Page #167 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra १६० www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir व्रततत्त्वम् । शर्मा तत्तदव्रतफलकामः कतैतत् अमुकव्रतप्रतिष्ठामहं करिष्ये । स्त्रीचेदव्रतकारिणौ तदा अमुकगोवामुकौ देवौत्याह्यम् इति सङ्कल्पं कुर्य्यात् ततो घटं संस्थाप्य पञ्च देवान् संपूज्य गौय्यादिषोड़श्माटकाः संपूज्य पुरुषखेदा नान्दीश्रहं कुय्यात् । तत उत्तराभिमुखं ब्राह्मणमुपवेश्य तसमीपे श्राद्धं आसनमानीय प्राङ्मुखो यजमानः । ओम् साधु भवानास्ताम् इति कृताञ्जलिर्वदेत् श्रीम् साध्वहमासे इति वचनम् श्रोम् श्रर्चयिष्यामो भवन्तम् इति पुनरुक्ते ओम् अर्चयेति प्रतिवचनम् । ततो वस्त्रालङ्कारगन्धपुष्पादिभिरभ्यर्च्य दक्षिणं जान्नु धृत्वा ओम् अद्येत्यादि अमुकगोत्तम मुकदेवशर्माणमर्चितं कृतैतदमुक व्रतप्रतिष्ठा कर्मणि होमादिकर्मकरणाय भवन्तमहं वृणे ओम् कृतोऽस्मीति प्रतिवचनम् श्रीम् यथाविहितं कर्म कुरु श्रीम् यथाज्ञानं करवाणीति प्रतिवचनम् । ततो वेदीं पञ्चगव्येनाभ्युच्य पूर्वे पञ्चघटान् घटमेकं वा संस्थाप्य प्रथम लिखितक्रमेण भूतशुद्धप्रादिगणेशादिपूजां विधाय तत्तद्देवतां क्रमेण पूजयेत् । ततो होता खग्टह्योक्तविधिना अग्निं संस्थाप्य ब्रह्मस्थापनानन्तरं चरुश्रपणं कुय्यात् । प्रतिष्ठापडतौ ज्ञेयम् । अन्यत् सर्व अथ व्रतप्रयोगः । स्वस्तिवाचनं कृत्वा सूर्यः सोम इति पठित्वा सङ्कल्पं कुर्य्यात् । अद्येत्यादि अमुककामोऽमुकव्रतमहं करिष्ये । व्रतावृत्तौ श्रवृत्तिसंख्या मुल्लिखेत् श्रद्यारम्येति च । उदमखो भूत्वा एतत् कुर्य्यात् । ओम् यूं सः चित्यै नमः स्थण्डिलं मार्जयेत्। ओम् सः इत्यभ्यक्षयेत् । वामहस्तेन स्थण्डिलं गृहीत्वा कुशेन प्रणवपूर्वकं चतुर्थ्यन्त व्रतदेवतानाम लिखेत् हस्तप्रमाणं स्थण्डिलं चतुरस्रं सिततण्डुलेनापू मध्ये वितस्त्यूङ्ख कर्णिकं हरिद्राचर्णेन तदहि For Private and Personal Use Only Page #168 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir दायतत्त्वम् । वितस्तिप्रमाणान्द्यन्योन्यासक्तानि अष्टदलानि सिततण्डुलचूर्णेन पत्रमूले केशराणि कुसुम्भचूर्णेन पत्रसन्धोर्विल्वादिपवचूर्णेन पौठगाचाणि दग्धपुलाकजेन कृत्वा घटं संस्थाप्य सामान्याच्य कृत्वा तदुदकेनात्मानं पूजोपकरणञ्चाभ्युच्य गणेशादीन् नवग्रहांचैव पूजयेत् । ततो व्रतदेवतां पूजयेत् । इति श्रीहरिहरभट्टाचार्य्यात्मज श्रीरघुनन्दन भट्टाचार्यकृत व्रततत्त्वं समाप्तम् । दायतत्त्वम् । १६१. प्रणम्य सच्चिदानन्दं वासुदेवं जगत्पतिम् । दायभागस्मृतेस्तत्त्वं वक्ति श्रीरघुनन्दनः । निरूप्यन्तेऽत्र संचेपाहाय भागविनिर्णयः । पितृकृतविभागच भ्रातृभागक्रियास्तथा । अनधिकारिणो भागेष्वविभाज्यविभाज्यता । विभक्तसंशयच्छेदो विभागो निद्भुतस्य च । स्त्रौधनं तहिभागार्होऽपुचधनाधिकारिणः । अथ दायभागः । तच नारदः । 'विभागोऽर्थस्य पिवास्य पुचैर्यत्र प्रकल्पाते । दायभाग इति प्रोक्तं तद्विवादपदं बुधैः । अर्थो धनम् । पित्रा : पिटसम्बन्धान्नब्धः । यत्र विवादपदे । दौयते इति व्युत्पत्त्या दायशब्दः । तत्र ददातिप्रयोगो गौणः । सृतपत्रजितादित्व निवृत्तिपूर्वक परखत्वोत्पत्तिफलसाम्यात् । न तु सृतादीनां स्वत्वध्वंसफलको न ममेदमिति संकल्पात्मकस्त्यागस्तत्रास्ति । एवं तहने दायपदप्रयोगात् पूर्वस्वामिन: स्वत्वापगमोऽवसीयते । तत्रान्येषाञ्च पूर्वस्वामिसम्बन्धाधीनं For Private and Personal Use Only Page #169 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १६२ दायतत्त्वम् । स्वत्वं जायते । 'सत्स्वङ्गजेषु तहामी हार्थो भवति' । इति बौधायनवचनात् । पितृखत्वोपर मे पुत्रं षु विद्यमानेषु पुत्रगतं तत्स्वत्वास्पदं धनं भवतीत्यर्थः । यत्त मिताचरायाम् 'उत्पत्त्यैवार्थं स्वामित्वाल्लभेत इत्याचाय्र्याः' इति गौतमवचनं तदपि पितृवत्वोपरमेऽङ्गजत्व हेतुत्वेनोत्पत्तिमात्र सम्बन्धेनान्यसम्बन्धाधिकेन जनकधने पुत्राणां स्वामित्वादनं पुत्रो लभेत नान्यसम्बन्धीत्याचाय्र्या मन्यन्ते । नच पितृखत्वे विद्यमानेऽपि जन्मना तहने मुतखत्वमिति वाच्यम् । देवलवचनविरोधात् । तदुयथा । 'पितर्युपरते पुत्राः विभजेयुईनं पितुः । अवाम्यं हि भवेदेषां निर्दोषे पितरि स्थित' । निर्दोषेऽपतिते । अतएव विभागं प्रक्रम्य नारदः । 'विनष्टे वाप्य शरणे पितर्युपरतस्पृहे' । विनष्टे पतिते । अशरणे गृहस्थाश्रमरहिते । तेन मरणपातित्य गार्हस्थ्येतराश्रमगमनः स्वत्व - ध्वंसे उपरतस्पृहे सत्यपि स्वत्वे स्वगतधनेच्छारहिते च पुत्राणां विभागाधिकारः । अत्र पतितानामपि स्वधन माध्यप्रायवित्तश्रुतेः पातित्येन खत्वनाशः प्रायश्चित्तवैमुख्ये बोध्यः स्वत्वममान-कालीनेच्छाप्रागभावासमानकालीनं च्छाध्वं मत्वमुपरतस्पृचत्वम् । अत्रोपेक्षया स्वत्वे नाशिते पुनरिच्छया न स्वत्वमिति बोध्यम् । तस्मात् देवलवचने पितरि विद्यमाने तने पुत्राणामस्वाम्यश्रुतेः 'उत्पत्त्यैवार्थं स्वामित्वाल्लभत इत्याचार्य्याः' इति गौतमवचनम् । पितृवत्वो परमानन्तरमेव जन्मना पुत्रस्वत्वसम्पादनात् स्वामित्वेन तडने पुत्रो लभेतेत्यतत्परम् । न तु पितृस्वत्वकाले जन्मानन्तरम् । नारदप्रथमवचने पितृपुत्रेति सम्बन्धिमात्रोपलचणम् । दायभागमुपक्रम्य 'पत्नी दुहितरश्चैव पितरौ भ्रातरस्तथा । तत्सुतो गोत्रजो बन्धुः शिष्यः सब्रह्मचारिणः । एषामभावे पूर्वस्य For Private and Personal Use Only Page #170 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir दायतत्त्वम्। धनभागुत्तरोत्तरः। स्वर्यातस्य घपुत्रस्य सर्ववर्णेष्वयं विधिः' । इति याज्ञवल्कयोक्तः। उत्तरोत्तर इति वीप्साश्रुतेः पूर्वस्येत्यवापि तथा सेन यत्र द्रव्ये यत् स्वामिनः पुत्रत्वादिसम्बन्धाधीनं तत्खत्वोपरमे तत्सम्बन्धिनः स्वत्वं तत्र तं प्रति निरूढ़ो दायशब्दः । पुषत्वादिसम्बन्धाधीनं न तु क्रयाद्यधीनं स्वत्वो परमे न तु पतिस्वत्वसमकालौनपनौस्वत्वयुक्तः। तत्र विभा. गस्तु सम्बन्ध्यन्तरसद्भावेन भूहिरण्यादावुत्पन्नस्य एकदेशगतखत्वस्य विनिगमनाभावात् विशेषव्यवहारानहस्य गुटिकापातादिना अमुकस्येदमिति विशेषेण भजनं स्वत्वज्ञापनमिति वदन्ति तन्न समोचौनम्। यत्र अस्य स्वत्वं तत्रैव गुटिकापात इति कथं वचनाभावानियेतव्यः। यत्र वा पितुर्निधनानन्तरं तदीयाखयोरेकतरमादाय भात्रा यदर्जितं तत्रार्जकस्य हावंशावपरस्यै कः सर्वसम्मत: तत्र यदि प्राचीनधनविभागे गुटिकापातादर्जकेन स एवाखः पश्चानब्धः तदा प्रादेशिकस्वत्ववादिमते प्रागर्जकस्यैव सोऽश्व इति तेनार्जितधने कथं भावन्तरस्य भागः। यदि चाजकेतरेण सोऽखो लब्धः तदा तेनार्जितधनस्य समभागो युक्तः। एकस्य स्वायासेन अपरस्य अश्खायासेनार्जितत्वात्। वस्तुतस्तु पूर्वखामिस्खत्वोपरमे सम्बन्धाविशेषात् सम्बन्धिनां सर्वधनप्रसूतस्वत्वस्य गुटिकापातादिना प्रादेशिकस्वत्व व्यवस्थापन विभागः। एवं कत्नधनगतस्वत्वोत्पादविनाशावपि कल्पेरते संसृष्टतायां प्रादेशिकस्वत्वनाशकत्म्रधनगतस्वत्वोत्पादाविव। एतच्च 'विभक्तो यः पुनः पित्रा धावा चैकत्र संस्थितः। पिटव्येणाथवा प्रीत्या स तु संसृष्ट उच्यते'। इति वृहस्पतिवचने येषामेव हि पिटभ्रापिटव्यादीनां पिपितामहोपार्जितद्रव्येण अविभक्तत्वमुत्पत्तितः सम्भवति त एव विभक्ताः सन्तः परस्परप्रीत्या पूर्व For Private and Personal Use Only Page #171 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १६४ दायतत्त्वम् । कृतविभागध्वंसेन यत्तव धनं तम्मम धनं तत्तवापि इत्ये कस्मिन् काये एकहिरूपतया स्थिताः संसृष्टाः । न तु अनैवंरूपाणां धनसंसर्गमात्रेण सम्भयकारिणां वणिजामपि संसर्गित्वं नापि विभक्तानां धममंसर्गमात्रेण प्रौतिपूर्वकाभिसन्धानं विना इत्यभिदधता दायभागकतापि वहस्तितम्। साधारणखत्वादेव हि। 'बन्धूनामविभक्तानां भोगं नैव प्रदापयेत्' । इति कात्यायनवचनं यथाश्रुतं सङ्गच्छते द्रव्यमावे स्वत्वस्यापि सम्भवात् अतएव अत्र चौयं न भवतीति वक्ष्यते। एवध 'माक्षिवं प्रातिभाव्यश्च दानग्रहणमेव च। विभक्ता भातरः कुर्य विभता: परस्परम् । इति नारदवचनेन अविभक्तपरस्थरदानादिनिषेधोऽपि न्यायादेव संगच्छते। दानात् पूर्वमपि सपने प्रतिग्रहीटस्वत्वसम्भवात् दानग्रहणयोरसम्भवः । एवं साक्षित्वप्रातिभाव्ययोजेयम्। स्वत्वाविशेषादेवाविभता. ट्रव्येण यत् कृतं तत्र दृष्टादृष्ट कर्मणि सर्वेषां फलभागिस्वम् । तथाच नारदः। 'भ्रातृणामविभक्तानामेको धर्मः प्रवर्तते । विभागे सति धर्मोऽपि भवेत्तेषां पृथक् पृथक् । व्यासः । 'स्थावरस्य समस्तस्य गोत्रसाधारणस्य च । नैकः कुर्यात् क्रयं दानं परस्परमतं विना'। पत्र समस्तस्येतिविशेषेण कत्न. धनविषयकमेव प्रत्येकखत्वं प्रतीयते। तस्मात्तुल्यसम्बन्ध्यन्तरस्वत्वे सम्बन्धिसकाशात् संक्रान्तधनं तस्यापि ममापौति सम्बन्धिना प्रतीयते। तहिमतौ स्वार्थ दानादिकं प्रतिषिद्धम् । अतो न वेकदेशगतवत्वमिति सिहम्। भागं विशेषयति बृहस्पतिः । 'पिटरिक्थहराः पुत्राः सर्व एव समांशतः। विद्या. धर्मयुतस्वेषामधिकं लब्ध मर्हति। विद्याविज्ञानशौय्यार्थ जानदानक्रयेषु च। यस्येह प्रथिता कौतिः पितरस्तेन पुत्रिणः'। कालभेदेनापि विभागमाह वृहस्पतिः । 'एका स्त्री For Private and Personal Use Only Page #172 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir दायतस्वम्। कारयेत् कर्म यथांशेन ग्रहे रहे। अव एकस्यापि एकस्यां व्यक्ती सामयिकनानाखत्वविनाशकल्पनं स्फुटमिति। सर्वेषां सामयिकनानाखत्वसङ्कोचो वा। देशादिभेदेनापि विभागमाह कल्पतरत्नाकरयोः कात्यायनः। 'देशस्य जाते: संघस्य धर्मो ग्रामस्य यो भृगुः । उदित: स्यात् स तेनैव दायभाग प्रकल्पयेत्' । भृगुराहेति शेषः । अथ पिटकविभागः। हारीतः। 'जौवन्नेव वा प्रवि. भज्य वनमाश्रयेत् वृद्धाश्रम वा गच्छेत् खल्पेन वा संविभज्य भूयिष्ठमादाय वसेत् यद्युपदिश्येत् पुनस्तेभ्यो गह्रौयात्' इति। वृद्धाश्रम: प्रव्रज्या। अनेन खल्पस्य विभागो भूयिष्ठ. द्रव्यग्रहणञ्च पितुरभिहितम् । विष्णुः। 'पिता चेत् पुत्वान् विभजेत् तस्य खेच्छा स्वयमुपात्तेऽर्थे पैतामहे तु पितापुत्त्रयो स्तुल्यं स्वामित्वम्' इति। स्वार्जितेऽपि स्वेच्छया न्यूनाधिकविभागो भक्तत्वबहुपोथत्वाक्षमत्वादिसत्वासत्वकारणात् यथा कात्यायनः। 'जीवहिभागे तु पिता नैकं पुत्त्र विशेषयेत् । निर्भाजयेन चैवैकमकस्मात् कारणं विना'। उक्त कारणशून्ये तु नारदः। 'व्याधित: कुपितश्चैव विषयासक्तचेतनः । अयथा शास्त्रकारी च न विभागे पिता प्रभुः'। विषयासतात्वं सुभगापुत्चत्वादिना यत्र तु भातर एव विभागमर्थयन्ते तत्र विषमभागाभावमाह मनुः । 'भ्रातृणामविभक्तानां यद्युत्थानं भवेत् सह। न तत्र भार्ग विषमं पिता दद्यात् कथञ्चन' । पैतामहमन्यै हूं तं पित्तोहतं तद कामतो न विभजनीयम्। यथा मनुविष्णू। 'पैटकन्तु पिता द्रव्यवनवाप्त यदाप्नुयात् । न तत् पुर्भजेत् साईमकामः स्वयमर्जितम्। तत् स्वयमर्जितमिति कृत्वा न विभजेदित्यन्वयः। अन्योहारे तु वक्ष्यमाणशङ्कवचनाद्यवस्था सामान्यविशेषन्यायात्। एतत्तु For Private and Personal Use Only Page #173 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १६६ दायतत्त्वम् । स्थावरविषयम् । मण्यादावनुद्धृते तु पितुरेव स्वाच्छन्द्यम् । यथा याज्ञवल्काः । 'मणिमुक्ताप्रबालानां सर्वस्यैव पिता प्रभुः । स्थावरस्य तु सर्वस्य न पिता न पितामह:' । पितामहस्तनविषयमिदम्। एवच 'पूर्वनष्टाञ्च यो भूमि मैकश्चेदुहरेच्छ्रमात् । यथाभागं भजन्त्यन्ये दत्त्वांशन्तु तुरीयकम्' इति शङ्खवचनं भ्रावाद्युद्धृतविषयम् । अव स्वयं तुरीयांशं गृहीत्वा स्वावादिभिः सहोहर्त्ता गृहीयात् अन्यथा विषमसृष्ट' स्यात् । पितुर्भागकरणे तु पुत्रपक्षेत्र पुचतुल्यांशदानमाह व्यासः । 'ugara पितुः पत्नयः समानांशाः प्रकीर्त्तिताः । पितामह्यञ्च सर्वास्ता माटतुल्याः प्रकीर्त्तिताः एतच प्रदत्ते स्त्रीधने । यथा याज्ञवल्काः । 'यदि कुर्ययात् समानंशान् पत्नत्रः काय्याः समाशिकाः । न दत्त खोधनं यासां भर्वा वा श्वशुरेण वा । एतद्वचनैकवाक्यतया व्यासवचने पितु पar इति नान्वयः । न च वैपरीत्य स्पष्टस्य तु विधेर्नान्यैरुपसंहार इष्यते इति न्यायात् । तेन पुत्रकृतविभागे विमातुनीशिता स्त्रीधने दत्ते तु अईं पुत्रांशस्य पत्या देयम् । 'अधिविन्नस्त्रियै देयमाधिवेदनिकं समम् । न दत्तं स्त्रौधनं यस्यै दत्ते त्वर्थं प्रकीर्त्तितम्' इति विवाह याज्ञवल्कादर्शनेन 'बहनामेकधर्माणामेकस्यापि यदुच्यते । सर्वेषामेव तत् कुय्यादेकरूपा हि ते स्मृताः । इति बौधायनोक्तेन तथा प्रतीतेः पितामहधनस्य पौत्रैर्विभागे पितामधे मातृवद्भागों देय इति 'पैतामहे तु पितापुत्रयोस्तुल्यं स्वामित्वम्' इति विष्णुक्तम् । भूर्या पितामहोपात्ता निबन्धो द्रव्यमेव वा । तत्र स्यात् सदृशं स्वाम्यं पितुः पुत्रस्य चोभयोः' । इति यज्ञवल्कrines | निबड भाकरादी राजादिदत्तं नियतलभ्य मिति कल्पतरूक्तं द्रष्टव्यम्। द्रयं द्विपदरूपं भूसाहचर्य्यात् । For Private and Personal Use Only Page #174 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir दायतत्त्वम् । तथाच 'स्थावरं हिपदञ्चैव यद्यपि स्वयमर्जितम्। असम्भय सुतान् सर्वाब दानं न च विक्रयः'। इत्येतेषु निबन्धभूमिहिपदेषु पितामहोपात्तेषु पितुर्यथा पार्वणपिण्डदासत्वेन सपिढधने स्वत्वं तथा तन्मरणादिना तत्खत्वोपरमे तत् पुवाणां पिढयोग्यांशे सत्यपि पिटव्येशिता। अतएव व्यक्त माह रत्नाकरधृतकात्यायनः। 'पविभने मृते पुवे तत्सुतं रिक्थभागिनम्। कुर्वीत जीवनं येन लब्ध नैव पितामहात्। लभतांशं सपिवाश्च पिढयात्तस्य वा सुतात्'। सति तु पितरि पार्वणानधिकारात् पुत्राणां नांशिता। एवं धनिनः पौवस्खलोपरमे तदंशमाने प्रपौत्राणामंशिता। सति पौवे तु मांशिता इति यहा पुत्रेभ्य: खधनविभागदाने स्वाच्छन्द्यात् यथा न्यूनाधिकदानं तथाव नास्तीत्येतत्परं न तु पितापुत्त्रयो. स्तुख्यांशित्वम्। 'हावंशौ प्रतिपोत विभजवात्मनः पिता। समांशहारिणी माता पुत्राणां स्यान्मृते पती'। इति नारद वचने पितुशित्वात्। न चैतत् स्वार्जितपिदव्यपरम् । 'तस्य स्वेच्छा स्वयमुपातेऽर्थे' इति विष्णूतानेच्छाया उधाररूपाया इंधशनिर्णयानईत्वात् भूयिष्ठमादाय वसेदित्यनेन विरोधात किन्तु नारदवचनं हावंशाविति पितामहादिधनपरम्। 'पितुः प्रसादाअज्यन्ते वस्त्राण्याभरणानि च। स्थावरन्तु न भुज्येत प्रसादे सति पैटके'। इति मिताक्षरा. धृतवचनमपि पितामहधनपरम्। पिता च खोपार्जितं स्थावरं दत्तं भुज्येत एवेति भन्यथा मूलभूतश्रुत्यन्तरकल्पना. पत्ते: निवृत्तरजस्कायामेव मातरि पितामहधनविभागमाह वृहस्पतिः। 'पित्रोरभावे भ्रातृणां विभागः सम्प्रदर्शितः । मातुनिहत्ते रजसि जीवतोरपि शस्यते'। पब मापदं विमाटपरमपि पुत्रान्तरोत्पत्तिसम्भावनातोख्यात्। मातु For Private and Personal Use Only Page #175 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १५० दायतत्त्वम्। निवृत्ते रजसौति श्रुतेरेतवचनं पितामहधनपरं न तु पिढधन. परं तत्र विभक्तजस्व भागदर्शनात्। यथाह वृहस्पतिः । 'पित्रा सह विभक्ता ये सापना वा सहोदराः। जघन्यजाच ये तेषां पिळभागहरास्तु ते। अनीशः पूर्वज: पिने भ्राट. भागे विभक्तजः'। विभक्त जो विभागानन्तरं गर्भाधानेन जातः । 'यथा धने तथणेऽपि दानाधानक्रयेषु च। परस्परमनौशास्ते मुक्ताशौचोदकक्रियाः'। याज्ञवल्काः । 'विभागश्चेत् पिता कुर्य्यादिच्छया विभजेत् सुतान्। ज्येष्ठं बा श्रेष्ठभागेन सर्वे वा स्युः समांशिन:'। अवेच्छयेति खोपात्तविषयं श्रेष्ठभागेन विंशोद्धारयुक्तभागेन श्रेष्ठसमभागी पैतामहधनविषयो प्रागुक्तवचनसामञ्जस्यात्। एवं 'चोर्ड पितुः पुत्रा रिक्थं विभजे युनिवृत्ते रजसि मातुर्जीवति वेच्छति' इति गौतमवचनस्य मावरजसो नित्यत: पैता. महधनगोचरत्वं ततश्चोङ पितुरिति पितुर्मरणप्रतीतेर्जीवति चेच्छतीत्यत्रापि पितुरेवेच्छा प्रतीयते। तेन पितामहधने पितुरिया विभागो न पुत्रस्येति सिद्धम् । एवञ्च 'अखाम्यं हि भवेदेषां निर्दोष पितरि स्थिते'। इति देवलवचनं पितुरनुमत्या विभागविषयकमिति बौधायनवचनच्च पिटधनवत् पैतामहधनपरमप्यविशेषात् । यदि तु निवृत्तरजस्कायां मातयपि दैवात् पितामहधनं विभक्तम्। तत्र विष्णुः । 'पिटविभक्ताविभागानन्तरोत्यनस्य विभागं दद्युः' इति । नेदं पिलधनपरम्। प्रागुतवहस्पतिवचनविरोधात् हादविधात् पुत्रानुद्दिश्य देवल:। 'सर्वे छनौरसस्यैते पुवादायहरा: स्मृताः । औरसे पुनरुत्पने सेषु ज्येष्ठं न विद्यते। तेषां सवर्णा ये पुवास्ते हतीयांशभागिनः। होनास्तमुपजौवेयुासाच्छादनसंवताः'। दायहराः पूर्णांशहराः। तेषामौरसव्यतिरिक्तानां मध्ये ये For Private and Personal Use Only Page #176 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir दायतत्त्वम् । १६८ ₹ पितुः सवर्णास्तं सत्यौर से तृतीयांशहराः । श्रवापि विशेषमाह मनु: 'औरसक्षेत्रजौ पुत्रौ पितरिक्थस्य भागिनौ । दशापरे च क्रमशी गोवरिकथांशभागिनः । सन्ततिकारकत्वेन धनिदेयपिण्डदाढत्वेन च प्रथमं पुत्रिकापुत्रस्य तदनन्तरं दत्तकस्य गोत्ररिक्ययोर्भागित्वम् । क्रमश: पूर्वपूर्वाभावे परः परः इत्थ ं क्रमेण गोत्रधनयोर्भागिनः । शूद्रस्य दासौपुत्रविभागमाह याज्ञवल्काः । 'जातोऽपि दास्यां शूद्रेण कामतोऽशहरो भवेत् । मृतं पितरि कुर्य्यस्त भ्रातरस्वईभागि नम् । अभ्राटको हरेत् सर्वं दुहितृणां सुताट्टते । कामतः पितुरिच्छातः । अंशहरः पुत्रान्तरतुल्यांशहरः । सति तु दौहित्रे तस्यैव स्वीयसन्तानत्वात् । दासीपुत्रस्य अपरिणीताजातत्वात् । तयोस्तुल्यांशित्वं युक्तमिति । श्रनियोगोत्पन्नक्षेत्रजस्य औरसेन सह विभागमाह मनुः । 'यद्येक ऋक्थिनौ स्यातामौरसक्षेत्रजौ सुतौ । यद्यस्य पैतृकं रिक्थं स तद्गृह्णौत नेतरः' । एक ऋथिनौ एकस्यां जातो ऋथिनौ । यस्य वीजाद यो जातः स तस्य ऋक्थं ग्टहोयात । इतरोऽन्यवोजजो न गृह्णीयादित्यर्थः । स्त्रीधनं यत् पितृदत्तं यद्दनं स्त्रीयै तद्दौजजस्तद्दनं गृह्णीयात् नान्य इत्याह नारदः । ' हौ सुतौ विवदेयातां द्वाभ्यां जातौ स्त्रिया धने । तयोर्यद् यस्य पित्रा स्यात् स तदग्टहौत नेतरः । अयोपरते पितरि भ्रातृणां विभागः । तव देवलः । 'पितयुपरते पुत्रा विभजेयुर्धनं पितुः । पितुः सकाशादागतधनमित्यर्थः 1 नारद: । 'यदिष्टं पितृदायेभ्यो दत्त्वर्ण पैटर्क ततः । भ्रातृभिस्तद्विभक्तव्यमृणो न स्याद् यथा पित्ता' | पितृदायेभ्यः पित्रा दत्तप्रतिश्रुतभ्यः । ऋषी न स्यादित्यनेनाशक्तौ शोधनीयमित्युत्तमर्णस्थाने स्वीकर्त्तव्यम् । १५ क For Private and Personal Use Only शत्र Page #177 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir दायतत्त्वम् । मातरि जीवन्त्यां सोदराणां विभागो न धर्म्यः । यथा शङ्खलिखितौ। 'ऋक्थमूलं हि कुटुम्बमस्वातन्त्रा: पिटमन्तो मातुरप्येवमवस्थितायाः' इति। अतएव व्यासः । 'मातृणां जौवतोः पित्रोः सहवासो विधीयते। तदभावे विभक्तानां धर्मस्तेषां विवई'। विभक्तानां स्वमानधने वैदिककर्मकरणात्तन्मात्नत्वेन तवृद्धिरित्यर्थः। यदि तु विभज्यते तदा मातुर्भागमाह कात्यायनः। 'मातापि पितरि प्रेते पुत्र. तुत्यांशहारिणो'। समांशता तु मातुरप्राप्त स्त्रीधनायाः । प्राप्तस्त्रीधनायास्तु भागाई प्रागुक्तवचनात् । सोद्धारानुद्वाराभ्यां हिप्रकारविभागमाह वृहस्पतिः । दिप्रकारो विभागस्तु दाया. दानां प्रकीर्तितः। वयोज्येष्ठ क्रमेणैक: ममापरांशकल्पना'। वयोज्येष्ठ क्रमेणेत्यु द्धाराभिप्रायेण। शूदे तु उद्दाराभावो वक्ष्यते। समभागस्य शास्त्रीयत्वेऽपि उद्दारपक्षो भत्यति. शयादविरुद्धः। विभागाविभागविकल्पवत्। यथा मनुः । 'ज्येष्ठ एव तु ग्रहीयात् पित्रा धनमशेषतः। शेषास्तमुपजौवेयुर्यथैव पितरं तथा'। नारदः। 'विभृयाहेच्छतः सर्वान् ज्येष्ठो भ्राता यथा पिता। भाताशक्तः कनिष्ठो वा शत्यपेक्षा कुले स्थितिः'। मध्यमोऽत्र दण्डापूपन्यायात सिद्धः। स च न्यायो यथा मूषिकस्य दण्डभक्षणं दुष्करं तनिष्पत्ती तत्. सहचरितापूपभक्षणमिति सुकरत्वात् यथा सम्भाव्यते तथानापि सहचरितैकसिद्धावपरसिद्धेरौचित्यात् तमम्भाव्यते । अतएव अविशेषान्नारदः। 'कुटुम्बार्थेषु चोद्युक्तस्तत् कार्य कुरुते तु यः। स चाटभिहणीयो ग्रासाच्छादनवाहनैः' । एवम्भूतं प्रशंसति व्यासः। 'जीविते यस्य जीवन्ति विप्रा. मित्राणि बान्धवाः। सफलं जीवितं तस्य आत्मार्थ को न जीवति'। हरिवंशे वैपरीत्याहोषमाह इन्द्रं प्रति नारदः । For Private and Personal Use Only Page #178 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir दायतत्वम् । १७१ 'अन्योन्यमेदो भ्रातृणां सुहृदा वा वलान्तक । भवत्यानन्दकद्देव द्विषतां नात्र संशयः'। अव सर्वेच्छया भारदेन सह. वास उक्तः। विभागस्तु न तथा। यथा विभागं प्रक्रम्य कात्यायनः। 'अप्राप्तव्यवहाराणां धनं व्ययविवर्जितम् । न्यसे युबन्धुमित्रेषु प्रोषितानां तथैव च। अप्राप्तव्यवहाराणां बालानां यस्तु स्वयोग्यतया पित्रादिधने निष्पृहः स तण्डुलप्रस्थादि दत्त्वा तत्पत्रादेर्दरन्ततानिरासाय विभजनीयः । यथा मनुः । 'भ्रातृणां यस्तु नेहेत धनं शत: खकर्मणा । स निर्भाज्यः स्वकादंशात् किञ्चिहत्त्वोपजीवनम्'। कात्यायनः। 'दृश्यमानं विभज्येत गृहक्षेत्र चतुष्पदम्। गूढ़ट्रव्यादिशङ्कायां प्रत्ययस्तव कीर्तितः'। प्रत्ययो दिव्यम् । एतदेव स्पष्टयति । 'एहोपस्करवाह्यास्तु दोह्याभरणकर्मिणः । दृश्यमाना विभज्यन्ते कोषं गूढ़ेऽब्रवीद् भृगुः'। गृहोपस्करः उदूखलादि कर्मिणो दासादयः कोषो दिव्य विशेषः । स तु दिव्यतत्त्वेऽनुसन्धेयः। प्रसिद्धमन्यत्। नारदः । येषान्तु न कताः पित्रा संस्कारविधयः क्रमात् । कर्तव्या भ्राटभिस्तेषां पैलकादेव तद्धनात् । अविद्यमाने पित्रथै स्वांशादुकृत्य वा पुनः। अवश्य कार्याः संस्काराः धाढभिः पूर्वसंस्कृतैः' । कन्याभ्यस्तु विवाहोचितद्रव्यदानमाह देवलः। 'कन्याभ्यस पिटद्रव्याहे यं वैवाहिक वसु । अपुत्र कस्य कन्या स्वा धर्मजा पुनवहरेत्। विष्णुः । 'अनढ़ानान्तु कन्यानां सहत्तानुसारेण संस्कारं कुर्यात्। एवं तुरीयांशदान प्रतिपादकमपि विवाहोचितद्रव्यदानपरम् । पिटव्यातिरिक्तानामपि संस्कर्तृत्वमाह दैतनिर्णयामृतस्तस्मृति: 'अष्टौ संस्कारकर्माणि गर्भाधानमिव स्वयम्। पिता कुर्यात्तदन्यो वा तस्याभावे तु तत्क्रमात। For Private and Personal Use Only Page #179 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १७२ दायतत्त्वम् । तथा अथ विभागानधिकारिणः । श्रापस्तम्बः । 'सर्वे हि धर्मयुक्ता भागिनो द्रव्यमर्हन्ति । यस्त्वधर्मेण द्रव्याणि प्रतिपादयति ज्येष्ठोऽपि तमभागं कुर्वीत' इति ज्येष्ठोऽपि पुत्र इति शेषः । तथाच बृहस्पतिः । ' सवर्णाजोऽप्यगुणवान् नाहः स्यात पेटके धने । तत्पिण्डदा: श्रोत्रिया ये तेषां तदभिधीयते । तत्पिण्डदाः धनिपिण्डदाः अतएव श्रोत्रिया इत्युक्तम् अगुणवान् गुणविरुद्ध दोषवान् अगुणवदुग्रासाच्छादनदातार इति रत्नाकरः एतन्मतेऽपि सुतरां धनिपिण्डदातृत्व' प्रतीयते । 'यथा अलं कुम्प्लवेन तरन्मज्जति मानवः । पिता कुपुत्रेण तमस्यन्धे निमज्जति' । कात्यायनः । ' यज्ञार्थ द्रव्यमुत्पन्न तस्मात् द्रव्यं नियोजयेत् । स्थानेषु द्रव्ययोगेषु न स्त्रीमूर्खविधर्मिषु' । स्त्रौति पत्नत्रादिविशेषविहिरीतरसपिण्डस्त्रीपरं तथा 'शास्त्रशौर्य्यादिरहितस्तपोदानविवर्जितः । आचारहौमः पुत्रस्तु मूत्रोच्चार समस्तु सः । शङ्खः । 'अकृत्वा प्रेतकार्याणि प्रेतस्य धनहारकः । वर्णानां यद्दधे प्रोतां तदुव्रतं नियतश्चरेत्' । देवलः । 'मृते पितरि न क्लीवकुष्ठान्मत्तजड़ान्धकाः । पतित: पतितापत्य लिङ्गो दायांशभामिनः । तेषां पतितवजेभ्यो भक्तवस्त्रं प्रदौयते । तत्सुता: पितृदायांशं लभेरन् दोषवर्जिता:' । जड़ोधर्मक्कृत्ये निरुत् साहः अन्धो जन्मान्धः जात्यन्धवधिरौ तथेति मनुवचनात् लिङ्गौ कपटव्रतधारौ । नारदः । 'पिटि पतितः चण्डी यच स्यादौपपातिकः । औरसा अपि नैतेऽशं लभेरन् चेत्रजाः कुतः । पितृद्दि पितरि जीवति तत्ताड़नादिक्कत् मृते तु तत्श्राहादिविमुखः । चौपपातिकः उपपातकैः संसृष्टः कल्पतरुक्ता तु औपपातिक इत्यत्रापपात्रित इति पठित्वा राजबधादि दोषेणबान्धवैर्यस्य घटापवर्जनं कृतमिति For Private and Personal Use Only Page #180 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir दावतत्त्वम् । विकृतम्। प्रकाशकारण उपपातकोति पठित्वा उपपातकै. युक्त इति विकृतम्। अथ विभाज्याविभाज्ये। तत्र व्यासः । 'अनाश्रित्व पिद्रव्य स्वशत्याप्नोति यद्धनम्। दायादेभ्यो न तद्दद्यात् विद्यालब्धञ्च यद्भवेत्। विद्याधनमाह कात्यायनः । 'उपन्यस्त तु यल्लब्ध विद्यया पणपूर्वकम्। विद्याधनन्तु तधिद्यात् विभागे म नियोजयेत्। शिष्यादाविज्यतः प्रभात सन्दिग्धप्रश्ननिर्णयात्। स्वज्ञानसंशनाहादाल्लब्ध प्राध्ययनात्तु यत्। विद्याधनन्तु तत् प्राहुविभागे न प्रयोजयेत्। शिल्पेध्वपि हि धर्मोऽयं मूल्याद यच्चाधिकं भवेत्। परं निरस्थ यल्लम विद्यया द्यूतपूर्वकम् । विद्याधनन्तु तद्दिद्यात् न विभाज्य वृहस्पतिः'। यदि भवान् भद्रमुपन्य स्थति तदा मवत एव मयैतद्दे यमिति पणितं यत्रोपन्यासं निस्तीर्य लभते तब विभाज्य शिष्यादध्यापितात् आविज्यत: यजमानाक्षिणया लवधनं न प्रतिग्रहलब्ध वेतनरूपत्वात्तस्य तथा यत् किञ्चिविद्याप्रवे निस्तोणेऽषणितं यदि कश्चित् परितोषाहदाति सथा यो ह्यस्मिन् शास्त्रार्थे अस्माकं संशयमपनयति तस्मै धनमिदं ददानीत्युपस्थितस्य संशयमापनीय यल्लब्ध वादिनोर्वा सन्देहे न्यायकरणार्थमागतयोः सम्यििनरूपणेन यल्लब्ध षष्ठां.. शादिकं तथा शास्त्रादिप्रकष्टज्ञानं सम्भाव्य यत्प्रतिग्रहादिना लब्ध तथा शास्त्रज्ञानविवादे अन्यत्रापि यत्र कुत्रचिदन्योन्यज्ञानविवादे निर्जित्य यल्लब्धम् । तथैकस्मिन् देये बहना. मुपप्लवे येन प्रहृष्टात् यलब्धम् । तथा शिल्पादिविद्यया चित्रकरसुवर्णकारादिभिर्यलब्धम्। तथा यतेनापि परं निर्जित्य यल्लब्ध तत् सर्वमविभाज्यमितः तस्माद यया कयाचिविद्यया लब्धमर्जकस्यैव तन्नेतरेषामिति । प्रदर्शनार्थन्तु For Private and Personal Use Only Page #181 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org १७४ Acharya Shri Kailassagarsuri Gyanmandir दायतत्त्वम् । कात्यायनेन विस्तारितमिति दायभागः । नारदः । 'कुटुम्ब' विभृयाद भ्रातुर्यो विद्यामधिगच्छतः । भागं विद्याधनात्तस्मात् स लभेताश्रुतोऽपि सन् । विभृयादित्येकवचननिर्देशान बहवः यदि विद्यामभ्यस्यतो भ्रातुः कुटुम्बमपरो भ्राता स्वधनव्यय शरीरायासाभ्यां संवर्द्धयति तदा तहियार्जितधने तस्याधिकारः । अश्रुतो मूर्खः । कल्पतरू मिताक्षरा दीपकलिकासु । कात्यायनः । ' परभक्तोपयोगेन विद्या प्राप्तान्यतस्तु या । तथा लब्धं धनं यत्तु विद्यालब्धं तदुच्यते । अन्यतः पितृमातृकुलव्यतिरिक्तात् अत्र विशेषयति स एव 'नाविद्यानान्तु वैद्येन देयं विद्याधनात् कचित् । समविद्याधिकानान्तु देयं वैद्येन तद्धनम्' । तवोच्चरितविद्यापदमुभाभ्यां सम्बध्यते तेन समविद्याधिकविद्यानां भागो न तु न्यूनविद्याविद्ययोः वैद्येन विदुषा पुनर्विशेषयति । 'कुले विनौतविद्यानां भ्रातृणां पितृतोऽपि वा । शौर्यप्राप्तन्तु यद्दित्तं विभाज्यं तद्दृहस्पतिः ' कुले मकुले पितामहपिढव्यादिभ्यः पितृत एव वा शिक्षितविद्यानां भ्रातॄणाम् । यद्यिाशप्राप्त धनं तद्दिभजनीयमिति कल्पतरु रत्नाकरौ पुनः कात्यायनः । 'इंप्रशन्चरोऽचेहरो वा पुत्रवित्तार्जनात् पिता' । पुत्रवित्तार्जनात् । कदभिहित! भावो द्रव्यवत् प्रकाशत इति न्यायात् पुत्रार्जितवित्तात् पितुशित्वं पितृधनानुपघातविषयं भ्रातृधनोपघातविषयश्च । अर्जकस्य तु इंशित्वं त्रातृधनोपघाते तु तेषामप्येकांशित्व' वक्ष्यमाणव्यासवचनात् पितुरईहरत्वन्तु पितृद्रव्योपघातादगुणवत्त्वादेति दायभागः । श्रनुपघाते पिता इंप्रशहर: अर्जकत्वात् । स्वयमपि प्रशहर: इतरेषामनंशित्व' भ्राटद्रव्योपघाते तु तस्याप्येकांश इति इंग्शाशियोर्भेदकथनम् । पुनः कात्यायनः । 'गोप्रचारख रथ्या च वस्त्रं यच्चायोजितम् । For Private and Personal Use Only Page #182 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir दायतत्त्वम् । १७५ प्रायोज्य न विभज्येत शिल्पार्थ न्तु वृहस्पतिः'। प्रायोज्यं यद् यस्य प्रयोजनाहं पुस्तकादि न तम्मर्खादिभिः सह पण्डितादिभिर्विभजनीयम् एवमेव दायभागमदनपारिजातादयः। याज्ञवल्काः। 'पितृभ्याञ्चैव यहत्तं तत्तस्यैव धनं भवेत्। पुत्रदुहितोयंदलङ्कारादि दत्तं तत्तस्यैवेति शूलपाण्यपाध्यायाः। नारदः 'शौर्यभार्याधने चोभे यच विद्या. धनं भवेत्। नौण्येतान्यविभाज्यानि प्रसादो यश्च पैटकः' । प्राप्तञ्च सह भार्ययेति भरद्वाजवचनात् भार्याप्राप्तिकाले लब्ध धनं भार्याधनमोहाहिकम् इत्यर्थः। चोभे इत्यत्र हित्वेति पाठ एतचिकं हित्वान्यहिभजेदित्यनुवर्तते अत एतान्यविभाज्यानौति। प्रसाददत्तस्य पौर्वापर्यपूर्वसंप्रदान. स्यैव तव्यम्। 'सर्वेष्वेव विवादेषु बलवत्युत्तरा क्रिया। भाधौ प्रतिग्रहे क्रौते पूर्वा तु बलवत्तरा' इति याज्ञवल्कावचनात् । अत्र या बलवती सैव सिद्धतीत्यर्थः । तत्राप्याधिक्रियावामिनो यथेष्टविनियोगविरोधिका न तु स्वत्वध्वंसजनिति सा पूर्वा परा वा प्रतिग्रहरूपक्रियाभ्यां पूर्व. खामिस्वत्वध्वसोत्तरजाताभ्यां बलवतीभ्यां साध्यते अतएव रत्नाकरादितस्मृतिः। 'न्यासं कृत्वा परवाधिं कृत्वा वाधि करोति यः। विक्रयं वा क्रिया तव पश्चिमा बलवत्तरा' : न्यासं कृत्वाधिं करोति प्राधिं कृत्वा वा विक्रयं करोति विक्रयपदं स्वत्वध्वंसकत्वात् दानं लक्षयति तत्र परा क्रिया सिद्धेत्यर्थः । एवञ्च विक्रेटदात्रोमरणादिना आध्यनुहारे विक्रयदानाभ्यां तत्कर्तृतुल्यवत्व जननात्तत्र तत्केटप्रतिग्रहोटभ्यामाध्यधारः कार्य इति तवैवागमविवादे ताभ्यां तयोर्भोग एव व्यवस्थापनोयो नागमादेरिति। शवलिखितौ। 'न वास्तुविभागो नोदकपात्रालङ्कारोपयुक्त स्त्रीवाससामपां प्रचारः For Private and Personal Use Only Page #183 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir दायतत्त्वम्। रथ्यानां विभागच' इति प्रजापतिरिति यस्मिन् वास्तुनि येन महोद्यानादिकं कृतमपरेणापि स्थानान्तरे तथाकतवेत्तदा येन यत् कृतं तत् तस्यैव अन्यत्रापि एवं साधारणधनार्जितेऽपि विशेषमाह व्यामः। 'साधारणं समाश्रित्य यकिञ्चिदाहमायुधम्। शौर्यादिनामोति धनं मातरस्तत्र भागिनः । तस्य भागहयं देयं शेषास्तु समभागिनः'। अत्र भातर इत्युपलक्षणं पिटव्यादयोऽपि बोदव्याः तस्यार्जकस्य साधा. रणोपधाते यस्य यावतोऽशस्याल्पस्य महता वोपघातस्तस्य तदनुसारेण भागकल्पना कार्येति दायभागः। न च स्थावरख समस्तस्य गोत्रसाधारणस्य च। नैकः कुर्यात् क्रयं दानं परस्परमतं विना। विभक्ता अविभक्ता वा सपिण्डा: स्थावरे समाः। एको छनोश: सर्वत्र दानाधमनविक्रये'। इति व्यासवचनाभ्यामकस्य दानबन्ध कविक्रयाधिकार इति वाचं यथेष्टविनियोगाईत्वरूपस्य स्वत्वस्य ट्रव्यान्तर इव प्रत्राप्यविशेघात् वचनच स्वामित्वेन दुईत्तपुरुषगोचरविक्रयादिना कुटुम्बविरोधादधर्मज्ञापनार्थनिषेधरूपं न तु विक्रयाद्यनिष्यत्त्वर्थमिति दायभाग: विभक्तानामपि यत्रांशविच्छेदो न जातस्तन्मध्यगत एवावतिष्ठते तेन तत्र साधारगा त्वमेव सवैकोऽनीशः पृथगभूतेषु खतन्त्रकतस्य सिदिरेवेति विवादचिन्तामणिः । वस्तुतस्तु विभक्तेषु अनुज्ञाग्रहणं विभक्ताविभक्तीसोमादिसंशयव्युदासाय ग्रामसामन्ताद्यनुमतिग्रहणवत्तदुक्तं मिताक्षरायाम्। 'स्वग्रामन्नातिसामन्तदायादानुमतेन च। हिरण्योदकदानेन षड्भिर्गच्छति मेदिनी' इति दायादा दौहित्रादयः। प्रातः पृथगुपादानात् हिरण्योदकदानेनेति । 'स्थावरे विक्रयो नास्ति कुर्यादाधिमनुजया' इति स्थावरस्य केवल विक्रयप्रतिषेधात् एवं भूमि यः प्रतिग्राति यश्च भूमि For Private and Personal Use Only Page #184 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir दायतत्त्वम् । प्रयच्छति। तावुभौ पुण्यकर्माणी नियत स्वर्गगामिनी'। इति दानप्रशंसादर्शनाच्च विक्रयेऽपि कर्तव्ये सहिरण्य मुदक दत्त्वा दानरूपेण स्थावरविक्रय इति विज्ञानेखरः। वस्तु. तस्तु स्थावरविक्रयनिषेधोऽविभक्तस्थावरविषयः । तत्रापि यदि विक्रयं विनाऽवस्थितिनं भवति तदा विक्रये कर्तव्ये दायादानां दुरन्त तानिवृत्त्यर्थं क्रेतुरिच्छया दानमप्युक्तम् अतएव हारौतेन यच्चोपकारिणे ददाति इति यत् दानोपसर्गत्वमुक्त सामनोपकारिपरं तदितरोपकारिणे टाने फलमाह दक्षः। 'मातापित्रोर्गरौ मित्रे विनौते चोपकारिणे। दीनानाथविशिष्टेभ्यो दत्तन्तु सफलं भवेत्। अतएव नारदः । 'स्व. भागान् यदि ते दद्यविक्रोणो युग्थापि वा। कुर्य्यर्यथेष्ट तत् सर्वमीशास्ते स्वधनस्य वै' । अतएव याज्ञवल्काः । 'क्रमादभ्यागतं द्रव्यं कृतमभ्युद्धरेत्तु यः। दायादेभ्यो न तद्दद्यात् विद्यया लब्धमेव च'। पिपितामहागतं बलादन्यै हतं योऽश्यन्तराणामनुजया उद्दरति तदंश्यन्तरेभ्यो न दद्यात् । भूमौ तु विशेषयति। शङ्खः । 'पूर्वनष्टाञ्च यो भूमिमक एवो. इरेच्छमात्। यथाभागं भजन्त्य न्ये दत्त्वांशन्तु तुरीयकम्' । एतइचनं स्मतिमहाणवकामधेनुपारिजातप्रभृतिषु अलिखनाद. युक्तमेवेति रत्नाकरः। तन्न दायभागमिताक्षराप्रभृतिकृतत्वात् पूर्वपुरुषाजितनष्टोद्धारे विशषयति मिताक्षरायाम्। 'स्थावरं विपदञ्चैव यद्यपि स्वयमर्जितम्। असम्भय सुतान् सर्वान् न दानं न च विक्रयः। ये जाता येऽप्यजाता वा ये च गर्भ व्यवस्थिताः । वृत्तिन्तेऽपि हि कान्ति वृत्तिलोपो विहितः'। अस्यापि अपवादमाह 'एकोऽपि स्थावर कुर्याद्दानाधमनविक्रयम्। पापकाले कुटम्बार्थे धर्मार्थे च विशेषतः'। प्राधमनं बन्धकत्वेन ख्यातम्। कुटुम्बार्थे दासक्तस्यापि सिद्धिमाह For Private and Personal Use Only Page #185 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १७३ दायतत्त्वम् । मनुः । 'कुटुम्बार्थेऽभ्यधौनोऽपि व्यवहारं यमाचरेत् । स्वदेशे 'वा विदेशे वा तं ज्यायान्न विचालयेत्' । तह शस्ये देशान्तरस्थे वा स्वामिनि कुटुम्बव्यवहारनिमित्तकं दासोऽपि यहणादिकं कुर्य्यात् तत्स्वाम्यनुमन्येतेति कुल्लूकभट्टः । व्यक्तमाह वृह स्पतिः । 'पितृव्यभ्भ्रातृपुत्रस्त्रोदासशिष्यानुजीविभिः । यदगृहीतं कुटुम्बार्थे तद्गृही दातुमर्हति' । मनुः । 'ग्रहीता यदि नष्टः स्यात् कुटुम्बार्थे कृतव्ययः । दातव्यं बान्धवैस्तत् स्यात् प्रविभक्तैरपि स्वत:' । स्वतः स्वधनात् । कात्यायनः 'कुटुम्बार्थमशक्ते तु गृहीतं व्याधितेऽथवा । उपप्लवनिमितन्तु विद्यादापत्तन्तु तत् । कन्या वैवाहिकञ्चैव प्रेतकार्य्यं च यत् कृतम् । एतत् सर्वं प्रदातव्यं कुटुम्बेन कृतं प्रभोः । कुटुम्ब मवश्यं भरणौयम् । प्रभोरिति कर्त्तरि षष्ठौ तेन. प्रभुणा दातव्यमिति रत्नाकरः । दायभागे हारीत: 'जीवति पितरि पुत्राणामर्थादानविसर्गाचेपेषु न स्वातन्त्रं कामं दोने प्रोषिते आर्तिं गते वा ज्येष्ठोऽर्थ चिन्तयेत्' । सुव्यक्तमाहतुः शङ्खलिखितौ। 'पितय्यशक्ते कुटुम्बव्यवहारान् ज्येष्ठः प्रतिकुर्य्यादनन्तरो वा कार्य्यज्ञस्तदनुमतो नत्वकामे पितरि ऋक्थ विभागो से विपरीतचेतसि दौर्घरोगिणि वा ज्येष्ठ एव पिटवदर्थान् पालयेत् इतरेषाम्मृक्थमूलं हि कुटुम्बमखतन्त्राः पितृमन्तो मातुरष्येवमवस्थितायाः' । एतद्दचनद्वयं कार्य्याक्षमे दौर्घरोमणि च पितरि विभागं निषिद्वैधव ज्येष्ठो गृहं चिन्तयेत् तदनुजो वा कार्यज्ञ इत्याह अनुमतिस्त्वप्रतिषेधादपि भवति । 'स्वं द्रव्यं दीयमानञ्च यः स्वामौ न निवारयेत् । ऋत्विग्भिर्वापरैर्वापि दत्तं तेनैव तद्भृगुः इति प्रायवित्तविवेकष्टतकात्यायनवचनात् अतएव परमतमप्रतिसिद्धमनुमतं भवतीति न्यायविदः एवं दत्तानिवारणत्वात् सिद्धिरिति । For Private and Personal Use Only Page #186 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir दायतत्वम्। १७८ प्रथ वृत्तविभागसन्दे हनिर्णयः । शङ्खः । 'गोत्रभागविमागार्थे सन्दे हे समुपस्थिते। गोत्रजैश्चापरिज्ञाते कुलं साक्षित्वमहति'। गोत्रभागविभागार्थे सन्देह इति गोवलब्धाविभजनौय विभजनविषयके वृत्तविभागवैपरौत्यसन्देहे विभागकरणसन्दे है च कुलं बन्धुः एषामभाव एव अन्य साक्षौ तल्लेख्यमाह वृहस्पतिः। भ्रातरः संविभता ये स्वरुच्या तु परस्परम् । विभागपत्रं कुर्वन्ति भागलेख्य तदुच्यते' । व्यवहारमाटकायां वृहस्पतिः । 'यद्यकशासने ग्रामक्षेत्रारामाश्च लेखिताः। एकदेशोपभोगेऽपि सर्वे भुक्ता भवन्ति ते'। शासनं पत्रादि तदेकदेशस्यानुपभोगे तु सर्वस्य क्रीतादेर्हानिर्यथा स एव । 'संविभागक्रयप्राप्तं पित्रा लचच राजतः । स्थावरं सिद्धिमाप्नोति भुक्त्या हानिमुपेक्षया'। प्राप्तमात्रं येन भुलं स्वीकृत्या परिपन्यितम्। 'तस्य तसिद्धिमाप्नोति हानिचोपेक्षया तथा' । संविभागक्रयादिलब्धस्यैव सति भोगे सिद्धिः तद्भोगोपेक्षया हानिरिति। नारदः। 'दानग्रहणपश्वनराहक्षेत्रपरिग्रहाः । विभक्तानां पृथक् जेया: पाकधर्मागमव्ययाः । साक्षित्वं प्रातिभाव्यञ्च दानं ग्रहणमेव च। विभन्ना भाबरः कुर्य्य विभक्ताः परस्परम् । येषामेताः क्रिया लोके प्रवर्तन्ते स ऋक्थतः । विभक्तानवगच्छेयुले ख्यमप्यन्तरेण तान्'। अतएव याजवल्काः। 'भातृणामथ दम्पत्योः पितुः पुत्रस्य चैव हि। प्रातिभाव्यमणं साक्ष्यमविभतेन तत् स्मतम्'। परस्परमिति शेषः यद्यपि जायापत्योविभागो न विद्यते तथा 'पुण्यापुण्यफलेषु च इत्यापस्तम्बोतो विभागाभावः'। पत्नाधिकरणेऽपि जौवत् पतिधनमात्रे स्वत्वं युताच्च । दम्पत्योर्मध्यगं धनमित्यु ताम् इति श्राइविवेकः। मध्यगमुभयवामिकमित्यर्थः । तथापि 'यदि कुर्यात् समानांशान् पत्नरः कार्याः समांशिकाः' इति For Private and Personal Use Only Page #187 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra १८०. www.kobatirth.org दायतत्वम् । Acharya Shri Kailassagarsuri Gyanmandir याज्ञवल्कोन पुत्रविभागकरणे प्रवृत्तस्याऽपुत्रपत्रया अपि विभागावगतेस्तदभिप्रायेण दम्पत्योरित्युक्तम् । यत्तु 'भार्थ्या पुत्रञ्च दासश्च त्रय एवाधनाः स्मृताः । इत्यत्र अधनत्वश्रुतरापस्तम्बीय विभागाभिधानं वैदिककर्ममात्रे सहकारित्वेनाधिकारार्थमिति । तन्न तदचनोत्तराधे' 'यत्ते समधिगच्छन्ति यस्यैते तस्य तद्धनम्' इत्यनेन स्वार्जितस्यैव पत्नप्रादीनां पत्याद्यनुमतिमन्तरेण अस्वातन्त्रप्राप्रतिपादनात् । आपस्तम्बवचने तथा 'पुण्यापुण्यफलेषु च' इति पृथगुपादानाच्च तस्माद्दिभागो न विद्यत इति निषेधस्य प्रवृत्तिपूर्वकत्वादेकस्मिन् धने उभयोः खत्व' ज्ञाप्यते । अन्यथोभयोः स्वत्वाभावेन विभागप्रसक्त्यनुपपत्तेर्निषेधविधिर्न स्यात् । ' एकत्व' सा गता यस्माच्चरुः मन्त्राहुतिव्रतैः' इति लघुहारी तोक्तैकत्वस्यैतदपि फलम् । अथ चिरप्रोषितागतस्य वंशस्य विभागः । तत्र वृहस्पतिः । गोत्रसाधारणं त्यक्त्वा योऽन्यदेशं समाश्रितः । तद्वंशस्यागतस्यांशः प्रदातव्यो न संशयः । तृतीयः पञ्चमश्चैव सप्तमो वापि यो भवेत् । जन्मनामपरिज्ञानं लभेतांशं क्रमागतम् । यं परम्परया मौलाः सामन्ताः स्वामिनं विदुः । तदन्वयस्थागतस्य दातव्या गोत्रजैर्महौ । भुक्तिस्त्रपुरुषौ सिद्धेदपरेषा न संशयः । अनिवृत्ते सपिण्डत्वे सकुल्यानां न सिध्यति । अखामिना तु यद्भुक्तं गृहक्षेत्रापणादिकम् । सुहृद्दन्धुसकुल्यस्य न तद्भोग न होयतं । विवाद्य श्रोत्रियैभुक्तं राज्ञामात्यैस्तथैव च। सुदौर्घेणापि कालेन तेषां सिद्धप्रति तत्तु न' । गोत्रसाधारणं द्रव्यमिति शेषः आपणः पण्यवीथिका । अपरेषां गोवजादपरेषां विवाह्या जामाता इति व्यवहारचिन्तामणिः । नारदः । 'अन्यायेनापि यद्भुतं पित्रा पूर्वतनैस्त्रिभिः । न तच्छक्यमपाकर्त्तुं क्रमात्रिपुरुषागतम्' । पित्रा पूर्वतनैरित्यत्र For Private and Personal Use Only Page #188 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir दायतत्त्वम् । १८१ पिता सह पितरमादाय त्रिभिवतुर्थः समवाप्यादिति वच. नार्थः। भोगं विशिनष्टि व्यासः। "पिता पितामहो यस्य जीवेच्च प्रपितामहः। बयाणां जीवतां भोगो विजेयस्त्वे. कपुरुषः'। युगपद्भोगे षष्टि वर्षेऽपि न पुरुषिकः प्रपिता. महस्य तत्र स्वातन्त्रात् तस्यैव भोगः तदा कोनाम असावित्याह विजेयस्त्व कपुरुष इति। त्रिपुरुषं विशेषयति व्यासः। 'प्रपितामहेन यत तत् पुत्रेण विना च तम् । तौ विमा यस्य पित्रा च तस्य भोगस्त्रिपौरुषः'। कियन्तं कालमेकैकस्य भोग इत्यपेक्षायां व्यासः । 'वर्षाणि विंशति भुका स्वामिना व्याहता सती। भुक्तिः सा पौरुषो भूमेहिगुणा च हिपौरुषो। त्रिपौरुषी च त्रिगुणा न तवाऽन्वेथ आगमः'। अत्राव्याहतेति प्रतिवादिसमक्षं लक्ष्यते षष्टिवर्षभोगस्याप्यनेनैकवाक्यत्वम्। अत: पुनरुपेक्षया स्वत्वनाशाहहस्पतिरपि 'पाहर्ता शोधयेत् भुक्तिमागमञ्चापि संसदि। तमुतो भुक्तिमेवैकां पौत्वादिषु न किञ्चन'। याज्ञवल्काः। 'आगमस्तु कतो येन सोऽभियुक्र स्तमुहरेत्। न तत्सुतस्त सुतो वा भुक्ति स्तत्र गरीयसी' । भुक्तिशोधनमाह कात्यायन: 'प्रागमो दीर्घकालस निश्छिद्रोऽन्यरवोज्झितः। प्रत्यर्थिसविधान पञ्चाङ्गो भोग इष्यते। __ अथ विभागकाले निङ्गतस्य पश्चादवगतस्य विभागः । तत्र कात्यायन: । 'प्रच्छादितन्तु यद येन पुनरागत्य तत्समम्। भजेरन् भ्राभिः साईमभावे तु पितः मुताः। अन्योन्याप. हृतं द्रव्यं दुर्विभक्ताञ्च यद्भवेत्। पश्चात् प्राप्त विभज्येत समभागेन तगुः'। पथात्प्राप्तमित्यपादानात् विभक्तो सति लौकिकप्रमाणेन यस्य कस्यचिबिहुतस्य प्रदर्शनं विनापि न पुनर्विभागो न वा तत्र दिव्य विना कचिदप्यनिवितद्रष्यत्वेन For Private and Personal Use Only Page #189 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १८२ दायतत्त्वम् । सम्यग्विभागो न स्यात्। दुर्विभतामिति सम्यग्विभागख पुनविभागं दर्शयति । 'सक्कदंशो निपतति सतत् कन्या प्रदीयते । सक्कदाह ददानौति बौख्येतानि सतां सक्षत्' । इति मनुनारद कात्यायनहहस्पतिवचनेऽपि स्वेच्छापदोपादानं सम्यग्विभागविषयम्। 'येनांशो यादृशो भुक्तस्तस्य तत्र विचालयेत् । खेच्छाकृतविभागो यः पुनरेव विसंवदेत् । स राज्ञांश खके स्थाप्यः शासनीयोऽनुबन्धकत्' इति रत्नाकरतवृहस्पतिवचनेऽपि खेच्छाकृतपदोपादानात् खारसिकन्यूनाधिकपरं न तु भ्रान्त्वादिकतदुर्विभागपरम् । पश्चात् प्राप्त मित्यनेन तन्मात्रस्यैव विभागो न पूर्व विभक्तं विभजनौयमित्यवा गम्यते । समभागेनेति अपहारपहर्ततया भागो न देयोऽल्यो वा देय इति निरासाथ भृगुराहेति शेषः वाक्यार्थकर्मता च अविभलत्वादेव विभागे प्राप्ते वचनारम्भशौर्यदोषाभावं ज्ञापयतौति विश्वरूपहलायुधप्रभृतयः स्तेयधात्वनिष्पत्तिरित्यभिप्रायः। तथाहि यत् परद्रव्यहरणं स्तेयं तत् परिकीर्तितम् इति कात्यायनवचने परशब्दादात्मीयत्वव्यवच्छेदेनैव परकीय. वस्थावगमात्। यथा मुद्रापचारे प्रतिनिधित्वेन माषप्राप्ता इव अयजिया वै माषा इति माषा निषिद्धाः। तत्र मापमात्रारम्भकमिश्रितानां निषेधो न तु माषमुहोभयारम्भकमिश्रितानां तथानापि परमाबद्रव्यस्यापहार एव स्तेयं न तु सपरसाधारणस्याविभक्त दायस्य भोगादिनेति साधारणासाधारणयोश्च असाधारणस्यैव शीघ्रप्रतीतिरिति । अतएव परकीय. त्वेन विशेषतो जानतस्तदपहारे स्तन्य' न तु वद्रव्यभ्रमण परद्रव्यव्यवहतुरपौति जिनेन्द्रदायभागप्रायश्चित्तविवेकशम. तम्। तत्र स्खौयबुद्धया परकीयापहारे यदस्तेयत्वमुक्तं तब समीचीनं भागवतीयगोपाख्यानविरोधात् तथाहि 'कस्थ For Private and Personal Use Only Page #190 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir दायतत्त्वम् । . १८३ चिहिजमुख्यस्य भ्रष्टा गौर्मम गोधने। संपृक्ताऽविदुषा सा च मया दत्ता द्विजातये। तां नीयमानां ततस्वामौ दृष्ट्वोवाच ममेति च। ममेयं प्रतिगृह्याह नृमो मे दत्तवानिति । विप्रौ विवदमानो मामूचतुः सार्थसाधको। भगवान् दातापहर्ता च तच्छु त्वा मेऽभवनमः । तत्यापात् ककलाशत्वं प्राप्तिश्च मे यथाभवत्। तावदद्राक्षमात्मानं ककलाशतनु प्रभो' इति । यत्त अनेकेषामकुरीयकसमुदये सदृशतया आत्मीयाङ्गरीयक. भ्रमेण परकीयाङ्गरीयकविक्रये न स्ते यत्वं तदविशेषचिह्नितट्रयाणां कपर्दकादीनां नानास्वामिकानामेकत्र स्थापनदशायामेव परस्परद्रव्यविनिमयादेव परस्परविनियोगे दोषाभाव इत्यवगत्य एकत्र स्थापनात् अन्यथा दोषशक्या न तथा कुर्यादिति एतहिषये। मत्लापुराणम् । 'अज्ञानाद यः पुमान् कुर्यात् परद्रव्यस्य विक्रयम्। स निर्दोषोऽज्ञानपूर्व चौर. चहण्डमहति' इति एतदज्ञानक्कतदण्डाभाव परमिति। तेन परमात्रखत्वावच्छिन्नद्रव्ये परमाणुमतिमन्तरेण ममेदं यथेष्ट. विनियोज्यमिति कृत्वा व्यवहारः स्तेयम् । स च क्वचिन्मानसः सङ्कल्परूपः क्वचित् कायिको दानविक्रयादिलक्षण: तस्य च अविभलवावादिधनेषु सम्भवः । इदं परकीयमैव इदं ममैवेति विशेषानिश्चयात्। अतएव कात्यायनः । 'बन्धुनापहतं द्रव्यं बलावैव प्रदापयेत्। बधूनामविभक्तानां भोगं नैव प्रदापयेत्'। प्रतापहृतपदं भाक्तं सामादिना प्रदापयितव्यो न तु बलात् अविभक्तेन यद्यधिकं भुक्त तदसौ न दाम्यः । एवञ्च निर्लाभऽपि न दोषो नष्टखामिकत्वात्। तथाच मनुः। 'सजा लब्धा निधि दद्याहिजेभ्योऽई हिजः पुनः । विहानशेषमादद्यात् स सर्वस्य प्रभुर्यतः। इतरेण निधी लवे राजा षष्ठांशमाहरेत् । भनिवेदितविज्ञाता दाप्यस्त दण्ड For Private and Personal Use Only Page #191 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १८४ दायतखम्। मेव च। सम्भय वाणिजिकानान्तु नेतादृशं वचनामावात् प्रत्युत 'जिन्न त्यजेयुर्निलाभम्' इति याज्ञवल्कीयेन वश्वकस्य लाभशून्य कवा त्याग उक्त: दायव्य इव वाणिजिकानामेकधनेऽनेकेषां स्वत्वाभावाच किन्तु मिलनात्तदनिश्चयमात्र. मिति । अथ स्रोधनम्। तत्र कात्यायनः। 'प्राप्त शिल्यैस्तु यहित्तं प्रोत्या चैव यदन्यतः। भत्तः स्वाम्य भवेत्तत्र शेषन्तु स्त्रीधनं स्मृतम्'। अन्यत: पिटमाटभर्तृकुलव्यतिरित्ताद यल्लब शिल्पेन वा यदर्जितं तत्र भतः स्वातन्त्र। तेन स्त्रिया अपि धनं न स्त्रीधनं अस्वातन्त्रात् एतहयातिरिक्तधने स्वत्वं स्त्रिया एव दानाद्यधिकारात्। मनुविष्ण। 'पत्यौ जीवति यः कश्चिदलङ्कारी तो भवेत्। न तं भजेरन् दायादा भजमानाः पतन्ति ते'। पत्यु रदत्तेऽपि तदनुज्ञया परिहितो अलङ्कारस्तावतैव भार्यायाः स्खौयो भवतीति मेधातिथिः । कात्यायनः। 'ऊढ़या कन्यया वाघि पत्यः पिटरहेऽथवा। भर्तुः सकाशात् पित्रोर्वा लब्ध सौटायिकं स्मृतम्। सौदायिक धनं प्राप्य स्त्रीणां स्वातन्वामिष्यते। यस्मात्तदानृशंस्यार्थ तैर्दत्तं तत्प्रजौवनम्। सौदायिक सदा स्त्रीणां स्वातन्त्र परिकीर्तितम्। विक्रये चैव दाने च यथेष्टं स्थावरेष्वपि । सुदायेभ्यः पिटमाटभत्तुं कुल सम्बन्धिभ्यो लब सौदायिकम् पानृशंस्यमनैष्ठर्यम्। नारदः। 'भा प्रौतेन यहत्तं स्त्रिय तस्मिन्मृतेऽपि तत्। सा यथाकाममश्रीयाद्याहा स्थावरा. दृते'। भर्तृ दत्तविशेषणात् भर्तदत्तस्थावरातऽन्य स्थावरं देयमेव अन्यथा यथेष्ट स्थावरेष्वपोति कात्यायनो विनहाते। कल्पतरनाकरयोः कात्यायनः । 'अपकारक्रियायुला निर्लज्जा चार्थनाशिनी। व्यभिचाररता या च स्त्रीधनं न च साईति'। For Private and Personal Use Only Page #192 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir दायतत्त्वम् । १८५ याज्ञवल्काः । 'दुर्भिक्षे धर्मकार्य वा व्याधौ संप्रतिरोधके । एहोतं स्त्रीधनं भर्ती नाकामी दातुमर्हति'। संप्रतिरोधके भोजनाद्यवरोधकारिण्यत्तमर्णादिके। अन्यत्र तु। कात्यायनः । 'न भर्ता नैव च सुतो न पिता भ्रातरो न च। आदाने वा विसर्ग वा स्त्रीधने प्रभविष्णवः' । अथ स्त्रीधनाधिकारिणः । देवलः। 'सामान्य पुच. कन्यानां मृतायां स्त्रीधनं विदुः। अप्रजायां हरे" माता भ्राता पितापि वा। अत्र इन्दनिर्देशात् पुत्चकन्ययोस्तुल्याधिकारः अन्यतराभावेऽन्यतरस्य तद्दनम् एतयोरभावे ऊढ़ाया दुहितुः पुत्ववत्याः सम्भावितपुत्लायाश्च तुल्याधिकारः स्वपुत्रहारेण पार्वणे 'सपिण्डीकरणादूई यत् पितृभ्यः प्रदीयते। सर्वेष्वंशहरा माता इति धर्मेषु निश्चयः'। इति शातातपोक्ततदोग्यपतिपिण्डदानसम्भवात्। तथाच नारदः। 'पुत्त्रा. भावे तु दुहिता तुल्य सन्तानदर्शनात्'। अतएव एतादृशः टुहिनभावे पौत्राधिकारः तदभावे दौहित्राधिकार: ‘दौहिवोऽपि ह्यमुत्यैनं सन्तारयति पौत्रवत्' इति मनुवचने । दौहिचे पौत्रधर्मातिदेशात् पुत्त्रेण परिणीतदुहितुर्बाधाहाधकपुत्त्रे गा बाध्यदुहिटपुत्चबाधस्य नाय्यत्वात् एवं तदभावे प्रपौत्रः तद्भोग्य पिण्डदाढत्वात् तदभावे बन्ध्याविधवयोर्माधनाधिकारः तयोरपि तत्प्रजात्वात् तदभावे तु भर्ता। एवञ्च न पिटमाटदत्तधनविषयं तत्र चातुरधिकारात्। तथाच वृदकात्यायन: 'पिढभ्याञ्चैव यहत्तं दुहितुः स्थावरं धनम्। अप्र. जायामतीतायां वाटगामि तु सर्वदा। मातुः परिणयनकाललब्धन्तु पुत्चखत्वेऽपि क्रमेण अनढोढ़दुहितोरेवाधिकारः मातुः पारिणायं स्त्रियो विभजेरबिति वशिष्ठोक्तः। स्त्रीधनं दुहितृणामप्रत्तानामप्रतिष्ठितानाञ्चेति गोतमवचनेन प्रथम For Private and Personal Use Only Page #193 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १८६ दायतत्त्वम्। मप्रत्तानामवाग्दत्तानां तदभावे त्वप्रतिष्ठितानां वाग्दत्तानाम् ईषदर्थे न तदभावे चकार समुचितानाम ऊढ़ानां स्त्रीधनं दुहि तृणामिति सामान्यत: प्रागुतत्वात् अप्रत्तानामित्यादस्तु। क्रमार्थत्वे नोपसंहारार्थत्वात्। व्यतमाह मनु: 'मातुश्च यौतुकं यत् स्यात् कुमारी भाग एव सः' इति यौतुकपदं युमिश्रणे इत्यस्मात मिई मिथता च स्त्रीपुसयोर्विवाहाद् भवति। यदेतत् हृदयन्तव तदस्तु हृदयं मम यदिदं हटयं मम तदस्तु हृदयं तवेति मन्त्रलिङ्गात् यौतुकं तदिति वाचस्पतिमिश्ररायमुकुटधृतात् यौतुकं यौतुकमपि साधु। परिणयनकाल: परिणयनपूर्वापरोभूतकाल: स च वृद्धिश्राडा. रम्भपत्यभिवादनान्तो विवाहतत्त्वे विकृतः। यत्तु मनुवचन 'स्त्रियांस्तु यद्भवेद वित्त पित्रा दत्तं कथञ्चन। ब्राह्मणी तवरेत् कन्या तदपत्यस्य वा भवेत्' इति तत्पिता दत्त मिति विशेषणाहिवाहसमयादन्यदपि पिटदतं कन्याया एवेत्येतदर्थ ब्राह्मणौपदन्तु कन्यामात्रपरम् । यहा क्षत्रियादिस्त्रीणामनपत्यानां पिटदत्तं धनं सपनौदुहिता ब्राह्मणीकन्या हरेत् न पुनरप्रजस्त्रीधनं भर्तरिति वचनावकाश इति वचनार्थः । तदभावे पुत्राधिकार: 'दुहितृगणामभावे तु रिक्थं पुत्रेषु तद्भवेत्' इति मनुवचनात् एवं पुत्राधिकागत् प्रागदुहिवधिकारविधायकवचनान्तगण्यप्य तहिषयकाणि पुत्राद्यभावे तु ब्राह्मणाविधञ्चकविवाहकालोनं स्त्रोधनं भर्त: अासुरादित्रयविवाहकालोनन्तु मातुम्त दभावे पितुः । यथा मनुः । ब्राह्मादेवार्षगाप्राजापत्येषु यद्धनम् । अतीतायामप्रजायां भर्तुरेव तदिष्यते। यत्तस्याः स्याङनं दत्त विवा हे. वासुरादिषु। प्रतीतायामप्रजायां मातापित्रोस्तदिष्यते । कन्याधनाधिकारे क्रममाह बौधायनः। 'रिक्थं मृताया: For Private and Personal Use Only Page #194 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir दायतत्त्वम् । १८७ कन्याया रही युः मोदरा: स्वयम्। तदभावे भवेन्मातुस्तद. भावे भवेत् पितुः'। अत्र कमदर्शनात् पूर्ववचने मातापित्रोरित्यत्र पाठक्रमेणाधिकारो न तु इन्दनिर्देशात् समुचितेन । वृहस्पतिः। 'मातुः स्वमा मातुलानौ पिटव्य स्त्री पिटवसा । श्वश्रूः पूर्वजपत्नौ च मातुल्या प्रकीर्तिताः। यदासामौरसो न स्यात् सुतो दौहित्र एव वा। तत्सुतौ वा धनं तासां खस्रीयाद्या: समाप्नुयुः'। औरसपदं कन्यापुत्रोभयपरं सुत इति सपनौपुत्रपरम् । 'मर्वासामकपनौनामका चेत् पुत्रिणी भवेत् । सर्वास्तास्तेन पुवेण प्राह पुत्रवतीर्मनुः' इति मनुस्मृतेः। एकपत्नौनामिति एकः पतिर्यासां ता: न तु सुत. पदमौरस विशेषणं वैयर्थ्यात् सपत्नौपुत्रसद्धावे सस्रीयाद्यधिकारापत्तेश्च तत्सुत इति पौत्रसपत्नीपौत्रपरं न तु दौहित्रपुत्त्रयरं तस्य स्वभोग्यभनु पिण्डदानानधिकारात् अत्र प्रागु. तानुसारात् दौहित्रपय॑न्तानन्तरमेव सपत्नौपुत्रतत्पुत्त्रयोरधिकारः न तु प्रागुक्तभादिपिटपर्यन्ताभावेऽपोति वाच्यं भादीनां धनिभोग्य पार्वण पिण्डदानानधिकारात् तस्मादे. तेषां सपत्नीपौत्रान्तानां तत्सतो वेति वा शब्दसमुच्चितानाम्। 'सामान्यं पुवकन्यानां मृतायां स्त्रीधनं विदुः । अप्रजायां हरे" माता भ्राता पितापि वा' इति देवलोक्तानां भादिपिनपर्यन्तानाच अभाव एव सत्स्वपि खशुर. भ्राटश्वशुरादिषु स्वसौयाद्या इत्यनेन भगिनीसुतभत भागि नेय-भत्तुं ज्येष्ठ कनिष्ठोभयरूपम्राटसुतस्वधाटपुत्र-जामाटदेव. राणां मार स्वस्रादिधनेऽधिकारः अनन्यगतेर्वचनात्। अत्र 'त्रयाणामुदकं काय्यं त्रिन पिण्डः प्रवर्त्तते। चतुर्थः संप्रदा. सैषां पञ्चमो नोपपद्यते' इति दायभागप्रकरणीयमनुस्मृतेः 'पिण्डदोऽशहरः' इति यान्नवल्कीयात् 'मानतुल्याः प्रकी: For Private and Personal Use Only Page #195 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १८८ दायतत्त्वम्। र्तिताः' इत्यनेन स्वस्रीयादौनां पुत्रत्वज्ञापनेन पिण्डदत्तसूच. नस्य दायभागप्रकरणे उपकारतारतम्येन धनाधिकारक्रमजापनेनैक प्रयोजनकत्वात्। 'मातुलो भागिनेयस्य खस्रोयो मातुलस्य च। खशुरस्य गुरोश्चैव सख्युर्मातामहस्य च । एतेषाञ्चैव भार्याभ्यः स्वसुर्मातुः पितुस्तथा। पिण्डदानन्तु कर्तव्यमिति वेदविदां स्थितिः' इति शातातपवचनात् पिण्ड. दानविशेषेणेव पणामेषामधिकारक्रमः प्रतिपत्तव्यः पाठ. क्रमादर्थक्रमस्य बलवत्त्वात् अन्यथा सर्वशेषे देवराधिकारे महाजनविरोधः स्यात् । तत्र प्रथमं देवरस्तत्पिण्ड तत्तं पिण्डतद्भर्त्तदेयपुरुषत्वयपिण्ड दत्त्वात् सपिण्डत्वाञ्च भ्रास्त्रीधनेऽधिकारी तदभावे नाखशुरदेवरयोः सुतौ तत्पिण्डतहतं. पिण्ड तद्भवं देयपुरुषहयपिण्डदत्वात् सपिण्डत्वाञ्च तयोरभावे तु असपिण्डोऽपि भगिनौपुत्रस्तत्पिण्डतत्पत्तदेयतत्पुत्वादि. पिण्डवयदत्वात्तदभावे भर्तभागिनेयः पुत्वाइणुदुर्बलत्वेन तत्स्थानपातिनोरपि भगिनौपुत्रभतभागिनेययोस्तथैव बला. बलस्य न्याय्यत्वेन तद्वत देयपुरुषवयपिण्ड दत्वात् तत्पिण्ड. दत्वात् तङ्गत पिण्ड दत्वाच मातुलानी धनेऽधिकारी तदभावे धावपुत्रः तत्पिण्ड तत्पुत्रदेयतत्पित्रादिपिण्ड हयदत्वात् पिटवसुर्धनेऽधिकारी तदभावे व शुरयोः पिण्डदानाज्जामाता ख शुधनेऽधिकारोति क्रमः स्वस्रीयाद्या इति तु अधिकारिमानपरं न पाठि कक्रमपरम् एषां षसां प्रातिखिकोक्तानाम. भावे सपिण्डानन्तर्येण श्वशुरादिवदधिकारी न च सपिण्डाभावे माटखसेति वचनं वाच्यम् अस्मिनधिकारिगणे देवरतत्सतम्राटखशरसुतानामधिकारज्ञापनादासबतरवशरमाट. खशरादेः परित्यागादिति। अथ अपुत्रधनाधिकारिणः। याञवल्करः । 'पत्नी दुहि For Private and Personal Use Only Page #196 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir दायतत्त्वम् । १८६ । तरश्चैव पितरौ भ्रातरस्तथा । तत्सुतो गोत्रजो बन्धुः शिष्यः सब्रह्मचारिणः । एषामभावे पूर्वस्य धनभागुत्तरोत्तरः । स्वर्यातस्य पुत्रस्य सर्ववर्णेष्वयं विधिः । तथा विष्णुः । 'अपुत्रस्य धनं पनाभिगामि तदभावे दुतिगामि तदभावे दौहित्रगामि तदभावे पितृगामि तदभावे मातृगामि तद भावे भ्रातृगामि तदभावे भ्रातृपुत्रगामि तदभावे सकुल्यगामि तदभावे बन्धुगामि तदभावे शिष्यगामि तदभावे सहाध्यायुिगामि तदभावे ब्राह्मणधनवर्जं राजगामि' इति । अत्र अपुत्रपदं पुत्रपौत्रप्रपौत्राभावपरं तेषां पार्वणपिण्डदांटत्वाविशेषात् अतएव बौधायनवचने पुत्रपौत्रप्रपौत्रानुपक्रम्य 'सत्स्वङ्गजेषु तहामौ ह्यर्थो भवति' इत्युक्तं तदुयथा प्रपितामहः पितामहः पिता स्वयं सोदय्या भ्रातरः सवर्णायाः पुत्रः पौत्रः प्रपौव एतानविभक्तदायादान् सपिण्डानाचचते विभक्तदायादान् सकुल्यानाचक्षते सत्स्वङ्गजेषु तगामी हार्थो भवतीति । अस्यार्थः पित्रादिपिण्डत्रयेषु सपिण्डनेन भोक्तृत्वात् पुत्रादिभिस्त्रिभिस्तत्पिण्डस्यैव दानात् यच जीवन् यत् पिण्डदाता स मृतः सन् सपिण्डनेन तत् पिण्डभोक्ता एवं मध्य स्थितः पुरुषः पूर्वेषां जीवन् पिण्डदाता मृतश्च तत् पिण्डभोक्ता परेषां जीवतां पिण्डसम्प्रदानभूत आसीत् मृतैश्च तैः सह दौहित्रादिदेयपिण्डभोक्ता अतो येषामयं पिण्डदाता ये वा तत्पिण्डदातारस्ते अविभक्तं पिण्डरूपं दायमवन्तौति अविभक्तदायादाः सपिण्डाः पञ्चमस्य पूर्वस्य मध्यमः पञ्चमो न पिण्डदाता न च तत्पिण्डभोक्ता एवमधस्तनोऽपि पञ्चमो न मध्यमस्य पिण्डदाता नापि तत्पिण्डभोक्ता तेन वृहप्रपितामहात् प्रभृतित्रयः पूर्वपुरुषाः प्रतिनप्तृतः प्रभृत्यधस्तनास्त्रयः पुरुषा एकपिण्डभोक्तृत्वाभावाद्दिभक्त For Private and Personal Use Only Page #197 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १९. दायतत्वम् । दायादाः सकुल्या इत्याचक्षते। इदं सपिण्डत्वं सकुल्यत्व दायग्रहणार्थमित्यतम् अशौचविवाहाद्यर्थच पिण्ड लेपभुजा. मपौति विवृतं शुद्धितत्त्वे । पुत्रादिविभागक्रमं व्यक्तमाह रत्नाकरधुतकात्यायनः। 'अविभक्त मृते पुत्रे तत्सुतं रिक्थभागिनम्। कुर्वीत जीवनं येन लब्ध नैव पितामहात्। लभतांशं स पित्रन्तु पिटव्यात्तस्य वा सुतात्। स एवांशस्तु सर्वेषां मातृणां न्यायतो भवेत्। लभेत तत्सतो वापि निवृत्तिः परतो भवेत्'। जीवनं जीवनोचितद्रव्य यदा भातृणां कषिदेको न विद्यते तदा तत्सतस्य पित्रंशो दातव्यः यदा विपत्रस्याप्यनेकपुत्रास्तदा एकः पित्रंशस्तषां विभज्य दातयः एवं तत्म तोऽप्यं शं लभेत तस तस्य भागो निवर्त्तत इत्यर्थः । एतच सहवासविषयम्। यथा देवलः। प्रवि. भनाविभक्लानां कुल्यानां वसतां सह। भूयो दायविभागः स्वादाचतुर्थादिति स्थितिः'। अविभतानां सहवसतां संस. टानां वा पुनर्विभागो मातत्सततत्सुतपर्यन्तमेव तत्: सुताचतुर्थाविवर्त्तते इति प्रागुक्त सप्तमपुरुषपर्यन्त विभागदानन्तु भिन्नटेशादागतानामिति न विरोधः तेन प्रपौत्रपर्यन्तानामभावे पत्नी धनाधिकारिणौ। यथा कात्यायनः । ‘भर्तदायं मृते पत्यो विन्यसेत् स्त्री यथेष्टतः। विद्यमाने तु संरक्षेत् क्षपयेत्तत् कुलेऽन्यथा। अपुत्रा शयनं भत्तः पालयन्ती व्रते खिता। भुञ्जौतामरणात् क्षान्ता दायादा ऊर्ल्ड मानुयुः' । यथेष्ट इति धर्मार्थम्। तथाच व्यास: । 'लोकान्तरस्थं भर्तारमात्मानञ्च वरानने। तारयत्युभयं नारी नित्यं धर्मपरायणा' मदनपारिजातता स्मृतिः। 'यद यदिष्टतमं लोके यद यत् पत्युः समौहितम्। तत्तदगुणवते देयं पति प्रोणनकाम्यया'। भर्तुः शयनं पालयन्ती नान्यगामिनी। अतएव For Private and Personal Use Only Page #198 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir दायतत्त्वम् । हरिवंशीयपुण्यकव्रतोपाख्याने 'दानोपवासपुण्यानि सुकता. न्यप्यरुन्धति। निष्फलान्यसतौनां हि पुण्य कानि तथाशभे । तथा वृहन्मनुः । अपुत्रा शयनं भर्तः पालयन्तौ व्रते स्थिता । पनव दद्यात् तत्पिण्ड कत्नमंशं लभेत च'। तत्पिण्डमित्यत्र तदित्यनुषज्यते तच्छब्देन भर्तः परामर्शातः जत्न. मंशं यावदंशं हरेत् न तु वर्तनजीवनोचितमानं पनी सवर्णा ज्येष्ठापनीत्यभिधानात्। ज्येष्ठत्वमाह मनुः । 'यदि वाच पराचैव विन्देरन् योषितो हिजाः। तासां वर्णक्रमेणैव ज्येष्ठं पूजा च वेश्म च। तदन्यस्या भाायाः पोषणमात्रमाह नारदः। 'मातृणामप्रज: प्रेयात् कश्चिञ्चेत् प्रव्रजेच वा। विभजेरन् धनं तस्य शेषास्ते स्त्रीधनं विना। भरणञ्चास्थ कुऊरन् स्त्रीणामाजीवनक्षयात् । रक्षन्ति शय्यां भत्तुंचेदाछिन्चुरितराम च'। प्रेयात् म्रियेत एवं पत्नीभा-भेदात् । 'ततो दायमपुत्रस्य विभजेरन् सहोदराः। तुल्या दुहितरो वापि प्रियमाण: पितापि वा। सवर्णा भ्रातरो माता भार्या चैव यथाक्रमम्। तेषामभावे गृहौयुः कुल्यानां सहवासिनः' इत्यादिवचनानि व्यवस्थेयानि ध्रियमाणो जीवन् । वस्तुतस्तु एतदुताक्रमः सर्वत्र न ग्राह्यः उपकारतारतम्यमूलकवक्ष्यमाणवचनविरोधात्। अतएव अत्र क्रमानास्थासूचकमपि वापी. त्युक्तं पत्नप्रभावे दुहितरः अत्र बहुवचनात् कन्योढ़ादौहित्राणां परिग्रहः तत्र कन्योढ़योस्तु 'अपुत्रस्य मृतस्य कुमारी ऋक्थं गृतीयात् तदभावे चोढ़ा' इति पराशरवचनात् क्रम: तदभावे दौहित्र: 'पौत्रदौहित्रयोर्लो के विशेषो नास्ति धर्मतः । तयोहि मातापितरौ सम्भूतौ तस्य देहतः' इति मनुवचने पौनतुल्यत्वाभिधानेन यथा पुत्राभावे पौत्रः तथा दुहितभावे दौहिवः पतएव गोविन्दराजतो विष्णुः। 'अपुत्रपौवे For Private and Personal Use Only Page #199 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १९२ दायतत्त्वम्। संसार दौहित्रा धनमानुयुः। पूर्वेषां हि बधाकारे पौत्रदौहित्रकाः समाः'। दौहित्राभावे पितरौ तत्र प्रथमं पिता ततो माता पूर्वोक्तविष्णुस्मृतेः। तदभावे भ्रातरः अत्रापि बहुवचनं सोदरासोदरसंसृष्टत्वभेदेनाधिकारिभेदार्थम् अतएव एकपिटनातयोरपि मोदरविमाटजयोमतदेयषट्पुरुषपिण्ह. दाटत्वेन सोदरस्यैव धनाधिकारी न तु पित्रादित्रयमात्र. पिण्डदातुर्विमाटजस्य क्वचित्तु संसृष्टत्वेन विमाटजस्याप्यसंसृष्टसोदरेण सह तुल्याधिकारिता सोदरस्य संसृष्टत्वेन स एव गृहीयान संसृष्ट्यपि विमाटज इति। तथाच याञवल्काः । 'संसृष्टिनस्तु संसृष्टी सोदरस्य तु सोदरः। दद्याचापहरेदंश जातस्य च मृतस्य च। अन्योदयस्तु संसृष्टी नान्योदर्योधनं हरेत्। प्रसंसृथ्यपि चादद्यात् संसृष्टो नान्यमानजः' । संसृष्टिनमाह वृहस्पतिः । 'विभक्तो य: पुन: पिवा धावा चैकन संस्थितः। पिटयेणाथवा प्रोत्या स तु मंसृष्ट उच्यते' । तेन विभागानन्तरं मैत्रात् पिटमाटपिटव्यभारपुवाणां यथायथमेकनावस्थानं संसर्ग: तदयुक्तः समर्मी एवम्भूतस्य संसर्गिणो मृतस्य धनं तज्जातस्थापत्यस्य तदपल्याभावे संसर्गी स्वयं रही. यात् एवं सोदरस्य तु सोदरः । अत्र विशेषयति यमः । 'अविभक्तं स्थावरं यत् सर्वेषामेव तद्भवेत्। विभक्तं स्थावरं प्राप्त नान्योदर्यैः कदाचन'। सर्वेषां सोदरासोदराणां स्थावरातिरितन्तु विभक्ताविभक्त सोदराणामेवेत्यर्थतः सिद्ध तेषां तत्पिण्डदाटत्वेन तन्माटभोग्यपार्वणपिण्ड दाटत्वेन चाधि. कारात्। व्यक्तमाह मनुः । येषां ज्येष्ठः कनिष्ठो वा होये. तांशप्रदानतः। मियेतान्यतरो वापि तस्य भागो न लुप्यते' । अंश प्रदानतो विभागात् पूर्व हौयेत प्रव्रज्यादिनेति शेषः । केषामंशविभाग इत्यत्राह स एव। 'सोदा विभजेरंस्त For Private and Personal Use Only Page #200 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir दायतत्त्वम् । १८३ समेत्य सहिता: समम् । भ्रातरो ये च संसृष्टा भगिन्यश्च सनाभयः' । वृहस्पतिः। 'विभक्ता भ्रातरो ये च संप्रौत्यैकत्र संस्थिताः । पुनर्विभागकरणे तेषां ज्येष्ठं न विद्यते। यदि कथित् प्रमौयेत प्रव्रजेहा कथञ्चन। न सुप्यते तस्य भाग: सोदरस्य विधीयते। या तस्य भगिनी सा तु ततोऽशं लब्ध मर्हति । अनपत्यस्य धर्मोऽयमभाऱ्या पिटकस्य च। संसृष्टानान्तु यः कश्चिविद्याशौर्यादिना धनम्। प्राप्नोति तस्य दातव्यो हंश: शेषाः समांशिनः'। अत्र संमृष्टानां ज्येष्ठांशाभावो वर्णबयाणां बोध्यः शुद्रस्य तु सर्वदा ज्येष्ठांशाभावात्। तथाच मनुः। 'समवर्णासु ये जाताः सर्वे पुत्रा दिजन्मनाम्। उद्धार ज्यायसे दत्त्वा भजेरबितरे समम्। शूद्रस्य तु सवर्णेव नान्या भार्योपदिश्यते । तस्यां जाता: समांशाः स्युर्यदि पुत्रशतं भवेत्। समांशाः समभागा एव भवेयु!हारः कस्यचिद्द य इति कुल्लू कभट्टः युक्तञ्चतत् तथाहि 'ज्येष्ठस्य विंश उद्दारः सर्वद्रव्याञ्च यहरम्। ततोऽई मध्यमस्य स्यात्तुरीयन्तु यवीयमः' इति मनुना सामान्यतो ज्येष्ठादौनामुद्धाराभिधानात् हिजन्मनाम् इत्यस्य वर्णमानोपलक्षकत्वशानिरासायोत्तरवचनोत्तराई न च पुवामनरकबाटत्वाविशेषाच्च द्रव्यस्याप्यधिकार इति वाचं तदनिस्तारकमध्यमकनीयसोरईपादोहारदर्शनेन तस्याप्रयोजकत्वात् न चोद्धारांशयोर्भेदात् समांशिता. भिधानेन पूर्वोक्ता सवर्णाजातविषमांशभाग एव शूद्रस्य निषि. छाते नोहार इति वाच्य शूद्रस्य तु सवर्णैवेति पूर्वाडैनैव तसिद्धमिति हिजन्मनामपि उद्दारनिरासाय समांशता मनुना विहिता समानं समवर्णाखिति वचनमभिधाय 'हिप्रकारो विभागस्तु दायादानां प्रदर्शितः। वयोज्येष्ठ क्रमेणैकः परा समांशकल्पना'। इति प्रकोर्तित इत्यत्र प्रदर्शित इति १७-क For Private and Personal Use Only Page #201 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १८४ दायतत्त्वम्। वृहस्पतिः। अत्र भगिन्यधिकारो विवाहोचितद्रव्यलाभाय मुनिभिः संग्रहकद्धिस्तथोक्तत्वात् अभा-पिटकस्येत्यत्र पिटपदमेकशेषात् पिटमारपरं मातुरभावे भावधिकारस्य विष्णादिभिरुतत्वात् ततश्च संसृष्टिनस्तु संसृष्टीत्येतद्दचनं तुल्यरूपसम्बन्धिसमवाये संसर्गकृतविशेषप्रतिपत्त्यर्थं तेन सोदराणां सापत्नानां नाटपुत्राणां पिटव्याणां तुख्यानां सद्भावे संसर्गी रहीयात् वाक्यादविशेषश्रुतेः पूर्ववचने सर्वेषामेव प्रकतत्वात् सर्वेषु चाक्षेपासम्भवात् अतो न घाटमात्रविषयमिदं वचनमिति जीमूतवाहनः। सोदर त्वसंसृष्टिनि संसष्टिन्यसोदरे च सति कतरस्तावद ग्रहीयात् एवं सोदरासोदरयोः संसृष्टयोः सद्भावे कतर इत्यत्र प्रथमत: आह अन्योदयस्त्विति अन्योदय: पुन: संसृष्टौ सन् ग्रहीयात् नान्योदर्यमात्र: किन्तु असंमृध्यपि पूर्व वचनस्थसोदरपदानुषङ्गात् प्राप्तः मोदरच ग्रहीयात् तेनैकत्र विषये पूर्ववचनोक्तसंसृष्टत्वसोदरत्वयोरकशः सम्बन्धेन तुल्यत्वादुभयोविभज्य ग्रहणं तदुभयसत्त्वे चासोदयस्यासंसृष्टिनोऽतुल्यरूपत्वान्नेति हितोये आह संसृष्टो. नान्यमानज इति सोदरे संसृष्टिनि सति अन्यमाटज:संसृष्ट्यपि न रहीयात् अर्थात्तत्र संसृष्टी सोदर एव ग्रहीयात् संसू. शत्वाविशेषेऽपि सोदरत्वेन तस्यैव बलवत्त्वात्। दायभागकारस्तु अन्योदर्यस्तु संसृष्टी सन् सत्यपि सोदरेऽसंसृष्टिनि धनं हरेत् नान्योदर्यः संमृध्यपि ग्रहीयादिति पूर्वाईस्यार्थः । तत्र किं सोदरस्तदानीं न ग्टह्रीयादेवेत्यपेक्षायामुत्तराईनोक्तम् असंसृध्यपि च आदद्यात् सोदर इत्यनुषज्यते न संसृष्टोऽन्य. माटजः केवलः किन्तु उभाभ्यामेव विभज्य गृहीतव्य. मित्याहुः । मिताक्षरादयोऽप्येवम्। याज्ञवल्कादीपकलिकायां शूलपाणिमहामहोपाध्यायास्तु 'अन्योदय॑स्तु संसृष्टी For Private and Personal Use Only Page #202 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir दायतत्त्वम् । १८५ मान्योदर्योधनं हरेत्'। असंमृध्यपि सोदर एव ग्रहीयात् न तु संसृष्टः सापनो भाता संसृष्ट इति गर्भसंसृष्टः सोदर इति केचित् नान्योदयॊधनं हरदिति पाठे अन्योदय: सन् धनं न गृहीयात् इति व्याख्या असंसृष्टिसोदरस्याधिकारार्थमिदं वचनमतो न पुनरुक्तिरित्याहुः । रत्नाकरप्रभृतयस्तु यस्तु कल्कतरौ नान्योदयंधनं हरदिति पाठोदृश्यते समूलभूतयाज्ञवल्कामिताक्षरापारिजातहलायुधग्रन्थेषु नान्योदर्योधनं हरेदिति पाठदर्शनात् तदनुसारव्याख्यादर्शनाच्च लिपिकरप्रमाद इत्याहुः । मातृणामभावे तत्सुत: तत्र प्रथमं सोदरपुत्रः। 'खेन भर्वा सह आई माता भुक्तो खधामयम् । पितामही च खेनैव, खेनैव प्रपितामहो' इति हहस्पति वचनात् । सोदरभावपुत्रदत्तपितामहपिण्डे धनिमातुर्भोगश्रुतेस्तगतधनत्वेन तथोपकारदर्शनात् तदभावे वैमात्रेयपुत्रः तदभावे गोत्रजः तब 'बयाणामुदकं कायं त्रिषु पिण्ड: प्रवतते। चतुर्थः संप्रदातैषां पञ्चमो नोपपद्यते। अनन्तरः सपिण्डाद् यस्तस्य तस्य धनं हरेत्' इति मनतात् तस्य मृतस्य धनिनः सपिण्डात् सपिण्डमध्यात् अनन्तरः सन्निहिततरस्तस्य धनं हरेत् एवमेव कुल्लकभट्टः । 'बहवो ज्ञातयो यत्र सकुल्या बान्धवास्तथा। योधासन्नतरस्तेषां सोऽनपत्यधनं हरेत् । इति वृहस्पत्युक्त्वाञ्च। पिण्डदानसम्बन्धतारतम्येन आसनजननतारतम्येन च धनेष्वधिकारी तत्र यथा दौहित्रान्तखसन्तानाभावेऽन्योऽधिकारी एवं भानपुत्राभावे तहौहिबान्तः पितुः सन्तानोऽधिकारी तदभावे पितामहः तदभाव पितामहो। 'अनपत्यस्य पुत्रस्य माता दायमवाप्नुयात् । मातयपि च वृत्तायां पितुर्माता धनं हरेत्, इति मनुवचनात् यथा पितभावे माता तथा पितामहाभावे पितामही तद. For Private and Personal Use Only Page #203 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १८६ दायतत्त्वम्। भावे पितामहदौहित्रान्तसन्सान: पितरि तथा दर्शनात् एवं प्रपितामहः प्रपितामही तत्सताना अपि मृतभोग्य पिण्ड दानभावे बन्धुरिति मातामहमातुलादिः तत्रापि पित्रादिवत् सति मातामहे स एव तदभावे यथाक्रमं मातुलादिः मृत. देयमातामहादिपिण्डदत्वात् तदभावे सकुल्यो विभत्रपिण्डः प्रतिनतृतः प्रभृतिपुरुषत्रयमधस्तनं वृक्षप्रपितामहादिसन्ततिख अतएव दायकता ननु सहोदरचाहपुत्रवत् पिसव्यस्थाषि धनिदेयपूर्वपुरुषहयपिण्ड दत्वात् धनिपिटव्यवाटपुत्रयो स्तुल्योऽधिकारः स्यादुयते पिटव्यो हि धनिपितामहफ्तिा . महयो पिण्डदः माटपुवस्तु धनिपितरं प्रधानमादाय पुरुष हयपिण्डद इति स एव बलवान् इति पिव्यात् पूर्वमधिक्रियते इत्युक्तं एवं यत्र मृतस्य पिटव्यमृतपिटव्यपुत्त्रयोः सत्त्वे धनिदेयपितामहप्रपितामहपिण्डदारवाविशेषेऽपि 'अनेकपिढकाणान्तु पिटतो भागकल्पना' इत्यत्र जननसानिध्यतारतम्येन भागदर्शनात् प्रवापि जननसन्त्रिकर्षाधिक्येन पिळव्यस्यैवाधिकारः प्रतएव मिताक्षरायां पितामहपिटव्यतत्पुत्राः क्रमेणाधिकारिण इत्युतम्। विवादचिन्तामणावपि अपुत्र धनाधिकारे भातुरभावे तत्पुत्रः तदभावे • आसनसपिण्ड इत्युक्तं वृहस्पत्युक्ताबान्धवा इत्यनेन यथाक्रमम् पासबपिटमारबान्धवा धनाधिकारिण: ते च 'आत्मपितुः वसुः पुत्रा प्रात्ममातुः स्वसुः सुताः। प्रात्ममातुलपुत्राश्च विज्ञेया आत्मबान्धवाः। पितुः पितुः स्वसः पुत्राः पितुर्मातुः स्वसुः सुताः । पितुर्मातुलपुत्राश्च विज्ञेयाः पिटबान्धवाः। मातुर्मातुः स्वसुः पुत्रा मातुः पितुः स्वसुः सुताः। मातुर्मातुल युवाथ विज्ञेया माबान्धवाः'। आपस्तम्बः। 'अन्तेवासी वार्थीस्तदर्थेषु धर्मकत्येषु योजयेद्दहिता वा'। इति। तदर्थेषु मासिका. For Private and Personal Use Only Page #204 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir व्यवहारतत्त्वम् । १८० दिना तद्बोमा धर्मकृत्येष्विति श्रदृष्टार्थमिति एवञ्च यस्य मृतस्य धनं देशान्तरस्थतधनाधिकारिमत्त्वे तद्दनविनाशसम्भावनायां तदौङ्घ देहिककर्मार्थं तत्पुण्यार्थञ्च येन केनापि दातु ं युक्तम् । 'यदृच्छयापि यः कुर्य्यादार्त्विन्यं प्रीतिपूर्वकम्' । इति नारदवचने तस्यापि प्रतिनिधित्वात् एतत् अपचितं शुद्धितत्त्वे । दायभागक्कतापि सर्वत्रोक्तरीत्या मृतधनस्य मृतार्थत्वमनुसन्धेयमिति वदताप्येतत् स्वहस्तित मिति । महामहोपाध्याय श्रीहरिहरभट्टाचार्य्यात्मन श्रीरघुनन्दनभट्टाचाय्र्यविरचितं स्मृतितत्त्वं दायतत्त्वं समाप्तम् । व्यवहारतत्त्वम् ॥ -- प्रणम्य सच्चिदानन्दं वागीशं विदुषां सुदे । व्यवहारहस्तत्त्व' वक्ति श्रीरघुनन्दनः । अथ व्यवहारदर्शनम् । तत्र याज्ञवल्काः । मृत्याचारव्यपेतेन मार्गेणाधर्षितः परैः । भावेदयति चेद्रानि व्यवहारपदं हि तत्' । स्मृतिसदाचारवहिर्भूतेन वर्त्मना परैरर्थतः शरतो व पीड़ितद्राजनि निवेदयेत् तदावहारदर्शनस्थानं चेदिव्य यदिति मैथिलाः । भावेदयति चेदित्यनेन स्वयं विवादोत्यापनं राज्ञा न कर्त्तव्यमिति शूलपाणिमहामहोपाध्यायाः । राजीति व्यवहारप्रदर्शकपरम् । तथाच तथाच वृह स्पतिः । ' राजा कार्य्याणि संपश्येत् प्राड्विवाकोऽथवा द्विजः' ! प्राड्विवाकलचणमाह स एव 'विवादे पृच्छति प्रश्न प्रतिपन्न For Private and Personal Use Only Page #205 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १९८ व्यवहारतत्त्वम् । तथैव च। प्रियपूर्व प्राग्वदति प्राड्विवाकस्ततः स्मृतः । कात्यायनः। 'व्यवहाराश्रितं प्रश्न पृच्छति प्राडितिस्थितिः । विवेचयति यत्तस्मिन् प्राड्विवाकस्ततः स्मृतः'। अर्थिन प्रति भाषा ते कोशी प्रत्यर्थिनं प्रति च तवापि कीदृश. मुत्तरम् इति पृच्छतौति प्राट् श्रुत्वा च युक्तायुक्तत्वेन जयं पराजयं वा विविनक्ति इति विवाकः प्राट् च स विवाकवेति प्राड्विवाकः। कात्यायनः। 'स प्राड्विवाक: सामात्यः सब्राह्मणपुरोहितः। स्वयं स राजा चिनुयात्तेषां जयपरा. जयौ। यदा कार्यवशादाजा न पश्येत् कार्यनिर्णयम्। तदा नियुञ्जयाविहांसं ब्राह्मणं वेदपारगम्। यदि विप्रो न विद्वान् स्यात् क्षत्रियं तत्र योजयेत्। वैश्य वा धर्मशास्त्रज्ञ शूद्रं यत्नेन वर्जयेत्' । स विनीतवेशः। मनुः । जातिमात्रोपजीवी वा कामं स्याद् ब्राह्मणब्रुवः। धर्मप्रवक्ता नृपतेन तु शूद्रः कदाचन। नाध्यापयति नाधीते सब्राह्मणब्रुवः स्मृतः' । व्यास: । 'हिजान् विहाय यः पश्येत् कार्याणि वृषलैः सह । तस्य प्रक्षुभ्यते राज्यं बलं कोषश्च नश्यति। यः शूद्रो वैदिक धर्म स्मात्तं वा भाषते यदि। तस्य दण्डं हे सहस्र सृक्कणी चैव भेदयेत्। दुःशीलोऽपि हिजः पूज्यो न शूद्रो विजितेन्द्रियः। दृष्टां गां कः परित्यज्यार्चयेत् शीलवती खरीम्। व्यवहारमाह कात्यायनः । 'विनानार्थेऽव मन्देहे हरणं हार उच्यते। नानासन्देहहरणाद्यवहार इति स्थितिः'। नानाविवादविषय: संशयो नियतेऽनेन इति व्यवहारः। भाषोतरक्रियानिर्णायकत्व व्यवहारत्वम्। तथाच वृहस्पतिः । 'अज्ञानतिमिरोपेतान् सन्देहपटलार्दितान् । निरामयान् यः कुरुते शास्त्राञ्जनशलाकया। इह कोत्तिं गजपूजां लभते सहतिञ्च सः। तस्मात् संशयमूढ़ानां कर्त्तव्यश्च विनिर्णयः' । For Private and Personal Use Only Page #206 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir "व्यवहारतत्त्वम् । १८८ अतएव नारद: । 'अनियुक्तो नियुक्तो वा शास्त्रज्ञो वक्तुमर्हति । देवीं वाचं स वदति यः शास्त्रमुपजीवति' । देवीं देवानुमताम् । धर्मशास्त्रयोस्तु विरोधे लोकव्यवहार एवादरणीय इत्याह स एव । ' धर्मशास्त्रविरोधे तु युक्तियुक्तो विधि: स्मृतः । व्यवहारो हि बलवान् धर्मस्तेनावहीयते' I अवहोयते अवगम्यते हिगतावित्यास्माडातोः । अतएव वृह स्पतिः । ' केवलं शास्त्रमाश्रित्य न कर्त्तव्यो विनिर्णयः । युक्तिहौनविचारे तु धर्महानिः प्रजायते' । युक्तिर्न्यायः स च लोकव्यवहार इति व्यवहारमातृका । अतएव कात्यायनः । 'कुलशीलवयोवृत्त वित्तवद्भिरधिष्ठितम् । वणिग्भिः स्यात् कतिपयैः कुलहरधिष्ठितम् । सद इति शेषः । कात्यायनः । 'सभ्येनावश्यवक्तव्यं धर्मार्थसहितं वचः । शृणोति यदि नो राजा स्यात्तु सभ्यस्तदानृण:' । सभ्यः सभायां साधुः । तथाविधानाह याज्ञवल्काः । 'श्रुताध्ययनसम्पन्नाः कुलीनाः सत्यवादिनः । राज्ञा सभासदः कार्य्याः शत्रौ मित्रे च ये समाः । श्रुताध्ययनसम्पन्नाः धर्मशास्त्रज्ञाः कुलीनाः सङ्करादिदोषशून्यमातापितृपरम्पराकाः । एवम्भूताः सभासदः सभायां यथा सोदन्ति उपविशन्ति तथा दानमानसत्कारैराज्ञा कर्त्तव्याः । तथाविधावस्थानेन भूमेः सभात्वमाह मनुः । 'यस्मिन् देशे निषीदन्ति विप्रा वेदविदस्त्रयः । राज्ञः प्रतिकृतो विद्वान् ब्रह्मणस्तां सभां विदुः । विद्दसंहतावपि सभापर्य्यायपरिषच्छन्दमाह स एव । 'त्रैविद्यो हैतुकस्तर्की निरुक्तो धर्मपाठकः । चयश्चाश्रमिणः पूर्वे परिषत् स्याद्दशावराः । त्रैविद्यः विवेदपारग: हैतुकः सदयुक्तिव्यवहारी । अमरसिंहः । 'सभासदसि सभ्ये च' अत्र भा दीप्तिः प्रकाशो ज्ञानमिति यावत् तया सह साक्षात् परम्परया वा वर्त्तते इति अतएव For Private and Personal Use Only Page #207 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org २०० Acharya Shri Kailassagarsuri Gyanmandir व्यवहारतत्त्वम् । स्मृतः । सभा । कात्यायनः । 'दिवसस्याष्टमं भागं मुक्का भागत्त्रयं तु यत् । सकालो व्यवहाराणां शास्त्रदृष्टः परः अष्टम यमाद्याईप्रहरं भागत्रयं प्रहरद्दयपर्यन्तम् । मनुः । 'धर्मासनमधिष्ठाय सम्बीताङ्गः समाहितः । प्रणम्य लोकपालेभ्यः कार्यदर्शनमारभेत्' । मनुनारदबौधायनहारीताः । 'पादोऽधर्मस्य कर्त्तारं पादः साचिणमृच्छति । पादः सभासदः सर्वान् पादो राजानमृच्छति । राजा भवत्यनेनास्तु मुच्यन्ते च सभासदः । एनो गच्छति कर्त्तारं निन्दार्हो यत्त्र निन्दाते' । कर्त्तारं वादिनं राजपदं विवेचकपरम् अनेना: निष्पापः । अर्थित्वमाहतुर्व्यासमारदौ । 'यस्य चाभ्यधिका पौड़ा कार्य्यं वाप्यधिकं भवेत् । तस्यार्थिभावो दातव्यो न यः पूर्वं निवेदयेत्' । अत्रैव 'पूर्वपक्षो भवेत्तस्य' इति कात्यायनीये तृतीयपादः । न यः पूर्वं निवेदयेदिति तस्योत्तरः पक्ष इति शेषः स यः पूर्वमिति पाठे यः प्रथमं निवेदयति स पूर्ववादीत्यर्थः । बृहस्पतिः । ' अहं पूर्विकया यातावर्थिप्रत्यर्थिनी यदा । वादो वर्णानुपूर्वेण ग्राह्यः पौड़ामवेच्य वा' । यत्र द्वावेव वदतः प्रभो मद्दाका शृणु इति तत्र ब्राह्मणादिक्रमेणाधिकपीड़ादर्शनेन वा वादो ग्राह्यः । स्वयं विवादाशक्तौ प्रतिनिधिमाह नारदः । 'अर्थिना सत्रियुक्तो वा प्रत्यर्थिप्रहितोऽथ वा । यो यस्यार्थे विवदते तयोर्जयपराजयौ' । तयोर्वादिप्रतिवादिनोः । बृहस्पतिरपि । 'ऋत्विग्वादे नियुतव समौ सम्परिकीर्त्तितौ । यज्ञं स्वाम्याप्नुयात् पुण्यं हानिं वादेऽथवा जयम्' । कात्यायनः । 'मनुष्यमारणे स्तेये परदाराभिमर्षणे । अभक्ष्यभक्षणे चैव कन्याहरणदूषणे । पारुष्ये कूटकरणेऽनुपद्रोहे तथैव च । प्रतिवादी न दातव्यः कर्त्ता तु विवदेत् स्वयम्' । कुलस्त्री प्रभृतीनां प्रतिनिधि For Private and Personal Use Only Page #208 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir व्यवहारतत्त्वम् । माह व्यासः । 'कुलस्त्रीबालकोन्मत्तजड़ा नाञ्च बान्धवाः । पूर्वपक्षोत्तरे ब्रूयुर्नियुक्तो भूतकस्तथा'। मात्रादौतरस्य पक्ष. स्थितस्य दण्ड नौयत्वमाह नारदः। 'यो न माता पिता वापि न पुचो न नियोजितः। परार्थवादी दण्डाः स्याहावहारेषु विब्रुवन् विरुद्ध ब्रुवन्। नारदः 'निवेष्ट कामो रोगार्हो यियक्षुर्व्यसने स्थितः। अभियुक्तास्तथान्येन राजकर्मीद्यत. स्तथा। गवां प्रचार गोपाला: शस्यबन्धे कृषौबलाः । शिल्पिनश्चापि तत्काले प्रायुधौयाच विग्रहे। अप्राप्तव्यव. हारच दूतो दानोन्मुखो व्रतौ। विषमस्थाच नासध्या न चैतानाह्वयेनृपः'। निर्वेष्टु कामो विवाहप्रवृत्तः अन्येन वादा. न्तरेण अप्राप्तव्यवहारः षोड़शवर्षावरवयस्कः। तत्काले विवाहादि समाप्तिपर्यन्तकाले। एते विषमस्थाच उपप्लकदेशस्थाश्च उत्तमर्णादिना नासेध्यानावधावनीयाः। एतान् प्रागुक्तान् वादिना निवेदितानिति शेषः। यान्नवल्काः । 'अभियोगमनिस्तौर्य नैनं प्रत्यभियोजयेत्'। अभियुक्तः सन् उत्तरमदत्त्वा भाषावादिनमतं स्वाभियोगानुपमर्दकेन विवादा. न्तरेण न योजयेत् युगपदनेकव्यवहारासम्मवात्। नारदो. ऽपि। 'पूर्ववादं परित्यज्य योऽन्यमालम्बते पुनः। वादसंक्रमणाज्ञयो होनवादी स वै नरः'। हौनवादीत्यनेन दण्डयतोता न तु प्रकृतार्थाचीनता अन्यथा छलापत्तेः। पारुष्ये प्रतिप्रसवमाह स एव । 'कुर्यात् प्रत्यभियोगच कलहे साहसेषु च'। वाक्पारुथ शस्त्रादिप्रहारेषु च यथापूर्व. महमप्यन्ये नाक्रुष्टः शस्त्रेण हत इत्यपराधाभावाय प्रत्यभियोगं कुर्यात्। तथाच वृहस्पतिः। 'आक्रुष्टस्तु यदाक्रोशं स्ताड़ित: प्रतिताड़यन् । हत्वाततायिनञ्चैव नापराधौ भवे. बरः'। एतेन वाक्पारुथदण्ड पारुथयोः प्रक्वताभियोग For Private and Personal Use Only Page #209 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir व्यवहारतत्त्वम्। खण्डकाभियोगेऽपि न दोषः यत्तु 'पूर्वमाक्षारयेद यस्तु नियत स्वात् स दोषभाक् । पवाद यः सोऽप्यसत्कारी पूर्वे तु विनयो गुरुः' इति नारदवचनं तत्पूर्वापेक्षया परस्याधिकवाक्: पारुष्योत्पादकस्यापि स्वल्पदण्डविधायकम् । युगपत्संप्रवर्तने ऽधिकदण्डाभावमाह स एव। 'पारुथ साहसे चैव युगपत्संप्रवृत्तयोः। विशेषश्चेव लभ्येत विनयः स्यात् समस्तयोः' । विनयो दण्डः । एवञ्च दण्डोऽयमनपराधे मयि कृतः 'पौड़ित. त्वादिति भाषायां प्रत्यभियोगः कार्य एव। प्रत्यवस्कन्दनोत्तरत्वेन युगपदनेकव्यवहारापत्तिदोषस्याभावात्। सभापते: कर्त्तव्यमाह कात्यायनः। अथ चेत् प्रतिभूर्नास्ति वादयोग्यस्तु वाटिनोः। स रक्षितो दिनस्यान्ते दद्यानत्याय वेतनम्'। प्रतिभवति तत्कायें तहगवतीति प्रतिभूलग्नकः । वादयोग्यः विवादफलस्य साधितधनाटिदानस्य दण्डदानस्य च क्षमः। वादिनोर्भाषावादिनः उत्तरवादिनश्च। तथाच याज्ञवल्काः। 'उभयो: प्रतिभूह्यिः समर्थः कार्यनिर्णये । प्रतिभुवस्त्वभावे च राज्ञा संजपनं तयोः'। राज्ञा संजपनं दण्ड तुल्याधिकरणं निर्णयस्य कार्ये धनादिदामे राजदन्तादित्वात् कार्यशब्दस्य पूर्वनिपात: भृत्यः तदक्षको राजनियुक्तः । प्रत्यर्थी यदि कश्चित्कालं प्रार्थयते स लभते अर्थी तु कालं प्रार्थयन् अर्थित्वमेव व्याहन्यादिति तेन कालो न प्रार्थनीयः । तढाह 'प्रत्यर्थी लभते कालं नाहं सप्ताहमेव च। अर्थी तु प्रार्थयन् कालं तत्क्षणादेव हीयते'। क्वचित् प्रत्यर्थीकालं न लभते । याज्ञवल्काः। 'साहसस्तेयपारुष्यगोऽभिशापात्यये स्त्रियाम्। विवादयेत् सद्य एव कालोऽन्यत्रेच्छया स्मृतः'। साहसं मनुष्यमारणं गौरत्र दोधा अभिशापो महापातकादिना प्रत्यये व्यनाशे स्त्रियां कुलस्त्रियां चारित For Private and Personal Use Only Page #210 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir व्यवहारतखम् । विवादविषय प्राप्तायां दास्यां खत्वविवादे वा एषु सद्य एव उत्तरं दापयेदिति शूलपाणिः । विशेषयति कात्यायनः । 'यस्मात् कार्यसमारम्भश्चिरात्तेन विनिचितः। तस्मान्न लभते कालमभियुक्तस्तु कालभा'। अपवादमाह वृहस्पतिः । 'अभियोक्ताऽप्रगल्भवाहत नोत्सहते यदि। तदा कालः प्रदातव्यः कार्यशक्त्यनुरूपतः। प्रनापि विशेषयति व्यासः । 'राजदैवकतो दोषस्तस्मिन् काले यदा भवेत्। अबध्ययोगमावेण न भवेत् स पराजितः'। वक्तसमयबध्योऽभियुक्तः । 'राजदैवकतं दोषं साक्षिभिः प्रतिपादयेत्। जैह्मन वर्त. मानस्तु दण्ड्यो दाम्यस्तु तदनम्। अवध्यतिक्रमहे तो राज. दैविकदोषस्य प्रमितौ न तदतिक्रामकोऽपराध्यति जैह्माञ्च तदतिक्रमेण दण्डयो भङ्गी च भवतीत्यर्थः । छद्मकाठिन्यादियुक्तो जिह्मः। तथाच हारीतः। 'छद्ममायाव्याजयुक्ता निवतिः। कौटिल्यकाठिन्यशाव्यवैरस्य सद्भावयुक्तं जैह्मामिति'। युक्तं योगः। अथ व्यवहारपादनिर्णयः। तत्र वृहस्पतिः। 'पूर्वपक्षः स्मृतः पादो दिपादश्चोत्तरः स्मृतः। क्रियापादस्तथा चान्यचतुर्थो निर्णयः स्मृतः। मिथ्योत्तौ च चतुष्यात् स्यात् प्रत्यव. स्कन्दने तथा। प्रान्याये च स विज्ञेयो दिपात् संप्रतिपत्तिषु' । यद्यपि संप्रतिपत्तावपि निर्णयोऽस्ति तथापि उत्तरवादिनैव भाषार्थस्याङ्गोकतत्वेन क्रियासाध्ये न भवति इति हिपादतोता। अथ भाषापादः। तत्र भाषाखरूपमाहतुः कात्यायनवृहस्पती। 'प्रतिज्ञा दोषनिर्मक्तं साध्य सत्कारणान्वितम् । निश्चितं बोकसिद्धच पक्षं पक्ष विदो विदुः। खल्याक्षरः प्रभूतार्थो निःसन्दिग्धो निराकुलः। विरोधिकारणैर्मुको For Private and Personal Use Only Page #211 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २०४ व्यवहारतत्वम्। विरोधिप्रतिरोधकः। यदा त्वेवंविध: पक्ष: कल्पितः पूर्ववादिना। दद्यात्तत्यक्षसम्बन्ध प्रतिवादी तदोत्तरम्' । प्रतिज्ञा साध्याभिधायिका वाक् । तस्यादोषैः परस्परविरुद्धार्थपदादिभिस्त्यतं साध्य साधनार्दाभिमतं पक्षं विदुः। अन्यथा प्रतिज्ञादोषण साध्यदोषः स्यात्। अतएवोक्तम्। 'वचनस्य प्रतिज्ञा त्व तदर्थस्य च पक्षता। प्रसङ्करेण वक्तव्ये व्यवहारेषु वादिभिः'। वक्तव्ये पक्षप्रतिजे पूर्वोतो नारदेनापि 'सारस्तु व्यवहाराणां प्रतिज्ञा समुदाहृता। तहानी हीयते वादी तरंस्तामुत्तरो भवेत्' । उत्तरो विजयो। यद्यपि अन्यत्र साध्यं तहिशिष्टधर्माधर्मीपक्ष इति भेदः तथापि अत्र वाकप्रत्याय्य र्यादिधर्मविशेषविशिष्टतया धर्मिणोऽधमर्णपदैरेव साध्यत्वात् साध्यपक्षयोरमेदाभिधानम् उपसंहारे च एवंविधः पक्ष इति । मिताक्षरायान्तु भाषाप्रतिज्ञापक्ष इति नार्थान्तरमित्युक्तम् । भाषार्थमुवा भाषाखरूपप्रपञ्चमाह वल्पाक्षर इति। निरा. कुल: पौर्वापर्यविपर्यासादिशून्यः । तत्र ‘ाते च व्यवहारे च प्रव्रते यज्ञकर्मणि। यानि पश्यन्त्यदासीना: कर्त्ता तानि न पश्यति' इति रह्यसंग्रहवचनादुदासीनेभ्यो ज्ञात्वा शोधयेत् । तच्छोधनमाह वृहस्पतिः। 'न्यूनाधिकं पूर्वपत्रं तावहादी विशोधयेत्। न दद्यादुत्तरं यावत् प्रत्यर्थी सभ्यसविधौ। सल्लिखनप्रकारमाह व्यासः। 'पाण्डलेखेन फलके भूमौ वा प्रथमं लिखेत्। न्यूनाधिकन्तु संशोध्य पश्चात् पत्रे निवे. शयेत्'। फलकं काष्ठादिपट्टकम्। कात्यायनः । 'पूर्वपक्ष स्वभावोक्तं प्राड्विवाकोऽथ लेखयेत्। पाण्डुलेखेन फलके तत: पत्रेऽभिलेखयेत्। शोधयेत् पूर्वपक्षन्तु यावन्नोत्तर दर्शनम्। उत्तरेणावरुदस्य निवृत्तं शोधनं भवेत् । अन्यदुक्तं लिखेद योऽन्यदर्थिप्रत्यर्थिना वचः। चौरवच्छासयेत्तन्तु धार्मिक For Private and Personal Use Only Page #212 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir व्यवहारतत्त्वम् । पृथिवीपतिः । स्वभावोक्तमक्कत्रिमम् । एतच्च स्वरविशेषादिना सुज्ञेयम् । अतएव याज्ञवल्काः । 'छलं निरस्य भूतेन व्यवहारान्वयेनृपः । भूतमप्यनुपन्यस्त' होयते व्यवहारतः । भूतं तत्त्वार्थ सम्बन्धम् । नारदः । 'भूतं तत्त्वार्थसम्बन्धं प्रमादाभिहितं छलम्' । किन्तु राज्ञा विशेषेण स्वधर्ममभिरक्षता । मनुष्य चित्तवैचित्त्रात् परोक्षासाध्वसाधु वा । 'सर्वे'वर्थविवादेषु वाक्छले नावसीदति । पशुस्त्रीभूम्यृणादाने शास्योऽप्यर्थान होयते' । सर्वेषु श्रर्थविवादेषु प्रमादाभिधानेऽपि नावसौदति । अवोदाहरणं पशस्त्रौत्यादि अर्थविवादग्रहणान्मन्युक्तविवादेषु प्रमादाभिधाने प्रकृतार्थादम्यर्था - न्धीयत इति गम्यते । यथाहमनेन शिरसि पादेन ताड़ित: इत्यभिधाय केवलं हस्तेन ताड़ित इति वदन्र केवलं दण्डाः पराजीयते च । ततच त्वं मामृणं धारयसि मत्तॠणत्वेन गृहीतताबन्धनकत्वादिति भाषाशरीरम् एतच्च संस्कृत देशभाषान्यतरेण यथाबोधं वक्तव्यं लेख्यं वा । मूर्खाणामपि वादिप्रतिवादिता दर्शनात् श्रतएवाध्यापनेऽपि तथोक्तं विष्णुधर्मोत्तरे । 'संस्कृतैः प्राक्कतैर्वाक्यैर्यः शिष्यमनुरूपतः । देशभाषाद्युपायैव बोधयेत् स गुरुः स्मृतः । १८- क २०५ अथोत्तरपादः । तत्र कालमाह कात्यायनः । 'सद्य: कृतेषु कार्येषु मद्य एव विवादयेत् । कालातीतेषु वा काल दद्यात् प्रत्यर्थिने प्रभुः । वा दिनोक्तस्य साध्यस्य प्रतोपमर्थ - यते इति प्रत्यर्थी । नारदः । 'गहनत्वाद्दिवादानामसामर्थ्यात् स्मृतेरपि । ऋणादिषु हरेत् कालं कामं तत्त्ववुभुक्षया' । बृहस्पतिः । ' यदा त्वेवंविधः पचः कल्पितः पूर्ववादिना । दद्यात् तत्पक्षसम्बन्धं प्रतिवादी तदोत्तरम्' । सम्बन्ध सुपयुक्तम् । अन्यथा अन्यवादित्वेन भङ्गप्रसङ्गात् । 'अन्यवादी For Private and Personal Use Only - Page #213 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २०६ व्यवहारतत्त्वम् । क्रियाहेषी नोपस्थायी निरुत्तरः। आइतः प्रपलायो च होनः पञ्चविधः स्मृतः। प्रपलायो त्रिपक्षेण मौन वत्सप्तभि. दिनैः। क्रियाहेषी तु मासेन साक्षिभिन्नस्तु तत्क्षणात्' इति नारदोतः क्रिया लेख्यादिका साक्षिभिन्नः साक्षिभिः पराजितः । वादिनोक्तस्य साध्यस्थ प्रतीतं वदतीति प्रतिवादी उत्तीर्यते निस्तीर्यते प्रताभियोगोऽनेनेति उत्तरम् । याजवल्काः । 'श्रुतार्थस्योत्तरं लेख्यं पूर्वावेदकसन्निधौ'। लेख्यमिति वाक्यस्याम्यपलक्षकम् । उत्तरखरूपं तद्भेदांश्वाह नारदः। 'पक्षस्थ व्यापकं मारमसन्दिग्धमनाकुलम् । अव्याख्यागम्यमित्येवमुत्तरं तहिदो विदुः। मिथ्यासंप्रतिपत्तित्वं प्रत्यवस्कन्दनन्तथा। प्रान्यायाश्चोत्तरा: प्रोताचत्वारः शास्त्र. वेदिभिः । अभियुक्तोऽभियोगस्य यदि कुादपङ्गवम् । मिथ्या तत्तु विजानौयादुत्तरं व्यवहारतः'। पक्षस्य भाषार्थस्य व्यापकः आच्छादकम् अभियोगप्रतिकूलमिति यावत्। अतएव पूर्वपक्षार्थसम्बन्ध प्रतिपक्षं निवेदयेदित्युक्तम्। न च विप्रतिपत्त्या न्चायोऽर्थमागतस्य धारयमीत्यभियुक्तस्य धारया. मौति संप्रतिपत्तेः कथमुत्तरत्वम् अभियोगा प्रतिकूलत्वादिति वाच्यम्। भाषावादिनो मूखलेनापट करणतया वा कदाचिद्भाषाभिवादादेवायं हीयते इति भाषाविमर्षपर्यन्तं विप्रतिपत्रस्याप्य त्तरवादिनो भाषार्थ सम्यगवगम्य तनिषेधार्थं सम्य. गुत्तरासम्भवात् विहत्सभायां च असत्यवचनमत्यन्ताधर्मकारकम् । परोलिपराजये च दण्डात्वं वादिना च वैरमित्यादि प्रतिसन्दधतः सम्प्रतिपत्तेत्तरत्वं सम्भवत्येव । एवम् एतेभ्य एवानिस्तारात् साध्यत्वेनोपदिष्टस्य पक्षस्य सिद्धत्वेनोपन्यासेन साध्यत्वे निवारणात् सिद्धसाधनेनापि वादिनः प्रत्यवस्थानाबोत्तरत्वं सम्प्रतिपत्तेः सिद्धमिति सारं प्रकृतोपयोगि अनाकुलं For Private and Personal Use Only Page #214 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir व्यवहारतत्वम। पूर्वापरविरोधशून्यम् अव्याख्यागम्यमध्याहारादिकं विनैव प्रतीतम् अभियोगस्य अभियुज्यते इत्यभियोग: सहेतुकं साध्य तस्थापङ्गवमित्यर्थः। उत्तराभाषामाह कात्यायनः । 'प्रकतेन त्वसम्बन्धम् अत्यल्पमतिभूरि च। पक्षकदेशं व्याप्य वं तञ्च मैवोत्तरं भवेत्। अस्तव्यस्तपदव्यापि निगूढार्थ तथाकुलम् । व्याख्यागम्यममारच नोत्तरं शस्यते बुधैः'। अस्तव्यस्तपदव्यापि अनन्वितार्थपदव्याप्तमिति व्यवहारतिलके भवदेवभट्टः। मिथ्योत्तरभेदमाह पुनर्वासनारदौ। 'मिश्यैतत्राभिजानामि मम तत्र न मविधिः। अजातश्चास्मि तत्काले इति मिथ्या चतुर्विधम् मिथ्येतदितिशब्दतो नाभिजानामौत्यादिकमर्थतोऽपङ्गवः। तथाच कात्यायन:। 'शुखा भाषार्थमन्यस्तु यदि तं प्रतिषेति। अर्थतः शब्दतो वापि मिथ्या तजज्ञेयमुत्तरम्। त्वं मह्य धारयसौति प्रतिज्ञायां न रहौतमिति शब्दतः। कालविशेषगर्भायां तस्यां सत्यां तदा नाहं जात इति अर्थतः। देशकालविशेषगर्भायां तदा तत्र नाहमासम् इत्यप्यर्थतः। देशादिमत्यां तच्छन्यायां वा न जानामौत्यर्थत एव योग्यास्मरणे नार्थतस्तदग्रहणप्रतिपा. दनात् अत्र चरमवय ग्रहणावस्कन्दनमुखेन ग्रहणाभावप्रतिपादक सापदेशमिथ्योत्तरमात्रम् पाद्यं मिथ्योत्तरमात्रम् । बहस्पतिः । 'श्रुत्वाभियोग प्रत्यर्थो यदि तं प्रतिपाद्यते। सा तु संप्रतिपत्ति: स्याच्छास्त्रविद्भिरुदाहृता। अर्थिनाभिहितो. योऽर्थः प्रत्यर्थी यदि तं तथा। प्रपद्य कारणं ब्रूयात् प्रत्यवस्कन्दनं हि तत्। पाचारणावसबोऽपि पुनलेखयते यदि। सोऽभिधेयो जित: पूर्व प्राङन्यायस्तु स उच्यते। अभियुज्यते इत्यभियोग: प्रतिपद्यतेऽङ्गीकरोति तं साध्यार्थं तथा प्रपद्य सत्यत्वेनाङ्गोकत्य कारणं तत्प्रतिकूलरूपं कारणं ब्रूयात्तदा For Private and Personal Use Only Page #215 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २०६ व्यवहारतत्त्वम्। तदुत्तरं प्रत्यवस्कन्दनं वाद्युक्तस्य प्रतिकूलत्वेन प्रत्यवस्कन्दन. मित्यर्थः । प्रतिपक्षावस्कन्दनात् प्रत्यवस्कन्दनमिति जोमूतवाहनः। तच कारणोत्तरं त्रिविधं बलवत्तुल्यबलं दुर्बलञ्च तत्र बलवदुत्तरं यथा त्वत्तः शतं ग्टहीतमिति सत्यं किन्तु परिशोधितमिति पत्रोत्तरवादिन एव क्रियानिर्देशः। तथाच नारदः। 'पाधयं पूर्वपक्षस्य यस्मिवर्थवशाद्भवेत्। विवादे माक्षिणस्तत्र प्रष्टव्याः प्रतिवादिनः'। आधयं दुर्बलत्वं पूर्वपक्षस्य। ततश्च स्थापकसाध्यस्य धार्य माणत्वस्य ध्वंसकारणं नियातनादि तद्रूपमुत्तरं कारणोत्तरम्। अतएव मिथ्योत्तरादस्य भेदः तहि धार्यमाणत्वस्यात्यन्ताभावप्रयोजकमग्रहणरूपं न तु ध्वंसरूपं तुल्यबलकारणोत्तरं यथा मदी. येयं भूमिः । क्रमागतत्वादिति वाद्युक्त मदीयेयं भूमिः क्रमागतत्वादिति प्रतिवादिना तथोत्तरमिति तत्र पूर्ववादिनः साक्ष्युपन्यासः । तदसामर्थ्य प्रतिवादिनः। तथाच याजवल्काः । 'साक्षिषूभयत: सत्स साक्षिण: पूर्ववादिनः । पूर्व पक्षेऽधरीभूते भवन्त्युत्तरवादिनः'। दुर्बलकारणोत्तरं यथा ममेयं भूः क्रमागतत्वादिति वाद्युक्ते ममेयं भूर्दशवर्षभुज्यमान. त्वादिति प्रत्युत्तरं तत्तु धनमात्र प्रयुक्तम् । पश्यतोऽब्रूवतो हानिर्धनस्य दशवार्षिको' इति। यान्नवल्कोयं वीजं किन्तु नैतद्युक्तम्। 'परेण भुज्यमानाया भूमविशतिवार्षिकी' इति भूमिमात्रविषयकं तत्पराडेंनापादितत्वादिति भवदेवभट्टः । 'पश्यतोऽब्रूवतोहानि मेविंशतिवार्षिकी। परेण भूज्यमा. नाया धनस्य दशवार्षिको' इति शूलपाणितपाठोऽपि तवाथै प्रमाणं ततश्चात्र क्रमागतत्वे पूर्ववादिन: प्रमाणोपन्यासः । तथाचोक्तम्। 'गुरावभिहिते हेतौ प्रतिवादिक्रिया भवेत् । दुर्बले वादिनः प्रोक्ता क्रिया तुल्येऽपि वादिनः' आचारेण For Private and Personal Use Only Page #216 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir व्यवहारतत्त्वम् । २०८ व्यवहारेण अवसनो भनी लेखयते भाषामिति शेषः। स वादी अस्मिवर्थे मया पूर्व पराजितः वाच्यः प्राङ्न्यायो हि धार्यमाणत्वसामान्याभावज्ञापकः। एतेषां सङ्करे विशेषमाहतुर्थासहारौती। 'मिथ्योत्तरं कारणच स्यातामेकत्र चेदुभे। सत्यञ्चापि सहानेन तत्र ग्राह्य किमुत्तरम् । मिथ्या. कारण योर्वापि ग्राह्य कारणमुत्तरम्। यत् प्रभूतार्थविषयं न्यत्र वा स्यात् क्रियाफलम्। उत्तरं तत्तु विज्ञेयमसंकीर्णमतोऽन्यथा'। शताभियोगे शतग्रहणं मिथ्यापञ्चाशदेव रहौतास्ताच परिशुद्धा इति मिथ्याकारणांशयोस्तुल्यरूपले कारणोत्तरं ग्राह्यम् आदौ विचारणीयं परिशोधनस्यार्वाचौनत्वेन स्मरणाहत्वात् पश्चान्मिथ्योत्तरं तत्र ऋणस्य चिराती. तस्य कष्ट प्रतिपाद्यत्वात् एवञ्च नवत्यभियोगे मिथ्यैतत् षष्टि. पुराणा एव मया गृहीतास्तत्रापि त्रिंशत् परिशुद्धा स्त्रिंशद्वारयामि इति मिथ्याकारणसत्यैः सङ्कीर्णोत्तरेऽपि पूर्ववत्कारणोत्तरमेव ग्राह्य मिथ्याकारणयोर्वापोति वापिशब्दाभ्यां तथा दर्शितत्वात् सत्योत्तरस्य स्वयं स्वौकतत्वेन निर्णयानईत्वादिति भावः । प्राङ्न्यायेन सह सर्वथैव सङ्करानुपपत्तिरिति तन्त्रोक्तं यदि शतं मिथ्या पञ्चविंशतिपुराणा गृहीतास्ते च परिशुद्धास्तथा मिथ्यांशस्य प्रचुरार्थविषयस्य विचार उपकमणीयः। भूयोऽनुरोधस्याभ्यहितत्वात् पश्चात् स्वल्यार्थस्य विचार इति। तुल्यार्थविषयत्वे तु यत्र क्रियायाः साक्ष्यादेः फलं निर्णयः शीघ्र भवति तदंशस्यैव प्रमाणं ग्राह्य तथा यदि शतग्रहणे पवमस्ति शतापनवे च पञ्चाशत्परिशोधने साक्षिणस्तदा मिथ्योत्तर एवादी तत्खण्ड नाय ग्रहणपत्न ग्राह्यं लिखितस्य साक्षिभ्यो बलवत्त्वेन सम्यनिर्णयकारित्वात् पथात् परिशोधनसाक्षिण: प्रष्टव्याः। सङ्करोत्तरमप्यसजीर्ण For Private and Personal Use Only Page #217 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २१० व्यवहारतत्त्वम्। मदुष्टम् अतो भिन्त्रमन्यथा सङ्कीर्ण दुष्टमित्यर्थः । अत्र च प्रव. च्छेदभेदेन मिथ्योत्तरसङ्करे सदुत्तरत्वमेकावच्छेदेन। सकर तु असदुत्तरत्वमाह कात्यायनः । ‘पवैकदेशे यत् सत्यमेकदेशे च कारणम्। मिथ्या चैवैकदेशे स्यात् सकरात्तदनुत्तरम्' । एकदेशे इत्यत्र एकस्मिन्नेव देशे न भिवदेशे यथा शतं धारयाम्येव परिशोधितं न होतं वा इति । अथ क्रियापादः। उत्तराभिधानानन्तरं याज्ञवल्करः । 'ततोऽर्थी लेखयेत् सद्यः प्रतिज्ञातार्थसाधकम्'। अर्थी वादी प्रतिवादी च स्वपक्षार्थित्वात्। तयोरधिकारी नियममाह व्यासः । 'माइन्याये कारणोती च प्रत्यर्थी साधयेत् क्रियाम् । मिथ्योत्तरे पूर्ववादी प्रतिपत्तौ न सा भवेत्। मिथ्योत्तरे न एहोतं मयेत्यादिरूपे पूर्ववादी भाषावादी साक्ष्यादिकं निर्दिशेनोत्तरवादी तब तस्य मानुष्या: क्रियाया असम्भवादिति न्यायो मूलम् अत्रापि साक्ष्याद्यभावे उत्तरवादिन एक दिव्यम्। 'न कश्चिदभियोक्तारं दिव्येषु विनियोजयेत्। अभियुक्ताय दातव्यं दिव्यं दिव्यविशारदे.'। इति कात्यायनोतः । अत्र पूर्वार्द्ध नार्थिनो दिव्यनिषेधेऽर्थात् प्रत्यर्थिनस्तत्प्राप्तौ पराहीभिधानं सिहे सत्यारम्भो नियमाय इति न्यायाब्रियमार्थ न च व्यासवचने क्रियापदं कारणोत्तरमानुषीदेवीपरमित्ये. तावदर्थकं मिथ्योत्तरेऽप्यनुयुज्यते इति तत्रापि अर्थिन एवं दिव्यमिति वाच्यं श्रूयमाणपदस्य हि पुनरन्वयार्थमेवानुषतः । ननु अर्थवैषम्य सहितस्य गौरवात् पूर्वोक्तन्यायमूलकविषयलब्धौ कात्यायनोतदिराविषयनियमभङ्गानहत्वाञ्च यत्र विवादविषये प्रत्यर्थी सन्दिहानस्तत्र तस्योत्तरानहतया अर्थिन एव दृष्टक्रिया तदसम्भवे तस्यैव दिव्यं न तु प्रत्यर्थिन: अधि. कारनिश्चयाभावात् अर्थिनस्तत् सत्वात् न च न कश्चिदभिः For Private and Personal Use Only Page #218 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir व्यवहारतत्त्वम् । योतारमित्यादिना विरोधस्तस्योत्तराहप्रतियोगिविषयत्वात् एतहिषय एव धनस्वामिनो दिव्यमिति लोकप्रवादः । लिखि. ताद्यभावेनापि दिव्यमाह याज्ञवल्करः। 'प्रमाणं लिखित भुक्ति: साक्षिणति कोर्तितम्। एषामन्य तमाभावे दिव्या. न्यतममुच्यते'। अथ दिव्यम्। दिव्यान्याह स एव । 'तुला. ग्न्यापो विष कोषो दिव्यानोह विशुद्धये। महाभियोगेष्वे. तानि शौर्षकस्थेऽभियोक्तरि। रुच्या वान्यतरः कुर्यादितरो वर्तयेच्छिरः । विनापि शौर्षकं कुर्यात् नृपद्रोहेऽथ पातके' । महाभियोगेषु महापातकादिगुरुतराभियोगेषु । शीर्षक स्थः शीर्षकं प्रधानं व्यवहारस्य चतुर्थपापो जयपराजयलक्षणः तेन दण्डो लक्ष्यते। तत्र तिष्ठति वर्त्तते तदङ्गीकरोतीत्यर्थः । प्रत्नाभियोक्नुः शरोवर्तित्वोक्तोरभियोज्यस्य दिव्यकर्तत्वं प्रती. यते। प्रत्यर्थीच्छया अर्थिनो दिव्यमाह रुथति इतरोऽभियुक्तः एतत् सर्वं दिव्यतत्त्वे विकृतम् । प्रतिज्ञातार्थसाधकमिति साधक साक्ष्यादिकम् । तदाह वृहस्पतिः। 'हिप्रकारा क्रिया प्रोक्ता मानुषी दैविकी तथा। साक्षिलेख्यानुमानञ्च मानुषी त्रिविधा स्मृता । धटाद्याधर्मजान्ता च दैविको नवधा स्मृता' । तत्रानुमानन्तु भुक्त्यादि। तत्र साक्ष्यमाह मनुः । 'समक्षदर्शनात् साक्ष्यं श्रवणाच्चैव सिध्यति । एतत् प्रमाणमात्रोपलक्षणम् । 'अनुभावो च यः कश्चित् कुर्यात् साक्ष्य विवादिनाम्' इति तहचनान्तरात् । अतएव प्रकृतमपि साक्षिणमाह मनुः । 'यत्नानिरुद्दो वौक्ष्येत शृणुयादापि किञ्चन । पृष्टस्त वापि तब्रूयात् यथादृष्टं यथाश्रुतम्। अनिरुद्धस्त्वमत्र साक्षि. खेनानियुक्तः। परम्परयापि श्रवणमाह विष्णुः। 'उद्दिष्टसाक्षिणि मृते देशान्तरगतेऽपि वा। तदभिहितश्रोतारः प्रमाणं नात्र संशयः । अस्योत्तरसंन्नामाह नारदः । साक्षिणा: For Private and Personal Use Only Page #219 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २१२ व्यवहारतत्त्वम् । मपि यत् साच्य स्वपक्षं परिभाषताम् । श्रवणात् श्रावणाद्वापि स साच्युत्तरसंज्ञकः । खपक्षसम्बन्धि साक्ष्य' परिभाषतां साक्षिणां यः स्वयं शृणोति श्रर्थिना श्राव्यते वा स श्रवणात् श्रावणादुत्तरसाक्षौत्यर्थः । एवं योऽर्थिना गूढतया प्रत्यर्थिवचनं श्रावितः स गूढ़साक्षीत्याह स एव । 'अर्थिना सार्थ - सिद्धार्थं प्रत्यर्थिवचनं स्फुटम् । यः श्राव्यते तदा गूढ़ो गूढ़ साचौ स उच्यते । तेनान्यतरवाद्यभिहितार्थविषयक दृष्टकारणजं विज्ञापनं साच्यमिति स्थितम् । तत्र नारदः । 'तेषामपि न बालः स्थान्नेको न स्त्रो न दुष्टकृत् । न बान्धवो न चारातिब्रूयुस्ते कार्यमन्यथा । कार्य्यं सदपि अन्यथा तद्विरुद्धत्वेन । एवञ्च यदि परमधार्मिकत्वेन बान्धवादीनामपि सत्यवादित्व निश्चीयते तदा तेऽपि साक्षिणो भवितुमहन्तौति । तेषां साक्ष्यविधायकं वक्ष्यमाणमनुवचनमपि एतादृग्विषयम् । याज्ञवल्का: ' वावराः साक्षिणो ज्ञेयाः श्रौतस्मार्त्तक्रिया रताः । यथाजाति यथावर्णं सर्वे सर्वेषु वा स्मृताः' । त्रयोऽवरा निकृष्टा येषां ते वप्रवराः विभ्योऽन्यूना भवन्तीत्यर्थः । यथेति यो यज्जातीयस्तस्य तज्जातीयः साची स्त्रीणां स्त्रियोऽन्त्यजानामन्त्यजा: यथावर्णं ब्राह्मणानां ब्राह्मणाः चत्रियादीनां क्षत्रियादयः अभावे तु तत्तद्वेदं विना सर्व एव । नवरा इत्यस्यापवादमाह स एव । 'उभयानुमतः साक्षी भवेदेकोऽपि धर्मवित्' । उभयानुमतत्व' धर्मवित्त्वञ्च नियतं तन्त्रम् । तदाह विष्णुः । 'अभिमतगुणसम्यन्नस्तूभयानुमतस्त्व कोऽपि' इति । अतएव श्रोत्रियमप्येकं निषेधयति वृहस्पतिः । 'नव सप्त पञ्च वा स्युश्चत्वारस्वय एव वा । उभौ तु श्रोत्रियो ग्राह्यौ नैकं पृच्छेत् कदा'चन' । एको मिलितगुणसम्पन्नः प्रधानकल्पः तदभावे उभ For Private and Personal Use Only Page #220 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir व्यवहारतत्त्वम् । २१३ यानुमतमात्रोऽपि ग्राह्यस्तदाह नारदः। 'उभयानुमतो यः स्थाहयोर्विवदमानयोः। भवत्वेकोऽपि माक्षित्वे प्रष्टव्यः स्यात् स संसदि'। उभयानुमत एकोऽलुब्धत्वादिना सर्व जनप्रसिद्ध श्वेत्तदा माक्षित्वे संसदि बहुजनसविधौ प्रष्टव्यः तथात्वे नेहवैरादिमत्त्वेऽप्य कौतिभयात् सत्याभिधानसम्भवादित्याशयः। विचारस्य तत्त्वनिर्णयार्थ त्वात्तदाह मनुः । 'एकोऽप्यलुब्धः साक्षी स्यात् बयः शुच्योऽपि न स्त्रियः । सौबुझेर स्थिरत्वात्तु दोषैश्वान्येऽपि ये वृताः'। एकोऽलुब्धस्तु साक्षी स्यादिति कुल्लूकभट्टतपाठः। एको लुध. स्वसाक्षी स्यादिति जीमूतवाहनकृतपाठस्तु न युक्त: लुब्ध. बेहहवोऽप्यसाक्षिणो भवितुमर्हन्तौति एकपदव्यर्थतापत्तेः । भवतु वा तत्पाठः तथापि एक इत्यनुरोधात् तनिषेधमुखेनालुब्धस्यै कस्यानुमति सत्त्वे धर्मवित्त्वमन्तरेण साक्षित्वं बोध्यं इत्यर्थतो न विरोध: अतएव विश्वरूप प्रभृतीनाम् उभयानुमत एक एव माक्षौति व्याख्याने धर्मविदिति नोक दोषैस्तेयादिभिः। तथाच नारदः। 'स्तेना: साहसिका धूर्ता: कितवा योधकाच ये। असाक्षिणस्तु ते दृष्टास्तषु सत्यं न विद्यते'। कितवा द्यूत करा:। अपवादमाह उशना:। 'दासोऽन्धो वधिरः कुष्ठो स्त्रीबाल स्थविरादयः । एतेऽप्यनभिसम्बन्धाः साहसे साक्षिणो मताः'। स्थविरो ग्लानन्द्रियग्रामः। प्रादिशब्दात् कितवादय: उभयानुमताभावे शचि. क्रियत्वादिगुणयुक्तश्चैको ग्राह्यः। तथाच व्यासः। शुचिक्रियाश धर्मज्ञो योऽन्यत्राप्यनुभूतवाक् । प्रमाणमेकोऽपि भवेत् साहसेषु विशेषतः'। अनुभूतवाक् स्थानान्तरे सत्यत्वे. नेति। भवदेवभट्टोऽप्येवम्। साहसमाह नारदः । 'मनुष्यमारणं स्त यं परदाराभिमर्षणम्। पारष्थमनृतञ्चैव साहस For Private and Personal Use Only Page #221 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २१४ ध्यवहारतत्त्वम् । पञ्चधा स्मृतम्'। कात्यायनः। 'अभ्यन्तरस्तु निःक्षेपे साक्ष्यमेकोऽपि दापयेत्। अर्थिना प्रहित: साक्षी भवेदेकोऽपि याचिते। संस्कृतं येन यत् पण्य तत्तेनैव विभावयेत् । एक एव प्रमाणं स विवाटे परिकीर्तितः। संस्कृतं गठितं पण्य कुण्डलादि। विष्णुः। 'स्ते यमाहसवाग्दण्डपारुष्यसंग्रहणेषु साक्षिणो न परोक्षा' इति स्तं यपरदारगमनाटिकार्याणां निवेनैव क्रियमाणत्वात् दैवादेव परम् । माक्षिणो भवन्तौति न परीक्षा इत्यक्तं तेषां वाक्यन्तु मित्रारिभावादिनिरूपणेनैवोपपत्त्यनुपपत्तिभ्यामालोचनौयं न तु वाक्यमानादिति व्यवहारमाटका। अतएव कात्यायन: । 'ऋणादिषु परीक्षेत माक्षिण:स्थिर कर्मसु । साहमात्ययि केनैव परीक्षा कुत्रचित् स्मृता' इति। श्रोत्रियादौनामसाक्ष्यमाह नारदः । 'गोवियास्तापमा वृद्धा ये प्रव्रजिता नराः। षचनात्तेष्वसाक्षित्व नात्र हेतुरुदाहृतः'। दानरत्नाकर श्रोत्रियमाह देवलः । एकां शाखां सकल्पां वा षड्भिरङ्गरधौत्य वा। घटकर्मनिरतो विप्रः श्रोत्रियो नामधर्मवित्'। सकल्पां कल्पमानाङ्गसहितां षड्भिरिति महार्थे हतीया वचनादिति श्रोत्रियत्वादिरूपाभिधानात् न च तवान्यो हेतुरित्यर्थः । तथाच स्वीयवैदिककर्मकरणव्यग्रतया परकीय कार्य विस्मरणसम्भवात् साक्षित्वरूपलधुकार्य नियोगे तच्छापभयेन व्यवहारष्टारोऽपि तान पृच्छन्तौति तत्माक्ष्य करणानर्थक्याच्च न ते साक्षिणः कर्त्तव्याः किन्तु अवतास्वयं साक्षिणो भवन्त्येव । उभौ तु थोत्रियौ स्यातामिति स्मृतेः। अहस्य प्रसाक्षित्वं दृष्ट्ववादेव ग्लानेन्द्रियत्वादिल्यर्थः । मनुः। 'स्त्रीणां साक्ष्य स्त्रियः कुथुईिजानां सदृशा हिजाः। शूद्राश्च सन्तः शूद्राणामस्थानामन्त्ययोनयः। 'अन्तर्वेश्मन्बरण्ये वा शरीरस्यात्ययेऽपि For Private and Personal Use Only Page #222 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir व्यवहारतत्त्वम् । २१५ च। स्त्रियाप्यसम्भवे काय बालेन स्थविरेण वा। शिष्येण बन्धुना वापि दासेन भृतकेन वा। देवब्राह्मणसानिध्ये साक्ष्यं पृच्छेदृतं द्विजान्। उदङ्मुखान् प्राङ्मुखान् वा पूर्वाह्ने वै शुचि: शुचौन्। बेहौति ब्राह्मणं पृच्छत् सत्यं ब्रूहीति पार्थिवम्। गोवीजकाञ्चनैर्वैश्यं शूद्र सर्वेस्तु पातकैः । गोवीजकाञ्चनापहारे यत् पापं तत्तवानृताभिधाने स्यादिति वैश्यम्। एतत् साक्ष्यानृताभिधाने भवान् सर्वैः पातकैः सम्बध्यत इत्युक्त्वा शूद्रञ्च पृच्छत् 'ब्रह्मना ये स्मृता लोके ये च स्त्रीबालधातिनः। मित्रद्रुहः कृतघ्नाश्च ते ते स्यवदतो मृषा' । इति मनूक्त दूषणं सत्फलञ्च। 'अश्वमेधमहसन्तु सत्यञ्च तुलया तम्। अखमेधसहस्राधि मत्यमेवातिरिच्यते' । इति मनुनारदोक्तं श्रावयेत्। याज्ञवल्काः। न ददाति हि यः साक्ष्य जाननपि नराधमः। स कूटसाक्षिणां पापस्तुल्यो दण्डेन चैव हि'। कात्यायनः। 'प्रवौचिनरके वर्ष वसेयुः कूटसाक्षिण:'। याज्ञवल्काः। 'सत्यां प्रतिज्ञां यस्योचुः माक्षिण: स जयो भवेत्। अन्यथा वादिनो यस्य ध्रुवस्तस्य पराजयः । वर्णानां हि बधो यत्र तत्र साक्ष्यनृतं वदेत् । तत्यावनाय निर्वाप्यश्चरः सारस्वतो हिजैः'। गौतमः । 'नानृतवचने दोषो जीवनञ्चेत्तदधौनं न तु पापौयसो जीवन' इति। 'धे बहूनां वचनं समेषु गुणिनां तथा। गुणिवैधे तु वचनं ग्राह्यं ये गुणवत्तराः'। तेषामिति शेषः। यत्तु 'साक्षिणां लिखितानाञ्च निर्दिष्टानाच्च वादिनाम्। तेषामेकोऽन्यथावादी भेदात् सर्वेऽप्यसाक्षिण' । इति कात्यायनवचनं तत्त्रयाणां तुल्यरूपाणां साक्षिणां मध्ये एकस्याप्यन्यथावादे अपरस्य तत्तुल्यस्य संप्रतिपक्षतया तीयस्य किञ्चित् बादित्वे तत्र भेदात् परस्परविरुद्धार्थाभिधाने भेदात् सादिभ्यो For Private and Personal Use Only Page #223 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir व्यवहारतत्त्वम्। न निर्णय इति परम्। वृहस्पति: साक्षिधे कर्मनिष्ठानां ग्रहणमाह गुणि वैधे क्रियावतामित्यनेन। तथा 'साक्षिणो. र्थिसमुद्दिष्टान् सत्सु दोषेषु दोषयेत् । अदृष्ट दूषयन् वादी तत्सम दण्डमर्हति' इति। तत्समं विवादसमम्। सभासदादिविदितसाक्षिदूषणमेव ग्राह्य न तु बावरादिसाक्षिभिः प्रतिपाद्यम्। अनवस्थापातादित्याह नारदः । 'सभासदां प्रसिद्ध यल्लोकसिद्धमथापि वा। साक्षिणां दूषणं ग्राह्यमसाध्य दोषवर्जनात्। अन्यैश्च साक्षिभिः साध्ये दूषणे पूर्वसाक्षिणाम्। अनवस्था भवेद्दोषस्तेषामप्यन्यसम्भवात्। असाध्य साधनामहं सिद्धत्वाद्दोषवर्जनात्'। अनवस्थाविरहात्तस्मात् प्रसिद्धदूषणमेव ग्राह्यम् । दूषणमाह कात्यायनः। 'बालो: नानादसत्यात् स्त्री पापाभ्यासाच्च कूटक्कत्। विब्रूयात् बान्धवस्नेहात् वैरनिर्यातनादरिः। य: साक्षी नैव निर्दिष्टो नाभूतो नैव दर्शितः। ब्रूयान्मिथ्य ति तथ्य वा दण्डा सोऽपि नराधमः'। यदुत्तरे येन क्रिया प्रदृश्यते तत्राह । 'मिथ्या. क्रिया पूर्ववादे कारणे प्रतिवादिनः । प्रान्याये विधिसिद्धी तु जयपत्र विनिर्दिशेत्'। मिथ्योत्तरे सति पूर्ववादे पूर्व. वादिनि क्रिया प्रष्टव्या इति शेषः। तदानीं सन्धिमाह बृहस्पतिः। पूर्वोत्तरेऽभिलिखिते प्रक्रान्ते कार्यनिर्णये । हयोगत्तप्तयोः सन्धिः स्यादयःपिण्डयोरिव' । उत्तापकारणमाह स एव। साक्षिसभ्यविकल्पस्तु भवेद यत्रोभयोरपि । दोलायमानौ यो सन्धिं कुर्यातां तो विचक्षणौ'। कात्यायनः। ‘क्रिया न दैविको प्रोता विद्यमानेषु साक्षिषु। लेख्ये च सति वादेषु न दिव्यं न च माक्षिणः । समत्वं माक्षिणां यत्र दिव्यैस्तत्र विशोधयेत्'। एतत् संशयानुच्छ दे बोध्यम् । याज्ञवल्काः। 'निशते लिखिताने कमेकदेशे विभावितः । For Private and Personal Use Only Page #224 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir व्यवहारतत्वम् । दाप्यः सर्वाबृपेणार्थान ग्राह्यस्त्वनिवेदितः'। यो लिखितानेक सुवर्णादिकम् अपलपति स एकद्रव्ये साक्ष्यादिभिविभा. वित: सन् सर्वान् दद्यात् । यद्ये कदेशविभावनेन वादिनोऽवसादमवगम्य इदमपरं मया लेखयितु विस्मृतमिति ब्रूते स ती भाषाकाले अनुपन्यस्त न दद्यादेतच न केवलं वाच. निकं किन्तु एकदेशविभावनादिजानत एवास्य तदपलापे दुःशीलत्वावधारणादपरांशेऽपि तथात्वमेव सम्भाव्यते सत्यविभावकस्यापि प्रक्रान्तविषये यथा वस्तुवादावधारणादविभावितांशेऽपि सत्यवादित्वसम्भावनमित्येवंरूपतक परम्परासम्भावनाप्रत्ययानुग्रहीतास्मादेव योगोखरवचनात् सर्व दापनौयमिति निर्णयः। एवञ्च तकवाक्यानुसारेण निर्णये क्रियमाणे वस्तुनोऽन्यथात्वेऽपि व्यवहारदर्शिनां न दोषः। तथाच गौतमेनापि न्यायाधिगमे तर्कोऽभ्यु पायः तेनापि संग्रह्य यथास्थानं गमयेदित्यु त्वा तस्माद्राजाचार्यावनिन्द्यावित्युपसंहृतम् । एवञ्चास्य न्यायस्य वादिहयसाधारणत्वादुभयविषयत्व वचनानाम्। अतएव कात्यायनः। 'यो कदेशप्राप्तापि क्रिया विद्येत मानुषी। सा ग्राह्या न तु पूर्णापि दैविको वदतां नृणाम्'। वदतां विवदतामित्यविशेषेण दर्शयति पूर्णापि दैविको समग्रविषयिकापि न ग्राह्या तेनैकदेशप्रतिपादिकया मानुष्या क्रियया समस्तसाध्यसिद्धिरिति। न च यद्येषां मध्ये एकमपि मया ग्टहीतं विभावयसि तदा सर्वमेव दातव्यम् इति प्रतिज्ञाविषयकत्वमेकदेशविभावितत्वं वचनस्येति जोम्लोकमतानुसारिमैथिलमतं युक्तमिति वायं प्रतिज्ञा. विषयत्वे अनेकार्थाभियुक्तेन सर्वार्थव्यपलापिना विभावितकदेशेन देयं यदभियुज्यते इत्यमर्यकं प्रौढ़िवादेनाभियुज्यमाना. दधिकस्यापि प्रतिज्ञातस्य दानावश्यकलात् न ग्राह्यस्त्व For Private and Personal Use Only Page #225 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २१८ व्यवहारतत्त्वम्। निवेदित इत्यपि व्यर्थम् अनिवेदितस्यापि प्रागज्ञातत्वेन अप्रतिज्ञातस्य सर्वथैव देयत्वात् न च विभावितैकदेशवचनं व्याप्यभूतैकदेशविषयं तस्मिंस्तु प्रतिपादिते व्यापकैकदेशप्रतीतिरनुमानात् सम्भवतीति वाच्यं विभावितैकदेशानुमितव्यापकस्यापि न्यायताग्राह्यत्वे मिहे न ग्राहस्त्वनिवेदित इत्यभिधानानुपपत्तेः । एवञ्च 'साध्यार्थी निगदिते साक्षिभिः सकलं भवेत् । स्त्रीसङ्गे साहसे चौय्ये यत्साध्यं परिकल्पितम्' इति कात्यायनवचनं तहिषयप्रदर्शकम् ऋणनिक्षेपाद्यपहवे. ऽपि योज्यमिति। यत्त 'अनेकार्थाभियोगे तु यावत् संशोधयेडनी। साक्षिभिस्तावदेवासौ लभते साधितं धनम्' । तणाद्यनभिजपुत्रादिविषयकं तथाहि नानाविधपिवर्णाधभियुक्तेन अजानता नाहं जानामौति उत्तरवादिना साक्ष्यादिभिर्यावदनं प्रतिपादयति ताक्देवत पुत्रेण दातव्यम् एवमेव विश्वरूपजीमूतवाहनप्रभृतयः। कात्यायनः। 'अनुः मानाहरः साक्षी साक्षिभ्यो लिखितं गुरु। अनिरुवा त्रिपुरुषी भुक्तिस्तेभ्यो गरौयसी'। अनुमानं प्रत्यासङ्कलितं सदाह मनुः 'वाह्यविभावयेल्लिङ्गर्भावमन्तर्गतं नृणाम्। स्वर. वर्णेङ्गिताकारैश्चक्षुषा चेष्टितेन च'। खरोगहदादिः वर्णो. ऽस्वाभाविकः। इङ्गितं खेदवेपथु रोमाञ्चादि आकारो विकतः चक्षुषा कातरेण चेष्टितेन स्थानत्यागादिना। एषाञ्च अन्यथासिद्धेदुं निरूप्यत्वादेभ्यः साक्षी बलवान् इत्यर्थः । मुखनिरूप्यत्वे तु याज्ञवल्काः । 'देशादेशान्तरं याति मृकणी धरिले ढ़ि च। ललाटं खिद्यते चास्थ मुखं वैवर्ण्य मेति च । परिशुष्थत् स्वलहाक्यो विरुद्ध बहुभाषते। बाक्चक्षुः पूजयति नो तथोष्ठौ निर्भजत्यपि । स्वभावाहिकति गच्छेन्मनो वाकाय. धर्मभिः। अभियोगे च साक्ष्ये च स दुष्टः परिकीर्तितः'। For Private and Personal Use Only Page #226 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir व्यवहारतत्त्वम् । नपरोक्तो वाच प्रतिवचनेन पूजयति तथौष्ठ चतुश्च परकीयबौक्षणेन निर्भजति कुष्टिलौकरोति यदा मनोवाकायकर्मभिः स्वभावात् पूर्वोमा यथायोग्यां विकृति गच्छत्तदा स दुष्ट इत्यर्थः । अतएव श्रीरामायणे । 'श्राकारछाद्यमानोऽपि म शक्योऽसौ निगुहितुम्। बलादि विवृणोत्येव भावमन्तर्गतं नृणाम् । आकारो देहधर्मः मुखाप्रसादवैवख्यरूपः । मारदः। 'सदोघेणापि कालेन लिखितं सिद्धिमान यात् । संजाननात्मनो लेख्यमजानंस्तत्त लेखयेत्'। सुदौघेणेति संस्कारोबोधक: लिखनसत्त्वादयं चिरेणापि साक्ष्य दातु शक्नोतीत्यर्थः। लिपिज्ञं स्वहस्त न लेखयेत् तदनं परहस्तेनेत्याह व्यास:। 'अलिपिनो ऋणी य: स्यात् लेखयेत् खमतन्तु सः। साक्षी वा साक्षिणान्येन सर्वसाक्षिसमीपमः' । वृहस्पतिः। 'मुषितं धातितं यच्च सोमायाच समन्ततः । अकृतोऽपि भवेत् साक्षी ग्रामस्तच न संशयः'। अकता अपि साक्षिणो भवन्तीत्याहतुर्मनुकात्यायनी। अन्ये पुनरनिर्दिष्टाः साक्षिण: समुदाहृताः। मामय प्राड्विवाकच सजा चव्यवहारिणाम्। कार्येष्वभ्यन्तरो यः स्यादर्थिना प्रहितच यः। कुल्याकुलविवादेषु भवेयुस्तेऽपि साक्षिणः' । स्मृतिः। 'दत्तादत्तेऽथ भृत्यानां स्वामिनां निर्गमे सति । विक्रयादानसम्बन्धे कोत्या धनमनिच्छति। यते समाह्वये चैव विवादे समुपस्थिते। साक्षिणः साधनं प्रोक्तं न दिव्यं न च लेख्यकम्। प्रक्रान्ते साहसे वापि पारुथ्थे दगड वाचिके। बलोद्भवेषु कार्येषु साक्षिणो दिव्यमेव च'। हहस्पतिः । 'लेख्यं वा माक्षिणो वापि विवादे यस्य दूषिताः। तस्य कार्य न सिध्येत यावत्तब विशोधयेत्' । तल्लेख्य साक्षिरूपप्रमाणम्। लेख्य भोधनमाह कात्यायनः । 'वहस्तलेख्य: For Private and Personal Use Only Page #227 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २२० व्यवहारतत्त्वम् । सन्देहे जीवतो वा मृतस्य च। तत्वहस्तकृतैरन्यैः पत्रस्तल्लेख्यनिर्णयः। तथा 'समवेतैश्च यदृष्टं वक्तव्यं तत्तथैव च । विभिन्नेनैव काय तु तहक्तव्यं पृथक् पृथक् । नापृष्टैरनियुक्तर्वा समं सत्यं प्रयत्नतः। वक्तव्यं साक्षिभिः साक्ष्य विवादस्थानमागतः। अनुहिग्नेन चित्तेन दुष्ट' सम्यग्विदा तु यत् । प्रत्यक्षं तत्स्मृतं कार्य साक्ष्य साक्षी तु तहदेत्'। नारदः । 'यः परार्थेऽपहरति स्वां वाचं पुरुषाधमः। आत्मार्थे किं न कुर्यात् स पापो नरकनिर्भयः। अर्था वै वाचि नियता वाङ्मूला वाग्विनिःसृताः। यस्तु तां स्ते नयेहाचं स सर्वस्ते य. कन्नरः' बौधायनः। 'पञ्च पश्वनृते हन्ति दश हन्ति गवा. नृते । शतमखानृते हन्ति सहस्र पुरुषानृते। हन्ति जातान. जातांश्च हिरण्यार्थे ऽनृतं वदन्। सर्व भूम्यनृते हन्ति साक्ष्ये साक्षी मृषा वदन्'। वृहस्पतिः। 'यस्य शेषं प्रतिज्ञातं साक्षिभिः प्रतिपादितम्। स जयो स्यादन्यथा तु साध्याथं न समाप्नुयात्'। याज्ञवल्काः। 'उक्तोऽपि साक्षिभिः साक्ष्य यद्यन्ये गुणवत्तराः। द्विगुणावान्यथा श्रूयः कूटाः स्युः पूर्व साक्षिणः'। अन्यथा पूर्वविपरीतार्थप्रकारेत कूटा अनादेय. वचनाः। तथा। 'य: साक्ष्य' पावितोऽन्येभ्यो निहते तमसावृतः। स दाप्योऽष्टगुण दण्डं ब्राह्मणश्च विवासयेत्' । त्वमन्ये भ्यः माक्ष्य श्रावयेति वादिना प्रयुक्तो यः श्रावितः कारितहयात् पदसिद्धिः एवम्भतोऽपि सभायां निगदकाले साक्ष्य' निहते यस्तस्याष्टगुणो दण्डः । अथ लिखितम्। तत्र वृहस्पतिः। 'पाण्माषिकेऽपि समये भ्रान्तिः संजायते यतः। धावाक्षराणि सृष्टानि पत्रारूढ़ा. न्यत: पुरा'। नारदः। 'लेख्यं तु विविधं प्रोक्तं स्वहस्तान्य. सतं तथा। असाक्षिकं साक्षिमञ्च सिद्धिर्देशस्थितेस्तयोः । For Private and Personal Use Only Page #228 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir व्यवहारतत्त्वम् । मृतास्तु साक्षिणो यत्र धनिकर्णिकलेखकाः । तदम्यपार्थकरणमृतत्वाधे स्थिराश्रयात्। दर्शितं प्रतिकालञ्च पाठितं स्मारितच्च यत् । लेख्य सिध्यति सर्वत्र मृतेष्वपि च साक्षिषु । लेख्ये देशान्तरस्थे च दग्धे दुर्लिखिते हृते । सतस्तत्कालहरणमसतो द्रष्टृदर्शनम् । छिन्नभिन्नकृतोन्मृष्टनष्ट दुर्लिखितेषु च। कर्त्तव्यमन्यलिखितं ह्येष लेख्यविधिः स्मृतः । लेख्य ं यच्चान्यनामाङ्क' हेत्वन्तरकृतं भवेत् । विप्रतिपत्तौ परोक्ष्य' सम्बन्धागमहेतुभिः । स्खलेख्यमसाक्षिकमपि प्रमाणम् अन्यद्दारा लेख्य' साक्षिमदिति यथासंख्येनान्वयः । देशस्थितेयस्मिन् देशे यादृश लेख्यस्थितिः प्रवर्त्तते तत्र तादृश्याः तयोः स्वहस्तान्यहस्तकृत लेख्ययोः मृता इति साच्यादौ मृते पुत्रादिसंस्थं लेख्यपत्त्रं न सिध्यति । यद्याधिभोगोऽस्ति तदा लदपि प्रमाणमित्यर्थः । व्यक्तमाह कात्यायनः । 'यत्र पञ्चत्वमाषनो लेखकः सह साक्षिभिः । ऋणिको धनिकचैव नैनं पत्रं प्रमापयेत्' । दर्शितमिति तथाविधमपि पूर्वमृणिकादिसन्निधौ स्वयमन्येन वा दर्शितं स्मारितं वा तदपि सिध्यतीत्यर्थः । सतो देशान्तरस्थपत्रस्य तत्कालहरणं पत्रानयन कालप्रतीक्षणम् असतो दग्धादेः तदवलोक कोपन्यासः । लेख्यमिति यत् यत्रं केनापि हेतुना अन्यनामचिह्नितं तत्र विप्रतिपत्तौ यनाम्ना पत्र' तेन सहास्य विश्वास हेतुभूत सम्बन्धावगमरूपकारणेर्निषेतव्यमिति । बृहस्पतिः 'सुमृष्ट शिशुभीताः स्त्री मत्तन्यसनातुरैः । निशापत्सु बलात्कारैः कृतं लेख्य ं न सिध्यति । व्यासः । 'दासा स्वतन्त्रबालैख स्वीकृतञ्चैव यद्भवेत् । प्रमाणं नैव तल्लेख्यमिति शास्त्रविदो विदुः । मिताक्षरायां स्मृतिः । पूगश्रेणीगणादीनां या स्थितिः परिकीर्त्तिता 1 तस्यास्तु साधनं लेख्यं न दिव्यं न च साक्षिण:' । पूगस्तु For Private and Personal Use Only २२१ Page #229 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २२२ व्यवहारतत्त्वम् । 'समूहो वणिगादीनां पूगः स परिकीर्तितः' इति कात्यायनवचनोक्तः श्रादिशब्दात् विजातीयलाभः तेन ग्रामनगरादि श्रेणी तु सजातीय समूहः ताम्बूलिक कुविन्दकर्म कारकादिः गण एकक्रियार्थोद्यतः लेख्यस्य च अप्रामाख्यशङ्कायां लेख्यग्राहिणां प्रागुक्तशोधनप्रकारेण तनिरसनौयं तत्पुत्रेण तु लेख्याधीनो भोग एव उपन्यासो न तु लेख्य मुद्दरणीयम् । तदाह कात्यायनः । 'हर्त्ता भुक्तियुक्तोऽपि लेख्यदोषान् विशोधयेत् । तत्सुतो भुक्तिदोषांस्तु लेख्यदोषांस्तु नाप्नुयात्' । वृहस्पतिः। उद्धरल्ल ेख्यमाहर्त्ता तलुतो भुक्तिमेव हि । अभि युक्तः प्रसोतश्चेत् तत्सुतोऽपि तदुद्धरेत्' । अभियुक्त इति लेख्यस्व साधुत्वज्ञापनार्थम् अभियुक्त लेख्यग्रहतरि तदविज्ञाप्यैव मृते तत् पुत्रेण साधुत्वं साध्यमित्यर्थः । तत् साधनञ्च स्वहस्तलिखनादिनेति प्रागुक्तम् । अथ भुक्तिः । तत्र याज्ञवल्काः । 'पश्यतो ब्रुवतो हानिभूविंशतिवार्षिकी। परेण भुज्यमानाया धनस्य दशवार्षिकी' । विवादम कुर्वतः समक्षं भूस्वामिनः परेणासपिण्डादिना भुज्यमानाया भूमेर्विंशतिवर्षनिर्वृत्ता स्वत्वहानिः अत्र लोकव्यवहार कर्मत्वाद्दर्षगणना सावनेन । तथाच विष्णुधर्मोत्तरम् । 'सत्रान्युपास्यान्यथ सावनेन लौक्यञ्च यत् स्यात् व्यवहारकर्म' । तत्रैव । 'सा वने च तथा मासि त्रिंशत्सूर्य्योदयाः स्मृताः' इति । विशेषयति व्यासः । 'वर्षाणि विंशतिर्यस्य भूर्भुक्ता तु परैरिह । सति रामि समर्थस्य तस्य सेह न सिध्यति' । समर्थस्य बालत्वादिदोषरहितस्य । धनस्य दशवर्षनिर्वृत्ता स्वत्वहानिः । तथाच मनुनारदौ । 'यत्किञ्चिद्दशवर्षाणि सन्निधौ प्रेक्षते धनौ । भुज्यमानं परेस्तूष्णीं न स तल्लब्ध ुमर्हति' । यत्किञ्चित् धनजातं समचमेव For Private and Personal Use Only Page #230 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir व्यवहारतत्त्वम् । २२३ प्रोत्यादिव्यतिरेकेण परैर्दशवर्षाणि भुज्यमानं स्वामी तूष्णों प्रेक्षते माभुज्यतामिति न प्रतिसिध्यति नासौ तल्लन्छ योम्यो भवति तत्र तस्य स्वाम्यं नश्यतीत्यर्थः। गोतमः। 'अजड़ा. पौगण्ड धनं दशवर्षभुक्ता परैः सबिधी भोक्तः' इति। जड़ो विकलेन्द्रियः पौगण्डः पूतोऽनुत्पनश्म थर्गण्डः कपोलो यस्य सः। तदाह नारदः । 'बाल भाषोड़शाहर्षात् पौगण्डवापि शब्दयते'। पत्र पौगण्डः प्रकीर्तित इति कुल्ल कभट्टेन लिखितम्। तत्पाठेऽपि अपीगण्डस्तु पौगण्ड इति हिरूप. कोषादविरुद्धः। तस्माद याज्ञवल्कवादिवचनाहिंशतिवर्षदशवर्षादिकालैर्भोग एव स्वत्वं जनयति तथा कालप्राप्तिबलेन वीजमङ्करं जनयति तरवश्व कुसुममिति स्वामिना च अपरित्यतेऽपि शास्त्रोक्त कालोनभोगात् वाम्यमन्यस्य भवति । यथा जयेन राज्ञः परराष्ट्रधने इति। एवमेव श्रीकरबालकजोग्लोकभवदेवभट्टशूलपाणि कुल्लूकभट्टचण्डेश्वरमन्विनव्यवईमानोपाध्याय प्रभृतयः व्यवहारोऽपि तागेव एतद्विरुधवचनान्यन्यथा व्याख्ययानि। तत्रापेक्षया खत्वहानि भुक्त्या च खत्वमाह नारदः। “भुज्यमानान् परैरर्थान् यस्तान्मोहादुपेक्षते। समक्षं तिष्ठतोऽप्यस्य तान् भुक्तिः कुरुते वशे'। व्यक्तमाह वृहस्पतिः। 'स्थावरं सिद्धिमाप्नोति भुक्त्या हानिमुपेक्षया'। उपेक्षया क्षमया तत्करणञ्च स्वामिनः सुशीलत्व. महेच्छत्वदयालुत्वादि। एवञ्च विंशतिवर्षात् पूर्व स्वकृतिसाध्यकर्षणपालनाद्यैरुत्यनद्रव्य एव स्वत्वम् । एवं दशवर्षात पूर्व स्वतिसाध्यदोहनपालनाद्यैरुत्पन्नदुग्धादावेव स्वत्वं तत्तत्कालपरतस्तु भूमौ गवादिधनेऽपि स्वत्वमिति। पूर्व तत्तनाशकभोगे तु चौर्यदोषोभवत्येवाभोगे तु खत्वहानिराध्या. दीनां व्यावर्त्तयति। पश्यतो ब्रूवत इत्यभिधाय याज्ञवल्काः । For Private and Personal Use Only Page #231 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २२४ व्यवहारतत्वम्। 'आधिसीमोपनिक्षेषजड़बालधनैर्विना। तथोपनिधिराजस्त्री. थोत्रियाणां धनैरिह'। प्राधिर्बन्धकद्रव्यम् उपनिक्षेपस्नु वासनस्थमनाख्याय समुद्रं यविधीयते' इति। नारदोक्तः । 'वासनं निक्षेपाधारभूतं सम्पटादिकं समुद्रं प्रन्यादियुतं जड़ोबुद्धिविकलः बालोऽप्राप्तषोड़शवर्षः उपनिधिः प्रोत्या भोमार्थमर्पितः। ततश्च प्राध्यादिभिर्जड़ादिधनैश्च विनाऽन्यानि धनानि उक्तभोगकाले स्वामिनो नश्यन्ति एतानि तु खामि. नो न नश्यन्ति न वा भोक्तुर्भवन्ति'। मिताक्षरायां स्मृतिः । 'दारमार्गक्रियाभोगजलवाहादिषु क्रिया। भुक्तिरेव तु गुर्वी स्थान दिव्यं न च माक्षिणः'। यान्नवल्काः। 'पागमो ह्यधिको भोगादिना पूर्व क्रमागतात्। नागमः कारणं तत्र भुक्तिः स्तोकापि यत्र न। प्रागमस्तु कतो येन सोऽभियुब. स्तमुद्धरेत् । न तत्सुतस्तत्सुतो वा भुक्तिस्तत्न गरीयसौ । योऽभि. युक्तः परत: स्यात्तस्य रिक्थौ तमुद्धरेत्। न तत्र कारखं भुक्ति रागमेन विना लता'। भूम्यादावागमः पूर्वपुरुषक्रमाना. गतभोगाट् बलवान् अतः क्रमागतभोग पागमाद् बलवान् । तथाच वृहस्पतिः। 'अनुमानात् गुरुः साक्षी साक्षिभ्यो लिखितं गुरु। अव्याहता त्रिपुरुषो भुतिस्तेभ्यो गरीयसी'। त्रिपुरुषभोगमाह व्यासः । 'प्रपितामहेन यद्भुत तत्पुत्रेण विना च तम्। ती विना यस्व पित्रा च तस्य भोगस्त्रिपुरुषः । पिता पितामहो यस्य जौवेच्च प्रपितामहः । त्रयाणां जीवतां भोगो विज्ञेयस्त्वेकपुरुषः' भागमोऽपि बलवाव भवति यत्र स्तोकापि भुक्तिर्नास्ति। तथाच नारदः। 'विद्यमानेऽपि लिखिते जीवत्स्वपि च साक्षिषु । विशेषतः स्थावराणां यब भुक्तं न तत् स्थिरम्' इति दीपकलिका। यत्र वादिनी खवागमबलप्रवृत्ती अगमयोश्च पूर्वापरभावो नास्ति तत्र यस्य For Private and Personal Use Only Page #232 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir व्यवहारतत्त्वम् । २२५ स्त स्यागमो बलौयान् न तु अन्यस्येत्यर्थ इति मिताक्षरा। पर्वाद्यात्रागमपौर्वापयनिश्चय स्तत्र 'सर्वेष्वेव विवादेषु बलवत्युत्तरा किया। प्राधौ प्रतिग्रहे कोते पूर्वा तु बलवत्तरा' । इति याज्ञवल्कावचनानिर्णयः । भागमस्त्विति आसम्यक् मम्यते प्राप्यते स्वौक्रियते येन स आगम: क्रयादिरिति व्यव. हारमाटका। आगम: माक्षिपत्रादिकमिति दीपकलिका। प्रागमो धनोपार्जनोपायः क्रयादिरिति मैथिलाः। तत्रान्येनाभियुक्तस्तत् कूटनामुद रत्तत्पुत्रपौत्रौ नागममुद्धरेतां किन्तु भुक्तिरेव। तत्र प्रमागां विशेषयति वृहस्पतिः। 'माहर्ता शोधयेत् भुक्तिमागमञ्चापि संसदि। तत्सतो भुक्तिमेवैकां पौत्रादिषु न किञ्चन'। इदं शूलपाणितं तत् पुत्रादिन किञ्चनेति मेथिलधृतम्। आहर्ता अर्जनका अब पुत्रस्य भुक्ति मोधनमात्रम् । भुक्तिशोधनमाहतुव्यासकात्यायनी । सागमो दीर्घकालच निकिट्रोऽन्चरवोजितः । प्रत्यर्थिसन्निधानञ्च भोग: पञ्चाङ्ग इष्यते'। इष्यते प्रमाण त्वेन सागमः क्रयादियुक्तः। एष च भूमि विषय कविंशतिवर्षधनविषयकदशवर्षान्यूनकालभोगपरः। योऽभियुक्त इत्यादि यो भोगे क्रियमाणे परेणाभियुक्तः मन् परतोऽमृत: स्याबागममुड़त. वान् तदा तत्पुत्रादिरागम मुद्धरेत् । तथाच नारदः । 'प्रथारूढ़विवादस्य प्रेतस्याव्यवहारिणः । पुत्रेण सोऽर्थः संशोध्यो न तु भोगो निवर्तयेत्' विवादे सति शेषः। भोग: केवलभोगः। तथाच स एव । 'प्रादौ तु कारणं दान मध्ये भुक्तिस्तु सागमा' इति एष स विवादभोग: षध्यब्द तरपरः ।, तथा. विधभोगस्यागमं विनापि प्रामाण्यात् । तथा व्यास: । 'वर्षाणि विंशतिं भुक्ता स्वामिना व्याहता सती। भुक्ति: सा पौरुषौ भूमेडिंगुणा तु हिपौरुषो। त्रिपौरुषी तु त्रिगुण: न तत्रान्वेष्य For Private and Personal Use Only Page #233 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २२६ व्यवहारतत्त्वम् । आगमः' । एतदचनमसमक्ष भोगविषयकमिति समक्षविषति. वर्षाभोगविषयकवचनेनाविरोधः । एतादृक् स्मृत्युक्तकाल एव । कात्यायनः । 'स्मार्त्तकाले क्रिया भूमेः सागमा भुक्तिरिष्यते । अस्मा त्वागमाभावात् क्रमात्रिपुरुषागता' । षष्टिवर्षेकपुरुषभुक्तो विपुरुषभुक्तिव्यपदेशस्य फलमाह म तवेत्यादि । अतएव नारदः । 'अन्यायेन तु यद्भुक्तं पित्रा पूर्वतनैस्त्रिभिः । न तत् कामपाकर्त्तुं क्रमाचिपुरुषागतम्' । अन्यायेनेत्यवा नागममिति शूलपाणिष्टतपाठः । तुरप्यर्थः पित्रा मह पितरमादाय त्रिभिरित्यर्थः । यत्त् 'अनागमस्तु यो भुङ्क्ते बह न्यब्दशतानि च । चौग्दण्डेन तं पापं दण्डयेत् पृथिवोपतिः । इति तस्य वचनं दण्ड़विधायकं न तन्मुख्यार्थपरं धर्मशास्त्रविरोधात् तदाह स एव । 'यत्र विप्रतिपत्तिः ः स्यात् धर्मशास्त्रार्थशास्त्रयोः । अर्थशास्त्रार्थमुत्सृज्य धर्मशास्त्रार्थ - माचरेत्' । एवमेव शूलपाण्युपाध्यायाः । वस्तुतस्तु अनागममिति दण्ड विधायक वचनं स्त्रोधननृपधनपरम् । 'स्त्रोधनञ्च नृपेन्द्राणां न कदाचन जीर्यति 1 श्रनागमं भुज्यमानमपि वर्षशतैरपि' इति स्वत्वनिषेधकवचनान्तरेकवाक्यत्वात् । यत्र विप्रतिपत्तिः स्यादिति वचनस्याप्येतदुदाहरणम् । यत्रैकस्य जयेऽवधार्यमाणे मित्रलम्बिरपरस्य जयेऽवधाय्यमाणे धर्मलब्धिस्तत्र । 'हिरण्यभूमिलाभेभ्यो मित्रलब्धिर्वरायतः । श्रतो यतेत तत्प्राप्ताविति वेदविदां मतम्' इति । याज्ञवल्कयोक्तार्थ शास्त्रार्थमुत्सृज्य क्रोधलोभविवर्जित इति । धर्मशास्त्रार्थमवलम्बा व्यवहारं पश्येत् श्रतएव 'सभ्येनावश्यवक्तव्यं धर्मार्थसहितं वचः । इति कात्यायनोक्त भवदेवभट्टास्तु व्यासवचनं प्रतिवादिनोऽसन्निधाने पुरुषैकद्वय भोगाभिप्रायम् । पुरुषभोगस्य तचैव प्रमाणत्वादित्याहुः । For Private and Personal Use Only - Page #234 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir व्यवहारतत्त्वम्। २२७ अथ भुक्तिखत्वापवादः। वृहस्पतिः। 'भुक्ति स्वैपुरुषी सिडेदपरेषां न संशयः। अनिवृत्ते सपिण्ड त्वे सकुल्यानां न सिद्यति। अस्वामिना च यङ्गत ग्राहक्षेत्रापणादिकम् । मुहहन्धुमकुल्यस्य न तद्भोगेन होयते। विवाह्यश्रोत्रिय क्त राजामात्यै स्तथैव च। सुदीर्घणापि कालेन तेषां तत्त न सिद्धाति' । आपणो विक्रयस्थानं विवाह्यो जामाता। अथ युक्तिः। नारदः । 'उल्काहस्तोऽग्निदो शेयः शस्त्रपाणिश्च वातकः। केशाकशि गृहीतश्च युगपत्पारदारिकः । कुहालपाणिविज्ञयः सेतुभेत्ता समौ पगः' । तथा। 'कुठारहस्तश्च वनच्छेत्ता प्रकीर्तितः। प्रत्यक्ष चिन्हैर्विन्ने यो दण्डपारुष्य. कवरः। असाक्षिप्रत्यया ह्येते पारुष्य तु परीक्षणम्'। प्रत्यक्षचिह्नः रुधिराक्त खङ्गादिभिः । पारुष्थे वाक्पारुष्थे। शङ्खः 'लोप्तहस्तश्च चौरः' इति नारदः। 'अभोक्षा' देश्यमानोऽपि प्रतिहन्यान्न तहचः । त्रिचतुःपञ्चतत्वो वा परतोऽथं तमा. वहेत्' । बदा धनिकेनाधर्मिकस्त्रिचतुःपञ्च क्लत्वो वा त्वं मे ऋणं धारयमोति पुन: पुनर्देश्यमानोऽपि न तहाक्वं प्रति हन्ति तदोत्तरकालमनेनाभ्युपगतोऽयमर्थ इत्यवधाय॑ तमर्थमृणि काय दापयेदित्यर्थः । अश्व शपथः । नारदः। 'युक्तिष्वप्यवसबासु शपथैरेनमर्दयेत्। अर्थ कालबलापेक्षमग्न्यम्बुसुक्कतादिभिः' । एनं विचार्यमाणमर्थम् अर्दयेत् पोड़येविण येदित्यर्थः । अर्थस्य विवादास्पदस्य बलं वह्वल्पभाव: कालस्य च बलं पुण्यापुण्यत्वं तदपेक्षं यथा स्यादित्यर्थः । दुर्वाकरत्वस्य पुत्वादिस्पर्शस्य चाग्रे दर्शनीयत्वात् । अत्र मयैतत् कृतं नवेति प्रतिज्ञामुच्चार्य अग्नौ जले वा हस्त प्रक्षिपेत् । एतन्मिथ्यात्वे मम सुक्रतं नश्येदिति वा ब्रूयात्। नतु अग्निपरीचां जलपरीचां वा For Private and Personal Use Only Page #235 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org २२८ Acharya Shri Kailassagarsuri Gyanmandir व्यवहारतत्त्वम् । कुय्यात् इत्यभिप्राय वर्णनं युक्तं तस्यामहाभियोगविषयकत्वेन शपथसमभिव्याहारानर्हत्वात् । सुकृतादिभिरित्यादिना दुर्वा सत्याभ्युपग्रहः । तथाच विष्णुः | 'सर्वेष्वेवार्थजातेषु मूल्यं कनकं प्रकल्पयेत् । तत्र कृष्णलाने शूद्रं दुर्वाकरं शापयेत् । दिकृष्णलोने तिलकरं त्रिकृष्णलाने जलकरं चतुः कृष्णलोने स्वर्णकरं पञ्चकृष्णलोने सोतोद्धृतमहौकरं सुवर्णानि कोशो देयः शूद्रस्य यथासमये विहिता क्रिया तथा द्विगुणेऽर्थे राजन्यस्य त्रिगुणेऽर्थ वैश्यस्य चतुर्गुणेऽर्थे ब्राह्मणस्येति' । कृष्णलः काञ्चनरत्तिका तन्मल्याने कृष्णलोन एवमन्यच । मनुः । 'सत्येन शापवेचित्र क्षत्रियं वाहनायुधैः । गांवीजकाञ्चनेवैश्यं शूद्रं सर्वस्तु पातकैः । पुत्रदारस्य वाप्येवं शिरांसि स्पर्शयेत् पृथक् । ब्राह्मणेन मयैतत् कृतं न कृतं वेति प्रतिज्ञामुच्चार्य सत्यमिति वक्तव्यम् । तथैव चत्रियेण वाहनायुधं स्प्रष्टव्यं तथैव वैश्येन गोवीजकाञ्चनानामन्यतमं स्पष्टव्यं शूद्रेण तु पूर्वोक्तं सर्वमेव स्प्रष्टव्यं तेषां वृथाकृतस्पर्शानां पातक हेतुत्वात् पातकशब्देन निर्देशः । हलायुधोऽप्येवम् । दैवक्रियाविषयमाह नारदः । ' अरण्ये निर्जने राचावन्तर्वेश्मनि साहमे । न्यासापहरणे चैव दिव्या सम्भवति क्रिया । वृहस्पतिः । 'देवब्राह्मणपादांश्च पुत्रदारशिगंसि च । एतं तु शपथाः प्रोक्ता मनुना स्वल्पकारणे । साहसेष्वभिशाप च दिव्यानि तु विशोधनम् । अत्र शपथदिव्ययोः पृथकत्वप्रतीतेः। शपथेन दिव्यधर्माः किन्तु वैधे कर्मणि तव भोचार्थ स्नानाचमनादिमात्र कार्य्यम् । दिव्यानि तु दिव्यतत्त्वं कथितानि नात्र लिखि तानि । अत्राभियुक्तेन शपथः कर्त्तव्य इत्यर्थः । उभवेच्छ. याभियोक्तापीत्याह नारदः । 'अभियोक्ता शिरोवर्त्ती सर्वत्रैव प्रकीर्त्तितः । इच्छयान्यतरः कुय्यादितरो वत्र्त्तयेच्छिरः' । इतरः For Private and Personal Use Only · Page #236 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir व्यवहारतत्वम् । २२९ अपञ्चकर्तभिन्नः। तथा कात्यायनः । 'पाचतुर्दशकादको यस्य नो राजदैविकम् । व्यसनं जायते घोरं स जेयः शपथे सचिः'। व्यसनमापत् घोरमतिपौड़ाकरं तथाच कोशाधिकार यस्य पश्यदित्यनुवृत्ती विष्णुः। 'रोगोऽग्नि तिमरणं राजातङ्गमथापि वा। तमशुद्धं विजानीयात् तथाई विपर्ययात्'। कात्यायनः। 'तस्यैकस्य न सर्वस्य जनस्य यदि सम्भवेत्। रोगोऽग्नि तिमरणमृणं दद्यात् दमञ्च सः। ज्वरातिसारविस्फोटगूढ़ास्थिपरिपौड़नम्। नेत्ररुग्गलरोगश्च तथोन्मादः प्रजायते। शिरोरुग्गुदभङ्गश्च दैविका व्याधयो नृणाम्। तस्यैकस्येति न तु देशव्यापकमरणादिः । मनुः । 'न तथा शपथं कुर्यात् स्वल्पेऽप्यथें नरो बुधः। वृथा हि शपथं कुर्वन् प्रेत्य चेह च नश्यति। कामिनौषु विवाहेषु गवां भक्ष्ये तथेन्धने। ब्राह्मणाभ्युपपत्तौ च शपथे नास्ति पातकम्। कामिनौष्विति रहसि कामिनोसन्तोषार्थं वृथा शपथ एवं विवाहसिद्धार्थ गोग्रासार्थम् आवश्य कहोमेन्धनाथ ब्राह्मण रक्षार्थमङ्गोकतधनादौ। यमः। 'वृथा तु शपथं कत्वा कौटस्य बधसंयुतम्। अनृतेन च युज्येत बधेन च तथा नरः। तस्मात्र शपथं कुर्याबरो मिथ्यावधेसितम्' । कोटस्येति प्राणिमात्रोपलक्षणं तहधपापेन वृथा शपथकर्ता युज्यत इत्यथः । अर्थनिर्णयः। तत्र नारदः। 'यस्योचुः साक्षिण: सत्यां प्रतिज्ञां स जयौ भवेत्। अन्यथा वादिनो यस्य ध्रुवस्तस्य पराजयः। स्वयमभ्युपपद्रोऽपि स्वचऱ्यावसितोऽपि सन् । क्रियावसबोऽप्यहेत परं सभ्यावधारणम्। सभ्यैरवत: पश्चात् स शास्यः शास्त्रमागत:'। यस्य वादिनः प्रतिवादिनो वा साक्षिण इत्युपलक्षणम्। साचिलिखितभुक्तिशपथानां मध्ये २०-क For Private and Personal Use Only Page #237 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir व्यवहारतत्वम् । ऽन्यतमप्रमाणं यस्य प्रतिज्ञायाः सत्यत्वप्रतिपादकं स एव जयी अन्यथा पराजित इति प्रत्येतव्यम्। स्वयमभ्युपपत्रः प्रात्मनैवाङ्गौ कतस्वपराजयः स्वच-वसित: कम्पखेदवैवादिना पराजितत्वेनावतः क्रियावसन्नः साक्ष्यादिना प्राप्तपरा. जयः परमनन्तरं सभ्यावधारण महत सभासदां मिथिलानामयं पराजित इति। निर्णयमहेंत आकाङ्केत स शास्त्रविधिना शास्यः । निणयस्य फलमाह वृहस्पतिः । 'प्रतिज्ञाभावनाहादी प्राविवाकादिपूजनात्। जयपत्रस्य चादानात् जयो लोके निगद्यते'। जयपत्रस्य लिखनप्रकारमाह स एव। 'यवृत्तं व्यवहारेषु पूर्वपक्षोत्तरादिकम्। क्रियावधारणोपेतं जयपत्रेऽखिलं लिखेत्। पूर्वेणोक्तक्रियायुक्त निर्णयान्तं यदा नृपः । प्रदद्याज्जयिने पत्नं जयपत्र तदुच्यते'। कात्यायनः । 'अर्थिप्रत्यर्थिवाक्यानि प्रतिसाक्षिवचस्तथा। निर्णयश्च तथा तस्य यथा चारवृतं स्वयम् । एतद् यथाक्षरं लेख्यं यथापूर्वं निवेशयेत् । सभासदश्च ये तत्र धर्मशास्त्रविदस्तथा। ततश्च भाषोत्तरे क्रिया च यत्र साक्ष्यादिकं निर्णयो जयपराजयावधारणं निर्णयकालावस्थितमध्यस्थाश्वेत्यादिकं सवं लेखनौयं निरूपणस्य सम्यक्त्व प्रदर्शनार्थ तथाहि भाषोत्तरलिखनं हेत्वन्तरेण पुनन्यायप्रत्यवस्थाननिषेधार्थ न हि न स्टहौतमिति मिथ्योत्तरेगा पराजितस्य पुनः परिशोधितं मयेति प्रत्यवस्थानं सम्भवति । प्रमाणलिननन्तु पुनः प्रमाणान्तरेण न्यायनिषे. धार्थम्। सदाह कात्यायनः। “क्रियां बलवतीं त्यक्त्वा दुर्वलात् योऽवलम्बते। न जयेऽवते सभ्यः पुनस्तां नाप्नयात् क्रियाम्। निर्णीत व्यवहारे तु प्रमाणमफलं भवेत्। लिखितं माक्षिणो वापि पूर्वमावेदितं न चेत्। यथा पक्केषु धान्येषु नियालाः प्रावृषो गुणाः । निर्णीतव्यवहाराणां प्रमाणम For Private and Personal Use Only Page #238 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir व्यवहारतत्वम् । फलन्तथा'। निर्गयोत्तरकत्यमाह मनुः । 'अथ ऽपव्ययमानन्तु कारणेन विभावितम् । दापयेद्धनिकस्था) दण्ड लेशच्च यक्तितः'। अपव्ययमानम् अपलपन्त कारणेन साक्ष्यादि. प्रमाणेन। याज्ञवल्काः । 'ज्ञात्वापराधं देशञ्च कालं बलमथापि वा। बयः कर्म च वित्तच्च दण्डं दण्डे षु दापयेत्' मनुः। 'तौरितं चानुशिष्टञ्च यत्र कचन सम्भवेत्। कृतं तहमतो विद्यात् न तत् भूयो निवर्तयेत्' । अनुशिष्टसाक्ष्यादिनिर्णीतम् अतएव तौरितं प्राड्विवाकादिभि: समापितम् । तहिवादपदं पुनर्न निवर्तयेदित्यर्थः । यत्र तौरितानुशिष्टयोरण्यधर्मकतत्वं मत्वा पराजयो पुनहिगुणं दण्डमङ्गो कत्य प्रत्यवतिष्ठते। तत्र पुना यदर्शनमाह नारदः। 'तीरितं चानुशिष्टञ्च यो मन्येत विधर्मतः। द्विगुणं दण्ड मादाय तत् काय्य पुनरुद्धरेत्'। असहिचारे तु विचारान्तरमाह स एव । 'प्रसाक्षिकन्तु यद दृष्टं विमार्गेण च तौरितम् । असम्मत मतैर्दष्टं पुनदर्शनमर्हति'। असाक्षिकमित्व प्रमाणकोपलक्षरणम्। याज्ञवल्काः 'दुष्टांस्तु पुनदृष्ट्वा व्यवहाराअपेण तु । सभ्याः स जयिनोदण्डयाविवादादिगुणं दमम् । माक्षिसभ्यावसन्नानां दूषणे दर्शनं पुनः। सुचावसितानान्तु नास्ति पौनभवो विधिः'। साक्षिवचनेन सभ्यावधारणेन च प्राप्ताव. सादानां पुनायदर्शनं स्वव्यापारण विरुद्धभाषादिना प्राप्तावमादानान्तु नास्ति पुनायः। वृहस्पतिरपि। 'पलायनानुत्तरत्वादन्यपक्षाश्रयेण च। होनस्य ग्राह्यते वादो न खवाक्य जितस्य च। मनुः । 'बलाद्दत्तं बलामृतं बलाहा लिखितञ्च यत् । सर्वान् बलकतानान कृतान् मनुरब्रवीत्' । याज्ञवल्काः। 'बलोपाधिविनिर्वृत्तान् व्यवहारान्निवर्तयेत् । स्त्रीनलमन्तरामारवहिर्गमकतांस्तथा। मत्तोन्मत्तात्तव्यसनि For Private and Personal Use Only Page #239 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org २३२ Acharya Shri Kailassagarsuri Gyanmandir व्यवहारतत्त्वम् । बालभीतादियोजितः । असम्बन्धकृतचैव व्यवहारो न सिहति । उपाधिकूलमिति शूलपाणिः । उपाधिर्भयादिरिति विज्ञानेश्वरः । तन्मते भौतादियोजित इत्यक्तवचनेन पौनरुक्तम | वहिर्ग्रामः वहिर्देशः । मत्तो मद्यादिना उन्मत्तो वातादिना व्यसनो द्यूताद्यासक्तः । असम्बन्धो वादिनियुक्त व्यतिरिक उदासीनः । श्रादिपादस्वतन्त्रदासपुत्त्रादेर्ग्रहणम् । तथाच नारदः । 'स्वतन्त्रोऽपि हि यत् कार्य्यं कुर्य्याच्चाप्रकृतिं गतः । तदप्यक्कृतमेवाहुरवातन्त्रस्य हेतुतः । कामक्रोधाभिभूता वा भयव्यसनपीड़िताः । रागद्वेषपरोताश्च ज्ञेयास्त्वप्रक्कतिं गताः । तथा दासकृतं कार्य्यमक्कतं परिचक्षते । अन्यत्र स्वामिसन्देहान दासः प्रभुरात्मनः । पुत्रेण च कृतं काय्यं यत् स्यादच्छन्दतः पितुः । तदप्यक्कृतमेवाहुर्दा सपुत्तौ च तौ समौ एतच्च कुटुम्बभरणातिरिक्तविषयं 'कुटुम्बार्थेऽभ्यधनोऽपि व्यवहारं यमाचरेत् । खदेशे वा विदेशे वा तं ज्यायान्त्र विचालयेत्' इति मनुवचनात् कुटुम्बमवश्यभरणीयम् । अभ्य धौनः परतन्त्रपुत्रदासादिः । व्यवहारमृणादिकं ज्यायान् खतन्त्रः न विचालयेत् अनुमन्येत । तथाच नारदः । 'स्वातन्त्रान्तु स्मृतं ज्येष्ठ े ज्यैष्ठ ं गुण वयः कृतम् । प्रजाः सर्वाः स्वतन्त्रः पृथिवीपतिः । अखतन्त्राः अस्वतन्त्रः स्मृतः शिष्य श्राचाय्र्यस्य स्वतन्त्रता । स्वतन्त्राः स्त्रियः सर्वाः पुत्रादामा: परिग्रहाः । स्वतन्वस्तत्र तु गृहो यस्य तत् स्यात् क्रमागतम् । गर्भस्यैः सदृशो श्रेयः अष्टमादत्सरात् शिशुः । बाल आषोड़शादर्षात् पौगण्डोऽपि निगद्यते । परतो व्यक्हारतः स्वतन्त्रः पितरावृते । जीवतोर्न स्वतन्त्रः स्याज्जरयापि समन्वितः । तयोरपि पिता श्रेयान् वीजप्राधान्यदर्शनात् । भावे वीजिनो माता तदभावे च पूर्वजः । परिग्रहा अनु For Private and Personal Use Only Page #240 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ... शहितत्त्वम्। २३३ जीविप्रभृतयः । तथाच वृहस्पतिः। 'पिलव्यघाट पुत्र स्त्रीदासशिष्यानुजीविभिः। यद् होतं कुटुम्बार्थे तद् ग्रहो दातुमर्हति' कात्यायनः। कुटम्बार्थमशक्तेन ग्रहोतं व्याधितेन वा। उपप्लवनिमित्तञ्च विद्यादापत् कृतन्तु तत् । कन्यावैवाहिकञ्चैव प्रेतकाय च यत् कृतम्। एतत् सर्व प्रदातव्यं कुटुम्बेन कृतं प्रभोः'। प्रभोरिति कतरि षष्ठी तेन प्रभुणा दातव्यमिति रत्नाकरः। ब्रहस्पतिः। 'य: खामिना नियुक्तोऽपि धनायव्ययपालने । कुसौद कृषिवाणिज्ये निसृष्टाथस्तु स स्मृतः। प्रमाणं तत् कृतं सर्व लाभालाभव्ययोदयम् । स्वदेश वा विदेश वा स्वामी तन्त्र विसंवदेत् । इति श्रीरघुनन्दनभट्टाचार्यविरचितं स्मृतितत्त्वे व्यवहारतत्त्वं समाप्तम् । शुदितत्त्वम् । nesen प्रणम्य सच्चिदानन्दं जगतामौखरं हरिम्। शडितत्त्वानि लपोत्यै वक्ति श्रीरघुनन्दनः । सहानुगमनं नार्या योगसिद्धिनयस्तथा। नानाफलं तथैकस्मादाधादेकफलं कचित् । अशौचसङ्करो वृद्धिः स्वल्पस्य गुरुसकरात्। दिनदयनयाभ्याञ्च पूर्वाशौचसमापनम्। अशौचान्तदिने कृत्यं जननेऽपि च मुण्ड नम्। अन्याशौचस्य मध्ये तु जातकर्मादिकाः क्रियाः । गर्भस्रावे तथा शौचं स्त्रियां बालेऽथ सदगुणे। कलौ तत्प्रतिषेधश्व पक्षिणीलक्षणन्तथा। विदेशस्थस्य चाशोचं सपिण्डा. हेरशौचकम्। त्यागस्तत्र च सध्यादेरशचिग्राह्यनिर्णयः । For Private and Personal Use Only Page #241 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir शुद्धितत्त्वम् । अशौचं मृत्यु भेदेन सद्यः शौचमनन्तरम्। शवानुगमनाशीच. मङ्गास्पृश्यत्वनिर्णयः । द्रव्य शुद्धिविचारच सूतिकास्पर्शने पितुः । भर्तः सपत्नाचा शुद्धिरैकाहमरणहये। मुमूर्ष मृतकृत्यादि तथापर्ण नरक्रिया। उद कादिक्रिया तत्र प्रेतनाने च वाससः । एकत्वं हि त्वमन्यत्रायः सम्बन्धवाचकः । प्रेतक्रियासु सम्बुद्धिर्यजुषां तर्पण सदा। गोनोतिनं सगोत्रोक्ति: शोकापनोदनादिकम् । पिण्डोद कादिदानञ्च रात्रावषि च सा क्रिया। अशोबान्तद्वितीयाहः लत्यं दानं वृषत्य जिः। प्रेतक्रियासु संक्षेपादधिकारिविनिर्णयः । सपिण्डादिभिदाशीचं संक्षेपोऽन्त्येष्टि पद्धतिः । निरूप्यन्तेऽत्र संक्षेपात् सतां मुदमभौमता। अथ सहानुगमनम्। अङ्गिराः। 'मृत भर्तरि या नारौ समारोहेडुताशनम् । मारुन्धती समाचारा स्वर्गलोके महौयते। तिनःकोट्योऽई कोटौ च यानि लोमानि मानवे। तावन्त्यब्दानि सा स्वगे भर्तारं यानुगच्छति। व्यालग्राही यथा व्यालं बलादुद्धरते विलात्। तभरिमादाय तेनैक सह मोदते। माटकं पैटकञ्चैव यत्र कन्या प्रदीयते । पुनाति त्रिकुलं नारी भर्तारं यानुगच्छति । तत्र सा भर्त परमा परा परमलालसा। कौड़ते पतिना साई यावदिन्द्राश्चतुर्दश'। भत्तं परमा भर्ती परमो यस्याः सा तथा परा परमलाल से त्यत्र स्त य मानाप्सरोगणेरिति व्यासेन पठितम्। 'ब्रह्मनो वा कतघ्नो वा मित्रघ्नो वापि यो नरः । तं वै पुनाति सा नारी इत्याङ्गिरसभाषितम्। साध्वीनामेव नारीणामग्निप्रपतनादृते । नान्योधर्मो हि विज्ञेयो मृते भरि कहिचित्'। या नारीत्युपादानात् सहमरणाभावपक्षोऽपि सूचित: नान्योधर्म इति तु सहमरणस्तुत्यर्थम्। तथाच For Private and Personal Use Only Page #242 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir शुद्धितत्त्वम् । विष्णुः । 'मृते भर्तरि ब्रह्मचर्य तदन्वारोहणं वा' इति । ब्रह्मचर्य मैथुनवर्जनं ताम्बूलादिवर्जनच्च यथा प्रचेताः । 'ताम्ब लाभ्यजनश्चैव कांस्यपात्रे च भोजनम्। यतिव ब्रह्मचारी च विधवा च विवर्जयेत्'। अभ्यञ्जनमायुर्वेदोक्ता पारिभाभिकम्। यथा 'मूथि दत्तं यदा तैलं भवेत् सर्वाङ्गसङ्गतम्। स्रोतोभिस्तर्पयेहाहू अभ्यङ्गः स उदाहृतः। तैल. मल्प यदङ्गेषु न च स्याहाहुतर्पणम्। सामाष्टिः पृथगभ्यङ्गो मस्तकादौ प्रकीर्तितः'। स्मृतिः। 'एकाहारः सदा कार्यो न द्वितीयः कदाचन। पर्यशायिनी नारी विधवा पातयेत् पतिम् । गन्धद्रव्यस्य सम्भागो नैव कार्यस्त या पुनः । तर्पणं प्रत्यहं कार्य भतस्तिल कुशोदकैः। एतत्तु तर्पणं पुत्वपौवाद्यभावविषयमिति मदनपारिजातः । वैशाख कार्तिके माघे विशेषनियमचरेत् । स्नानं दानं तीर्थयात्रां विष्णोर्नामग्रहं मुहुः'। अत्र साध्वीमाह हारीतः। 'पार्ताः मुदिता हृष्ट प्रोषिते मलिना कशा। मृते म्रियेत या पत्यो साध्वी ज्ञेया पतिव्रता'। इति छन्दोगपरिशिष्टीयमिति कल्पतरुः'। साध्वीप्रसादन लोकधारणमप्याह मत्स्यपुराणम् । 'तस्मात् साध्वा स्त्रियः पूज्या: सततं देववज्जनैः। तासां राज्ञा प्रसादेन धार्यते च जगत्त्रयम्'। महाभारते। 'अव. मत्य च या: पूर्व पतिं दुष्टेन चेतसा। वर्तन्ते याश्च सततं भर्तृणां प्रतिकूलतः। भत्रनुमरणं काले या: कुर्वन्ति तथा विधाः। कामात् क्रोधात् भयान्मोहात् सर्वाः पूता भवन्तु ताः'। अत्र च ऐहिकब्रह्मघ्नपतेर्दाहनिषेधात् जन्मान्तरीयतत्पापवत एव सहमरणेनोद्धारः। ब्रह्म पुराणे। 'देशान्तरमृत पत्यो साध्वी तत्पादुकाइयम्। निधायोरसि संशद्धा प्रविशेजातवेदसम्। ऋग्वेदवादात् साध्वी स्त्री न भवेदात्म For Private and Personal Use Only Page #243 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २३६ शुदितत्त्वम्। घातिनी। वाहाशीचे निवृत्तं तु श्राद्धं प्राप्नोति शास्त्रवत्' । ऋग्वे दवादात 'इमानावीरविधवा' इत्यादिमन्त्रात्। एवञ्च अङ्गिरो ब्रह्मपुराणवचनपयालोचनया। ब्राह्मण्यादिसकलभायाणां स्वगतभर्तगतफलविशेषार्थिनीनां गर्भवती बालापत्यादिव्यतिरिक्तानां सहमरणानुमरणयोरधिकार इति। विवादकल्कतरुरत्नाकरौ। तत्र ब्राह्मण्याद्यनुमरणाधिकारो ऽसङ्गतस्तस्यास्तनिषेधात्। तथाच मिताक्षरायां देवबोधकतयाज्ञवल्काटोकायाञ्च गोतमः। 'पृथक्चिति समारुह्य न विप्रा गन्तुमर्हति' । तस्माद् ब्राह्मण्याः सहमरणमेव इतरासान्तभयमिति कल्पतरूरत्नाकरशुद्धिचिन्तामणिषु पादुकाइयमिति दर्शनात पादुकादिकमित्यपपाठः किन्तु पादुकाहय मित्यपलक्षणम् उशनसा विप्रेतरासां द्रव्यविशेषमनुपादाय पृथचित्यारोहणमात्रोतः। यथोशमा: 'पृथचितिं समासह्य न विप्रा गन्तुमहति । प्रन्यासामेव नारीणां स्त्रीधर्मोऽयं परः स्मृतः'। मदनपारिजातोऽप्य वम्। शिष्टाचारोऽपि तथा। कत्यतत्त्वार्णवे वृहन्नारदीयम्। 'बालापत्याश्च गर्मिण्यो ह्यदृष्ट ऋतवस्तथा। रजस्वला राजसूते नारोहन्ति चिता शुभे'। राजसूते इति सगरमातुः सम्बोधनम्। वृहस्पतिः । 'बालसम्बईनं त्यत्वा बालापत्या न गच्छति। रजस्वला सूतिका च रक्षेदर्भच्च गर्भिणी'। एवमन्य तश्चेद बालसम्बईनं स्यात्तदा तस्या अप्यधिकारः। व्यासः । 'दिनकगम्यदेशस्खा साध्वी चेत् कनिर्णया। न दहेत् स्वामिनं तस्या यावदागमनं भवेत्। भविष्यपुराणे। तीयेऽति उदक्याया मृते भर्तरि वै विजाः। तस्यानुमरणार्थाय स्थापयेदेकरानकम्'। तस्य भर्तुः तथा 'एकां चितां समासाद्य भर्तारं यानुगच्छति। तदभर्तुर्यः क्रिया कर्ता स तस्याष क्रियाचरेत्। एतच For Private and Personal Use Only Page #244 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir शुद्धितत्त्वम् । पिण्डदानपर्यन्तम्। 'यस्याग्निदाता प्रेतस्य पिण्डान् दद्यात् स एव हि' इति वायुपरागैकवाक्यत्वात्। ब्रह्मपुराणे 'श्राव. ये भर्तजायान्तु स्वभर्तकुलपामिमाम्। चितामारोपयन् प्राज्ञः प्रमृते धर्ममुत्तमम्। इमा: पतिव्रता: पुण्याः स्त्रियो याया: सुशोभनाः । मह भर्तशरीरेण संविशन्तु विभावसुम् । एवं श्रुत्वा ततो नारी श्रद्धाभक्तिसमन्विता। पिटमधेन यझेन दृष्ट्वा स्वर्गमवाप्नयात्' प्रमृते भत्तं रि इति शेषः पिटमेधेन यजेन चितारोहणरूपेण। पादुकाहय ग्रहणपूर्वकानुमरणेऽपि मह भर्तशरीरेणत्यनहः प्रयोज्यः। देशान्तरमृते पत्यावित्यादिना शरीरप्रतिनिधित्वेन तदीयद्रव्यविधानात् प्रति. निधौ च यथाश्रुतमन्त्रपाठमाह कात्यायनः। 'शब्दे विप्रतिपत्तिः' इत्येतहितमेकादशीतत्त्वे । न च 'अग्निजलप्रविष्टानां भृगुसंग्रामदेशान्तरमृतानां गर्भाणां जातदन्तानां मरणे विरात्रेण शुद्धिः' इति काश्यपवचनात् सह मृताया अप्यग्निप्रवेशेन त्रिरात्राशौचं तत्रैव तस्याः पिण्डदानमिति वाच्यम् । प्रागुन ब्रह्मपुराणे पृथचितिसमारोहणमात्रे पाहाशीच. विधानात् अन्यत्र भतं तुल्याशौचप्रतीते: सहमरणे काश्यपोक्ताविरात्राशौचाङ्गीकारेऽपि तस्याशौचस्य वृया पत्यशौचकालावधिस्थायित्वम्। 'अन्तर्दशाहे स्याताञ्चेत् पुनर्मरणजन्मनी। तावत् स्यादशुचिविप्रो यावत्तत् स्यादनिर्दशम्' इति मनताशौचसङ्कर पराशौचस्य पूर्वाशौच कालावधिस्थायित्वप्रतीतेः । ततश्च यथाशौचकालसङ्कोचे तन्मध्य एव सङ्कलय्य पिण्ड दानं तथाशौचकालबहावपि यावदशौचं यथाक्रम दश पिण्डा टेचा इति। अतएव जिकनीयान्त्येष्टिविध्यनुमरणविवेकयो सः। 'संस्थितं पतिमालिङ्ग्य प्रविशेद या हुताशनम् । तस्याः पिण्डादिकं देयं क्रमशः पतिपिण्डवत्' । विष्णुः । For Private and Personal Use Only Page #245 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २३८ शुद्धितत्त्वम् । 'अन्विता पिण्डदानन्तु यथा भर्तर्दिने दिने। तदन्वारोहिणी यस्मात् तस्मात् मा नामघातिनौ'। अत्रानु: सहार्थः पतिमालियेत्य ननैकवाक्यत्वात् स्वाम्यशौचाभ्यन्तरे पृथचिता. मृतायास्त्य हेण पिण्ड दानं खाम्यशोचापगमे तु श्राद्धम् । 'अन्विताया: प्रदातव्या दश पिण्डास्त्य हे ण तु। स्वाम्यशौचव्यतीते तु तस्याः श्राई विधीयते' इति जिकनकृतपैठोनसिवचनात्। अग्निपूराणस्य दमिति शूलपाणिः। अत्रानुः पश्चादर्थः । अतोते तु भत्र शौचे पाटुकायमपादाय ज्वलदग्निप्रेवेशे अहाशौचव्यवस्थया पिण्ड दानं चतुर्थदिने श्राद्ध पूर्वोक्तब्रह्मपुराणबचनात्। यत्न तु भर्तः संग्रामहतत्वादिना सद्यः शोचं तत्र पृथञ्चितामृताशोचस्य पूर्वोक्तब्रह्मपुराणवच. नात् त्रिरात्रत्वेन बहुकालव्यापित्वे नाघहद्धिमत्त्वात् तेनैव पूर्वाशौचस्य व्यपगमात् तत्र भतरपि नरहेण पिण्ड दानं तत्रापि एकचितारोहणे भत्रशोच व्यपगमात् शुद्धिः। संस्थितं पतिमालिङ्ग्य ति अन्विता पिण्ड दानमिति पूर्वोतवचनाभ्याम् अग्निप्रवेशे सुमन्तुना सद्य:शौचविधानाच्च। यथा 'भृग्वग्निजलमंग्रामदेशान्तरस्थसंन्यास्य नशनाशनिमहाध्वनिकानाम् उदक क्रिया काया सद्यः शोचं भवति' इति । भृगुरुञ्चदेश: महा. ध्वनिकः पुण्याथं हिमालयावधिकमहापथगमनन संपादित मरणः । न चतत् मद्यः शोचं नित्य वेदाध्यापकैरग्निहोटभिश्च एका हाशोचिभिश्च कतव्यमिति हारलतादत्तविषयत्वेन नेतद्विषयकमिति वाच्यं तन्मात्रविषयकत्वे प्रमाणाभावात् सामान्यमुखप्रवृत्ततया वचनान्तरसंवादितया चैतहिषयक मिति अन्यथा काश्यपोक्तत्रिरात्राशीचमपि अग्निजलसंग्रामप्रविष्टानां प्रमादादेव मरण इति हारलतादर्शनादनुमरणविषयकं न स्यात् तस्मात् काश्यपवचनं ब्रह्मपुराणसमान For Private and Personal Use Only Page #246 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir शुद्धितत्त्वम् । विषय कमिति सुमन्तुवचनच संग्रामहतभत सहगमनविषयकमपीति। न च अत्र योगसिद्दाधिकरणविरोधान्न समुच्चितफलसिद्धिरिति वाच्यम् । योगसिद्धयधिकरणे हि यः पुत्र कामो यः पशुकाम इत्यादिना यज्ञक्रतूनुपक्रम्य एकस्मै वा कामायान्ये यज्ञक्रतव आह्रियन्ते सर्वेभ्यो दर्शपौर्णमासावित्युक्तं तत्र तत्तद्दिधिवाक्येषु निरपेक्षफलश्रुतेः कामनाभेदान्न कक्यं ततश्च सर्वशब्देन प्रकृतवाचिना निरपेक्षाणामेव पुत्त्रादिफलानां दर्शपौर्णमासमबन्धेऽवगते प्रयोगभेदादेव भवतु तत्र तत्तत् फलसिद्धिः तथाच तदधिकरणसिद्धान्तसूत्रं योगसिद्धिर्वा अर्थस्योत्पत्त्ययोगित्वादिति । अस्यार्थः। वाशब्दः सिद्धान्तद्योत. नार्थः सर्वेभ्यो दर्शपौर्णमासावित्यवार्थस्य तत्तत्फलस्य योगेन प्रयोगभेदेन सिद्धिः उत्पत्त्ययोगित्वात् सर्व शब्दातुकर्षणीयानां यः पुत्रकामो यः पशुकाम इत्यादावुत्पत्तिवाक्ये फलानां युगपदसम्बन्धात्। न चार्थस्य नानाविधस्य उत्पत्त्ययोगित्वात् महे. न्द्रादितत्तलोकवासादीनाम् एकदोत्पत्त्य सम्भवादिति व्याख्यानं युक्तमिति वाच्यं तड़ागोत्सर्गादौ एक स्मात् कर्मण: क्रमिक नानाफलोक्तः। तथाच मत्स्यपुराणम्। 'एतान्महाराजविशेषधर्मान् करोति योामतिशुद्धबुद्धिः। स याति रुद्रा. लयमाशु पूत: कल्पाननेकान् दिवि मोदते च। अनेकलो. कान् ममहस्तपादौन् भुक्ता पराई दयमङ्गनाभिः। सहैव विष्णोः परमं पदं यत् प्राप्नोति तदयागबलेन भूयः' । तथेहापि सर्वनाम पदाभावादार्थवादिकफलानि समुच्चितान्येव कामनाविषयो लाघवात् प्रार्थवादिकममुच्चितनानाफलविषयकविधिरप्य क एव कल्पाते लाघवात् न हि निमित्तसाधारण्ये बाधकं विना नैमित्तिकानां पयायता मम्भवति वह्निसामीप्य दाहप्रकाशयोः पयायताया प्रदर्शनात् तस्मात् सकदनुष्ठितेन For Private and Personal Use Only Page #247 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २४. शुधितत्वम्। कर्मणा यथैकं फलं निष्पाद्यते तथा बाधकं विना फलान्तरमपि विनिगमकाभावात्। ज्योतिष्टोमादेस्तु यष्टिवर्षावच्छिन्नफलश्रुतेः पृथगनुष्ठानादेव पृथक्फलसिहिः अन्यथा षष्टिसंख्याद्यभिधानं व्यथं स्यात्। यत्र तु कर्मफले कालविशेषो नोक्तस्तत्रापि तत् कर्मसंपादकानुरूपेण कालविशेषो बोध्यः फलस्य कर्मनिष्पत्तेस्तेषां लोकवत् परिमाणत: फलविशेषः स्यादिति न्यायात्। तेषां कर्मणां लोकवत् कृष्यादिकवत्। तथाच मत्स्यपुराणे। 'पौरुषं दैवसम्पत्त्या काले फलति पार्थिव । त्रयमेतन्मनुष्याणां पिण्डितं स्यात् फला. वहम्। वषष्टिसमायोगाद् दृश्यन्ते फलसिद्धयः। तास्तु काले प्रदृश्यन्ते नैवाकाले कथञ्चन' पौरुषं पुरुषसाध्य ऐहिकक्रियावन्दं दैवं सुखाद्युत्पादनोन्मुखीभूतादृष्टं पूर्व जन्मना कृतं तथाच याज्ञवल्काः । तत्र देवमभिव्यक्तं पौरुषं पूर्व. दैहिकम्'। अभिव्यक्त फलोन्मुखीभूतं काले तत्तत् काले तत्कार्यजननोन्मुखौभूते अतएव सनिबन्धुभिर्बाधकं विना एकस्मात् प्रायश्चित्तात् नानापापध्वंस इत्युक्तम्। तथा वषोत्सगंजलाशयोत्सर्गदुर्गापूजा तन्माहात्मापाठनन्दागङ्गामानादिषु एकशास्त्रोक्तमिलितफलवाचकपदयुक्तानि सङ्कल्पवाक्यान्युक्तानि तथाच भवदेवभट्टाः। 'एकस्मं वा कामायान्य यज्ञक्रतव आहियन्ते' इति संकौत्य सर्वेभ्यो दर्शपौर्णमासाविति प्रयोगभेदविधानाद् भवतु तत्र पृथगनुष्ठानसाध्यत्वं ब्रह्मबधप्रायश्चित्त तथाभूतं पृथगनुष्ठानमाध्यत्वप्रतिपादकवचनाभावात् अनेकफलानाञ्च तन्त्रण दशहरान्यायेन एककामनाविषयत्वसम्भवात् तन्त्रत्वमित्याहुः हरिनाथोपाध्यायास्तु वृषोत्सर्गफलान्युद्दिश्य एतानि च अर्थवादिकफलानि समुचितान्येव कामनाविषयः पुरुषविशेषणत्वस्य कल्पात्वात् For Private and Personal Use Only Page #248 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir शुद्धितत्वम् । तथाच मिलितानामेकका मनाविषयत्वकल्पना श्रग्नीषोमयोरिव देवतात्वे लाघवन्यायस्य विशिष्टत्वादित्याहुः । अथवा यत्र तारा चौरधौयौत तस्य पितरो घृतकुल्याः मधुकुल्याः वा चरन्ते इत्यत्रापि वैकल्पिकान्वयोपगमे जातेष्टिनयभङ्गप्रलङ्गात् लाघवाद्दिकल्पेऽष्टदोषाच एकस्य काय्र्यस्य नियोज्याकाङ्क्षायां सकलार्थवादोपस्थितफलकाम एक एव नियोज्य: स्वौक्कतस्तथाचापीति । श्रथानुत्पन्न ब्रह्महत्यादिपतिकायास्तत् पूतत्व रूपफलबाधात् तत्तत्कामनाविरहेण अनधिकारः स्यादिति चेत् उक्तयुक्त्या समुचितफलसिद्धेरनन्यथा सिद्धार्थवादबलेन सन्दिग्धपापध्वंसकामनाया एवाधिकारो मङ्गलवत् । सति जन्मान्तरीये तादृशपातके संसर्गादिक्कते दा तङ्घ' सोऽपि जायते असति तु न तथात्रतियोगिरूपसहकारिविरहात् निर्विघ्नस्य छतमङ्गलवत् । महादाननिर्णयोऽप्ये चम् । एवं दशहरादावपि श्रतएव विश्वामित्रेण पापसन्दहेऽपि प्रायश्चित्तमुक्तं यथा 'कच्छचान्द्रायणादीनि शाभ्युदय कारणम् । प्रकाशे वा रहस्ये वा संशयेऽनुक्त के स्फुटे' | संशयेऽनुक्तकेऽस्फुटे' अनुक्तकेऽतिपातकाद्यष्टान्यतमत्वेन विशेषतोऽनुक्तके प्रको इति यावत् अस्फुटे अज्ञाते । वस्तुतस्तु मिलितफलदानयोग्यानामपि श्राद्धादिकर्मणां प्रत्येकफलसम्पादकत्वं तथाहि श्रथैतन्मनुः 'श्राद्दशब्दं कर्म प्रोवाच प्रजानिःश्रेयसार्थम्' इति आपस्तम्बोक्तादिविशिष्टफलार्थिनः केवलरागिणः केवलमुमुचोरपि प्रत्येक फलसिद्धिः साङ्गाहि वैदिककर्मण इष्टसम्पादकत्वनियमात् । तथाच मार्कण्डेयपुराणं 'पितृन्नमस्ये दिवि ये च मूर्त्ताः स्वधाभुजः काम्यफलाभिसन्धौ । प्रदानशक्ताः सकले सितानां विमुक्किदा येऽनभिसंहितेषु' । अनभि संहितेषु काम्यफलेषु इति शेषः । अतएव ग्रहयज्ञे वृच्यायु: २१ -क For Private and Personal Use Only २४१ Page #249 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २४२ शथितत्त्वम् । पुष्टिकामो वेति समस्तपदोपात्तानामपि प्रत्येकफलकामनासम्बन्ध इति भूपालः । एवञ्च 'ऋग्भ्यां दाभ्यां तिलब्रीहिगोधूमयवकल्पितम् । हविः प्रजुहुयालक्षं वासरेष्वेकविंशती' इति बौधायनवचने तिलादीनां सति सम्भवे समुच्चयः असति विकल्प इति कर्मविपाके विश्वेश्वरभट्टाः । एवच्च समाधिना त्यता देहस्य मुक्तस्य धृतराष्ट्रस्य पर्णोटजाग्निना देहदाहकाले arrant गान्धार्या अग्निप्रवेशदर्शनादिदानीं काश्यादिमृतस्य मुक्तस्यापि पत्युस्तत्पत्नगाः सहमरणं सङ्गच्छते । श्रीभागवते तदुक्तम् । 'दह्यमानोऽग्निभि हे पत्युः पत्नौ महोटजे । वहिः स्थिता पतिं साध्वी तमग्निमनुवेश्यति' । अनुवेच्यति अग्निप्रवेशनं करिष्यतीति युधिष्ठिराय नारदस्य भविष्यत् कथनम् । 'दयितं यान्यदेशस्थं मृतं श्रुत्वा पतिव्रता । समारोहति शीघ्राग्नौ तस्याः सिद्धिं निबोधत' इति व्यासवचनादिना सहमरणानुमरणयोर्निरवकाश नैमित्तिककाम्यत्वेन मलमासादावपि कर्त्तव्यता 'नैमित्तिकानि काम्यानि निपतन्ति यथायथा । तथातथैव कार्य्याणि न कालस्तु विधीयते' इति दक्षवचनात् । तदयं प्रयोगः । पुत्रादिना स्वग्टह्योक्तविधिना श्रम्मी दत्ते ज्वलितायां भर्त्तचितायां सहगन्ती साध्वी खाता परि हितधौतवासोयुगा कुशहस्ता प्राङ्मुखौ उदङ्मुखी वा दैवतो नाचान्ता तिलजल कुशवयमादाय ओम् तत्सदिति ब्राह्मणैरुचारिते नारायणं संस्मृत्य नमोऽय अमुके मासि अमुके पचेऽमुकतिथौ अमुकगोवा श्रीमती अमुकौ देवी अरु न्वतौ समाचारत्व पूर्वक स्वर्गलोकमहीयमानत्वमानवाधिकरणक लोमसमसंख्याब्दावच्छित स्वर्गवासभर्तृ सहित मोदमानत्वमाहप्रिटखशरकुलत्रयपूतत्वचतुर्दशेन्द्रावच्छिन कालाधिकरणकापस For Private and Personal Use Only Page #250 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir शक्तित्वम् । २४३ रोगणस्तयमानत्वपतिसहितकोड़मानत्व ब्रह्मन-कतघ्न-मिवघ्न. पतिपूतत्वकामा भत्तं ज्वलचितारोहणमहं करिष्ये इति अनुमरणे तु भत्तं ज्वलचितारोहणमित्यत्र ज्वलञ्चिताप्रवेशेन भवनमरणमिति साल्पा अष्टौ लोकपाला आदित्यचन्द्रानिलाम्न्याकाशभूमिजलहदयावस्थितान्तर्यामि-पुरुषयमदिनरात्रिसन्ध्याधर्मा ययं साक्षिणो भवत ज्वलञ्चितारोहणेन भत्त. शरीरानुगमनमहं करोमोति अनुमरणे तु भर्तशरीरानुगमनमित्यत्र भत्रनुमरणमित्युच्चार्य ज्वलञ्चिताग्निं नि:प्रदक्षिणी. सत्य प्रोम् इमा नारी रविधवाः सपत्नौरञ्जनेन सर्पिषा संविशन्तु अनस्वरोऽनमौरा सुरना प्रारोहन्तु जलयोनिमम्ने इति ऋग्वेदोक्तमन्त्रे 'पोम् इमा: पतिव्रता: पण्या: स्त्रियो यायाः सुशोभनाः। सह भत्तशरीरेण संविशन्तु विभावसुम्' इति पौराणिके मन्त्रे च ब्राह्मणेन पठिते नमो नम इत्युच्चार्य ज्वलञ्चितां समारोहेत्। पापस्तम्बः। 'चितिवष्टा तु या नारी मोहाविचलिता भवेत्। प्राजापत्येन शुद्यत्तु तस्मादि पापकर्मणः'। पासात्यनिर्णयामृते स्मतिः। एकचित्यां समारूढ़ी दम्पती निधनङ्गती। पृथक्वाई तयोः कुर्या. दोदनन्तु पृथक् पृथक् । विद्याकरता स्मृतिः। एकाहेन मृतानान्तु बहनामथवा हयोः। तन्त्रेण अपणं कृत्वा पृथक बाई प्रवर्त्तयेत्। यत्तु 'यदा नारी विशेदग्निं खेच्छया पतिना सह। अशौच मुदकं तस्याः सह भर्वेति निश्चितम् । तिथ्यन्तरमृतायास्तु पृथक् बाई न विद्यते'। इति चतुर्भुजभट्टाचार्यकृतयमवचनाद्भिवतिथिमृताया अपि पत्यमंततिथौ बाहमिति हरिदासतर्काचार्याः तब अस्य वचनस्यामूलत्वात् समूलत्वेऽपि पाइपदं पिण्डपरम्। एकोद्दिष्टं मृताहनौति यमवचनविरोधात। For Private and Personal Use Only Page #251 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org २४४ Acharya Shri Kailassagarsuri Gyanmandir शुचितत्त्वम् । । पथाभौचसङ्करः । मनुः 'अन्तर्दशाहे स्वाताश्चेत् पुन मरणजम्मनौ । तावत् स्यादशुचिर्विप्रो यावत्तत् स्यादनिर्दशम्' इत्यनेन परजातस्य पूर्वजाताशौचसमानकालीना शौचस्य सङ्कोचं विना शुद्धेरजन्यत्वात् पूर्वाशौचकालेन पराशौचकालस्य सङ्कोचेाऽस्तु स्वल्पकालोनाशौचस्य तु वृद्धिं विनापि पूर्वाशौच स्थितेरशुद्धिर्भविष्यतीति तत्र कथं सहमरणे वृद्धि - रुक्ता इति चेत्र शङ्ख ेन तथोक्तत्वात् यथा 'समानाशौचं प्रथमे प्रथमेन समापयेत् । असमानं द्वितीयेन धर्मराजवचेा यथा' । प्रथमापतितं सजातीयाशौचं प्रथमेन समाययेत् अत्र प्रथमाईपतितत्वेन विशेषोऽघत्रमिदाशौ च विषयः । अघवृडिमदाशौच मूर्ख वेत्तेन शुद्धयति । अथ चेत् पञ्चमीं रात्रिमतीत्य परतो भवेत् । अघवृद्धिमदाशौचं तदा पूर्वेण शुद्धयति' इति कूर्मपुराणवचनात् एकस्मादशौचजन्मन ऊङ्घ परत: वृक्षवच्छास्त्रे व्यवहार इति न्यायात् तेनाशौचकालमध्ये यद्यघवृद्धिमदाशौचं तदा तेनाघवृडिमता द्वितीयेन शहिः । अस्यापवादमाह । अथ चेदिति परतोऽशौचकालावधेः प्रातिलोम्येन पञ्चमीं रात्रिमतिक्रम्य यदि भवति पूर्वाशौच प्रथमाई प्रति यावत्तदा प्रथमेन शुद्धिरिति शङ्खवचनैकवाक्यत्वात् अन्यथा क्रमिकपरत्वस्यातौत्येत्यनेन लब्धत्वात् परत इत्यस्यानर्थक्यापत्तेः अघवृद्धिमत्त्वन्तु सपिण्डजननाशौचापेक्षया स्वपुत्रजननाशौचस्य सपिण्डमरणापेक्षया पितृमातृभर्नृमरणाशौचस्य च यतः स्वपुत्रजनने स्नानात् पूर्वमङ्कास्पृश्य त्वमन्यत्र न तथा । मातृपितृभर्त्तृणां महागुरुत्वात्तेषां मरणे द्वादशरात्रमक्षारलवणान्राशनं सपिण्डमरणे त्रिरात्रं यथा कूर्म - पुराणं 'सूतके तु सपिण्डानां संस्पर्शो नैव दुष्यति । सूतकं सूतिकाञ्चैव वर्जयित्वा मृणां पुनः । सूतकं पितरं नृणां For Private and Personal Use Only · Page #252 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir शहितत्त्वम् । २४५ संस्पर्शकर्तृणाम्। संवतः। 'नाते पुत्बे पितुः सानं सचेलन्तु विधीयते। माता शुढेधशाहेन घानात्तु स्पर्शनं पितुः'। शुडेवत् स्पर्शमात्रे उत्तरवाक्ये तथा दर्शनात् । सपिण्ड मरणं प्रकृत्याखलायनः। 'विरानमक्षारलवणानाशिनः स्युह्रदशराचं महागुरुष्विति'। महागुरूनाह विष्णुः । 'वयः पुरुषस्य महागुरवो भवन्ति पितामाताचार्यश्चेति' आचार्यश्च 'उपनीय ददहेदमाचार्यः स उदाहृतः' इति याज्ञवल्कयोक्त: । तन्मरखे विरानाशौचित्वेन नैतादृनियमः ! पत्यु महागुरुत्वमाह रामायणे सौता प्रति अनसूयावाक्यम् । 'नातो विशिष्टं पश्यामि बान्धवं वै कुलस्त्रियाः। पतिर्बन्धुगतिर्भर्त्ता दैवतं गुरुरेव च'। शातातपः। 'गुरुरग्निहिजातीनां वर्णानां ब्राह्मणरे गुरुः । पतिरेको गुरुःस्त्रीणां सर्वचाभ्यागतो गुरुः' इति अत्रैकपदेन दत्तस्त्रीणां पिटमाटव्यावृत्तिः। अत्राशौचस्याघहमिहिशेषसोन तद्रहितेऽपि अशौचमाने पूर्वा पराईपतितत्वेन व्यवस्था मैथिलोक्ता हेया। अतएव नवमदिनाभ्यन्तरपातिनि तुल्याशौचे तु प्रथमेन समापनं बौधायनोक्तम्। यथा 'अथ चेद्दश राना: सनिपते घुराय दशरात्रमानवमादिवसात्'। दशराना इति 'शुद्धेहिप्रो दशाहेन हादशाहेन भूमिपः। वैश्यः पञ्चादशाहेन शूद्रो. मासेन सुद्धाति' इति मनतखखजात्यलाशौच परम्। पानवमादिति च तत्तदुपान्त्यदिकपरम् एवं पञ्चमी रानिमित्यपि खखजात्य लाशौचाईपरं 'समानागौचं प्रथम प्रथमेन समा. पयेत्' इत्ले कवाक्यत्वात्। अत्रा दशरालमित्याद्यपदमेकपरं तथाच पूर्णाशीचपूर्वाई समानाशेवगते पूर्वेण उपान्त्यदिनाभ्यन्तरे चेत् तदा परेण अन्त्यदिने महागुरुनिपातेऽपि दिनहयादिपिरिति मिश्राःतन माद्यपदस्यैकार्थत्वे लक्षणा For Private and Personal Use Only Page #253 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २४६ शुद्धितत्त्वम्। पत्तेः 'अन्तर्दशाहे स्याताञ्चेत् पुनर्मरणजन्मनौ' इति जनना. शौचमध्य इति 'अथ चेद्दशरात्राः सनिपते युः' इति ममानं लघुचाशौचमित्यादिमनुविष्णुबौधायनलघुहारीतवचनानामे क. वाक्य तया उपान्त्य दिनमध्ये अशौचान्तरपाते पूर्वेणैव शुद्धिः । अन्य था अघडिमदाशौचमित्यादिवचने अववृद्धि पदस्यानवयाञ्च : असमानमिति अममानं पूर्वजातं जननाशौचं हितीयेन मरणाशौच कालेन समापयेत्। 'सूतके मृतकं चेत् स्यान्मतके मूतकं तथा। मतेन सूतकं गच्छ बेतरत् सूतक न तु' इति लघुहारोतवचनेकवाक्यत्वात्। एवञ्च यदि जननस्य परभाविनापि मर हो न समापनं तदा स्वल्पकालीनस्यापि पूर्वभाविना दीगण सुतरां समापनम् । शङ्खवचनस्य समानं लघुचाशौमिति पारिजातपाठे सुतरां तथैवार्थः । विष्णुः । 'जननाशोचमध्ये तु यद्यपरं जननं स्यात्तदा पूर्वा शौच व्यपगमे शुद्धिः। रात्रि शेषे दिनहयेन प्रभाते दिनत्रयेण सामागोचमध्ये नातिमरणेऽप्येवमिति'। रात्रि शेष इति पुनसकयोः शेष इत्यमरोक्तः शेषशब्दस्यास्त्रीलिङ्गत्वात् स्त्रीलिङ्गविशेष ण त्वेऽपि न स्त्रीलिङ्गत्वम्। तेन रात्रिःशेषो. ऽवपित्तो यत्र तत्राशो चान्त्यदिने इत्यर्थः । अहःशेषे हिरानकमित्य नेनानवमाद्दिवमादित्यनन चैकवाक्यत्वात्। प्रभाते तविलोयोत्तर प्रभातेऽरुणादयात्प्रभृति-सूर्योदय प्राक्काले। 'प्रभातायाञ्च शवयां भास्करऽदिते तथा' इति विष्णुधर्मो. समय च नात्। उदयमाह गृह्य मंग्रहे। रेखामानञ्च दृश्येत रश्मिभिश्च समन्वितम्। उदयं तं विजानीयाडामं कु-हिचक्षणः'। अत्र सनिबन्धुभिर्दशमदिनादधिकेन दिनहयेनेति व्याख्यानादिनहयेन पूर्वाशौचस्वापि समापनम्। अन्यथा पराशौचमाचकालले खनिमित्ताबध्येव दिनदयं स्थान च For Private and Personal Use Only Page #254 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir शुद्धितत्वम् । २४७ विध्यनुवादवैषम्य भिया मान्त्यदिनपरिग्रह इति वाच्यं दिन. इयस्य पराशौचमात्र कालत्वेन प्रागप्राप्तत्वेन दशमदिनस्यानुवादानुपपत्तेः। किन्तु पूर्वाशौचस्यान्त्यदिनमादाय दिनहया. शौचाभिधाने अन्त्यदिनस्य पूर्वाशौचकालल्वेन प्राप्तत्वात् तदंशेऽनुवादकत्वम् अपरदिनस्य च अप्राप्तत्वात्तदंशे विधित्वमिति विध्यनुवादवैषम्यादधिकेन व्याख्यानं सङ्गच्छते। न च पूर्वाशौचव्यपगमे दिनहयेनेति व्याख्यानान तथात्वमिति वाच्यं तथा मरणाशौच दशमदिने मृतस्य तहिने पिण्डोदक. दानं न स्यात्तस्य स्वायोचविधानात्। विष्णुः ‘यावदशीचं तावत् प्रेतोदकं पिण्ड मेकञ्च दद्युः' इति पूर्वाशौच व्यपगमे इत्यस्यानुषङ्ग कल्पने प्रमाणाभावाच्च। 'मरणादेव कर्त्तव्यं संयोगो यस्य नाग्निना। दाहादूच मशौचं स्याद् यस्य वैतानिको विधिः'। इति शङ्खोक्तस्य निमित्तीभूतमरण सत्त्वे मरणादिनिश्चयात् नैमित्तिकाशौचस्यावश्य भावस्य बाधापत्तेश्च । वैतानिकः श्रौतोहीम: अग्निपदं तदग्निपरं तेन निरग्नेः स्मार्ताग्नेश्च मरणादेवाशौ चम्। तस्माद्दशमदिनजातं परनिमित्त खावध्येवाशौचजनकं दिनहट नेति पूर्वाशीचं वईयेत् पराशौचस्य ह्रासकं वायं 'अन्तर्दशाहे स्याताञ्चेत् पुनर्मरणजन्मनो। तावत स्यादशुचिर्विप्रो यावत्तत्स्यादनिर्दशम्' इति मनुना पराशोचस्य पूर्वाशौच कालावधिस्थायित्वेन नियमितत्वात्। रात्रि शेषे दिनहयेने त्यनेन पूर्वाशौचस्या. धिकदिनद्दयावस्थानं वाच्यम् अन्यथा यावत्तस्यादनिर्दशमित्य नेन विरोध: स्यात्। अथवा यातत्तत्यादनिर्दशमिति समानं लघु चाशोचं पूर्वेणैव विशुद्यति इति राविशेषे दिनदयेनेति वचनानामेकवाक्यतया पूर्वाशोचस्याधिकदिनहयावस्थानं वाच्यम् अन्यथा कल्पनागौरवं स्यात् प्रथमोत्मन For Private and Personal Use Only Page #255 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir शचितत्त्वम्। निमित्तजनितपापाभिव्याप्तकालाभ्यन्तरे द्वितीयनिमित्तोत्पत्ती प्रथमपाप मेवाभिवईते पाद्यपापद्वितीयपापनिमित्ताभ्यामघान्तरजननं वा उभयथापि इयोरधिकारिणोस्त दत्ययकाल एव अशौचान्तकाल इति मिश्राः। अतएव पूर्वाशौचान्तदिनकृत्यमपि हादशदिने क्रियते। तत्करणादेव च शुद्धिः तथाच आदिपुराणे 'यस्य यस्य तु वर्णस्य यद्यत् स्यात् पश्चिमं त्वहः। स तत्र वस्त्र शुद्धिञ्च गृहशुद्धिं करोत्यपि। समाप्य दशमं पिण्डं यथाशास्त्रमुदाहृतम्। ग्रामाहिस्ततो गत्वा प्रेतस्मृष्टे च वाससौ। अन्त्यानामाश्रितानाञ्च त्यत्वा नानं करोत्यपि। श्मश्रुलोमनखानाञ्च यत्त्याज्यं तज्जहा. त्यपि। गौरसर्षपकल्केन तिलतैलेन संयुतः। शिरःस्नानं तत: लत्वा तोयेनाचम्य वागयतः। वासो युगं नवं शुभमवणं शुद्धमेव च। गृहीत्वा गां सुवर्णञ्च मङ्गलानि शुभानि च। स्पृष्ट्वा संकीर्तयित्वा तु पश्चाच्छुद्धो भवेन्नरः'। पश्चिम त्वहः अशौचान्तिमदिनं ग्रहशुद्धिं प्राक्तनपाकमाण्ड त्याग उपलेपनादिना त्याज्यं त्यागाहं यत् सदा त्याज्यं तत् इत्यर्थः । यथा मिताक्षरायां 'मुगह येत् सर्वगात्राणि कक्ष. वक्ष:शिखावहिः'। क्रममाह वराहपुराणम्। 'श्मश्रुकर्म कारयित्वा नखच्छेदमनन्तरम्'। गोभिलः 'के शश्मश्रुलोमनखानि वापयोत शिखावर्जम्'। अशौचाधिकार प्रापस्तम्बः । 'अनुभाविनाञ्च परिवापनम्' इति अनुपश्चाद भव. न्तौति अनुभाविन: कनिष्ठास्तेषामेव पुरुषाणां वापनमिति रत्नाकरादयः। तन्न श्रीपतिरत्नमालायां जननाशीचे मुण्डनविधानात्। तथा 'आजया नरपतदिजन्मनां दारकर्ममृतसूतकेषु च। बन्धमोक्षमखदौक्षणेष्वपि क्षौरमिष्टमखिलेषु घोडुषु। तस्मादनुभाविनां स्वाशौचमनुभवतां 'क्लप्तकेशनख. For Private and Personal Use Only Page #256 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir शहितत्त्वम् । २४६८ श्मश्रुर्दान्तः शुक्लाम्बरः शुचिः' इति मनक्तप्राप्त मुण्डनानां समा यस्य यथा एवं तथा वृत्तानामपि सर्वाशौचे मुण्डनम् । यत् पुनरापस्तम्बः । 'न समावृत्तावपेयुरन्यत्र वौद्धारादित्येके । अथापि ब्राह्मणम् एष रिक्तो वाइन पिहितस्तस्यैव तदेव पिधानं यच्छिखेति' । केचि दाचार्या मन्यन्ते वोहारात दर्शपौर्णमासाङ्गयागविशेषादन्यत्र समावृत्ता गृहस्था न वपेयुः । अत्र प्रमाणं तथापौति ब्राह्मणं मन्त्रेतरवेदभाग इति माधवाचार्याः एष गृहस्थः अनपिहित आवरणशून्यः सन् रिक्तस्तुच्छो भवतीत्यर्थः यहिखा तदेव पिधानं तेन वौदारादिकं विना न गृहस्थः शिरो मुण्डयेदित्येकेषां मतमिति तत् काम्य परम् । दानधर्मे 'केश श्मश्रुधारयतामग्रयां भवति सन्ततिः' । केशश्मश्रुधारिणामशीचे पितृमातृमरण एवं मुण्डनम् । विष्णुः । ' प्रयागे तीर्थयात्रायां पितृमातृवियोगतः । कचानां वपनं कार्य्यं वृथा न विकचो भवेत्' इति । अतएव आदिपुराणे यत्त्याज्यमुक्तम् । मङ्गलान्यादर्शष्टतप्रदीपप्रभृतौनि शुभानि दोषरहितानि । पिण्ड दान मन्त्य जेभ्यो वासो दानञ्चाद्यक्रियाधिकारिणः । अन्यत् सर्वमशौचिमात्रस्य परदिनेऽपि स्नानादिगवादिस्पर्शब्राह्मणस्वस्तिवाचनैर्विनाप्यशौच स्थितिः । तथाच देवलः । 'अवाहः सु निवृत्तेषु सुस्नाताः कृतमङ्गलाः । आशुच्यादिप्रमुच्यन्ते ब्राह्मणान् स्वस्ति वाच्य च' । अस्य वक्ष्यमाणव्याख्यानात् सर्वं स्फुटोभविष्यति । देवलः। ‘लोकेऽस्मिन् मङ्गलान्यष्टौ ब्राह्मणो गौर्हुताशनः । हिरण्यं सर्पिरादित्य आपो राजा तथाष्टमः । एतानि सततं पश्येन्नमस्येदर्चयेत्तु यः । प्रदक्षिणन्तु कुर्वीत तस्य चायुर्न हौयते' । अभिप्रेतार्थसिद्धिर्मङ्गलं तद्धेतुतया ब्राह्मणाद्यपि । गोप्रणामे ब्रह्मपुराणम् । 'सदा गावः प्रणम्यास्तु मन्त्रेणानेन मङ्गलान्याह For Private and Personal Use Only Page #257 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २५. शस्तित्वम् । पार्थिव । नमो गोभ्यः श्रीमतौभ्यः सौरभयौभ्य एव । नमो ब्रह्म सुताभ्यश्च पवित्राभ्यो नमो नमः। मन्त्रस्य स्मरणादेव गोदानफलमानयात्'। भविष्थे। गामालभ्य नमस्कृत्य कत्वा चैव प्रदक्षिणाम्। प्रदक्षिणी कसा तेन सप्तदीपा वसु. धरा। गवामस्थि न लङ्कत मृते गन्धं न वर्जयेत्। यावदाघ्राति तगन्धं तावन्धेन युज्यते'। विष्णुः । 'गोमूत्र मोमयं क्षौरं सर्पिर्दधि च रोचना। षडङ्गमेतन्माङ्गल्यं पवित्र सर्वदा गवाम्' । षडङ्ग'षटप्रकारकम् । अत्र वैटिककर्मानह. त्वप्रयोजकसंस्कारविशेषरूपमशौचं वैदिककर्माहत्वप्रयोजकसंस्काररूपं शौचम्। म च अशौचाभाव एव शुद्धिन संस्कार• विशेष इति वाच्यम् अघानां योगपद्ये विति न वईयेदघाहानि इत्येताभ्यामशौचे पापपर्यायाधपदप्रदर्शनात् अशौचपदस्य यथाभावरूपत्वं तथा। 'देवाच पितरश्चैव पुत्रे जाते दिजन्मनाम्। आयान्ति तस्मात्तदहः पुण्य षष्ठच सर्वदा'। इत्यादित्यपुराणोयेन शोचे पुण्यपददर्शनात् शौचस्थापि भावरूपता प्रतीयते। तदहरियविच्छिन्न नाडीपर्यन्त परम् । तथाच दानदर्पणे वराहपुराणं यावत् कालं सुते जाते न नाडौ छिद्यते पुनः । चन्द्रसूर्योपरागेण तमाहुः समयं समम्'। कत्यचिन्तामणी देवल: 'जाते पुत्रे पिता श्रुत्वा सचेलं बान. माचरेत् । ब्राह्मणेभ्यो यथाशक्ति दत्त्वा बालं विलोकयेत्' । एतेन 'सूतके तु मुखं दृष्ट्वा जातस्य जनकस्ततः। कत्वा सचेलं मानन्तु शुद्धो भवति तत्क्षणात्। अन्याश्च मातरस्त हत्तद्गेहं न व्रजन्ति चेत्'। इति आदिपुराणवचने मुखं दृष्ट्वेति विशेषणात् पुत्रजन्मनि पितुर्यत् सानमुक्तं तन्मुखदर्शनानन्तर. मेवेति हारलतोक्तं हेयम्। एवं विदेशस्थस्य पितुः पुत्रजन्मअवणे तम्मुखदर्शनावधि अङ्गास्पृश्यत्वं स्यात् किन्तु भादि. For Private and Personal Use Only Page #258 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir शतित्वम् । २५१ पुराणं मुखादर्शनानन्तरं पुन: नानार्थम् । अत्रान्याश्चेति चकारेण शुहा इति प्राप्तौ तहदिति पिटतुल्यतार्थं तेन यथा पितुः स्नानादङ्गास्पृश्यतानिवृत्तेः सूतिकास्पर्श तत्समानकालास्पृश्य त्वञ्च । 'मातुरेव सुतकं तां स्पृशतः पितुर्नेतरेषाम्' इति सुमन्तुवचनादत्र सूतकमस्पृश्यत्वं तथा सूतिकासपत्नीनां जेयम् अतस्तद्ग्रहगमनं तत् स्पर्शोपलक्षणम्। तासु माटपदप्रयोगोऽप्येतदर्थक इति पत्र मातुरेवेत्येवकारेणान्येषां बालकादीनां स्पृश्यता सदा प्रतीयते। ततस त ऊ मस. मालम्भनमादशरात्रादिति गोभिलसूत्रेण नाडीच्छेदात् परतो मातुरङ्कस्पर्शाभावो दशरावावधि प्रतीयत इति तेन 'माता शुरद्दशाहेन नानात्तु स्पर्शनं पितुः' इत्यनेन प्राप्तस्य मातु. रास्पृश्यत्वस्य नाड़ोच्छ दोत्तरत्वमप्राप्तं विधीयते लाघवा. दन्यथा अश्रुतकल्पनापत्तिः स्यादेवच नाडीच्छदात् प्रामातु: स्पर्श दोषाभावः । एवमेव भट्टनारायणचरणा: । गर्गः । 'श्रुत्वा पत्रस्य वै जन्म कृत्वा वेदोदिताः क्रियाः। अच्छिन्द्रनालं पश्येत्तं दत्त्वा रुक्मं फलान्वित' रागप्राप्तदर्शनेऽपि 'पुत्रानो नरकाद यस्मात् बायते पितरं सुतः । मुखसन्दर्शनेनापि तदुत्पत्ती यतेत सः'। इति वृहस्पत्य लानरकनिस्ताराय 'ऋणमस्मिन् समुबयति अमृतत्वञ्च विन्दति पिता पुषस्य जातस्य पश्येच नौवतो मुखम्' इति वशिष्ठोक्त ऋणापनयनाय च यत् पश्येदिति नियमविधानं तदक्कतपुत्रकार्यपुत्रपरं सत्युवस्तु मुख. दर्शनं विनापि नरकनिस्तारकः। तथाच विष्णुपुराणम् । 'सत्युवेन तु जातेन वेणोऽपि त्रिदिवं ययौ। पुवानो नरकात् वातः स तेन सुमहात्मना' । तेन सुपुत्रेण सतवेणदक्षिणहस्तमन्यनजातेन पृथुना। ब्रह्मपुराणेऽपि 'समुत्पबेन भी विप्राः मत्युवेष महामना। वातः स पुरुषयानः पुवाखो नरका. For Private and Personal Use Only Page #259 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २५२ शुद्धितत्वम्। तदा'। पिण्ड दाटत्वमात्रेण पितुरानृण्यमाहुः शङ्खलिखितपैठौनसयः। 'यत्र क्वचन जातेन पिता पुत्रेण नन्दति। तेन च अनृणतां याति पितृणां पिण्डदे न वै'। विष्णुधर्मोत्तरेऽपि 'देवानाञ्च पितृणाञ्च ऋषीणाञ्च तथा नरः। ऋणवान् जायते यस्मात्तस्मात् मोक्षे यतेत् सदा। देवानामतृणो जन्तुर्यज्ञैर्भवति नारदः। अल्पवित्तश्च पूजाभिरुपवासव्रतेस्तथा। श्राइन प्रजया चैव पितृणामनृणो भवेत्। ऋषीणां ब्रह्मचर्येण श्रुतेन तपसा तथा'। पुवाम्रो नरकाद यम्मा. दित्यादिकन्तु पुनोत्पत्तिस्तावकम्। न च तद्रूपस्य पुत्रत्वा. भावपरम्। दशास्यां पुत्रानाधेहीति श्रुतो वहवः स्युर्यदा पुत्रा इत्यादि स्मृती च औरसमात्ने पुत्रपदप्रयोगविधानात् । अन्यथा 'श्रुतिस्मृतिविरोधे तु श्रुतिरेव गरौयसौ। अविरोधे सदा काय स्मात्तं वैदिकवत् सदा' इति जावालोक्तं श्रुतेर्बलवत्त्वं बाध्येत। क्षेत्रजातादौ तु पुत्रपदं गौणमेव । 'क्षेत्र जादीन् सुतानेताने कादश यथोदितान् । पुत्र प्रतिनिधीनाहुः क्रियालोपान्मनौषिणः' इति मनुक्तेः कनकं बालकेनापि धारसौयं सर्वरत्नपवित्रदेवात्मकत्वात्तथाच रामायणे महाभारते च परशुरामं प्रति वशिष्ठवाक्यं 'सर्वरतानि निर्मथ्य तेजोराशिसमुस्थितम्। सुवर्णमेभ्यो विप्रेन्द्र रत्न परममुत्तमम्। एत. स्मात् कारणाहे वगन्धर्वोरगराक्षसाः। मनुष्याच पिशाचाच प्रयता धारयन्ति तत्'। तथा 'तस्मात् सर्वपवित्रेभ्यः पवित्र परमं स्मृतम्'। तथा 'अग्नि सकला देवा: सुवर्णच तदात्मकम्। तस्मात् सुवर्ण ददता दत्ताः स्युः सर्वदेवताः' । तस्मात्तत् पादादौ न घायं देवतात्मकत्वादिति प्रसादुलम् । विष्णुधर्मोत्तरे। 'सूतिकावासनिलया जन्मदानाम देवताः । तासां यागनिमित्तार्थ अद्विर्जन्मनि कीर्तिता। षष्ठेखि For Private and Personal Use Only Page #260 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir शदितत्त्वम्। २५३ रात्रियागन्तु जन्मदानाञ्च कारयेत्'। अत्र यागनिमित्तार्थमित्युपादानात् तत्कर्मण्येव शुद्धिर्नान्यस्मिन् । अत्र कारये. दिन्यन्यगोत्रजाभिप्रायेण तात्कालिक शुद्धौ पुत्रजन्मेति श्रुतेः । सथान्याशौचमध्येऽपि जातकर्मषष्ठीपूजे कर्तव्ये तथाच मिताक्षरायां परिशेषखण्डे प्रजापतिः। 'अशौचे तु समुत्पन्ने पुत्रजन्म यदा भवेत्। कर्तुस्ताकालिको शुद्धिः पूर्वाशौचाहि. शुद्धयति'। अत्र पुत्रजन्मेति श्रुतेः शूद्रस्याप्यधिकारः। एवं षष्ठदिनकृत्येऽपि पुत्ररक्षायाः कर्त्तव्यत्वादत: प्रागुक्तादित्यपुराणे हिजन्म नामित्यपलक्षणम्। ततश्च शुद्धाशुद्धयोः संस्कार. रूपत्वेनैकपुरुषस्यैकदोभयस्थितिघंटते। अशुद्धेर्भावरूपत्वे शुद्धेस्तदभावरूपत्त्वेनैवं विरोधात्। अतएव शङ्खः 'ततः श्राहमशहौ तु कुर्यादेकादशे तथा। कर्तुस्तात्कालिको शुद्धिरशद्धः पुनरेव सः' अशुद्धौ चतुर्थाहादौ कथमशद्धौ श्राद्धं कालाशौच स्याधिकारिविशेषणत्वादत आह कर्तुस्तात्कालिकौति श्राइविधानाक्षेपात्तन्माननिष्ठा शुद्धिः कल्पाते। स पुनरशुद्ध एव कर्मान्तर इति श्राइविवेकः। एवं शुद्धेर्भावरूपत्वे अशौचस्य तदभावरूपत्वेऽपि विरोधः। तथात्वे अशौच सङ्करोऽपि न स्यात् एकस्मिन् शुधभावरूपे अशीचे मति अपरस्य तद्रूपस्य तदानीं तत्पुरुषोयशद्धि रूपप्रतियोग्यन्तराभावादनुत्पत्तेः तस्मात् शुद्धाशुयोर्भावरूपत्वम् । यदा तु सपिण्डमरणाशौचदशमदिने अपर सपिण्ड मरण पूर्वाशौचस्य दिनयतया एकादशहादशदिने वा पित्रादिमरणं तदा पूर्वाशौचहादशाहेन बहुकालव्यापिना गुरुणा लघुकालव्यापिन: परतराशौचस्य शुद्धिः । 'अधानां योगपो तु ज्ञेया शाहिरीयसा' इति देवलवचनादत्र च प्रथममृतपिटकेण खावध्ये कादशाह एव कृत्यं द्वितीयमृतपिटकेण पराईपतित २२-क For Private and Personal Use Only Page #261 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २५४ शुचितत्त्वम् । स्पेन पितृमरणावध्येकादशाह एव कृत्य वृडौभूत दिनदयाभ्यन्तरे तृतीयमृतपिटकेस पूर्वमृतत्रयोदशाह एव कृत्य सपिण्डमात्रेण तु पूर्वमृतत्रयोदशाह एव कृत्यं कर्त्तव्यमिति प्रथममृतपिटकेण तु एकादशाह द्वादशा हान्यतरमृतस्य तदवधि दशाडाशौचमेव कर्त्तव्यमिति । ततथ अशौचवितयान्तद्वितीयदिनकृत्यं शय्यादानादि अत्रापि संगच्छते । पूर्वाशौचपराईपराशौचपूर्वाई मृतपितृकस्य तृतीयाशौचनिवृत्तिकाल एव शुद्धिः । पूर्वपरार्द्धमृतपितृकयोद्दितौयाशौचनिवृत्तिकाल एव शुद्धि: 'परतः परतः शुद्धिरघवृत्रौ विधीयते । स्याज्ञ्चेत्पञ्चतमादनः पूर्वेणाप्यनुशिष्यते' इत्यव परतः परतः इत्यवधारणार्थत्वात् अन्यथा वैयर्थत्वात् । एवं पूर्वार्द्ध निमित्तान्तरपाते पराई उभयोर्ज्ञाने गुरुणः परनिमित्तस्यापि पूर्वनिमित्ताशौचकालेनैव शुद्धिः विगतन्तु विदेशस्थमिति वच्य माणवचनात् । अथ सर्वस्मृतिप्रवलमनुस्मृती अन्तर्दशाह इति श्रवणाद यदि निमित्तस्य मरणादेः कालमध्ये निमित्तान्तरमुत्पद्यते तदा पूर्वनिमित्त कालमात्रमशौचम् । तत कालद्वारा निमित्तयौगपद्यमेव शुद्दिप्रयोजकं न तु नैमित्तकाशौचद्दारा यौगपद्यमपि इति । इत्थञ्च पूर्वनिमित्ते जातेऽज्ञाते वा परनिमित्तं पूर्वनिमित्तकालादुपरि स्वावधिदशाहाभ्यन्तरे श्रुतमपि न अशौचं जनयति तस्य तत्कालोनाशौचं प्रति अनिमित्तत्वात् इत्थञ्चाश्रुतपूर्वनिमित्तस्य तत्कालमध्यपातिद्वितीयनिमित्तश्रवणे यत्तदवध्यशौचाचरणं तद् भ्रान्त्यैवेत्याहुः तच्चिन्त्यम् । मरणादिसम्बन्धित्वेन सर्ववर्णसाधारणकालस्य बोधकाभावादशौचान्तर्भावेनैव तद्बोधनम् । अतएव मनुनैव 'न वर्द्धयेदघाहानि' इत्युक्तं ततश्च मरणादिसम्बन्धि स्वखाशौचाच परं दशाहपदमवश्यं वाच्यं ततश्च लाघवात् For Private and Personal Use Only Page #262 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir शुद्धितत्त्वम् । २५५ स्वव्यापारत्वाच्चाशौचहारैव निमित्तानां सायं फलोपधायक वाचम् अशौचरूपव्यापागनुबन्धेन प्रथमस्य मरणादेस्तदासत्वात्। तथाच शङ्कः । 'ममानाशौचं प्रथमे प्रथमेन समा. पयेत्'। एतच्च अशौचमाङ्गय्यं वक्ष्यमाणोशनोवचने स्फटी. भविष्यति। अतएव मनिबन्धभिरथाशौचमङ्कर इति प्रतिज्ञया निर्दिश्यत इति अन्तर्दशाह इति कालोपादानन्तु तत्कालाभ्यन्तर एव अशौच मानार्थं न तु तदनन्तरं स्नानादेः प्रागपि अशौचमार्थमिति प्रतिपादनार्थम् एतदपि पश्चात् स्फटीभविष्यति। यत्र तु पूर्वजातं निमित्तं पश्चाजज्ञातं पश्चाजातच पूर्व ज्ञातं तत्र निमित्तज्ञानजन्याशौ चपौर्वापर्य्यमगणयित्वैवाशौचखरूपयोग्यनिमित्तकालपौर्वा. घयादेवाशौचव्यवहारार्थञ्चेति। ततश्च जननं मरणञ्च दशा. हाद्यशौचं प्रति स्वरूपमन्निमित्तं फलोपधायकञ्च तदवधारणे अपि दाटग्रहोत्रोश्च सूतके सति चान्तग 'अविज्ञाते न दोषः स्याच्छाद्वादिषु कथञ्चन। विज्ञाते भोक्तरेव स्यात् प्रायश्चित्ता. दिकं कमात्' इति ब्रह्मपुराणात् यदा तु स्वोयमशौचं दाता न जानाति भोक्ता च जानाति तदा लोभात् भुञ्जानस्य भोक्तः प्रायश्चित्तम् अशौचन्तु दाटतुल्यं तच्च क्रमादशौचोत्तरकालं कर्त्तव्यमित्यर्थः। एवञ्च 'श्रुत्वा देशान्तरस्थे जननमरसे अशौचशेषेण शुद्धयत्' इति विष्णुवचने अशौचशेषेण इत्यस्याशौचयोग्याहः शेषेणेत्यर्थाद्विदेशस्थाशौचस्य जानिमित्तत्वात् खरूपयोग्यत्वम् अन्यथाशौचशेषेणे त्य पपन्न स्थात् श्रुत्वेत्यु पा. दानेन च तत्कालमध्ये श्रवणात् फलोपधानं ततश्च पूर्वनिमित्तकाले निमित्तान्तरपाते स्वरूपसमाजय्यं वृत्तं पूर्वनिमित्तकालाभ्यन्तरे उभय श्रवणे साय॑स्य कायं न तु धूर्वनिमिचकालोत्तरशवणेऽपि किन्तु अश्रुतपूर्वनिमित्तकाले For Private and Personal Use Only Page #263 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २५६ शुद्धितत्त्वम्। समानं लघु वा निमित्तं जातं पूर्वनिमित्तकालादुपरि वकाले श्रुतमशौचं जनयत्येव अत एवम्भतविषये यत्तदबध्यशौचा. चरणं तदधान्यैवेति यदिष्टं तब शोभनं तथाले तु पूर्वाशौचकालोत्तरं यत्तहिन पिण्ड दानवृषोत्सर्गादिकृतं परकाले पूर्वजातसङ्करज्ञानेन तस्य अयथाकालकतत्वात् कस्यचित् पुनःकरणप्रसङ्गः। कस्यचिदैफल्यं तत्कालीनसध्याद्यकरणनिमित्त प्रायश्चित्तप्रसङ्गश्च स्यात्। देशान्तरोयाशौचनिमितान्तरशतया बहुवित्तव्ययायामसाध्यवृषोत्माद्यनुष्ठान न स्यात् तस्मादविज्ञाते न दोषः स्यादित्यविशेषात् सङ्करेऽपि प्रसज्जतीति। अतएव 'प्रधानां योगपद्ये तु जेया शुद्धिगरीयसा' इत्यत्र लक्षणां विनापि सङ्गतिरिति । एवं शवानुगमनप्रयुक्ताशौचयोः शूद्रदहनादिब्राह्मणपिटमरणयुक्ताशौच. योरशुच्यत्रभोजनजाशौचयोर्दशाहाद्युपरि संवत्सराभ्यन्तरे मरण श्रवणप्रयुक्ताशौचयोरपि साङ्गय्यं मङ्गच्छते। अन्यथा तवानध्यवसायः स्यात् अतएव वाचस्पतिमिशेण प्रथमजनिताधसत्त्वे परं निमित्तं जातमपि येन तदा न जातं तस्य न सङ्करः हितोयस्य तं प्रति तदा पण्ड त्वात्। तस्य क्रमिकप्रकृतमशौच हयमित्युक्तम्। जननमरणनिमित्तावधारणन्तु भ्रमप्रमासाधारणं छन्दोगपरिशिष्टे मृतभ्रान्त्या पर्ण नरदाहे पश्चादागतस्य शान्त्यभिधानाद यथा ‘एवं कृते मृतभ्रान्त्या यद्यागच्छेत् पुमान् क्वचित्। कुर्य्यादायुमतौमिष्टिं पुनराधाय पावकम्'। एतच्च साग्नेनिरग्नेस्तु सामान्यखस्त्ययनं हरिपूजादिकम्। अतएव विष्णुपुराणीयस्य स्यमन्तकोपा. ख्याने गद्यम्। तस्य जीवतः कथमेतावन्ति दिनानि शत्रुक्षये व्याक्षेपो भवतीति कृताध्यवसाया हारकामागत्य हतः कृष्णः इति कथयामासः तहान्धवाथ तत्कालोचितमखिलसुपरत: For Private and Personal Use Only Page #264 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir शद्धितत्त्वम्। २५७ क्रियाकलापञ्चक्रः । तत्र च अस्य युध्यमानस्यातिथडया दत्तविशिष्टपानोपयुक्तावादिना कृष्णस्य बल प्राणपुष्टिरभूदिति । एवं स्वरूपयोग्यतामादायैव अथ चेद्दशरात्राः सन्निपतेयुराचं दशरात्रम् आनवमाद्दिवमादिति बौधायनौयेऽपि दशरात्रसन्निपाताभिधानं सङ्गच्छते। अन्यथा प्रथमदिनातिरिक्त मलोपहितदशरात्रान्तरानुपपत्तेः। न च प्रथमदिन एव तथेति वाच्यम् आनवमादित्यनुपपत्तेः आद्य दशरानमित्यभिधानञ्च वैययं स्यादिति। एव परजातस्य दशरात्रत्ववत् यूर्वजातस्य तन्मध्ये मरणेऽपि तदशौचस्य फलानुपहितदशरात्रत्वेऽपि स्वरूपयोग्यतया दशरात्रत्व तेन सहसरे परशौचस्य पूर्वाशौच कालावधिस्थायित्वाद् यथा तत्र पूर्णपूर्वशौचान्त दिने पूर्णाशौचनिमित्तान्तरपाते दिनहयादिरूपतहया मध्यजाताशौचस्यापि स्थितिः तथा यत्र सपिण्ड जननाशौचकालमध्ये सपिण्डान्तरजननं भूतं तत्र पूर्वजातस्यान्त. रामरणे पूर्वाशौचनिवृत्त्यापरायौचस्य निवृत्ति: न तु परजातस्य तन्मध्ये मरणेऽपि पूर्वाशौचस्य निवृत्तिः तस्य स्वाधीनस्थायित्वात् एवमेव शुद्वितत्त्वाणवे। यत्र दशमदिने सपिण्डजननान्तरं भूतं तत्र तहिने पूर्वजातमरणे सपिण्डानां सद्यः शौचं 'बालस्त्वन्तर्दशाहे तु प्रेतवं यदि गच्छति। सद्य एव विशुद्धिः स्यानाशौचं नैव सूत कम्' इति शझोतो: पूर्वजातस्य मातापित्रोस्तु खजात्युक्तवपुत्रजननाशौचकालेन शुद्धिः । जातमात्रस्य बालस्य यदि स्यान्मरणं पितुः। मातुश्च सूतकं तत् स्यात् पितात्वस्पृश्य एव च' इति कूर्मपुराणात् । परजातस्य पितुःस्वपुत्रजननावधि पूर्णाशौच कालेन शुद्धिः पराईपातित्वात् परजालपुत्र कन्यामातुश्च विंशत्य हमामाभ्यां शुद्धिः। सूतिकां पुत्रवती विंशतिरात्रेण मातां सर्वकर्मारिए For Private and Personal Use Only Page #265 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir शुचितत्त्वम् । कारयेत् मासेन स्त्रीजननीमिति पैठोनस्युक्त बहुकालीना-शौचत्वात् पूर्वजातकन्यामरणे तु मातृपिटसपिण्डानां सद्यः शौचम् | 'आजन्मनस्तु, चूड़ान्तं यत्र कन्या विपद्यते । सद्यः शौचं भवेत्तत्र सर्ववर्णेषु नित्यशः' इति ब्रह्मपुराणोक्तेः परजातकन्या मरणे तु पितृसपिण्डयोवर्द्धितदिनदयसहित पूर्वाशौचान्तादेव शुद्धिः तन्मातुस्तु मामाशौचभागितया पूर्वाशौचा वधिस्थायित्वाभावेन सपिण्ड साधारण्या भावात् सद्यः शौचम् आजन्मनस्त इति प्रागुक्तेः । एवञ्च असमानं द्वितीयेनेति प्रागुक्तशङ्खवचने यन्मरणस्य शुद्धिहेतुत्वमुक्तं तज्जननाशौचकालापेक्षया समान दौर्घकालव्यापका शौचजनकत्वेन बोध्यम् । अन्यथा दीर्घकालीनाशौचस्य स्वकालशद्धिं प्रति दौर्घकालोनत्वरूपं गुरुत्व' बाधित्वा ममानलघुकालौ नाशौचयोस्त दीर्घकालीनत्वरूपगुरुत्वासम्भवेन तदबाधित्वा मरणमात्रस्य गुरुत्वे प्राप्ते बाधकापेक्षानपेक्षतया विधिवैरूप्यापत्तेर्वाक्यभेदः स्यात् । तथाच दौर्घकालाशौचकालाच्छुद्धिमाह मिताक्षरायाम् उशनाः । 'स्वल्पाशौचस्य मध्ये तु दोर्घाशौचं भवेद यदि । न तु पूर्वेण शुद्धि: स्यात् खकालेव प्रति' इति 'दशाहाभ्यन्तरे बाले प्रमोते तस्य बान्धवैः । शावाशौचं न कर्त्तव्यं सूत्याशौच विधीयते' इति मिताच राष्ट्रतवृहन्मनुवचनात् 'मातुश्च सूतकं तत् स्यात् पिता त्वमृश्य एव च' इति कूर्म - पुराणवचनाच्च 'मरणोत्पत्तियोगे तु गरीयो मरणं भवेत् इत्यस्य 'मृतेन स्तकं गच्छे नेतरत् स्तकेन तु' इत्यस्य च सामान्यविषयत्वे व्यभिचारः । तथाच जननाशौचमध्ये मरणाशौचपाते अधिककालव्यापकेन जननाशीचेन शद्धिः । कुवेर - धृतवृड मनुरपि 'शावस्योपरि शावे तु सूतकोपरि सूतके । शेषाहोभिर्विशुद्धिः स्यात् उदक्यां सूतिकां विना' अत्र For Private and Personal Use Only Page #266 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir शुदितत्त्वम् । २५८ शावमावसूतकमानाभिधानात् त्रिरात्रवादिसरेऽपि पूर्वाशौचशेषाहेण शुद्धिः । तथा एकदिनपातितुल्यमरणाशीचइये यावदशौचं सर्वगोत्रास्पृश्यत्व यथा 'सर्व गोत्रमसंस्पृश्यं तत्र स्यात् सूतके सति। मध्येऽपि सूतके दद्यात्पिण्डान् प्रेतस्य सप्तये। मरणं यदि तुल्यं स्यान्मरणोन कथञ्चन। अस्पृश्यन्तु भवेहोत्रं सर्वमेव हि बान्धवम्' इत्यादिपुराणवचनात् । एवञ्च तदन्तिमदिने जात्यन्तरमरणे न दिनदयादिवद्धिः किन्तु महागुरुनिपाते इति ध्येयम् अतएव 'समानं लघु चाशीचं पूर्वेणैव विशुद्धयति' इति हारलता। एतेन सजातीयवाहाशौच. सङ्करमात्रे 'अघव डावशीचन्तु पश्चिमेन समापयेत्' इति यम. वचनेनोत्तरव्यपगमात् शुद्विरिति मिश्रोक्तं निरस्तम् अघहावित्यस्य प्रागुताधवधि मदाशौचविषयत्वात् स्नानमानापनेयाङ्गास्पृश्यत्व युक्त त्रिरात्रस्य एकरानागारमृश्यत्वयुक्त विरानेगा गुरुग्णैव शुद्धिः। 'अघानां योगपद्ये तु ज्ञेया शुद्धिगरीयसा' इति देवलवचनैकवाक्यत्वात् एवं जननमरणविरानयोः साङ्कर्ये मरण त्रिरात्राच्छुद्धिः 'मरणोत्पत्तियोगे तु गरीयो मरणं भवेत्' इति देवलवचनान्तरात्। उदयां सूतिकां विनेत्यत्रेदं वीजम् । उदक्याशौचस्य मरणजननाशीच भिन्नत्वं मूतिकाशौचस्य बहुकालव्यापित्वम् अत एव कूर्मपुराण तुल्यकालाशीचमुपक्रम्य मरणाच्छद्धिकता यथा। 'यदि स्यात् सूत के सूतिर्मतके च मृतिर्भवेत्। शेषेणैव भवेच्छुधिरहःशेष हिरात्रकम्। मरणोत्पत्तियोगे तु मरणाच्छ द्विरिष्यते' । शेषेण पूर्वाशौचशेषाहेण अहःशेषे संपूर्णाशौचान्तदिने आनवमाहिवसादित्येकवाक्यत्वात् । अत्र जननस्य तुल्यकालोनमरणेन शयभिधानान्मनुवचनेन पुनमरणजन्मनी त्यत्न पुनः शब्दो मरणमात्रेणान्वितो न तु जन्मनाप्यव्यावर्तकत्वात्। For Private and Personal Use Only Page #267 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २१० शहितत्त्वम्। जननाशौचतुल्यकालौनमरणाशौचस्व गुरुत्वाभिधानमडा. स्पृश्यत्वादिना नैयायिकं न तु वाचनिक गौरवात्। एतेन मरणसम्बन्धि सद्यः शौचादिना दशाहजननाशौचनिवत्तिर्वाचनिकमिति मैथिलमतमपास्तम् एवमेव हारलतादयः । ततस्तु पुत्रवत्या विंशतिरानाशौचान्तदिने पत्यमरणे बहुकालौनाशौच कालेन यथा शुद्धिस्तथा सपिण्ड हयजननजात. त्वाद्दशाहान्तदिने पितुर्मातुर्भक्षुर्वा मरणे तेनैव शुद्धिः एव. मन्यत्र एवं मृतजाते तु अजातदन्तत्वेन मरणस्य खल्पकालौनाशौचस्य निमित्तत्वात् जननाशौचमेव दशाहं तथा मिताक्षरायां पारस्करः। 'गर्भे यदि विपत्तिः स्याद्दशाह सूतकं भवेत्। दशाहमिति स्वस्वजात्यक्ताशौचपरम् एतच्च नवमादिमासमतजात विषयम्। अथ गर्भस्रावाशौचम्। तत्र कूर्मपुराणम्। 'अर्वाक् षण्मासतः स्त्रीणां यदि स्यात् गर्भसंस्रवः। तदा माससमैस्तासां दिवसैः शुद्धिरिष्यते। अत ऊर्छन्तु पतने स्त्रीणां स्थाद्दशरात्रकम्। सद्यः शौचं सपिण्डानां गर्भस्रावाच्च वा ततः। गर्भच्युतावहोरात्र सपिण्डे ऽत्यन्तनिर्गुणे। यथेष्टाचरणे जाते त्रिरात्रमिति निश्चयः'। दशराव कमिति स्वस्त्र. जात्युक्ताशौच कालपरम् । तथा च आदित्यपुराणम् । षण्मा. माभ्यन्तरं यावत् गर्भस्रावो भवेद यदि। तदा माससमैस्तासां दिवसैः शुद्दिरिष्यते। अत अङ्घ खजात्युक्तमशौचं तासु विद्यत'। गर्भस्रावाच्च वा तत इति तच्छब्देन सविधानादत ऊईमित्युक्तषण्मासोत्तरकालः परामृष्यते। षण्मासोपरि सगुणानां सद्य: निर्गणानामेकाहः अत्यन्तनिर्गुण यथेष्टा. चरणज्ञातीनां विरात्रम्। एवञ्च 'जातमृते मृतजाते वा सकुल्य स्य विरात्रम्' इति हारोतवचनं यथेष्टाचरणविषयम्। For Private and Personal Use Only Page #268 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir शुचितत्त्वम् । २६१ जातमत इति जातदिन एव मरणे त्रिरात्रम्। तथाहि 'स्त्रीणान्तु पतितो गर्भः सद्योजातोमतोऽथवा। अजातदन्तो मासैर्वा मृतः षड्भिर्गतैवहिः । वस्त्राद्यैर्भूषितं कृत्वा नि:क्षिपेत्तन्तु काष्ठवत्। खनित्वा शनकैर्भूमौ सद्यः शौचविधौयते' इति ब्रह्मपुराणे ऊनहिवर्षपर्यन्तमतशरीरप्रतिपत्ती विशेषाभावेऽपि यहिशेषकालोपादानं तत्तत्कालेऽशौचविशेषजापनाय। एवञ्च यथा 'अजातदन्तो मासैर्वा मृत: षड्भिर्गतैर्वहिः' इत्यन्तेन दन्तजन्मकालस्य षण्मासानन्तरत्वसूचना. दादन्तजननात् सद्य इति कूर्मपुराणेन षण्मासाभ्यन्तरे सद्यः शौच षण्मासोत्तरन्तु अन्य दशौच तथा सद्योजातोमृत इत्यत्र सद्य एव जातो जीवनत्पन्नः सद्योमत: जन्मसमानेऽहनि मृत इत्यर्थे न जातस्य सप्तमाष्टममासौय स्य जन्मदिनमरणादेव नबहाशौच तदुत्तरदिनादौ तु नवममासादिजातमृतवटु वेदितव्यम्। एतेन जन्मावधि विरानाभ्यन्तरमरण एव त्रिरात्रमिति निरस्त प्रमाणाभावात् । अत्र विशेषमाह मरीचिः। 'गर्भस्रुत्यां यथामासमचिरे तूत्तमे नाहः । राजन्ये तु चतूरात्रं वैश्ये पञ्चाहमेव च। भष्टाहेन तु शूद्रस्य शुद्धिरेषा प्रकीर्तिता'। यथामासमिति माससमसंख्यदिवमानतिक्र. मेण यावन्मासीयो गर्भस्तावमासममसंख्यानि दिनानौत्यर्थः । एष च प्रथममासादिषण्मासपर्यन्तं अचिरे हितोये मासि। तथाच यमः 'गर्भमामा अहोरात्र काहं वा गर्भसंस्रवे' इत्यत्र गर्भमासागर्भमाससमसंख्यदिवमा बहुवचननिर्देशात् तीयमासात् प्रभृति षण्मासपर्यन्तम् अहोरात्रं प्रथममासौयगर्भस्रावे वाहं वेति परिशेषात् हितोयमासौयगर्भस्राव इति मासहये तु यवर्णस्य दिनहयाद यावहिनमधिकं मरीयुक्तं तह वपिनाकर्मानधिकारार्थ तथाहि 'रात्रिभिर्मासतुल्याभि For Private and Personal Use Only Page #269 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २६२ शुचितत्त्वम् । fara विशति । रजस्यपरते माध्वी खानेन स्त्री रजखला' इति मनुवचने गर्भस्रावाशौचमध्ये रजस्वलाशौचाभिधानं गर्भस्रावाशौचस्य रजस्वलाशौचतुल्यतार्थं समभिव्याहृतयो गर्भस्रावाशौचरजखला शौचयोः रजस्वलायां तथा दर्शनात् । यथा शङ्खः 'शुद्धा भर्त्तयतुर्थेऽह्नि अशुद्धा देवपैत्रयोः । दैवे कर्मणि पैत्रे च पञ्चमेऽहनि शुद्धप्रति' । एवञ्च तृतीयचतुर्थपञ्चषष्ठमासेषु अपि 'ब्राह्मणो चत्रिया वैश्या शूद्राणाञ्च यथाक्रमं माससम संख्यदिनातिरिक्तमेकराच' दिराव' चिराव' षड्रात्रञ्च देवपैत्रे कर्मणि अनधिकारो बोद्धव्यः । लौकिककर्मणि तु मास सम संख्या दिनानन्तरमेव शद्धिः । अन्यथा द्वितीयमानमात्रपरत्वे तत्परे लघुशौचेन वैषम्य' स्यात् हारलताप्येवं मिताचरायां गर्भधारणञ्च श्रमादिभिर्लिङ्गैवगन्तव्यम् । तथाच श्रुतिः सद्यग्गृहीतगर्भायाः श्रमो ग्लानिः पिपासा अशक्त्या निषदनं शुक्रशोणितयोरनुबन्धः स्फुरणञ्च योन्याः' इति । . अथ स्त्यशौचम् | आदिपुराणं 'दत्ता नारी पितुर्गेहे सूयते म्रियतेऽथवा । स्वमशौचं चरेत् सम्यक् पृथक् स्थानव्यवस्थिता । तद्दन्धुवर्गस्त्वेकेन शुद्धात्तु जनकस्त्रिभिः । आजनमनस्तु चड़ान्तं यत्र कन्या विपद्यते । सद्यः शौच भवेत्तव सर्ववर्णेषु नित्यशः । ततो वाग्दानपय्र्यन्तं यावदेकाहमेव हि । अतः परं प्रवृद्धानां त्रिरात्रमिति निश्चयः । वाक्प्रदाने कृते तत्र ज्ञेयञ्चोभयतस्त्रग्रहम् । पितुर्वरस्य च ततो दत्तानां भर्त्त रेव हि । स्वजात्युक्तमशौच स्यात् सूतके मृतकेऽपि वा । पितुर्गहे या सूयते म्रियते वा दत्ता नारी सा प्रसवे तदा स्वमशौच जननौ प्रयुक्तमशौच पैठीनस्युक्तं चरेत् व्यवहरेत् न सपिण्डमात्रजननाशौचम् । यथा पैठीनसिः । 'सूतिकां For Private and Personal Use Only Page #270 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir शुद्धितत्त्वम्। २६३ पुत्रवती विंशतिरात्रेण नातां सर्वकर्माणि कारयेत् मासेन स्त्रीजननीम्' इति अस्य स्वजात्युक्ताशौचकालाधिककालबोधक वात् शूद्रेतरपरत्वम् अत्र पुत्रवतौमिति मतुपनिर्देशो विद्यमानपुत्रार्थः स्त्रीजननौमित्यत्रापि साहचर्यात्तथा कल्पाते। ततस जातानन्तरमृतयोरिव मृतजातयोरपि न विंशत्यहमासामशौचं विद्यमानत्वाभावहेतोरविशेषादिति। पृथक्स्थानव्यवस्थिता पृथकस्थाने पित्रादिसंसर्गशून्ये पिलगेहे स्थिता चेत्तदा तहन्धुवर्गो मात्रादिरेकाहेन जनक स्त्राण शुद्ध्यति शुक्रशोणितसम्बन्धरूपजननकर्तत्वाविशेषाज्जनन्यपि अन्यथा तस्या: संसर्गे पिनादेस्तत्तल्याप्रायत्याप्रसङ्गः। यथाऽशौच्यधिकारे कूर्मपुराणम्। 'यस्तैः सहासनं कुर्य्याच्छयनादौनि चैव हि । बान्धवो वा परो वापि स दशाहेन शुधति'। आदिशब्दादालिग नाङ्गसंवाहनादिग्रहणम् । अत्रैव पूर्वा? वृहस्पतिः। 'यस्तै: सहासपिण्डोऽपि प्रकुर्याच्छयनासने' । अत्र प्रशब्देन कामतोऽनुवृत्तञ्च द्योत्यत। पराशरः 'सम्पर्कान्टुष्यते विप्रो जनने मरणेऽपि वा। सम्पर्क विनिवृत्तानां न प्रेतं नैव सूतकम्। केचित्तु यदि पितुः प्रधानगेहे सूयते मियते वा तदा बन्धुवर्गो मात्रादिरेकरात्रेण शुद्ध्यति जनकस्विभिःशुद्धयति पृथकस्थाने शयनभोजनदेवाचनगृहभिन्नरहे सूयते म्रियते वा तदा नारीज्ञातिर्वक्ष्यमाणं स्वमशौचं चरेत् । न पित्रादिरिति परिसंख्याविधिः। तथाच कल्पतरुः । 'दत्ता नारौं पितुमे हे प्रधाने सूयते यदा। म्रियते वा तदा तस्याः पिता शत्तिभिर्दिनैः'। इत्येतदसत् न पित्रादिरिति प्रसत्यभावन तनिषेधानुपपत्तेः दत्तानां भर्तुरेव हि इम्बनेन पौनरुक्त्यापत्तेश्च। अपरे तु चरेदित्यस्य कर्ता तत् बन्धुवर्ग: पिता च प्रधान रहे प्रसवे मरणे खखजात्यु माशीच पृथग्गई For Private and Personal Use Only Page #271 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir शुद्धितत्वम्। च एकाहाद्यशौच यथायथं चरेदित्यर्थः । गेहे प्रधाने सूयत इत्यत्राप्रधान इत्याकारप्रश्लेष इत्याहुस्तञ्चिन्त्यम्। संस्कार भत्तुरेव हौत्यु का खजात्युक्ताशौचमिति वक्ष्यमाणैर्विरोधात् नियत इत्यनेन तु पितुर्ग हे मरणमात्रे मातापिनोस्त्रिरात्रं भ्रातादेरैकरात्रमिति। च डान्तमिति चूड़ापदं 'व्रतचड़. दिजानान्तु प्रतीतिषु यथाक्रमम्' इति वक्ष्यमाणात् प्रतीतिपरं हितीयवर्षसमाप्तिपर्यन्त कालोपलक्षणञ्च । 'अहस्त्वदत्तकन्यानामशौच मरणे स्मृतम्। जनहिवर्षान्मरणे सद्य: शौच. मुदाहृतम्'। इति कूर्मपुरामौकबाक्यत्वात्। अतःपरं प्रव. द्वानाम् अक्तवाग्दानावस्थातः परं प्राप्ताधिकरूपाणाम् अधिकरूपं व्यनक्ति वाक्प्रदाने कत इति उभयत इति व्याख्या करोति पितुर्वरस्य चेति हारलताप्रभृतयः। केचित्तु अतःपरमित्यादिना वाग्दानोपलक्षित कालानन्तरं त्रिरात्रं विधीयते । तत्कालच कन्याविवाहकाल: कन्याविवाहकालच उपनयनकालः पतिसेवा गुरौवास इति मनुवचनेन उपनयनतुल्यकालत्वाभिधानात्। सोऽपि गर्भाष्टमाब्दे इत्याहुस्तच्चिन्त्यम्। न खलु शूदाणामुपनयनमस्ति नवा सर्वेषां हिजम्मनां गर्भाष्टम एव उपनयनकालः। न वा विवाहकालस्य वाग्दानकालत्वे प्रमाणमस्ति। न च अतःपरं प्रवद्धानामित्यस्य वैयर्थ्य मेब प्रमाणमिति चेदाचार्याणामियं शैलौ यत् सामान्ये नाभिधाय तदेव विहणोति यथा तवैव उभयत इत्युक्त्वा पितुर्वरस्य चेति न वैयर्थ्य सामान्यविधिरस्पष्टं संस्क्रियेत विशेषत इति न्यायात् पितुर्वरस्य चेति उभयपक्षोपलक्षणं तथाच मनुः । 'स्त्रीणामसंस्कृतानान्तु वाहाच्छ छान्ति बान्धवाः। यथोतो. नैव कालेन शुधान्ति हि सनाभयः'। असंस्कृतानामतपाणिग्रहणरूपसंस्काराणां वाधवा भर्तसापिण्डाख्य हेण For Private and Personal Use Only Page #272 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir शधितत्त्वम्। २६५ शान्ति एतच्च वाग्दानात् प्रभृति वाग्दानव्यतिरिक्त न भर्तपक्षे सम्बन्धाभावात्। सनाभयः पिटपक्षीयसपिण्डाः। पुरुषवयपर्यन्ता इति यावत्। सापिण्डामधिकृत्य अप्रत्तानां त्रिपौरुषमिति वशिष्ठवचनात् । न च 'अप्रत्तानां तथा स्त्रीयां सापिण्डा साप्तपौरुषम्' इति रत्नाकरकृतकूर्मपुराणवचनात् कन्धानां त्रिपौरुषसापिण्डा प्रतिपादकवचनं वाग्दानोत्तरविषयमिति रुद्रधरोक्तं युक्तं तस्य वचनस्योहाहपरत्वेनैवोपपत्तेस्त्रिपौरुषवचनस्य वाग्दानोत्तरकल्पने प्रमाणाभावात् गौरवाच्च। यथोक्तेन पूर्वार्दोक्तेन विरात्रेण शुद्धयति । रत्नाकरादौ शङ्खः विष्णुधर्मोत्तरञ्च। 'पिटवेश्मनि या नारी रजः पश्यत्यसंस्कृता। तस्यां मृतायां नाशौचं कदाचिदपि ग्राम्यति'। पितुर्यावज्जौवमशौचमिति वाचस्पतिमिश्राः । मोदरे विशेषयति कूर्मपुराणम्। 'आदन्तात् सोदरे सद्य: आचूड़ादेकरात्रकम् । आप्रदानाचिरानं स्याद्दशरात्रमत: पर' इति। न चात्र सोदरपदं कैमुतिकन्यायात् पित्राद्युप. लक्षणमिति वाच्यम् । आदिपुराणे जनकस्त्रिभिरित्यभिधाया. जन्मनस्तु चूड़ान्तमित्यभिधानेन पितुरपि जन्म प्रभृतिचूड़ापर्यन्तं सद्य: शौचाभिधानाहाचनिकेऽर्थे न्यायानवताराच। दशरात्रमिति भादिसपिण्डपरं 'दत्तानां भर्तरेव हि' इति स्मृतेः । केचित् विषमशिष्टभयात् समानमुदरं यस्मादिति बहुब्रीहिणा सोदरपदं पिटपरमित्याहुः तन्न पितुर्वरस्य इत्य. नेन विरोधात्। अथ बालाद्यशौचम्। 'नवमे दशमे मासि प्रबलैः सूतिमारतैः। नि:सार्यते बाण इव जन्तुश्छिद्रेण सज्वरः' । इति याज्ञवल्कयोक्तप्रकृतप्रसवकालनवममासादिजातमृते कूर्मपुरायम्। 'जातमात्रस्य बालस्य यदि स्यान्मरणं पितुः। मातुन २३-क For Private and Personal Use Only Page #273 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir शहितत्त्वम्। सूतकं तत् स्यात् पिता त्वस्मृश्य एव च। सद्यः शौच सपिण्डानां कर्त्तव्य सोदरस्य च। ऊड दशाहादेकाहं सोदरो यदि निर्गुणः'। सूतकं तत्स्यादित्यनेन पूर्वजातं जननाशौचमेव पितुर्मातुश्चोयते न तु मरणाशौच मातुरस्पृश्यत्वं पूर्व मेव सिमिदानी पितुरप्युक्तं बाल स्त्वन्तर्दशाह इत्यादिवचनात् सद्यः पदं साक्षातशुद्धिविधायकं न तु मरणेन स्नानापनेया. शौचम् उत्पाद्य जननाशोचनिवर्त्तकमित्यभिधायकं कल्पना. गौरवात् 'मरणोत्पत्तियोगे तु मरणात् शुद्धिरिष्यते' इत्यादि वचनाच। तथाच मिताक्षरायां वृहन्मनुः । 'दशाहाभ्यन्तरे बाले प्रभौते तस्य बान्धवैः। शावाशौच न कर्तव्य सूत्याशीच विधीयते'। बान्धवैः पिटमाटभिः वचनान्तरैक. वाक्यत्वात् बहुत्वन्तु व्यक्तिीदात् दशाहपदं तत्तहर्णोशाशौचाहपरं सामान्यतः कूर्मपुराणे तत्सूतकमित्युतत्वात् पारस्करेणान्तः मूत कमित्यभिधानाच। यथा अहिवर्षे प्रेते मातापित्रोरशीचमे करात्र विरानं वेति शरीरमदग्धा भूमौ निखनन्ति। अन्तःसूतके चेदोत्थानादाशौच सूतकवदिति । नवममासादिमृतजाते तु सपिण्डादौनां दशाहादिजननाशौच गर्भ यदि विपत्तिः स्यादिति मिताक्षरोक्षप्रागुक्तः। एकरानं त्रिरात्र वेत्यजातदन्लजातदन्तमृतविषयं यथा कोम। 'अजातदन्तमरणे पित्रोरेकाहमिष्यते। दन्तजाते विरान स्वाद यदि स्याता, निर्गुणौ'। अजातदनसमरणे यदेकाहसुनो तच्छुद्रेतरपरं तस्य विराविधानात्। यथा वाहाच्छुकातीत्यनुवत्ती शङ्कः । 'अनूढ़ानान्तु कन्यानां तथा वै शूट्रजन्मनाम्' इति। न चैतत् सगुणशूद्रस्व जालदन्त विषयभिति स्वाकरायुक्त युक्तं शववचनस्य बालानामजातदन्तानां विरावेष पहिरिति मिताक्षराहतकाश्यपवचनेन बालेच प्रजातदो For Private and Personal Use Only Page #274 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir शुद्धितत्त्वम् । २६७ च विरा शावाशौचमिति गोतमरत्नाकरधृतवैषमतवचनेन चैकमूलत्वात्। व्यतमाह मत्य सूक्तं 'बिराचन्तु भरते षण्मासोनशिशो मृते'। एवञ्च जातदन्तशूद एव परिशेषात पञ्चाहमाहाङ्गिराः । 'शूद्रे त्रिवर्षायूने मृते शधिस्तु पञ्चभिः । प्रत ऊ मते शूद्र हादशाहो विधीयते। षड्वर्षान्तमतोतो यः शूदः संम्रियते यदि। मासिकन्तु भवेच्छौचमित्यादि रसभाषितम्। त्रिवर्षाहर्तमानतीय वर्षावाने असमाप्त. हितोयवर्षे इत्यर्थः। षण्मासाभ्यन्तरे शूदे मृते बाले नाह विदुः। अनतीते हिवर्षे वै मते शुयत्तु पञ्चभिः' इति यम. वचनैकवाक्यत्वात्। यत्तु 'अनूढभार्यः शूटस्तु षोड़शाहतसरात्परम्। मृत्यु समधिगच्छत्तु मासं तस्यापि बान्धवाः । शुचिं समधिगच्छन्ति नात्र कार्या विचारणा'। इति शङ्खवचनम्। तदङ्गिरोवचनविरोधात् सगुणशूविषयमिति गौड़ाः। मैथिलास्तु षड्वर्षापर्यंढभार्यत्वे मासः। अनूढ़भार्यत्वे हादशाहः । षोडशोपर्यन्दभार्यत्वेऽपि मास इत्याहुस्तव षड्वर्षाभ्यन्तरे क्षतविवाहस्य मरणे मासाशौचस्व वस्यमाणत्वेन षड्वर्षोपयूं ढभार्यत्वे मास इत्यत्र षड़वर्षोंपरौत्यस्य वैयर्थ्यापत्तेः। एवञ्च षड़वर्षोपयनूदभार्यमरणे निर्गुणानां सम्पूर्णाशौचम्। षोडशोवर्षोपरि सगुणानामिति। शूदस्य प्रधान संस्कारत्वेन दैवात् षड़वर्षाभ्यन्तरेऽपि प्रतोदाई मासाशीच व्यवड़ियते। अन्यथा हिवर्षीयायाः शूदपना मरणे दशरात्रमतःपरमित्युक्तावचनात मासाशौचम्। तहोटुः पञ्चवर्षीयस्य मरणे हादशाह इति महदैषम्यं स्यात् । पतएव हिवर्षोत्तरषोडशवर्षाभ्यन्तरमनूढ़भायें मृते हादशाहमेवाशौचम् एवं वदता वाचस्पतिमिशेणापि हिवर्षोपरि बढभार्यमरणे मासाशौचमङ्गोकतम्। केचित्तु अनूढभार्य: For Private and Personal Use Only Page #275 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org २६८ Acharya Shri Kailassagarsuri Gyanmandir शुद्धितत्त्वम् । वोढ़भावस्वरूप योग्यतारहितः शूद्रो नपुंसक इति यावत् पुंलिङ्गस्तु छान्दस इति वदन्ति । न च षोड़शादर्षात् पर मित्यत्रानूढभाय्र्यत्व विशेषणमपि व्यर्थमिति वाच्य' तद्विशेषणेन न्यायवर्त्तिनां शूद्राणां षोड़शवर्षोपरि विवाहकालः कल्पते । तथाहि 'शूद्राणां मासिकं कार्य्यं वपनं न्यायवर्त्तिनाम् । वैश्य - वच्छौचकल्पच दिजोच्छिष्टञ्च भोजनम्' इति मनुवचनान्यायवर्त्तिशूद्राणां वैश्य वच्छौ च कल्पचेत्यत्र चकाराद्देश्यधर्माति देशेनोपनयनप्रसक्तौ ततस्थाने ब्रह्मपुराणेन विवाह विधौयते । यथा विवाहमात्रं संस्कारं शूद्रोऽपि लभते सदा' इति तत्रोपनयनकालश्च 'गर्भाष्टमेऽष्टमे वाब्दे ब्राह्मणस्योपनायनम् । राज्ञामेकादशे सैके विशामेके यथा कुलम्' इति याज्ञवल्कयोक्तेः । सैके एकादशाह इत्यनुषङ्गात् द्वादशवर्ष इत्यर्थः अत्र चोत्तरोत्तरकालदर्शनात् शूद्रस्याप्युपनयनस्थानाभिषिक्तविवाहस्य तथैव युक्तत्वात् श्रतएव यथा कुलमित्यतिदेशेन षोड़शाद्दत्सरात् प्रागपि विवाहो दृश्यते स तु न प्रकृष्ट इति विशेषः । प्रतिलोमजातानान्तु 'शौचाशौच प्रकुवरन् शूद्रवद्दर्णमङ्कराः । इति आदिपुराणाद व्यवस्था इदानौन्तन क्षत्रियाणामपि शूद्रत्वमाह मनुः । ' शनकैस्तु क्रियालोपादिमाः चत्रियजातयः । वृषलत्वं गता लोके ब्राह्मणादर्शनेन च' । श्रतएव विष्णुपुराणं 'महानन्दितः शूद्रा गर्भोवोऽतिलुब्धो महापद्मो नन्दः । परशुराम इव अपरोऽखिलक्षत्रियान्तकारी भविता ततः प्रभृति शूद्रा भूपाला भविष्यन्ति' इति तेन महानन्दिपय्र्यन्तं चत्रिय आसीत् । एवञ्च क्रियालोपाडेयानामपि तथा । एवमंम्बष्ठादीनामपि जातिप्रसङ्गादुक्तम् । श्रउत्थानादिति उत्थानपर्यन्तम् । उत्थानञ्च स्वखआत्युक्ता शौचान्तदिन एव 'दशम्यामुत्थाप्य ब्राह्मणान् भोज For Private and Personal Use Only Page #276 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir शुद्धितत्त्वम् । २३४ यित्वा पिता नाम करोति' इति पारस्करवचनात् । न च दशम्यामित्य स्योपलक्षणपरत्वे प्रमाणाभाव इति वाच्यं ब्राह्म. णानित्यादिना तदुत्तरदिने वृद्धिशाइसम्बन्धिब्राह्मणभोजन. पूर्वकनामकरणविधानात्। न च अशौचाभ्यन्तर एव नामकरणं 'नामधेयं दशम्यान्तु हादश्यां वाथ कारयेत्' इति मनुवचनात् हरिशर्मोतयुक्तमिति वाच्यम् अशौचव्यपगमे नामधेयमिति विष्णु विरोधात्। अतएव दशम्यामिति निवृत्ताशौचपरमिति ब्रह्मचारिकाण्डम् । एतच्च सङ्करेणाशौचहासे तदानीं नामकरणे बोध्यम् एतत् परमेव दिगविशिवशताह इति दीपिकोक्त सङ्गच्छते। अविर्वादशाह: अवयः शैलमेपार्का इत्यमरकोषात् पारस्करोयदशम्यामित्यस्यानुपलक्षणत्वे सूतकं तत् स्यात् सूत्याशौचमित्येतयोः सङ्कोचापत्तेः यत्र ब्राह्मणस्य संपूर्णाशौचं तत्र क्षत्रियादीनामपि तथैव युक्त. त्वाच। एतेन क्षत्रियादीनामपि दशाहमध्य एव वालक. मरणे अङ्गास्मृश्य त्वयुक्त मशौचमुत्थानावधि तदूर्धन्तु सद्यः शौचम्। 'बालस्त्वन्तर्दशाहे तु प्रेतत्व यदि गच्छति। सद्य एव विशुद्धिः स्यानाशौचं नैव सूतकम्। इति शसोतनयेनोस्थानञ्च दशमदिन इति निरस्त तस्मादेतच्छववचनं मातापिटव्यतिरिक्तानां सपिण्डानां सद्यः शौचविधायकम् अन्तर्दशाहपद त्रु स्वस्खजात्यताशौचाहपरम् । एवञ्च सूतकं तत्स्यादित्यभिधानात् तत्र बालस्य शृगालादिहतत्वेऽपि मरणनिमित्त को विशेषः । यच्चान्तःसूतक इल्युभयोरपि कन्यापुत्रयोः सूतकमध्ये मरणे मातापिचोर्दशाहपर्यन्तमेवाशौचमिति सञ्चिन्त्यम् अहिवर्ष प्रेते इत्यनेन पुस: प्रकृतत्वात्। न च निमित्तविशेषणत्वात् पुस्त्वसविवक्षितमिति वायं तथाले अहिवर्षीयकन्यामरणेऽप्येकरात्रं त्रिरात्र वेति स्यात्। न च For Private and Personal Use Only Page #277 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २७० शुद्धितत्त्वम्। शरीरमदग्धा निखनन्तीति शरीरप्रतिपत्तेः स्त्रीपु साधारणत्वेन स्त्रिया अपि प्रक्कतत्वमस्तीति वाच्य पारस्करण पुरुषस्य शरीरप्रतिपत्त्यादिकमभिधाय स्त्रीणाचे त्युक्तम्। तदनन्तरममत्तानामिति सूत्रान्तरेण कन्यानां यथायोग्यमतिदिश्यते अतः शरीरतिपत्ति पिण्डोदकादौनामनन्य प्रकारत्वात् पुव. देव अशौचस्य तु वचनान्तरेण कन्यानां पृथविधानात् न तथालमिति अतएव सर्वैर्निबन्धभिः प्रकरणभेदेन स्त्यशौच. मिति निदिश्यते अतएव आदिपुराणे । जनकस्त्रिभिरित्यनन्तरमेव प्राजन्मनस्तु चड़ान्तमित्यभिधानेन पितुरपि सद्यः शौचमुक्त तमादन्तःसूतक इत्यादि पुमात्रविषयकं न कन्या. विषय कम्। कूर्मपुराणम् ‘पादन्तजननात् सद्य आचड़ादेकरात्र कम् । विराञ्चोपनयनात् सपिण्डानामुदाहृतम् । सपिण्डानां निगुणानाम्। 'अथोड दन्तजननात् सपिण्डानामशी चकम् । एकाहं निर्गुणानान्तु चौड़ादूच विरात्रका' इति तचैवोतोः। प्रादन्तजननादिति तु विप्रविषयं शूदस्य विराव विधानात् । दन्तजननादिकञ्च दन्तजन्मचूड़ोपनयन कालोपलक्षणम्। अन्यथा दैवाद जातदन्तस्य प्रथमेऽब्द चूड़ाकरणमिति वचनात् कुलाचाराच नवमे मासि कृतचूड़स्य मरणोऽनध्यवमायापत्तेः किमजातदन्तत्वेन सद्यः किंवा कत. चड़ल्लेन चिरायमिति अतएव ब्रह्मपुराणौयषड्भिर्मासैर्गते. चहिरिवन तथा व्याख्यातम् । गर्मोपनिषदि दन्तजन्म मप्तमे सासौत्यक्त तेज षण्मामावधि सद्य: शौच चूड़ायामपि 'विप्रे. न्यूने विभिर्वमते शुद्धिस्तु नैशि की। निवृत्तचूड़के विप्रे विरात्राच्छुद्धिरिष्यते' इत्याङ्गिरोवचनैकवाक्यत्वात्। विभिवरिति त्रिभिर्वर्षे रुपलक्षिताहर्तमान ढतीयवर्षान्यूने उन विवार्षिक इत्यर्थः एवं शूद्र त्रिवर्षायूने इत्यपि बोध्यम् एक For Private and Personal Use Only Page #278 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir शुचितत्त्वम्। २७१ सुपनयनकालोऽपि गर्भाष्टमाब्द एव। आदिपुराणे अनुपनौतो विप्रस्त्वित्यभिधाय 'नियते यत्र तत्र स्यादशौच वाहमेव हि। हिजन्मनामयं कालस्त्रयाणान्तु षड़ाब्दिकम्' इत्यु ताखात्। षड़ब्दपदश्च मासत्रयाधिकषड़ब्दपरं 'गर्भाष्टमेऽष्टमे वाब्दे ब्राह्मणस्योपनायनम्' इति याज्ञवल्कवादिति हारलता । यत्तु 'व्रतचूड़द्दिजानान्तु प्रतौतिषु यथाक्रमम् । दशाह वाह एकाहै: शान्त्यपि हि निर्गुणाः'। इति जावालिवचनं तत् प्रतीतिष्वित्य भिधानात् पञ्चमाब्दोपनीतस्य प्रथमाब्दकतचूड़स्य षण्मासाभ्यन्तरजातदन्तस्य मरणे दशाहादिभिः शुद्धिपरम् एतत् ब्राह्मणविषयं क्षत्रियादौनामपि तथाशौचहतिः कल्पाते। अन्यथा ब्राह्मणस्य दन्तादिप्रतीतावशौचाधिक्यमन्यस्य न तथेति वैषम्यं स्यात् तेन शूद्रस्य षण्मासाभ्यन्तरे दन्तोत्पत्ती मरणे पञ्चाहः हिवर्षाभ्यन्तरे कतचूड़स्य हादशाहः उपनयनवत् प्रधानसंस्कारत्वेन दैवात् कृतीहाहेऽपि मासो व्यवयिते । अन्यथा यत्र द्विवर्षीयाया: शूद्रपत्नया मरण मासाशीच तहोटुः पञ्चाब्दोयस्य मरणे हादशाहाशीचे वैषम्यापत्तेः । अतएव हिवर्षोत्तरं षोड़शवर्षाभ्यन्तरेऽनूढ़भार्यशूने मृते हादशाहमेवाशौचमिति वदता वाचस्पतिमिथे. णापि हिवर्षोपरि ऊढ़भार्यमरणे मासाशौचमङ्गौ कतमिति । एवञ्च प्रथमाब्दकतच डमरणविषये मनुः । 'जनहिवार्षिक प्रेतं निदध्युर्बान्धवा वहिः। अलंकृत्य शुचौ भूमावस्थि सञ्चयनादृते। नास्य कार्योऽग्निसंस्कारो नापि कार्योदकक्रिया। अरण्ये काष्ठवत् क्षिप्ता क्षिपेयुस्त्रहमेव हि'। अकृतच ड़ेऽपि स एव 'नृणामकृतच.ड़ानामशुदि शिको स्मृता। निवृत्त च ड़कानान्तु विरात्राच्छुहिरिष्यते'। एतत् पराईनोनहिवा. र्षिकमिति वचनस्य विषयो दर्शितः। यत्तु पैठीनसिवचन. For Private and Personal Use Only Page #279 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २७१ शुद्धितत्त्वम् । मक्कतच डानां विरात्रमिति तहिवर्षाद्युपर्यकतच ड़ाना मन्तव्य मिताक्षराप्येदम्। एतेन अनदिवार्षिकस्यादाहेऽपि विरात्रविधानात् स्नेहाहाहादाहकतत्रिरात्रैकरात्रस्य व्यवस्था मैथिलोक्ता हेया। हारलताप्रभृतिभिस्तु निर्गुणात्यन्तनिगु: णाभ्यां व्यवस्था कतेति। अथ मगुणाद्यशौचम्। ननु बालादीनां सद्यः प्रभृत्य. शौच श्रवणात्। 'सद्यः शौच तथैकाहचतुरहस्तथा। षड़दशहादशाहाच पक्षोमासस्तथैव च। मरणान्तं तथाचान्य. दृशपक्षास्तु सूतके' इति दक्षवचनमपि यथायोग्यं तत्परमस्तु न तु अत्यन्तसगुणादिपरं चतुरहश्च चतुर्मासगर्भस्रावविषयः । षड़हः हिवर्षादुत्तरकालीनोपनयनप्राककालीनक्षत्रियबालकविषयः। 'यत्र विरात्रं विप्राणामशौच संप्रदृश्यते। तत्र शूद्र हादशाहः षस्वक्षत्र वैश्ययोः' । इति हारलतात. वचनादिति चेन्न 'उपन्यासक्रमेणैव वक्ष्याम्यहमशेषतः। ग्रन्थाथतो विजानाति वेदमङ्गैः समन्वितम्। सकल्प' सरहस्यच्च क्रियावांश्चेन्न सूतकम्' इत्यादिवचनैर्दक्षेणेव सगुणनिर्गुणभेदेन दत्तविषयत्वात्। अतएव वाचस्पतिमिशेण गुणहान्या षड़. हादिव्यवस्थोक्ता अन्यज्जननमरणानि मरणान्तं दशममिति रत्नाकरः। तथाच कूर्मपुराणम्। 'क्रियाहीनस्य मूर्खस्य महारोगिण एव च। यथेष्टाचरणस्याहुमरणान्तमशौच कम्' । मूखस्य गायत्रीरहितस्य सार्थगायत्रीरहितस्येति रुद्रधरः । मरणान्तं यावज्जीवम्। केचित्त दक्षवचने सगुणानां दशा. हादिसमभिन्याहारात् सद्यः प्रभृतिभिः सर्वाशौचनिवृत्तिः न तु होमाध्यापनमानार्थत्याहुस्तच्चिन्त्य जावालादिवचनविरोधात् । तथाच जावालः 'उभयत्र दशाहानि सपिण्डानामशौचकम् । सानोपस्पर्शनाभ्यासादग्निहोत्रार्थमर्हति' । उभ For Private and Personal Use Only Page #280 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir शङ्कितत्त्वम् । २७३ यत्र मृत्युजन्मनोः अत्र साग्नीनामेव दशाहाशौच प्रतीयते । स्नानाचमनाभ्यासादेकाहाद्युत्तरमग्निहोत्रार्हता च । श्रन्यथा निरग्निसाग्निविषयत्वेन वाक्यभेदागौरवं स्यात् । संवर्त्तः 'होमच तत्र कर्त्तव्यः शुष्कान्नेनैव वा फलैः । पञ्चयज्ञविधानञ्च न कुर्य्यान्मृत्युजन्मनोः । दशाहात् तु परं सम्यग्वि प्रोऽधीयत धर्मवित्' । अतएव येषामशौचाभ्यन्तरे होमस्तेषामेव दशाहोत्तरं पञ्चयज्ञादि प्रतीयते । गोतमः । 'श्रुत्वा चोई' दशम्याः पक्षिणीम्' इति अस्य चतुरहपञ्चाहाशौचिसगुणविषयकतया तैरेव व्यवस्थापितत्वेन दशम्या ऊई मित्यनुपपत्त ेः । 'आशच्यं दशरात्रन्तु सर्वत्राप्यपरे विदु:' इति देवलवचनेन सगुणविषयकत्वान्न क्षत्रियादौनां सर्वाशौचनिवृत्तिः । ' चक्रे द्वादशिकं श्राद्धं त्रयोदशिकमेव च' । इति वच्यमाणवचनेन रामादिविवाहप्रस्तावे । त्रौनग्नींस्तं परिक्रम्य ता उदुहु बंधूः पृथगित्यादिकाण्डीत माग्नित्वेन सगुणस्य भरतस्य द्वादशाधिकादि श्राद्धकर्त्तत्वप्रतीतेः । शूद्रस्यापि सेवकान्तराभावे ब्राह्मणसेवार्थमेव दशाहोत्तरं शुद्धिः । 'मासेनैव तु शुद्धिः स्यात् सूतके मृतकेऽथवा' इत्यङ्गिरो वचने एवकारश्रुतेः सर्वाशोचनिवृत्तिस्तु मासेनैव तस्मात् सगुणानां तत्तत्कर्मण्ये वा शौचसङ्कोच सर्वाशौचनिवृत्तिस्तु दशाहाद्यूई मिति हारलतामिताचरारत्नाकरायुक्त साधीयः । वस्तुतस्तु हेमाद्रिपराशरष्टतादित्यपुराणेन वृत्तादिनिमित्तशौचसङ्कोचश्च कलौ निरस्तः । ' कन्यानामसवर्णानां विवाहश्च द्विजातिभिः' । तथा 'वृत्तस्वाध्यायसापेक्षमघसङ्कोचनं तथा । प्रायश्चित्तविधानञ्च विप्राणां मरणान्तिकम् । संसर्गदोषः पापे मधुपर्के पशोबंधः । दत्तौरसेतरेषान्तु पुत्रत्वेन परिग्रहः । शूद्रेषु दासगोपालकुलमित्राईसौरिणाम् । भोज्यान्रता गृहस्थस्य तीर्थसेवाति For Private and Personal Use Only Page #281 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २७४ शुचितश्वम् । । दूरतः' तथा 'ब्राह्मणादिषु शूद्रस्य पक्तादिक्रियापि च । वृहादिमरणन्तथा' इत्यादीन्यभिधाय भृग्वग्निमरणचैव * एतानि लोकगुप्त्यर्थं कलेरादी महात्मभिः । निवर्त्तितानि कर्माणि व्यवस्थापूर्वकं बुधैः । एवञ्चात्र कलावयवर्षाविवाहनिषेधात् सर्ववर्णसत्रिपाताशौचं नाभिहितम् । पचिणी तु हर्दय सहिता रात्रिदेव 'हावावेकराविच पक्षिणीत्यभिधीयते । इति भट्टनारायणधृतवचनात् । पचतुल्यौ तु दिवसौ पार्श्वयोस्तु इति पक्षिगौरानिरिति सरलापि यत्र ratna पूर्वदिनमादाय पक्षिणौव्यवहारः । ' रात्रावेव समुत्पत्रे मृते रजसि सूतके। पूर्वमेव दिनं ग्राह्यं यावत्रैवोदितो रविः' इति वाचस्पतिमिश्रधृतपराशरवचनात् । एतेन दिनदयसहिता रात्रिः रात्रिद्दयसहितञ्च दिनमविशेषात् पक्षिणौति निरस्तं दिनविशिष्यत्वे स्त्रीलिङ्गानुपपत्तिः स्यात् । । अथ विदेशस्थाशौचम् । गोतमः । 'श्रुत्वा चोई दशम्याच पक्षिणीम्' इति । 'प्रतिक्रान्ते दशाहे तु त्रिरात्रमशुचिर्भवेत्' । इत्यादौ वखजात्युक्तपूर्णाशौच्चानन्तरमेवातिकान्ताशौच प्रतीयते न तु बालादिखण्डाशौचानन्तरं 'बाले देशान्तरस्थे तु पृथक्पिण्डे च संस्थिते । सवासा जलमाप्नुत्य सद्य एव विशुद्धप्रति' इति मनुवचनात् श्रतएव शङ्खेन 'मरणादेव कत्र्त्तव्यं संयोगो यस्य नाग्निना । दाहादूई मशौच स्याद यस्य वैतानिको विधिः' इत्यतो विशेषवचनाभावे मरणकालाबध्यशौच सामान्यत उक्तम् अन्यथा पूर्णाशौचशेषदिने तन्मरणश्रवणे ज्ञातीनामेकाह: दौहित्रादीनां वाहादिरिति वैषम्य ं स्यात् । तथाच मिताचरायां व्याघ्रपाद: 'तु वयसि सर्वेषामतिक्रान्ते तथैव च । उपनीते तु विषमं तमिबातिकालजम्' । वयसि उपनयनकालात् पूर्वस्मिन् काले 1 For Private and Personal Use Only Page #282 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir शक्षितत्वम्। २७५ सर्वेषां वर्णानां विरानाशौच तुल्य मिति दाक्षिणात्यदेशव्यव. स्थितम्। अन्यदेशे तु कूर्मपुराणादिना तत्तत्काले तत्तहर्णामामशौचविशेष उक्तः। तथाच मरौचिः 'येषु स्थानेषु यच्छौच धर्माचारश्च यादृशः। तत्र तत्रावमन्येत धर्मस्त त्रैव तादृशः'। विदेशगतानान्तु पित्राद्याचार एव येनास्य पितरौ याता येन याता पितामहाः। तेन यायात् सतां मार्ग तेन गच्छन्न दुथति'। इति मनुवचनात्। अतिक्रान्ते यत् त्रिरात्रं तदपि तुल्यम्। तथाच शङ्खः । 'प्रतीते सूतके खे खे त्रिरात्र' स्यादशौचकम्। संवत्सरव्यतीते तु सद्यः शौचविधीयते'। कौमें 'तधैव मरण नानमूद्ध संवत्सराद यदि'। जननाशीचेऽपि देवलः । 'नाशौच' प्रसवस्यास्ति व्यतीतेषु दिनेष्वपि' । पुत्रजन्मन्यतौताशौचकाले पितुः स्नानमाह मनु: 'निर्दशं जातिमरणं शुल्बा पुत्रस्य जन्म च । सवासा जलमाप्नु त्य शद्धो भवति मानव.'। मरणे स्नानादि. नाङ्गस्पृश्यत्वनिवृत्तिरूपा शुद्धिः न तु सर्वाशौचनिवृत्तिः बिरादेविधानात् पुत्रजनने तु सर्वाशौचनित्तिः सङ्कोचाभावात्। उपनौते विति उपनयनकालानन्तरन्तु दशाहहादशाहादिरूपेण विषमं स्वस्खजात्युक्ताशौचमित्यर्थः । तस्मिबेवोपनौतोपरम एव अतिकालजमिति प्रतिक्रान्तकालाशौच न तु बालाद्यशौचातिक्रमेऽपि। श्रुत्वा चोई दशम्या: पक्षिणीमित्यत्र दशम्या ऊई मिति श्रुतेः प्राचां मैथिलानां चतुर्मासोपरि अर्वाचाच षण्मासोपरि यत् पक्षिण्यशौचाभि. धानं तद्देयम्। किन्तु हारलतो सगुणविषयमेवेति युक्तम् । अत्र विशारदचरणाः 'प्रतीताशौच एकाहं खण्डाशौचि सते. श्रुतौ। संपूर्णाशौषि मरणे श्रुती जेयं विरात्रकम्' इति वायुपुराणवचनं यदि समूलं तदा खण्डाशौचि पितरि पते For Private and Personal Use Only Page #283 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २७६ शुचितत्त्वम् । ज्ञेयमिति । यत्तु 'मासत्त्रये त्रिरात्रं स्यात् षण्मासे पक्षियो तथा । श्रहस्तु नवमादर्वागूई खानेन शुध्यति इति मिता चरायां वृहन्मनुवशिष्ठवचनाद्यवस्थितेति तद्दाचिणात्यानाम् । देवलः ‘अशौचाहःष्वतीतेषु बन्धुश्चेत् श्रूयते मृतः । तत्र त्रिरात्रमाशुच्यं भवेत् संवत्सरान्तरे । ऊर्द्ध संवत्सरादाद्याद्दन्धुश्चेत् श्रूयते मृतः । तावदेकाहमेवात्र तच्च सन्यासिनां न तु' । बन्धुरत्र माता पिता भर्त्ता च । यत्तु मिताचरायां 'पितरौ चेन्मृतौ स्यातां दूरस्थोऽपि हि पुत्रकः । श्रुत्वा तहिनमारभ्य दशाहं सूतको भवेत्' इति पैठीनस्यक्तं तत्कलिङ्गौद्रादिदेशव्यवस्थितम्। तेषां तथाचरणात् । तथाच वामनपुराणं 'देशानुशिष्टं कुलधर्ममग्रंत्र स्वगोत्रधर्मं न हि संत्यजेच्च' । एवमन्यानि तद्धृतवचनानि देशविशेषविषयतया व्यवस्थेयानि । अथ सपिण्डाद्यशौचम् । बृहस्पतिः । ' दशाहेन सपि - बडास्तु शान्ति प्रेतसूतके । त्रिरात्रेण सकुल्यास्तु स्नात्वा शान्ति गोत्रजाः । प्रेतस्तके मरणजननयोः सपिण्डाः सप्तम पुरुषावधयः कन्यायास्तु तृतीयपुरुषावधयः सकुल्या दशमपुरुषावधयः एष विशेषः सपिण्डादिविचार स्फुटोभविय्यति । गोत्रजाः निवृत्त समानोदकभावा: दशाहेनेति विप्र परं तथाच मनुः । 'डिमो दशाहेन द्वादशाहेन भूमिपः । वैश्यः पञ्चदशाहेन शूद्रो मासेन शुयति' । श्रङ्गिराः 'दशमे - ऽहनि शूद्रस्य कार्य्यं संस्पर्शनं बुधेः । मासेनैव तु शब्दिः स्यात् सूतके मृतकेऽपि वा । अत्र वर्ज्यावये जावालि: । 'सन्ध्यां पञ्चमहायज्ञान् नैत्यिकं स्मृतिकर्म च । तन्मध्ये हापयेत्तेषां दशाहान्ते पुनः क्रिया' । तन्मध्ये अशौचमध्ये हापयेत् त्यजेत् । नैत्यिकं स्मृतिकर्मबैधनानादि । अत्र च मुहूर्त्त - For Private and Personal Use Only Page #284 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir शहितत्वम्। मध्यप्रयतो न स्यादिति आपस्तम्ब वचनादस्पृश्य स्पर्शनादौ शौचस्य स्वकृतिसाध्यत्वात् तदर्थं नैमित्तिकं स्नानादिकर्तव्यं मूत्रपुरोषोत्सादिनिमित्ताशौचे प्रक्षालनादिवत् एवं भोजनाश्रितत्वात् प्राणाहुत्यादि च। एवञ्च कर्माभ्यन्तरे चाप्रायत्ये शौचसम्पादकत्वेन नानादिकं नैमित्तिकाङ्गत्वान व्यवधायकम् अतएव पूर्वकतानां न पुनः करणम् । अतएवा. चार रत्नाकरे जावालः। 'कर्ममध्ये तु यः कश्चिद्यदि.स्यादशचि. नरः। स्नात्वा कर्म पुनः कुर्यादन्यथा विफलं भवेत्' इति । यज्ञपार्वेऽपि 'स्मार्तकर्मपरित्यागो राहोरन्यत्र सूतके'। शङ्खः दानं प्रतिग्रहो होम: स्वाध्याय: पिटकर्म च । प्रेतपिण्ड क्रियावर्ज सूतके विनिवर्तते। नाशचिर्देवपिल्ट ऋषिनामानि च न कौतयेत्' इति वचनं विष्ण नामातिरिक्तपरम्। 'न देशनियमस्तत्र न कालनियमस्तथा। नोच्छिष्टादौ निषेधोऽस्ति विष्णोर्नामनि लुब्धक' इति वचनात् । अभिवादयेदित्यनुवृत्तौ . शवलिखितौ। 'नाशुचिर्न जपन् दैवपिटकायं कुर्वनिति' आपस्तम्बः अप्रयतश्च न प्रत्यभिवादयेदिति । नमस्कारमाह स्मृति: 'सर्वे चापि नमस्कुर्यः सर्वावस्थाच सर्वदा'। इति राघवभट्टतनारदवचनम्। अथ सूतिकिनः पूजां वक्ष्याम्यागमचोदिताम् । म्रात्वा नित्यञ्च निर्वयं मानस्याक्रियया तु वै। वाह्यपूजाक्रमेणैव ध्यानयोमेन पूजयेत्। यदा कामी न चेत् कामी नित्यं पूर्ववदाचरेत् । नित्यश्चाशुचिकर्त्तव्यं प्रेततर्पणादि। मन्त्रमुक्तावल्यां 'जपोदेवार्चनविधिः कार्यो दौक्षान्वितैर्नरैः । नास्ति पापं यतस्तेषां सूतकं वा यतात्मनाम' अतएव मन्वग्रहणदिने तथाविधा प्रतिज्ञा राघवभट्टे न लिखिता। यथा 'वरं प्राणपरित्यागकेदनं शिरसोऽपि वा। न वनभ्यर्थ भुचौत भगवन्तं २४-क. For Private and Personal Use Only Page #285 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २०० शक्षितत्त्वम्। त्रिलोचनम्' इति 'अपूजिते शिवे भुक्ता प्रासादाष्टशतं जपेत् प्रज्ञानादीदृशं ज्ञानं ज्ञानात् विद्याञ्चतुर्गुणम्' अन्यत्राधोक्षजमित्याचूहेत। मत्स्ये भगवन्तमित्यत्र केशव कौशिकौमिति यत्तु नृसिंहकल्पे सदा मन्त्र जपेदित्युत्ता 'यदि स्याद शुचिस्तत्र स्मरेन्मन्त्रं न तूच्चरेत्। मनो हि सर्वजन्तनां सर्वदैव शुचि स्मृतम्' इति तन्मत्रपुरीषोत्सर्गाद्यशौचपरं तव रामार्चनचन्द्रिकातमहार्णवतन्त्रान्तरेऽपि। 'अशुचिर्वा शुचिर्वापि गच्छस्तिष्ठन् स्वपत्रपि। मन्वैकशरणोविहान् मनसैव सदाभ्यसेत्' मरीचिः। 'लवणे मधुमांसे च पुष्पमूलफलेषु च । शाककाष्ठमणेष्वप्स दधिसर्पि:पय:सु च। तैलोषध्यजिने चैव पक्कापक्के स्वयं ग्रहे। पण्येषु चैव सर्वषु नाशौच मृतस्तके'। पक्वं शुष्कानं शक्नु लाजादि अपक्कं तण्डलादि तत् वयं गृह्यमाणं न दोषाय। पण्येषु चेति पृथगभिधानात्तेषु अशौचिना दत्तेप्वपि न दोषः । बौधायन: मानसमप्यचिरिति मानमेऽपि जननमरणयोरनध्यायः । मिताक्षरायामङ्गिराः 'अति. क्रान्ते दशाहे तु पश्चाज्जानाति चेद ग्रहो। विरावं सूतकं तस्य न च द्रव्येषु कहिचित्'। कूर्मपूराणे 'मातामहानां 'मरणे त्रिरात्रं स्यादशौचकम्। एकोदकानां मरणे सूतकं चैतदेव हि। पक्षिणीगेनिसम्बन्धे बान्धवेषु तथैव च। एकरात्रं ससुद्दिष्टं गुरौ सब्रह्मचारिणि। प्रेते राजनि स ज्योतिर्यस्य स्यादिषये स्थितिः'। तथा 'परपूर्वासु भार्यासु पुत्व षु कतकेषु च। त्रिरात्रं स्यात्तथाचार्य स्खभाया. खन्यगासु च। प्राचार्य पुत्चे पत्नयाच अहोरात्र मुदाहृतम् । एकाहं स्यादुपाध्याये स्वग्रामे श्रोत्रियेषु च। विरानमसपिण्डेषु स्वरहे संस्थितेषु च। एकाहञ्चाप्य शुद्धं स्यादेकरात्रञ्च शिष्यके' एकाहजैकरावञ्चेत्त्वहोरात्रमित्यर्थः । 'विरानं खशू For Private and Personal Use Only Page #286 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir शद्धितत्त्वम्। २७४ मरणे खरे चैतदेव हि। सद्यः शौच समुद्दिष्टं संगोत्रे संस्थिते सति'। एकोदकानां समानोदकानां योनिसम्बन्धे माटखनीयभागिनेयेषु बान्धवेषु पिढबान्धवेषु तथैव चेति प्रागुक्त पक्षिणीत्यर्थः अन्यथा तदुपादानं व्यर्थ स्यात् अतएव 'दन्तजातेऽनुजाते च कृतचड़े च संस्थिते। अशुद्धा बान्धवाः सर्षे सूतकेषु तथोचते' इति मनुवचने बान्धवाः सर्वे इत्यत्र सर्वशब्दान्न सपिण्डानामेवाशौच किन्तु समानोदकसगोत्रमाटबन्धुपिटबन्धुप्रभृतीनां ग्रहणमिति हारलताव्याख्यानेऽपि पिटबन्धूनामप्यशौचमुक्तम्। सम्बन्धविधेके पिटबन्धूनामप्यशौचमुक्तञ्च सङ्गच्छते। पिटबान्धवाः पितुः पितुः स्वसःपुत्राः पितुर्मातुः स्वसुः सुताः पितुर्मातुल पुत्वाश्च विजेया: पिटबान्धवाः'। अनुजात इति दन्तजातस्य प्रानिर्देशादृक्षवच्छास्त्र व्यवहार इति न्यायेन जातदन्तादनु पश्चाज्जातो जातदन्त इत्यर्थः । कतचड़ेति चकारात् कतोपनयने चेति संस्थिते मृते। अत्र मृतस्य तत्तत् कर्मभेदोपादानमशौचभेदाय स च प्रागेव विवृतः। माटबान्धवेषु तु एकरात्रं तथाच जावालिः समानोदकानां वाहं मोबजानामहः स्मृतम् । मालबन्धौ गुरी मित्रे मण्डलाधिपती तथा'। मादबान्धवाच 'मातुर्मातुः खमः पुचा मातुः पितुः स्वमुः सुताः। मातुर्मातुलपुत्वाश्च वित्रे या मानवान्धवाः' गोत्रजा एकग्रामवासित्वेन विशेषसोयाः तन्मरणेऽत्यन्तनिर्गुणानामेकाहः अन्येषान्तु सद्यः प्रागुक्त कूर्मपुराणात्। मण्डलाधिपतिश्च यस्य मण्डले निवासरूपेण स्थितिः क्रियते। कतकेषु च इति चकारात् क्षेत्रजादिषु तथाच निरावानुवृत्तौ विष्णुः । अनौरसेसु पुत्लेषु जातेषु च मृतेषु च । परपूर्वासु भार्यासु प्रसूतासु मृतासु च' इति। पिटमरणेऽपि तेषां निरानमाह ब्रह्मपुराणं दत्तकाच For Private and Personal Use Only Page #287 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २८० शक्तित्वम्। खयं दत्तः कत्रिमः क्रोत एव च। अपविहाच ये पुचा भरणीयाः सदैव ते। भिवगोत्राः पृथपिण्डाः पृथग्वंशकरा: स्मृताः। सूतके मृतके चैव वाहाशौचस्य भागिनः'। एतच्च कलौ दत्तकमात्रविषयम् अन्येषां प्रागुतादित्यपुराणन करणनिषेधात्। स्वभायावन्यगासु च सजातीयोत्कृष्टजातीयपुरुषान्तरसंग्रहीतासु । अपकष्टजातिगमने पतितत्वेनाशौचाभावात्। असपिण्डेषु भिन्न कुलजेषु श्रोत्रियरूपेषु माटस्वमादिषु च खग्रहमृतेषु त्रिरात्रम्। तथाच प्रचेता: 'माटखसमातुलयोः श्वश्रूश्व शरयोगंगे। ऋत्विजि चोपरते च त्रिरात्रमिति शिष्यके। एकाहश्च एकरावञ्चेति अहोरात्रमित्यर्थः । श्वश्रूश्वशुरयोस्तु स्वग्रहभिन्बेऽपि सन्निधिमरणमात्रेण त्रिरात्र। 'श्रोत्रियेतूपसम्पन्ने विरात्रमशुचिर्भवेत्' इति मनुधचने उपसम्पन्न इत्यत्र सविहितत्वेनाशौचविशेषदर्शनादवापि तथा कल्पाते अन्यथा स्वरहमानपरत्वे विरात्रमसपिण्डेषु खग्टहे संस्थितेषु चेत्यनेन सम्बन्धिमानपरत्वेन कूर्मपुराणीयेन विरात्र खमरणे खरेचैतदेवहौत्यस्य पुनरुतात्वापत्तेः । श्रोत्रियमाह टेवलः । 'एका शाखां मकल्यां वा षड्भिरङ्गरधौत्य वा । षट्कर्मनिरतो विप्रः श्रोत्रियो नामधर्मवित् । यत्तु यम वचनं 'खशुरयोभगिन्याञ्च मातुलान्याञ्च मातुले। पित्रोः स्वसरि तहच्च पक्षिणों क्षपयेन्निशाम्' इति मिताक्षरारनाकरयोहहन्मनुवचनञ्च । 'मातुले श्वशरै मित्रे गुगै गुर्वङ्गनासु च । प्रशौचं पक्षिणीं रात्रि मृता मातामही यदि' इति श्वश्रुश्वशरयोरेकग्रामस्थितयोरसन्निधिमरणे पक्षिणौविधायकम्। स्वग्रामे शोबियेषु च इत्यत्र स्वग्रामत्वेनापि विशेषदर्शनादवापि वचनानां विरोधे 'बहुनामेकधर्माणामकस्यापि यदुच्यते। सर्वेषामेव तत् कुयादेकरूपा हि ते स्मृता'। इति बौधायन For Private and Personal Use Only Page #288 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir शस्तित्वम् । २८१ वचनस्वरसात्तथा कल्पाते। एवञ्च खश्वशरयोविष्णूतमेकरावं भिवग्राममरणविषयकम्। यथा प्राचार्यपत्नौपुत्लोपाध्यायमातुलखशुरखयंसहाध्यायिशिष्थेषु एकरात्रेणेति प्राचार्यपत्रीपुत्रयोर्मातुः सापत्ननातर्यहोरात्रं सोदरे तु भिन्नस्थानमृतेऽपि पक्षिणी एवं हारलताप्रभृतयः। 'खशुये श्यालके सहाथायिनि सतौथे शिष्ये वेदैकदेशवेदाङ्गाध्याप्ये'। मनुः 'मातुले पक्षिणीं रात्रि शिष्यविंगबान्धवेषु च'। अत्र पक्षिणी. विधानाहान्धवपदं स्वबान्धवपरम्। स्वबान्धवाश्च सिताक्षरायाम् 'आत्ममातुः स्वसुः पुत्रा आत्ममातु: खसुः सुताः । प्रात्ममातुलपुत्राश्च विज्ञेया आत्मबान्धवाः'। माटबन्धो जावालिनाहविधानादात्मबान्धवे तदधिकं युक्तं रायमुकुट. प्रभृतयोऽप्येवम्। एकरात्रमित्यनुवृत्ती विष्णुः। 'असपिण्डे खवेश्मनि मृते' इति असपिण्डे अथोत्रियरूपे 'अश्रोत्रिये त्वहः कृत्वम्' इति मनुवचनैकवाक्यत्वात् ब्रह्मपुराणम् 'आदावेकस्य दत्तायां कुत्रचित् पुत्रयोहयोः। पितुर्वत्र विरात्रं स्यादेकं तत्र सपिण्डिनाम्। एका माता इयोर्वत्र पितरौ हौ च कुत्रचित्। तयोः स्यात् मूतकादैक्यं मृतकाच्च परस्परम्'। प्रथममन्ये नोढ़ा तेनैव जनितपुवापुत्रसहितैवान्यमिश्रिता पश्चात्तेनापि जनितपुत्रा तयोः पुत्त्रयोर्यथासम्भवं प्रसवमरणयोतिौयपुत्रपितुस्त्रिरात्रम्। एवंविधे च विषये यत्र परस्त्री पुत्रजनकस्य विरात्न तत्र तत्सपिण्डानामेकरात्रम्। तथाविधपुत्रयोः परस्परं प्रसवमरणयोमाटजात्युत्ताशौचम्। अत्र विशेषयति नारदः। 'जाता ये त्वनियुक्तायामेकेन बहुभिस्तथा। अरिक्थमाजास्ते सर्व वौजिनामेव ते सुताः। दास्ते वौजिने पिण्डं माता चेत् शुल्कतो हता। अशुल्कोपहतायान्तु पिण्डदा वोढुरेव ते'। For Private and Personal Use Only Page #289 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २६२ शुद्धितत्वम्। अरिक्थभाजः क्षेत्रिणामित्यर्थः एवकारेण हिपिटकत्वं निर. स्तम्। तदेतच्छुल्कतः स्त्रोसंग्रहे बोद्धव्यं शुल्काभावे क्षेत्रिण एव पिण्डदा इति श्राद्धविवेकः। वस्तुतस्तु प्रागुतादित्य. पुराणवचनात् कलौ क्षेत्रजपुत्र करणनिषेधात् स च पुत्रो वौजिनामेव इदानी व्यवहारोऽपि तथा। 'जातापि दास्यां शूद्रेण कामतोऽशहरो भवेत्। मृते पितरि कुर्य्यस्त भ्रातरस्वभागिनम्। इति याज्ञवल्कादर्शनाच्छद्राणामेव तथाविधाचारो नान्येषां वर्णानामिति अतएव प्रागुक्तब्रह्मपुराण. वचनमप्येतत्परम् । यत्त 'अन्य पूर्वा रहे यस्य भाया स्यात्तस्य नित्यशः। अशोचं सर्वकार्येषु देहे भवति सर्वदा। दानं प्रतिग्रहं स्नानं मवें तस्य तथा भवेत्' इति ब्रह्मपुराणवचनानन्तरं तद्ग्रह इत्युपादानात् समस्तरह कार्यकारिणी यस्येत्यर्थः । इति हारलतादत्तविषयम् । अत्र प्रतिग्रहश्रवणादब्राह्मणभानपरं यस्येति विप्रविशेषणत्वेऽप्युपपद्यते । तथाच शङ्खः 'होनवर्णा तु या नारौ प्रमादात् प्रसवं व्रजेत् । प्रसवे मरणे तज्जमशौच नोपशाम्यति'। हौनवर्णात्र शूद्रा प्रमादात् परिणयं विना कृतसंग्रहात्। तेन यद्यपरिणीता शूद्रोत्तमवर्णादपत्यमुत्यादयति तदा तस्याः प्रसवमरणजमशौचं तहजनक स्य यावज्जौवं भवतीत्यर्थ इति शुद्धिचिन्तामणिः । यत्तु शङ्खलिखितौ 'अन्य पूर्वासु भार्यासु कतकेषु मृतेषु च । नानध्यायो भवेत्तत्र नाशौच नोदकक्रिया' इति तदपकष्टजातिविषयम्। मिताक्षरायां वृद्ध याज्ञवल्काः। संस्थिते पक्षिणी रात्रि दौहित्रे भगिनी सुते । संस्कृते तु विरात्र स्यादिति धर्मो व्यवस्थितः। पित्रोरुपरमे स्त्रीणामूढ़ानान्तु कथं भवेत्। त्रिरात्रेणैव शुद्धिः स्यादित्याह भगवान्मनुः । संस्थते खयं दाहादिना संस्कृते। तथाच. पैठौनसि: अस For Private and Personal Use Only Page #290 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir शक्तित्वम्। २८३ म्बन्धिनो हिजान् दहित्वा वहित्वा सद्यः शौच सम्बन्धे तु विरात्रमिति ऊढ़कन्यानान्तु दाहादिकं विनापि अन्यथा तहोढरशौचं न तस्या इति महद्वैषम्यं स्यात्। तत्रायं 'विशेष: दानध्यायने वर्जयेरन् दशाहं सपिण्डेषु गुरौ वा सपिण्डे विरावमितराचार्येषु' इति आखलायनवचने दशाहा. शौचमुपक्रम्य त्रिराविधानाद् यादृग्वयसि यादृमरणे सपिण्डानां दशाहं तादृग्वयसि तादृमरणे आचार्य्यादीनां विरानादि अन्यथा मातुले पक्षिणी रात्रिमिति मनुवचने नाजातदन्तमातुलमरणेऽपि भागिनेयस्य पक्षिणी स्यात् तत्सपिण्डानां सद्यःशौचमादन्तजननात् सद्य इत्यादि नेति महवैषम्यं स्यात् अत्रानढ़कन्यायाः पित्रादिमरणे संपूर्णाशौच कार्यमिति रायमुकुटप्रभृतयः तत्र 'अपुत्रस्य च या पुत्री सैव पिण्ड प्रदा भवेत् । तस्य पिण्डान् दशैतान् वै एकाहेनैव निर्वपेत्। इति वचनेन यावदशौच पिण्डान् दद्यादिति वचनयोरेकवाक्यतया एकाहो युक्तं एकाहे. दशपिण्ड दानविचारेण एकाहाशौचाभ्युपगमात्। वृद्धशातातपः । 'यदा भोजनकाले तु अशुचिर्भवति हिजः । भूमौ नि:क्षिप्य तं ग्रास खात्वा विप्रो विशद्धाति । भक्षयित्वा तु तं ग्रास अहो. रात्रेण शुद्यति। अशित्वा सर्वमेवाब त्रिरावेण विशुद्धयति । अत्र भोजनगततारतम्येन नानादिप्रायश्चित्तभेदाबानाशुचि. पदं नानार्दाशौचमात्र परम् अन्यथा स्नानविधानं व्यर्थं स्यात् मरणपुत्रजन्मज्ञानादेव तत्प्राप्तेः किन्तु सपिण्ड समानोदकजननाचार्यादिमरणाशौचिपरमप्यविशेषात् अतएव अशुचिः सूतकादिनेत्यर्थः इति प्रायश्चित्तविवेकः। अहोरात्रेणोपोषितेन एवं त्रिरात्रेण प्रायश्चित्तप्रकरणात्। अथ मृत्युविशेषाशौचम्। कूर्मपुराणे 'व्याप्यादयेदथा For Private and Personal Use Only Page #291 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २८४ शनिखम्। मानं स्वयं योऽग्न्य दकादिभिः। विहितं तस्य नाशौचं नाम्नि प्युदकादिकम्। पथ कथित प्रमादेन बियते. ऽग्निविषादिभिः। तस्याशौच विधातव्य कार्यञ्चाप्य दका. दिकम्'। आत्मानं स्वदेहं स्वयमित्युपादानात् एवञ्चाबैधबुद्धिपूर्वकात्मघातिनोऽशौचे पयंदस्ते तदितरस्याशौचप्राप्तौ यत् पुनरभिहितमथ कश्चित् प्रमादेनेत्यादिना तदग्न्यादिभिः प्रमादमरणे सत्यशौचविशेषज्ञापनार्थं तच्च काश्यपोक्तं विरा. त्रम्। अग्निविषादिभिरित्यादिपदं रोगव्यतिरिक्त हेतुपरम् । काश्यपः 'अनशनमृतानामनिहतानामग्निजलप्रविष्टानां भृगुसंग्रामदेशान्तरमृतानां जातदन्तानां गर्माणां विरात्रमिति'। अनशनमृतानां शास्त्रानुमत्यापि तत्र फल्या. न्याह दानरत्नाकरे नरसिंहपुराणम्। 'जलप्रवेशो चानन्द प्रमोदं वह्निमाहसी। भृगुप्रपाती सौख्यन्तु रणे चैवातिनिर्मलम्। अनशनमृतो यः स्यात् स गच्छेत्तु त्रिपिष्टपम्' । आनन्दादयस्तु स्वर्गविशेषाः । 'एकविंशत्यमी वर्गानिर्मिता. मेरुमूई नि' इत्य पक्रम्याभिधानात् तीर्थ काण्ड कल्पतरौ आदि. त्य पुराणञ्च 'कीदृशैस्तु तपो दानः पुरी पश्यन्ति मानवाः' । भानुरुवाच । 'राज्यार्थं निहता ये च राजानो धर्मतत्पराः । अग्निविद्युद्धता ये च सिंहव्याघ्रहताश्च ये। प्राप्नुवन्ति च ते सर्वे पुरोमैरावती शभाम्। साक्षाद्धि भगवानग्निर्नागस्य वसते मुखे। सिंहव्याघ्रगजेन्द्राणां विष्णु रेव व्यवस्थितः । विद्युदग्निहता ये च सिंहव्यावहताच ये। नागैश्चैव हता ये च ते नराः पुण्यकर्मिणः'। एतच्च प्रमादवैधान्यतरकत. मरणविषयम्। कौमें 'यः सर्वपापयुक्तोऽपि पुण्यतीर्थेषु मानवः। नियमेन त्यजेत् प्राणान् मुच्यते सर्वपातकैः' । नियमेन तत्तत्सङ्कल्पपूर्वकजलप्रवेशादिना जल प्रवेशाहिकन्तु For Private and Personal Use Only Page #292 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir शुञ्चितत्त्वम् । २८५. कलौ शूद्रस्यैव । ब्राह्मणादीनान्तु श्रादित्यपुराणेन सगुणायशौचप्रकरणोक्तेन निषेधात् । अशनिमृतानां प्रमादात् भृगुरुच्च प्रदेशः । ब्रह्मपुराणं 'प्रमादादपि निःशङ्गत्वकस्माद्विधिचोदितः । शृङ्गिदंष्ट्रिनखिव्यालविषविद्युज्जलादिभिः । चाण्डालैरथवा चौरैर्निहतो वापि कुत्रचित् । तस्य दाहादिकं कार्य्यं यस्मात्र पतितस्तु सः । शृङ्गिदंष्ट्रिनखिव्यालविषवह्निस्त्रियाजलैः । आदरात् परिहर्त्तव्यः कुर्वन् क्रौड़ां मृतस्तु यः । नागानां विप्रियं कुर्वन् दग्धश्वाप्यथ विद्युता । निग्टहीतः स्वयं राज्ञा चौर्यदोषेण कुत्रचित् । परदारान् रमन्तच द्वेषात्तत्पतिभिर्हताः । असमानैश्च संकीर्णैश्वाण्डालाद्यैश्च विग्रहम् । कृत्वा तैर्निहतास्तांस्तु चाण्डालादौन् समाश्रिताः । गवाग्निविषदाश्चैव पाषण्डाः क्रूरबुद्धयः । क्रोधात् प्रायं विषं वह्नि शस्त्रमुद्दन्धनं जलम् । गिरिवृक्षप्रपातच ये कुर्वन्ति नराधमाः । कुशिल्पजीविनश्चेव सूनालङ्कारकारिणः । मुखे भगाच ये केचित् क्लीवप्राया नपुंसकाः । ब्रह्म टण्ड हता ये च ये च वै ब्राह्मणैर्हताः । महापातकिनो ये च पतितास्ते प्रकीर्त्तिताः 1 पतितानां न दाहः स्यान्नान्त्यष्टिर्नास्थिसञ्चयः । न चाश्रुपात: पिण्डो वा काय्यें श्राद्धादिकं क्वचित् । एतानि पतितानाञ्च यः करोति विमोहितः । तप्तक्कच्छ्रत्वयेनैव तस्य शुद्धिर्नचान्यथा' । प्रमादादनवधानात् । निःशङ्कः दंष्ट्रिशृङ्गिनख्यादिहिंस्रजन्तुसन्निधिशङ्कारहितः पुरुषो विधिचोदितो मरणकर्मप्रेरितः सन् यदा पलायनासमर्थः अकस्माज्झटिति शृङ्गादिभिर्निहतो भवति तदा सर्वमेव दाहादिकं कर्त्तव्यम | संकीर्णैः प्रतिलोमसङ्करजातैः । असमानैरित्यनेन ब्राह्मणादीनामेव न तु चाण्डालादीनामन्योन्यकलहेन । गव्य व्याधिजनकमौषधं कृत्रिमविषमिति For Private and Personal Use Only · Page #293 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २९६ शहितत्त्वम्। कश्चित्। पाषण्डा इति वेदवाहरक्तपटमौण्डादिव्रतधा पाषण्डं तदेव तेषामस्तीत्यर्थः । अर्थ आदित्वादजितिपाणिमौया: अदिति कालापाः । अतएव 'पाषण्डमाश्रितास्तेनाः' इति याजकल्काः। करबुद्धयः नित्यं परोपकार एव बुद्धियेषां तन्निन्दायां मत्स्यपुराणम्। 'विषाग्निसर्पशस्त्रेभ्यो न सथा जायते भयम्। अकारणजगई रिखलेभ्यो जायते तथा'। कुशिल्पजीविनः सज्जातीया एव चव्स्थादिपात्रनिर्मातारः । सूनालङ्कारकारिण: मनुष्यबधस्थानाधिकारिणः । मुखे भगा: कण्ठदेशोत्यबभगा: उत्कलटेशे तादृशरोगयुक्तत्वेन प्रसिद्धाः लौवप्राया नएम का इति चतुर्दशप्रकारा: नपुसका नाग्दोला: अत्र केचित् पुरुषकर्मकरण समर्थास्तु लौवप्रायाः । ब्रह्मदण्ड. हताः ब्राह्मणविषयापराधकरणानिःसृता इत्यनिरुद्धभट्टाः । ये च वै ब्राह्मणैर्हता: तन्मन्यूत्पादनादभिचारणे शापेन वा शस्त्रादिना वा इति प्रायश्चित्तविवेकोक्तम् । अव विप्रतिर. स्कारादि फलपरिपाककालमाह पराशरः। 'कते तत्कालिक पापं बेतायां दशभिदिनैः। हापरे चैकमासेन कलौ संवत्सरेण तु'। तदितर एव मरीचि: 'विषशस्त्रश्वापदाहि तिर्यग्. ब्राह्मणघातिनाम्। चतुर्दश्यां क्रिया कार्या अन्येषान्तु विगहिता'। संग्रामे विशेषमाह अग्निपुराणं 'दंष्ट्रिभिः शृतिभि घि हता म्ले च्चैश्च तस्करैः। ये स्वाम्यर्थ हता यान्ति गजन् स्वर्ग न संशयः'। तथा 'सर्वेषामेव वर्णानां क्षत्रियस्थ विशे. षतः'। विष्णुधर्मोत्तरञ्च 'स्वम्यर्थे ब्राह्मणार्थे वा मित्रकाये च ये हताः। गोग्रहे निहता ये च ते नरा: स्वर्गगामिनः' । तसमाचाण्डालाद्यैश्च विग्रहमिति यदुक्तं तत् क्रीड़ापरं भविष्यपुराणोयमध्यतन्त्रषष्ठाध्याये। 'शृणु कुष्ठगणं विप्र उत्तरो. चरतो गुरुम्। बिचर्चिका तु दुचर्मा चर्चरौय सस्तृतीयकः । For Private and Personal Use Only Page #294 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir शुचितत्त्वम् । विकर्चुर्व्रणताम्रौ च कृष्णश्वेते तथाष्टकम् । एषां मध्ये तु यः कुष्ठौ गर्हितः सर्वकर्मसु । व्रणवत् सर्वगात्रेषु गण्डे भाले तथानसि । तथा 'मृते च प्रोथयेत्तोर्थे अथवा तरमूलके । न पिण्डं मोदकं कुय्यात्र च दाहक्रियाञ्चरेत् । षण्मासौयस्वौमासौयो मृतः कुष्ठौ कदाचन । यदि स्नेहाचरेद्दाहं यतिचान्द्रायणं चरेत् । यतिचान्द्रायणाशक्तौ पादोन धेनुचतुष्टयं देयम् । अतिपातकशेषफलत्वादप्येवं युक्तं यथा विष्णुः 'अथ नरकानुभृतदुःखानां तिर्यक्त्वमुत्तीर्णानां मानुष्ये लक्षणानि भवन्ति कुष्ठयतिपातकी ब्रह्महा यक्ष्मी सुरापः श्यावदन्तकः । सुवर्णहारी कुनखौ गुरुतल्पगो दुश्चर्मा इत्यादि श्यावदन्तकः स्वभावकृष्णा दन्तकः प्रधानदन्तद्दयमध्यवर्त्ति क्षुद्रदन्तः । प्रधानदन्तोपरि दन्तान्तरमिति केचित् । कुनखो मचितखः श्वर्मा स्वभावतः अनावृत मेदुः । अतएव महारोगिणी यावज्जीवमशौचमाह कूर्मपुराणम्। 'क्रियाहीनस्य मूर्खस्य महारोगिण एव च । यथेष्टाचरणस्याहुर्मरणान्तमशौचकम' क्रियाहीनस्य नित्यनैमित्तिकक्रियाननुष्ठायिनः । मूर्खस्य गायत्री रहितस्य सार्थगायत्रौरहितस्येति रुद्रधरः । महारोगिणः पापरोगाष्टकान्यतमरोगवतः । ते च उन्मादस्त्वग्दोषो राजयक्ष्माश्वासो मधुमेहो भगन्दरः । उदरोऽश्मरौ इत्यष्टौ पापरोगा नारदोक्ताः यथेष्टाचरणस्य द्यूतवेश्याद्यासतस्य । एवञ्च भविष्यपुराणोक्तं यतिचान्द्रायणप्रायश्चित्तम् अकृतप्रायश्चित्तानां कुष्ठप्रादीनां दाहे बोद्धव्यम् अन्यथैषां प्रायश्चित्तोपदेशो विफलः स्याद यथा विष्णु: 'कुनखी श्यावदन्तश्च द्वादशरात्रं कृच्छ्र' चरित्वोदरेयाताम् तद्दन्तनखौ' इति अत्र द्वादशरात्रं पराकरूपं तत्र पञ्चधेनवः न तु प्राजापत्यं तद्दाह कर्त्तर्यतिचान्द्रायणेन विषमशिष्टत्वात् तत्र बहूनामेक For Private and Personal Use Only २८० ५ Page #295 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २८८ शुञ्चितत्त्वम् । धर्माणामिति वचनादाकाशितत्वात् कुष्ठयादीनामपि प्रायश्चित्तम् अतएव प्रायश्चित्तविवेके प्युक्तमेवं दुश्चर्मादिषु अपि ऊह्यमिति महापातकादतिपातकस्य गुरुत्वात् तच्छेषेऽपि प्रायश्चित्तं द्विगुणम् । कर्मविपाके शातातपः । 'महापातकर्ज चिह्न सप्तजन्मसु जायते। बाधते व्याधिरूपेण तस्य कच्छा. दिभिः शमः। कुष्ठञ्च राजयक्ष्मा च प्रमहो ग्रहणी तथा'। अत्र कुष्ठपदमल्पकुष्ठपरमिति पूर्वेण अविरोधः । एवञ्च 'ऊनेकादशवर्षस्य पञ्चवर्षाधिकस्य च । चरेद् गुरुः सुहृद्दापि प्रायः श्चित्तं विशुद्धये। इत्यङ्गिरोवचने 'रोगी वृद्धस्तु पोगण्डः कुर्वन्त्वन्येव्रतं सदा' इति ब्रह्मपुराणे च अन्यपापक्षयार्थमन्यकर्तकप्रायश्चित्तदर्शनादत्रापि तुल्यन्यायतया स्वयमकतप्रायश्चित्तस्य मृतस्य पुत्वादिना प्रायश्चित्तं कृत्वा दाहादिकं कार्यम् । मनुः । 'शस्त्रेणाभिमुखो यस्तु बध्यते क्षत्रधर्मणा । यज्ञः संतिष्ठते तस्य सद्यः शौचं विधीयते'। क्षत्रधर्मेण अकातरत्वादिना यज्ञः पिण्ड दानादिरूपः सतिष्ठते समाप्तिमेतौति रत्नाकरः । यज्ञो ज्योतिष्टोमादिस्तस्य भवतीति प्रसङ्गादुका मिति प्रकाशकारः। पराशरः । 'ब्राह्मणार्थ विपन्नानां दण्डिनां गोग्रहे तथा। पाहवेषु विपन्नानामेकरात्रमशौचकम् । गवार्थ ब्राह्मणार्थे वा संग्रामे दण्डेन सम्बध्यमानानां मरणे एकाहोरात्रमशौचकम् । वृहस्पतिः । 'डिम्बाहवे विद्युता च राजा गोविप्रपालने। सद्यः शौच मृतस्याहुख्यहञ्चान्ये महर्षयः। डिम्बाहवे नृपतिरहितयुद्धे शस्त्रैरभिमुखहतस्य सद्यः शौच लगुड़ादिहतस्य पराङ्मुखहतस्य च त्रिरात्र वजाभिघातेन मरणं भवतु इत्यभिसन्धाय स्थितस्य मरणे सद्यः शौच प्रमादाविरात्रम्। राजा बधाहीं पराधहतस्य सद्यः शौचं तदन्यस्य त्रिरात्रम् । गोविप्र For Private and Personal Use Only Page #296 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir शुद्धितत्त्वम्। २८८ पालनेऽभिमुखत्वपराम खत्वाभ्यां सद्यस्विराचे व्याघ्रः 'क्षतेन म्रियते यस्तु तस्याशौचं भवेट्विधा। आसप्ताहाचिरात्र स्थाद्दशरात्रमत:परम्। शस्त्र घाते बहादूच यदि कश्चित् प्रमीयते। अशौच प्राकतं तत्र सर्ववर्णषु नित्यशः' । विद्याच्छङ्घस्य वचनं यथेति क्वचित् पाठः। अत्र शस्त घातपदं क्षतेतरशस्त्रघातपरं पारिभाषिक शस्त्रघातपरमपि। यथा देवीपुराण। 'पक्षिमत्स्य मृगैर्ये तु दंष्ट्रिशृङ्गिनखेहताः । पतनानशनप्रायैर्वजाग्निविषबन्धनैः। मृता जलप्रवेशेन ते वै शस्त्रहताः स्मृताः'। अन्यथा क्षतं विना पतनादिभिविलम्बमृतानां दिन ग्रहणेऽनध्यवसाय: स्यात् । न च शास्त्रीयव्यवहारेन्तरङ्गवेन पारिभाषिक ग्रहणस्यैव युक्त त्वमिति वाच्यम्। श्राद्धे पारिभाषिकापारिभाषिकशस्त्राघातग्रहण - वदनापि तथा युक्तत्वात् पारिभाषिकत्वादेव न प्रकरणनियमः। पथ सदाः शौचम्। तत्र विष्णुः। 'नाशौच' राज्ञां राजकर्मणि न वतिनां व्रते न सत्रिणां सत्रे न कारुणां स्त्रकर्मणि न राजाज्ञाकारिणां तदिच्छया न देवप्रतिष्ठाविवाहयोः पूर्वसंहतयोः' इति। सत्रिणां नित्यप्रहत्तानदानानां सत्रेऽन्नदाने। कारवः सूपकाराद्याः। श्रादिपुराणे 'सूपकारेण यत् कर्मकरणीयं नरेष्विह। तदन्यो नैव शक्नोति तस्माच्छुद्धिः सपूधक्कत्'। कूर्मपुराणे 'कारव: शिल्पिनो वैद्या दासा दास्य स्तथैव च। दातारो नियमा चैव ब्रह्मविद् ब्रह्मचारिणौ। सत्रिणो वतिनस्तावत् सद्यः शौचा उदाहताः'। आदिपुराणे 'शिल्पिनाश्चत्रकाराद्याः कर्म यत् साधयम्त्युत। तत् कर्म नान्यो जानाति तस्मात् शुधः खकर्मणि। दासा दास्यश्च यत् कर्म कुर्वन्त्यपि च लीलया। २५-क For Private and Personal Use Only Page #297 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २८. सहितत्त्वम्। तदन्यो न क्षमः कषु तेन ते शुचयः स्मृताः । चित्रकाराधरूपाः शिल्पिनः श्राद्यशब्दाचेलनिणेजकाद्याः। शातातपः । 'मूल्यकर्मकराः शूदा दासादास्य स्तथैव च। साने . शरीर संस्कारे रहकरण्यदूषिताः' समतिः। 'सद्यः स्पृश्यो गर्भदासो भत्तादासस्य हाच्छचिः'। वैद्या अपि चिकित्मायामेव तथाच सातिः। 'चिकित्सको यत् कुरुते तदन्येन न शक्यते । तस्मात् चिकित्सकः स्पर्श शुद्धो भवति नित्यशः'। दातार आवश्यक प्रत्यहं गोभूमिहिरण्यादिदाने प्रवृत्ताः। तेषां तहान एव ! प्रत्यहं दानञ्च दातव्यं प्रत्यहं पात्र इति याज्ञवल्कयात् । कदाचित्कदानकारिणान्तु दाने प्रक्रान्ते अशौच नास्ति तावत् यावत्तत् कर्म कुर्वन्ति। इति हारलताप्पेवम्। पूर्वसङ्कल्पितद्रव्यदानेऽपि न अशौच' तथाच मिताक्षरायाम्। क्रतो: 'पूर्वसङ्कल्पितं द्रव्यं दीयमानं न दुथति'। इति आदित्यपुराणे 'निवृत्ते कच्छ्रहोमादौ ब्राह्मणादिषु भोजने। सहीतनियमस्वापि न स्यादन्यस्य कस्यचित्। निमलितेषु विप्रेषु प्रारब्धे श्राद्ध कर्मणि। निमन्त्रणादि विप्र स्य स्वाध्यायाहिरतस्य च। देहे पिटषु तिष्ठत्म नाशौच' विद्यते क्वचित्'। प्राजापत्यादिकच्छ्रे समाते होमयागजपेषु समाप्तेषु सम्पूर्णाथमवश्यं मया ब्राह्मणाभोज. यितव्या इति ग्रहीतनियमो यस्तस्याशौचेऽन्य कुलजाताना. मपि भुञ्जानानां दोषाभावः। कस्यचिहाटभोनोरित्यर्थः । एवं प्रारब्धयाऽऽपि बाचिदित्यनेन दाटभोनोरशौचाभावः । तथाच विष्णुः। 'व्रतयज्ञविवाहेषु श्राद्धे होमेऽचने जपे। पारधे सूतकं न स्यादनारब्धे तु सूतकम्' इति पराशरः 'दीक्षितेष्वभिषिक्तषु व्रततीर्थ परेषु च। तपोदानप्रसक्तेषु माशौच मतसूतके'। यजमानानां सोमयागाङ्गदीक्षणी. For Private and Personal Use Only Page #298 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir शुद्धितत्त्वम् । येष्टौ कृतायां दौचितत्वं भवति तेन दीक्षणो ये ट्युत्तरकाल यजमानस्य यत् कर्म तत्राशौच नास्ति । अभिषिकेषु क्षत्रियनृपतिषु तीर्थं गङ्गादिगुरुरिति कश्चित् । कालमाधवीयकूर्मपराणं 'काम्योपवासे प्रक्रान्ते अन्तरा मृत सूतके । तत्र काम्यव्रतं कुर्य्यादानाचैनविवर्जितम् । तत्र दानार्श्वनं स्वयं वर्जयेत् अन्यद्वारा तु कारयेत् । तथाच मत्स्यपुराणम् । गर्भिणी सूतिकानक्त कुमारी च रजखला । यदा शुद्धा तदान्येन कारयेत् क्रियते सदा । उपवासाचरणे गर्भादिपोड़ा सम्भावनायां नक्त भोजनं कुर्य्यात् । 'उपवासेष्वशक्तस्व तदेव फलमिच्छतः । अनभ्यासेन रोगाणां किमिष्टं व्रतमुच्यताम्' । इति नारदप्रश्नानन्तरम् । 'उपवासेष्वशक्तानां नक्त' भोजनमिष्यते' इति मत्स्यपुराण एवेश्वरप्रतिवचनात् । स्वयमशहा शुद्धद्वारा पूजादिकं कारयेत् कायिकमुपवासादि सदा शुद्धाशुद्धिकाले स्वयं क्रियते स्मृतिपरिभाषायामध्ये वं विष्णुः । ' बहुकालिकसंकल्पो गृहीतख पुरा यदि । सूतके मृतके चैव व्रतं तचैव दुष्यति' । एतत् काम्यव्रतपरं नित्यामावाख्यानामविशेषेण कर्त्तव्यता न अशौचमित्यनुवृत्तौ ब्रह्मपुराणं 'नैष्ठिकस्याथ वान्यस्य भिक्षार्थं प्रस्थितस्य च' । नैष्ठिकस्य ब्रह्मचारिविशेषस्य अन्यस्य चतुर्थाश्रमिणः अशौचभिक्षाग्रहणे दोषाभाव इति हारलताप्रभृतयः । कौमें 'सद्यः शौच समाख्यातं दुर्भिचे चाप्युपप्लवे । डिम्बाहवहतानाञ्च विद्यता पार्थिवैर्द्विजैः । सद्यः शौच समाख्यातं शापादिमरणे तथा । उपप्लवे राजविप्लवे औपसर्गिकात्यन्तमरकपौड़ने च सद्यः शौचमुक्त ं तथाच पराशरः । ' उपसर्ग मृते चैव सद्यः शौच विधीयते' । अतएव 'आपद्यपि च कष्टायां सद्यः शौच विधीयते । इति याज्ञवल्कयवचनेऽनिरुद्द भट्ट । For Private and Personal Use Only २८१ Page #299 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra २८२ www.kobatirth.org शुद्धितत्त्वम् । Acharya Shri Kailassagarsuri Gyanmandir । शूलपाणिप्रभृतिभिरौपसर्गिकात्यन्तमरकपौड़ायां सद्यः शौच विधीयते इत्युक्तम् उपसर्गश्च त्रिविधोत्पातः तथाच गर्गसंहितावार्हस्पत्ययोः । 'अतिलोभादसत्यादा नास्तिक्याद्वाप्यधर्मतः । नरापचारात्रियतमुपसर्गः प्रवर्त्तते । श्रतोपचारात्रियतमपवर्जन्ति देवताः । ताः सृजन्त्यजतांस्तावहिव्यनाभसभूमिजान् । त एव विविधा लोके उत्पातादेव निर्मिताः । विचरन्ति विनाशाय रूपैः सम्भावयन्ति च' । यद्यप्य, पसर्गः स्मृतौ रोगभेदोपप्लवयोरपीति विश्वः कोषादुपसर्गस्योभय वाचकत्वं तथापि अत्र मुनिप्रयुक्तत्वेनान्तरङ्गत्वात् त्रिविधोत्पातात्मकोपसर्गो गृह्यते न तु रोगविशेषात्मक इति एतेनोपसृजन्तीति व्युत्पत्त्या देहाभ्यन्तर एव यावद्वर्त्तते तावत् कालमरण एव सद्यः शौचं वर्भावे व्रणपरम्परया मरणे सति खजात्यक्ताशौचमेवेति वाहमिति दर्शनम्मतिसारप्रदीपा इति वाचस्पतिमिश्रोक्तं हेयम् । द्विजैर्ब्राह्मणैः शापादौत्यादिशब्देनाभिचारमृतस्य ग्रहणं ब्रह्मकूर्म्मपुराणाभ्यां यद्ब्राह्मणहतस्याशौचाभाव उक्तः स बुद्धिपूर्वकनने बोडव्यः । प्रमादहते तु अशौचाद्यस्त्येव अन्यथा मरीचिवचनं निर्विषयं स्यात् । यथा 'विषशस्त्रखाप-' दाहितिय ब्राह्मणघातिनाम् । चतुर्दश्यां क्रियां काय्या अन्येषान्तु विगर्हिता' । विषादिसाहचयाद् ब्राह्मणकृतघातोऽस्यास्तौति प्रतौयते । यच्चाव ये च ब्राह्मणैर्हता इति ब्रह्मपुराणीयं साधकत्वेनोपन्यस्त' श्राद्धविवेके तच्चिन्त्यम् । 'महापातकिनो ये च पतितास्ते उदाहृता: । इत्युत्तरार्डेन पातित्यमभिधाय तेषां श्राहनिषेधात् । जावाल: 'दुर्भिक्षे राष्ट्रसम्पाते शस्त्रगोब्रह्मघातिते । पतितेऽनशन प्रेते विदेशस्ये शिशौ न च' । न अशौचमित्यर्थः । For Private and Personal Use Only Page #300 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir शुषितश्वम् । २८३ अथ शवानुगमनागमनाद्यशौचम् । कूर्मपुराणं 'प्रेतीभूतं हिजं विप्रो योऽनुगच्छति कामतः । नात्वा सचेलं स्पष्टाग्निं घृतं प्राश्य विशुद्यति । एकाहात् चत्रिये शुद्धिर्वश्ये च स्थााहेन तु । शूद्रे दिनवयं प्रोक्तं प्राचायामशतं पुनः । एतच घृतप्राशनं शुद्धिहेतुत्वाबियमपरं न तु प्रायश्चित्तयोजनाभावपरं तत्र तपस्त्वात्तथा । चनुः सहार्थः यत्तु याज्ञवल्कावचनम् 'ब्राह्मणेनानुमन्तव्यो न तु शूद्रः कथञ्चन। अनुगम्याम्भसि खात्वा स्पृष्ट्राग्निं घृतभुक् शुचिः । तत्प्रमादादनुममने कथञ्चनेत्यभिधानात् अभ्मसि न तु उद्धृतोदके । मनुः 'नावं स्पष्ट्वास्थि सनेहूं खात्वा विप्रो विशुद्यति । चाचस्यैव तु निःस्नेहं मामालभ्यार्कमीच्य वा' । बालभ्य स्पृष्ट्वा इदमज्ञानतः । ज्ञानतोऽत्यन्ताभ्यासे तु वशिष्ठ: । 'मानुषास्थि स्निग्धं स्पृष्ट्वा त्रिरात्रमशौचम् अस्निग्धे त्वहोरात्रम्' इति प्रायवित्तविवेकः । मिताचरायान्तु मनुवचनं दिजात्यस्थिपरम् अन्यच तु वशिष्ठोक्तमित्युक्तम् । पैठीनसिः 'असम्बन्धिनो दिजान् बहित्वा दहित्वा सद्यः शौच सम्बन्धे विरानम्' इति सम्बन्धे तद्युक्ते मातुलादी । कूर्मपुराणे 'अनाथश्चैव निर्ऋत्य ब्राह्मणं धनवर्जितम् । स्नात्वा संप्राप्य तु तं शुद्धान्ति 'ब्राह्मणादयः' । तथा 'यदि निर्दहति प्रेतं प्रलोभाक्रान्तमानसः । दशाहेन दिजः शुद्धेात् दादशाहेन भूमिपः । मासेन वैश्यस्तु शूद्रो मासेन शुडालि' । तथा 'अवरश्वेवरं वर्णमवरं वा बसे यदि । अशौचे संसृमेत् खेहात्तदाशुच्चेन शुकालि' । तदाशुच्येन तदीयाशौचेन तथा चादिपुराणे 'योऽन्यवर्णन्तु मूल्येन नीत्वा चैव दहेवरः । प्रशोचन्तु भवेत्तस्य प्रेतबम्धुसमं तदा' मनुः । 'असपिण्ड' दिजं प्रेतं विप्रो निर्हव्य बन्धुवत्। विशुद्धरति विरात्रेण मातुराप्तांच बान्धवान् । For Private and Personal Use Only Page #301 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २९४ शुदितत्त्वम्। यद्यन्नमत्ति तेषान्तु दशाहेनैव शयति। अनदबनम जैव न चेत्तस्मिन् गृहे वसेत्'। बन्धुवत् स्नेहाद्यनुबन्धादशुचि. ग्रहवासे तदनभक्षणरहितानां त्रिरात्र यद्गृहवासतदन. भोजनरहितानां नेहादसम्बन्धिनो निहरणेऽहोरात्रम् । बान्धवेषु अदृष्ट बुद्ध्या तदग्टहवासाद्यभावेऽपि निहरणे विरात्रम् । विष्णुः । 'चिताधमसेवने सर्वे वर्णाः स्नानमाचरे युः' । पार. स्करः ‘अस्थि सञ्चयनादर्वाग् यदि विप्रोऽशु पातयेत्। मृते शूद्रे प्रहं गत्वा त्रिरात्रेण विशुद्धयति । अस्थिसञ्चयनादूट यावन्मासं दिजातयः। दिवसेनैव शुद्धान्ति वाससां क्षालनेन च। स्वजातेर्दिवसेनैव महात् क्षत्रियवैश्ययोः । स्पर्श विनानु. गमने शूद्रो नक्तेन शुद्धयति। मृतस्य बान्धवैः साई कृत्वा तु परिवेदनम्। वर्जयेत्तदहोरात्र दानं स्वाध्याय कर्म छ' । राहगमन एव विरात्र स्थानान्तरमेलने एकरात्र मृतस्य शूद्रस्य परिवेदनं रोदनरहितविलापमात्रम्। अस्थिसञ्चय. नाङ्गस्पर्शयो: कालमाह संवतः। 'चतुर्थेऽहनि कर्त्तव्यमस्थिसञ्चयनं हिजैः । ततः सञ्चयनादूच मङ्गस्पर्थो विधीयते। चतुर्थे ऽहनि विप्रस्य षष्ठे,वै क्षत्रियस्य च। अष्टमे दशमे चैक स्पर्शः स्यादेश्यशूद्रयोः'। एतत् सम्पूर्णाशौचे। खण्डाशौथे तु देवलः। 'अशौचकालाहिजेयं स्पर्शनन्तु त्रिभागतः'। अतिक्रान्ताशौचे तु सचेलस्नानादङ्गास्पृश्यत्वनिवृत्तिः पूर्वोक्ता निर्दशमिति मनुवचनात्। जनने तु कूर्मपुराणम् । 'सूतके तु सपिण्डानां संस्पर्शो नैव टुथति'। मातृणान्तु आदिपुराणे। 'ब्राह्मलो क्षत्रिया वैश्या प्रसूता दशभिर्दिनः। गतैः शूद्रा तु संस्पृश्या वयोदशभिरेव च'। पुत्रजनने पितुर्विमातृणाच स्नानात् स्पृश्यत्वं सूतिकास्पर्शने तत्समकालास्पृश्यत्वञ्च वक्ष्यते। अत्रैव हृदशातातपः। 'दक्या सूतिका वापि अन्त्यजं संस्मृ. For Private and Personal Use Only Page #302 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir शक्तित्वम् । २८५ द यदि। विरात्रेणैव शत्रत इति शातातपोऽब्रवीत् । उदक्या रजस्वला तत्साहचर्यात् सूतिकाप्यस्पृश्या बोध्या विरावेण विरात्रोपवासेन प्रायश्चित्तप्रकरणात् बच्च अशुद्धानन्तरं कर्तव्यमिति प्रायश्चित्तविवेकः । यमः । 'अजागावो महिष्यच ब्राह्मणौ च प्रसूतिका। दशरात्रेण शुद्धान्ति भूमिञ्च नवोदकम्' । ब्रह्मपुराणे 'नवखातनलं गावो महिथश्छागयोनयः। शुयन्ति दिवसैरेव दशभिर्नात्र संशयः'। मिता. क्षरायां स्मृतिः । 'काले नवोदकं शुद्धं न पातव्यन्तु तत्राहम् । अकाले तु दशाहं स्यात् पौत्वा नाद्यादहर्निशम्'। काले वर्षाकाले। शङ्खः । स्नानमाचमनं दानं देवता पिटतर्पणम् । शूद्रोदकैन कुर्वीत तथा मेघादिनिःसृतैः'। पानादौतरत्र स्मर्यादौ तु हरिवंशः। 'अभौममम्मी विसूजन्ति मेघाः पूतं पवितं पवनः सुगन्धि'। | মুঘ তুঞ্জি:। সাঞ্জ যমালমুনিময়ানি च। कांस्यायस्तामरेत्यानि नपुसौसमयानि च। निले. पानि विशुद्यन्ति केवलेन जलेन तु। शूद्रोच्छिष्टानि शुद्धयन्ति विधा क्षाराम्बवारिभिः। सूतिकाशवविण्मत्ररजस्खलाहतानि च। प्रक्षेप्तव्यानि तान्यग्नौ यञ्च यावत् सहेदपि'। रैत्य पित्तलम् । त्रपुरङ्ग यत् पात्रं यावत् कालमग्निं सहेत तत् पात्रं क्षालनानन्तरं तावत्तापनीयमित्यर्थः । वृहस्पतिः । 'प्रभसा हेमरूप्यायः कांस्यं शाति भस्मना। अम्लस्तानञ्च रैत्यच्च पुन: पाकेन मृण्मयम्'। राजधर्म ‘पज्जलोच्छिष्ट. कांस्यं यगवा ध्रातमथापि वा। गण्डूषोच्छिष्टमपि च विशाहशभिस्तु तत्'। दशभिर्दिनैरिति शेषः । तथाच 'न कांस्ये धावयेत् पादौ यत्र स्यादपि भोजनम्' इति। यत्र पानान्तरे भोजनं तत्र श्रुतस्यैव तस्य साहचर्यात् कांस्य. For Private and Personal Use Only Page #303 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २८६ शथितत्त्वम् । वच्छुधिः । बौधायनः । 'भित्रकांस्ये तु योऽश्रौयावबां स्नात्वा जपेष्विजः । गायत्रप्रष्टसहस्रन्तु एकभक्तः सदा शुचिः' । अष्टसहस्रम् अष्टोत्तरसहस्रम् अन्यथा बहुवचनापत्तेः । देवलः । 'ताम्ररजतसुवर्णाश्म स्फटिकानां भिन्नमभिन्नम् इति' भिन्नवेऽपि न दोष इत्यर्थः । विष्णुः । ' शारीरैर्मलैः सुराभि धैर्वा यदुपहतं तदत्यन्तोपहतं सर्वं लौहभाण्डमग्नौ प्रतप्तं शुक्षेत्रत मणिमयमश्ममय मनमयच सप्तरावं महोखनेन शृङ्गदन्तास्थिमयच्च तक्षणेन दारुमयं मृगमयं जह्वादिति' लौहपदं सुवर्णाद्यष्टकपरम् । सर्बश्च तेजसं लौहमित्यमरकोषात् । मनुः । ' त्रीणि देवाः पवित्राणि ब्राह्मणानामकल्पयन् । अदृष्टमद्भिर्निर्णिक्त यच्च वाचां प्रशस्यते' । चदृष्टमुपघातशङ्गादिभिरक्षातम् । अज्ञातच सदाशचौति याज्ञवल्कन का वाक्यत्वात् । वाचेति उपघातशङ्कायां पविवं भवत्विति ब्राह्मणैर्याचा प्रशस्यत इति शूलपाणिमहामहोपाध्यायकुल्ल ू कभट्टौ । शातातपः । 'गोकुले कन्दुशालायां तैलयन्त्रेत्तुयन्त्रयोः । अमौमांस्यानि शौचानि स्त्रीषु बालातुरेषु च' । अमौमांस्यानि शौचाशौचभागितया न विचारणौयानि । मनुः । ' मक्षिकाविषञ्छाया गौरख सूखी रश्मयः । रजो भूर्वायुरग्निश्च स्पर्शे मेध्यानि निर्दिशेत्' । बौधायनः । 'अदुष्टाः सन्तताधारा वातोडूताश्च रेणवः । आकराः शुचयः सर्वे वर्जयित्वा सुराकरम्' । शङ्खलिखितौ । आकरद्रव्याणि प्रोक्षितानि शचीनि' । यमः 'श्रममांसं घृतं चौद्रं नेहाम फलसम्भवाः । म्लेच्छभाण्ड स्थिता दुष्टा निष्क्रान्ताः शुचयः स्मृताः । विष्णुधर्मोत्तरे । ' मुखवर्जच्च गौ: शहा मार्जार क्रमे शुचिः' । पुष्पाणाञ्च फलानाञ्च प्रोक्षणात् शुद्दिरिष्यते' । श्रत्रिः । ' मचिका सन्तताधारा भूमिस्तोयं हुता For Private and Personal Use Only Page #304 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir शुदितत्त्वम | शनः । मार्जारश्वापि दव च मारुतश्च सदा शुचिः' | बौधायनः । ' अनेकोद्दाह्ये दारुशिले भूमिसमे इष्टकाच सङ्कीर्णीभूता' इति सङ्कीर्णीभूताः परस्परसम्बन्धाः विष्णुः । 'प्रोक्षणेन पुस्तकम्' इति । शांतातपः । 'तापनं घृततैलानां प्लावनं गोरसस्य च । तन्मात्रमुद्धृतं शुद्देत् कठिनन्तु पयो दधि । अविलीनं तथा सर्पिर्विलीनं श्रपणेन तु' । अविलीनं कठिनम् । मनुः । द्रव्याणाञ्चैव सर्वेषां शुद्धिरुत्प्लवनं स्मृतम् । प्रोक्षणं संहतानाञ्च दारवाणाञ्च तत णम्' । इदन्तु उच्छिष्टाद्यल्प दोघे । उत्प्लवनं वस्त्रान्तरनिर्वाणशेन कोटाद्यपनयनम् । शातातपः । 'क्लोवाभिशप्तपतितैः सूतिकोदक्यनास्तिकैः । दृष्टं वा स्याद यदन्नन्तु तस्य निष्कृतिरुच्यते । अभ्युच्य किञ्चिदुत्य भुजोताप्यविशङ्कितः । देवलः । 'चाण्डालेन शुना वापि दृष्टं हविरयज्ञिकम् । विडालादिभिरुच्छिष्ट' दुष्टमन्नं विवर्जयेत्' । अन्यत्र हिरण्योदकस्पर्शादिति । मनुः । 'अह्निस्तु प्रोक्षणं शौचं बहूनां धान्यवाससाम् । प्रक्षालनेन त्वल्पानामद्भिः शौच विधीयते' | शुद्धिरित्यनुवृत्तौ विष्णुः । 'गुड़ानामितुविकाराणां प्रभूतानां वायुग्निदानेन सर्वलवणानाचेति' । सूतिकां स्पृशतः पितुरपि तादृशमस्पृश्य त्वमाह सुमन्तुः । ' मातुरेव सूतकं तां स्पृशतश्च पितुर्नेतरेषाम्' इति इतरेषां सपत्नोमातृव्यतिरिक्तानां तासान्तु मृतिकास पितुर्यथा तत्समकालमङ्गास्पश्यत्वं तथा तासामपि । तथाच आदिपुराणम्। 'सूतके तु मुखं दृष्ट्वा जातस्य जनकस्ततः । कृत्वा सचेलं स्नानन्तु शुद्धो भवति तत्क्षणात् । अन्याथ मातरस्तदत्तद्गेहं न व्रजन्ति चेत् । सपिण्डाश्चैव संस्प्र श्याः सन्ति सर्वे विनिश्चय: ' तद्दत् पितृवत् स्नात्वा शुद्धाः । गृहगमनन्तु सूतिका स्पर्शोप .. For Private and Personal Use Only • २८७ Page #305 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २८८ शुद्धितत्त्वम्। लक्षणम्। अन्यथा पिटतोऽधिकदोषापत्तेः। एवञ्च तद. सहगमनेऽपि स्पर्शाभावेनास्य श्यत्वम्। पुत्रजन्मनि नानात् पूर्वमङ्गास्य श्यत्वमाह संवत: 'जाते पुत्रे पितुः साने सचेलेन्तु विधीयते। माता शुरद्दशाहेन स्नानात्तु स्पर्शनं पितुः' । एकदिनपातितुल्यमरणाशीचये यावदशौच सर्वगोचास्य श्यत्वमाह आदिपुराणम् । 'सर्वगोत्रमसंस्प श्यं तत्र स्यात् सूतके सति। मध्येऽपि सूतके दद्यात् पिण्डान् प्रेतस्य टप्तये । तत्राद्यदिने भिन्नदिने तु मनुना प्रथमेन अानवमीयस्य हितो. यस्य शुद्धाभिधानान्न तथा अस्त्र प्रथमसूतकपदं मरणाशीचमात्रपर हितोयसूतकं च अस्य श्यत्वपरं पिण्डदानश्नुतेः । तथाच याज्ञवल्काः। 'विरात्र दशरात्रं वा शावमाशौचमिष्यते। ऊनहिवर्षमुभयोः सूतक मातुरेव हि । शाकमाशीचमस्य श्यत्वलक्षणम्। विरात्र दशरानाशीधिनामेकस्मिन् सूतके हितोयसूतके समानदिनपतिते दशरानाशौचमस्य श्यत्वम् ऊनहिवर्षमरण लक्षणमस्प श्यत्वं मातापित्रोरैव सदन्येषां स्प,श्यत्वम् एवमेव मिताक्षरादीपकलिके। न च शावाशौचपदम् अशौच पदम् अशौच मात्रपरमिति मिताक्षरोक्त युतामिति वाच्यम् 'पादन्त जननात् सद्य प्राचूड़ादेकरात्र कम्। त्रिरात्रमाव्रतादेशाद्दशरात्रमतःपरम्' इति याज्ञ. घल्कोयेन पौनरुक्त्यापत्तेः। व्यतामाह अङ्गिराः। 'मरणं यदि तुल्य स्थान्मरणेन कथञ्चन। अस्य श्यन्तु भवेट गोवं सर्वमेव सबान्धवम्'। तुल्यमभिन्नदिनजाततया दशराबादिव्यापि. तया व्याख्येयानि तहिरुद्धानि तु यथायथं वेदाग्न्यादिसगुणसर्वाथित्वसर्वविक्रयित्वाद्यत्यन्तनिर्गुणदेशभेदादिना च व्यव. स्थेयानि। पथ मुमूर्षु मृतक्कत्यानि। हारोतः। 'शूद्रान्वेन तु भुक्तन For Private and Personal Use Only Page #306 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir शुचितत्त्वम् । उदरस्थेन योमृतः । स वै खरत्वमुष्टुत्वं शूद्रत्वच्चाधि गच्छति' । शूद्रानं शूद्रखामिकान्नम् । तद्दत्तमपि भोजनकाले तदग्गृहावस्थितं यत्तदपि शूद्रानं तदाह अङ्गिराः । 'शूद्रवेश्मनि विप्रेण चौरं वा यदि वा दधि । निवृत्तेन न भोक्तव्यं शूद्राव तदपि स्मृतम्' । अपिशब्दात् साचात्तद्दत्तघृततण्डुलादि न तु तद्दत्तकपर्दकादिना क्रीतमपि । खग्टहागते पुनरङ्गिराः । यथायतस्ततो ह्यापः शुद्धिं यान्ति नदीं गताः । शूद्राद्दिप्रग्टहेष्वन्न प्रविष्टन्तु सदा शुचि' । प्रविष्टं स्वत्वापादक प्रतिग्रहादिनेति शेषः । अतएव पराशरः । 'ताद्भवति शूद्रान्न' यावत्र स्पृशति द्विजः । दिजातिकरसंस्पृष्ट ं सर्वं तवविरुच्यते' । स्पृशति प्रतिगृह्णातौति कल्पसदः । तच्च संप्रोक्षग्राह्यमाह विष्णुपुराणं संप्रोचयित्वा गृहीयाच्छूद्राव' गृहमागतम्' । तच्च पात्रान्तरे ग्राह्यमाह अङ्गिराः । ' खपावे यत्तु विन्यस्तं शूद्रो यच्छति नित्यशः । पात्रान्तरगतं ग्राह्य' दुन्ध खग्टहमागतम् । एतेन स्वग्टहमागतस्यैव शुद्धत्वं तदुग्गृहगतस्य शूद्राबदोषभागित्वं प्रतीयते । ततश्चैतादृगपि मुमूर्षुणा सर्वथा शूद्रान्न' न भोक्तव्यम् । पूजारत्नाकरे । 'शालग्रामशिला यत्र तत्र सन्निहितो हरिः । तत्सन्निधौत्यजेत् प्राणान् याति विष्णोः परं पदम् । लिङ्गपुराणे । 'शालग्रामसमीपे तु क्रोशमानं समन्ततः । कौकटेऽपि मृतो याति वैकुण्ठभवनं नरः' । कोकटो मगधः । वैष्णवामृते व्यासः । ' तुलसीकानने जन्तोर्यदि मृत्युर्भवेत् क्वचित् । स निर्भय यमं पापी लौलयैव हरिं विशेत् । प्रयाणकाले यस्याये दौयते तुलसीदलम् । निर्वाण याति पचौन्द्र ! पापकोटियुतोऽपि सः । कूर्मपुराणम् । 'गङ्गायाच जले मोक्षो वाराणस्यां जले स्थले । जले स्थले चान्त For Private and Personal Use Only Page #307 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir शुद्वितत्त्वम् । रोक्षे गङ्गासागरसङ्गमे। स्वान्द 'गङ्गायां त्यजतः प्राणान् कथयामि वरानने !। कणे तत् परमं ब्रह्म ददामि मामकं पदम्। तथा 'तोराद गव्यतिमात्रन्तु परितः क्षेत्रमुच्यते । अत्र दानं जपो होमो गङ्गायां नात्र संशयः । अत्रस्थास्त्रिदिवं यान्ति ये मृता न पुनर्भवाः'। गव्यूति: क्रोशयुगम्। तीर्थचिन्तामणौ ब्रह्मपुराणम् 'अत्र दूरे समीपे च सदृशं योजनइयम्। गङ्गायां मरणेनेह नात्र कार्या विचारणा'। एवं गङ्गादिमरणेन प्राप्तब्रह्मलोकस्याप्यौद्ध देहिकी क्रिया तदधिकारिणा कर्त्तव्या नित्यलात्। तथाच श्रीभागवते 'कृष्ण एवं भगवति ! मनोवागदृष्टित्तिभिः। आत्मन्यात्मानमावेश्य सोऽन्तःश्वासमुपारमत्। सम्पद्यमानमाज्ञाय भीष्म ब्रह्मणि निष्कले। सर्वे बनवुस्ते तूष्णीं वयांसोव दिनात्यये। तस्य निहरणादीनि सम्परेतस्य भागव !। युधिष्ठिर: कारयित्वा मुह दुःखितोऽभवत्'। कृष्णे आत्मनि परमात्मनि आत्मानं स्त्रीयात्मानं निवेश्य एकीकृत्य सभीष्म उपारमत् मुक्तिं गत. वान् निष्कले निरुपाधौ ब्रह्मणि संपद्यमानं मिलितम् आज्ञाय आलक्ष्य तस्य भीष्मस्य निहरणादीनि संस्कारादीनि संपरेतस्य सम्यक् परतस्य मुक्तस्यापि भार्गवैति शौनकसम्बोधनम् । एवञ्चैतेषामपि तत्तत्कर्मणि तत्तद्दचनोपात्त प्रेतपदस्य पिट. पदस्य च मन्वादिषु यथायथं वाचनिकलात् प्रयोगः सङ्गच्छते। आसन्नत्य ना देया गौः सवत्सा च पूर्ववत्। तद. भावे च गौरका नरकोदारणाय वै। तदा यदि न शक्नोति दातु वैतरणीच माम्। शतोऽन्योरुन तदा दत्त्वा श्रेयो दद्यान्मृतस्य च। पूर्ववढे मशृङ्गादिना। अत्र मतस्य चेति श्रवणादेकादशाहेऽपि वैतरणीदानाचारः । वनपर्वणि 'सार्थः प्रवसतो मित्रं भार्यामित्र ग्टहे सतः। पातुरस्य भिषभित्र For Private and Personal Use Only Page #308 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir शहितवम्। दानं मित्रं मरिष्यतः'। वराहपुराणे। 'व्यतीपातोऽथ संक्रान्तिस्तथैव ग्रहणं रवेः। पुण्य कालास्तदा सर्वे यदा मृत्युरुपस्थितः। गोभूतिलहिरण्यादिदत्तमक्षयतामियात्' । निरवकाशत्वादत्र मलमासादिदोषो नास्ति सूतकमपि न । तथाच शुहिरत्नाकरे दक्षः। 'सुस्थकाले विदं सर्वं सूतकं परिकीर्तितम्। पापगतस्य सर्वस्य सूतकेऽपि न सूतकम् । विपुष्करशान्तिरपि का- स च योगः श्रीपतिरत्नमाला याम। विषमचरणं घिध्य' भद्रातिथियदि जायते। दिनकरशनिक्ष्मापुत्राणां कथञ्चन वासरेषु। मुनिभिरुदित: सोऽयं योगस्त्रिपुष्करसंजितः। त्रिगुणफलदो वृद्धौ नष्टे हृते च मृते विषमाचरणं धिट्यम् एकत्रिपादरूपेण उभयराशिप्रविष्टं नक्षत्र कत्तिकापुनर्वसुप्रभृति मरणे वाप्यादौ नान्तर्जलाचारः। तथा सति मृतशरीरयोगेन तस्य दुष्टता स्यात्। यथा ब्रह्मपुराणम्। 'येषामभक्ष्यं मांसञ्च तच्छरोरै. युतञ्च यत्। वापौकूपतड़ागेषु जलं सर्वश्च दुष्यति। तच्छरौरैमतशरीरैः। उत्तरवचने कुणपग्रहणात् यथा। 'सकुणपं सकर्दमं तेभ्यस्तोयमपास्य तत् । प्रक्षिपेत् पञ्चगव्यच समन्त्र सर्वगुधिवत्। अपास्य कुणपं तेभ्यो बहुतोयेभ्य एव वा। शतं षध्यथवा विंशत् तोयकुम्भान् समुद्धरेत्। पञ्चगव्यं ततस्तेषु प्रक्षिपेन्मन्त्रपूर्वकम्'। वापी ससोपाना नि:सोपान: कूप: तड़ागः पद्माकरः। शतादिजलाल्पत्वाद्यपेक्षया अत्यत्यस्य सर्वोडारणाभिधानात्। एवं मरणसमये ग्रहात्रिःसा. बतेऽन्यथा ग्राहय दुष्टता स्यात्। यथा वृहम्मनुः । 'खशूद्रपतितासान्या मृताश्चेत् हिजमन्दिरी। शौचं तत्र प्रवक्ष्यामि मनुना भाषितं यथा। दशरानाकुनि प्रेते मासात् शूटे भवे. छुचिः। द्याभ्यान्तु पतिते गैहे अन्त्ये मासचतुष्टयात् । २६-क For Private and Personal Use Only Page #309 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३०२ शक्षित स्वम्। अत्यन्त्ये वर्जयेद गेहमित्येवं मनुब्रवीत्। हाम्यां मासाभ्यां माससंदंशपाठात् अन्त्यो म्लेच्छः अत्यन्तः श्वपाकः इति वाच. स्पतिमिश्राः। यमः। 'हिजस्य मरणे वेश्म विशुद्धयति दिनत्रयात्। दिनैकेन वहिभूमिरग्निप्रेक्षणलेपनैः' । यथोक्त. कालानन्तरकर्त्तव्यमाह संवत्तः। 'एहशुद्धिं प्रवक्ष्यामि अन्तस्थशवदूषिते । प्रोत्सृत्य मृण्मयं पात्रं सिद्धमन्नं तथैव च । एहादपास्य तत् सर्व गोमयेनोपलेपयेत्। गोमयेनोलिप्याथ छागेनाघ्रापयेद् बुधः । ब्राह्मणैर्मन्त्रपूतैश्च हिरण्यकुशवारिभिः। सर्वमभ्युक्षयेद्देश्म ततः शुद्धयत्य संशयः'। अत्र मन्त्रानादेशे गायत्री देवलः । 'पञ्चधा वा चतुद्धी वा भूरमेध्या विशुद्धप्रति। दुष्टा हिधा विधा वापि शुधरते मलिनैकधा। दहनं खननं भूमेरुपलेपनवापने। पर्जन्यवर्षणशापि शौचं पञ्चविधं स्मृतम्। प्रसूते गर्भिणी यत्र म्रियते यत्न मानुषः। चण्डालैकषितं यत्र यत्र विन्यस्यते शवः । विराम - नोपहतं यच्च कुणपो यत्र दृश्यते । एवं कश्मलभूयिष्ठा भूरमध्येति कथ्यते। कमिकोटपदक्षेपैटूषिता यत्र मेदिनी। वमया कर्षणै: क्षिप्ता वान्तैर्वा दुष्टतां ब्रजेत्। नखदन्ततनूजा त्वक्तुषपांशुरजो मलैः। भस्मपङ्कटणैर्वापि प्रच्छन्ना मलिना भवेत्। वापनं मृदन्तरेण पूरणम् उषितं वास: तमा धनी. भूतश्लेष्मादि चतुर्बादौ पञ्चानां मध्ये यथासम्भवं ग्रहणम् । अङ्गिराः। 'शौचं सहस्ररोमाणां वायुग्न्यकेंन्दुरश्मिभिः । रेतःस्पृष्टं शवस्प टमाविक नैव दुष्यति'। सहस्ररोमाणां कम्बलानाम् । विष्णुः। 'नाभेरधस्तात् प्रबाहुषु च कायिकै. मलैः। मुराभिर्मद्यैर्वोपहतो मृत्तोयैस्तदङ्ग प्रक्षाल्य अतन्द्रितः शुद्धेश्दन्यत्रोपहतो मृत्तोयैस्तदङ्ग प्रक्षालय स्नानेन चक्षुष्थुपहत हपोष्य खात्वा पञ्चगव्येन दशनच्छदोपहतश्चेति'। प्रवाह For Private and Personal Use Only Page #310 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir शुचितत्त्वम् । ३०३ कफीरधी भागः । पञ्चगव्येन प्राशितेन शुडेप्रदिति शेषः । मलान्याह मनुः 'वसाशुक्रमसृक् मज्जा मूत्रविट् कर्णविखाः । शेषादूषिकाखेदो द्वादशैते नृषां मलाः । बौधायनः । 'श्राददीत मुदोऽपथ षट्षु पूर्वेषु शुद्धये । उत्तरेषु च षट्स्वह्निः केवलाभिर्विशुद्धयति' विशेषयति मनुः । 'देहाच्चैव च्युतामलाः । देवलः | 'मानुषास्थिवसां विष्ठामार्त्तवं मूत्ररेतसौ । मज्जानं शोणितं वापि परस्य यदि संस्पृशेत् । स्नात्वापमृज्य लेपादोनाचम्य स शुचिर्भवेत् । तान्येव खानि संस्पृश्य पूतः स्यात् परिमार्जनात् । चत्र स्पर्शनं विनोपमार्जनासम्भवात्तदनन्तरमेव स्नानाचमने कर्त्तव्ये पाठक्रमादर्थक्रमस्व बलवत्त्वात् । ततश्च परमलविशेषस्पर्शे प्रचालनस्नानाचमनम् श्रात्ममलस्पर्शे प्रक्षालनाचमनमात्रम् । विष्णुः । 'मृतं द्विजं म शूद्रेण निर्धारयेत्र शूद्रं द्विजेन' । यमः । 'यस्थानयति शूद्रोऽग्नि तृणकाष्ठहवींषि च । मन्यते ह्येष धर्मोऽस्ति स चाधर्मेण लिम्यते' । अशक्तावपि चितायां ब्राह्मणैरेव तृणादिकं देयम् । श्रीभागवतौयहृतौयस्कन्धकापिलीये । 'तथा पापीयसा नीतस्तरसा यमसादनम् । योजनानां सहस्राणि नवतिं नव चाध्वनः । त्रिभिर्मुहर्त्तेर्द्वाभ्यां वा नौतः प्राप्नोति यातनाः । वाभ्यामतिपापस्य तेन गमनागमनानुरोधात् द्वादशदण्डाहिर्दाहः । मरणानन्तरकर्मणि प्राचीनावीतित्वादिकमाह मनुः 'प्राचीनावीतिना सम्यगपसव्यमतन्द्रिणा । पित्रामा निधनात् कार्य्यं विधिवद्दर्भपाणिना' इति याज्ञवल्काः । 'ऊनहिवर्ष निखनेन कुर्य्यादुदकं ततः' । छन्दोगपरिशिष्टम् । 'दुर्बलं खापयित्वा तं शुद्धचेलाभिसंवृतम् । दचिणाभिरसं भूमौ वर्हिपत्यां निवेशयेत् । घृतेनाभ्यक्तमाप्नाव्यं सुवस्त्रमुपवीतिनम् । चन्दनोचितसर्वाङ्ग' सुमनोभिर्विभूषयेत् । हिरख For Private and Personal Use Only Page #311 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir शुद्धितत्वम् । शकलान्यस्य विद्या छिद्रेषु सप्तम्। मुख्येष्वथ पिधायैनं निहरेयुः सुतादयः। आमपात्रेऽवमादाय प्रेतमग्निपुर:मरम्। एकोऽनुगच्छेत्तस्याईमई पथ्युत्सृजेद्भुवि । पईमादहनं प्राप्त प्रासोनो दक्षिणामुखः। सव्य जान्बाचा शनकैः सतिलं पिण्डदानवत्। अथ पुत्वादिराल त्य कु-हारचयं महत्। भूप्रदेशे शुचौ देशे पश्चाच्चित्यादिलक्षणम्। ततो. त्तानं निपात्यैनं दक्षिणाशिरसं मुखे। प्राज्य पूर्णां सुच दद्यादक्षिणाग्रं नसि सुवम्। तातस्याप्लावने विशेषमाह वराहपुराणम्। 'दक्षिणाशिरसं कृत्वा सचेलन्तु शवं तथा। तीर्थस्यावाहनं कृत्वा नपनं तत्र कारयेत् । गयादीनि च तीर्थानि ये च पुण्याः शिलोच्चयाः। कुरुक्षेत्रच्च गङ्गाध यमुनाञ्च सरिहराम्। कौशिकी चन्द्रभागाञ्च सर्वपापप्रणाशिनीम्। भद्रावकाशां शरयू गण्ड की पनसां तथा। वैणवच्च वराहच तीर्थ पिण्डारकं तथा। पृथिव्यां यानि तीर्थानि सरितः सागरांस्तथा। ध्यात्वा तु मनसा सर्वे मृतनानं गतायुषम्। देवाश्चाग्निमुखा: सर्वे गृहीत्वा तु हुताशनम् । गृहीत्वा पाणिना चैव मन्त्र मेतमुदीरयेत्'। ओं “कत्वा तु दुषलतं कर्म जानता वाप्य जानता। मृत्युकालवशं प्राप्य नरं पञ्चत्वमागतम्। धर्माधर्मसमायुक्तं लोभमोहसमावृतम् । दहेयं सर्वगात्राणि दिव्यान् लोकान् स गच्छतु। एवमुक्ता ततः यौनकत्वा चैव प्रदक्षिणम्। ज्वलमानं तथा वति शिरःस्थाने प्रदापयेत्। चातुर्वणेषु संस्थान मेवं भवति पुचिके'। दुर्बलं गतप्राणम् । नापयित्वा शुद्धेन वाससा सर्व शरीरमाच्छाद्यास्तौस कुशायां भूमौ दक्षिणाशिरसं स्थापयेत् । ततो तेनाभ्यज्य गयादीनौत्यादि सागरांस्तथेत्यतान् सांचिन्तयित्वा पुनः नापयेत् । अत्र सुपांसुबिस्वनेन For Private and Personal Use Only Page #312 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir शुचितत्त्वम्। ३०५ सर्व इति द्वितीयार्थ प्रथमा। वस्त्रान्तरं परिधाप्य उपवीतमुत्तरीयञ्च दत्त्वा चन्दनादिनोपलिप्य मुखेषु मुखसम्बन्धिषु कर्णनासिकानेत्रदयमुखात्मकेषु सप्तछिट्रेषु सप्तसुवर्ण खण्डिकाः प्रक्षिपेत्तदभाव कांस्यादिखण्डिका मुखे निधाय कांस्य सुवर्णमणिविद्रुममित्यादि पुराणात्। वस्त्रान्तरेणाच्छाद्य निह. रेयुः। अग्निपुरःसरमिति साग्निपरम्। तस्यावस्याईमईपथे त्यजेत् । श्रादह्यतेऽस्मिन्निति प्रादहनं श्मशानं तत्प्राप्तः पुचादिरग्निदाता आप्लावनं कृत्वा वामं जान्वाच्य भूमि नीत्वा दक्षिणामुख उपविशति तिलसहित अपरमन्नाई पिण्डादानेतिकर्त्तव्यतयोत्स्जेदित्यनुषङ्गः। पिण्डदानेतिकर्तव्यता च प्राचौनाबौतित्वम् उपवीतवदुत्तरीयधारणञ्च । तथाच विद्याकरतं 'यथा यज्ञोपवीतञ्च धार्यते च हिजोतमैः। तथा सन्धार्यते यत्नादुत्तराच्छादनं शुभम्'। अत्र यथा हिजोत्तमैः सव्यापसव्यत्वादिना उपवीतं धार्यते तथो. तराच्छादनमपि। अत्र यथा यज्ञोपवीतधारणे उत्तमत्वमविवक्षितं क्षत्रियविशोस्तत्सम्भवात्तथोत्तरीयधारणे हिजोत्तमत्वमप्यविवक्षितं स्त्रीशूद्रयोरपि हिजोपवौतधारणवत् उत्तरोयधारणाचारात् 'विकच्छः कच्छशेषश्च मुक्तकच्छस्तथैव च । एकवासा प्रवासाश्च नग्नः पञ्चविधः स्मृतः' इति हरिशर्मधृतगोभिलादेकवस्त्रस्य सामान्यतो नग्नत्वाभिधानात्तत्परिहाराय हिवस्त्रोपयोगित्वाञ्च स्त्रियास्तु अथ पत्नवाचारम् अनुक्रमिष्याम इत्यु पक्रमे सात्वा वाससी परिधायेति हारीतेनोपदेशाच्च । अतएव विवाहप्रकरणीयगोभिलसूत्र स्थप्राकृतां यज्ञोपवौतिनौमित्यत्र स्त्रिया उपवीता भावे यज्ञोपवीतधारणवत् कतोत्तरीयामिति भट्टभाष्थव्याख्यानादत्राप्यपसव्यताया युक्तखाच्च। 'अपसव्य ततः कला वस्त्रयन्त्रोपवीतके' इति ब्रद्धा For Private and Personal Use Only Page #313 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir शुद्धितत्त्वम् । मुराणेऽपि वस्त्रस्याप्य पसव्यत्वदर्शनाच। एतेन स्त्रियास्तु दिवसत्वजालं न तु अपसव्यकरणमपि तथैव छन्दोगाचारकत्ये प्रतिहस्तकलिखनादिति श्राद्धचिन्तामण्युक्त निरस्तम् । मत्स्यपुराणं 'धारयेदथ रतानि नारी चेत् पतिसंयुता। विधवा तु न रत्नानि कुमारी शुक्लावाससौ'। परिधानप्रकारमाहतुः शङ्खलिखितौ। 'न नाभिं दर्शयेत् कुलबधूरागुलफाभ्यां वासः परिदध्यात् न स्तनौ विकृतौ कुयादिति' वासोविन्यासविशे. षस्तु देशाचारादेवावगन्तव्यः। रत्नाकरोऽपि एवम् । शिरोऽवगुण्टनमाह ऋष्यशृङ्गः। 'एहमेध्या भवेत्रित्य भूषणानि च पूजयेत् । नित्यस्नान कृतां वेणीमर्चयेत् पुष्पवाससा'। टहमेध्या टहलत्यपरा पूजयेन्मार्जनादिभिः संस्कुयादित्यर्थः । नित्य खानानन्तरकतामिति रत्नाकरः। ततः पुत्वादिः सानं कात्या दारुचयं कुयात् शुचिभूप्रदेशे चितायोग्यलक्षणं पञ्चधा भूमंकाररूपं कुयात्। तत्र प्रथममाकरशोधनं ततो गोमयेनोपलेपनं ततः स्वरह्योक्तरेखाकरणं रेखामार्जनं रेखाभ्यक्षणञ्च एतच्च निरग्नेरपि। 'यद्युपेतो भूमिजोषणादि समानमिति' पारस्करसूत्रात्। उपत उपनौत: जोषणं जुषीप्रौतिसेवनयोरिति धात्वनुसारात् सेवनं तेन भूमिजोषणं भूसंस्कार इति हारलता। तेनोपनौतमात्रस्य दाहे भूसंस्कार इति । चितायां दक्षिणाशिरसं कुणपमधोमुख सामगं पुमांसं न्यसेत् छन्दोगपरिशिष्टेन दक्षिणाशिरस्वाभिधानात्। ननु छन्दोगपरिशिष्टोतत्वात् यदि सामगानां दक्षिणाशिरस्त्व तर्हि उत्तानदेहत्वं कथं नाट्रियते। उच्यते। उत्तानदेहत्वस्य सुवादिपावन्यासानुरोधित्वेन तबित्तिर्युक्ता दक्षिणाशिर. स्त्वस्य वाचनिकत्वाविरग्निविषयत्वमपि । नायास्तु उत्तानदेहत्वं यथादिपुराणं 'सगोत्रजै हौत्वा तु चितामारो For Private and Personal Use Only Page #314 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir शुद्धितत्वम् । चितामारोप्यते शवः। अधोमुखो दक्षिणादिचरणस्तु पुमानिति। उत्तानदेहा नारी तु सपिण्डैरपि बन्धुभिः' । दक्षिणा दिचरण इत्यनेनोत्तरशिरस्त्व यत् तत् सामगेतरपरम् । हारलतापि एवम्। ततो देवाश्चाग्निमुखाः सर्वे हुताशनं ग्रहीत्वा एनं दहन्विति मनसा धावा 'चाण्डालाम्नेरमेध्याग्नेः सूतिकाग्नेश्च कहिचित्। पबिताग्नेचिताग्नेश्व न शिष्टैर्ग्रहणं स्मृतम्' इति देवलपर्य्यदस्तेतरमग्नि रहौत्वा कत्वा तु दुष्करमिति मन्त्री पठित्वा प्रदक्षिणं कृत्वा दक्षिणामुखः शिरस्थाने दद्यात्। स्त्रोदाहेऽपि नरमित्येव पाठः इत्युक्तमेकादशीतत्त्वे। विष्णु पुराण। 'न इ कुयाच्छवञ्चैव शवगन्धो हि सोमजः'। आदिपुराणे 'निःशेषस्तु न दग्धव्यः शेषं किञ्चित्त्यजेत्ततः । गच्छेत् प्रदक्षिणाः सप्त समिद्भिः सप्तभिः सह। देयाः प्रहाराः सप्तैव कुठारेणोल्मुकोपरि। क्रव्यादाय नमस्तुभ्यमिति जम्यं समाहितः। नावेक्षितव्यः क्रव्यादी गन्तव्या च ततो नदी' । प्रदक्षिणा गतिरिति शेषः । समिधां प्रक्षेपमाह प्रचेताः । 'दग्धा शवं ततस्त्वं वं प्रादेशाः काठिकास्तथा। सप्त प्रदक्षिणीकृत्य चैकैकान्तु विनिक्षिपेत्'। तेन प्रादेशप्रमाणा: सप्तकाष्ठिका गृहीत्वा चिताग्निं सप्तवारान् प्रदक्षिणीकत्य सप्तकाष्ठिका एकै कक्रमेण चिताग्नौ प्रक्षिपेत् । तत: कुठारेण क्रज्यादाय नमस्तुभ्यमिति मन्वजपं कुर्वनि. श्चितास्थज्वलदारूपरि सप्ताहारा देयाः मन्त्रपाठस्तु सक्कदेव । एकद्रव्ये कर्मावृत्ती सक्कदेव मन्त्र वचनं कवेति भट्टभाष्यकृतवचनात्। दर्भजटिकाहोमे तु अतएव वर्हिषः कुशमुष्टिमादायाज्ये हविषि वा निरवदध्यात् अग्राणि मध्यानि मूलानि इति च त्यक्त रिहाना व्यन्तुवय इति गोभिलेन स्थानभैदकथनादेकद्रव्येऽपि कर्माहत्तौ मन्त्रावृत्तिरिति भभाषम् । For Private and Personal Use Only Page #315 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir शुद्धि तत्त्वम् । तत: 'कोष्ठे तु जठराग्निस्तु क्रव्यादोऽमृतमक्षणे' इति गोभि. लौयपरिभाषितं क्रव्यादमग्निं पश्यर्विक्ष्यमाणाखलायनवचनात् वामावर्तेन स्नातुनदो गन्तव्या। प्रचेताः। 'नग्नदेहं दहेनैव किञ्चिहेयं परित्यजेत्'। देयं शवसम्बन्धिवस्त्रादिक श्मशानवासिचाण्डालादिभ्यो दद्यात्। मिताक्षरायां 'सूति. कायां मृतायान्तु कथं कुर्वन्ति याज्ञिकाः। कुम्भे सतिल. मादाय पञ्चगव्य तथैव च। पुण्यभिरभिमन्वयापो वाचा शुद्धिं लभेत्ततः। तेनैव नापयित्वा तु दाहं कुर्य्याद यथाविधि। पञ्चभिः नापयित्वा तु गव्यैः प्रेतां रजस्वलाम् । वस्त्रान्तराहतां कृत्वा दाहयेहिधिपूर्वकम्'। पुण्यभिरापोहिष्ठीयवामदेव्यादिभिरिति समत्यर्थानुसारः। एवं गर्भवत्यां मृतायाम् उदरभेदेन गर्भ नि:सायं स्थानान्तरे क्षिपेत् । स्त्रीणान्तु पतितो गर्भ इत्यादि ब्रह्मपुराणे सामान्यतो गर्भप्रतिपत्तिविधानात्। स्मृतिः। 'नागदष्टो नरो राजन प्राप्य मृत्यु व्रजत्यधः। अधोगत्वा भवेत् सर्यो निर्विषो नात्र संशयः। एतन्मोक्षाय तइन्धुः पुनादिर्मासि भाद्रके। नां कुर्वीत सप्तम्यां शुक्लपक्षे प्रयत्नतः'। यम: ‘दशाहाभ्यन्तरे यस्य गङ्गातोयेऽस्थिमज्जति। गङ्गायां मरणे यादृक् ताक् फलमवाप्न यात्'। स्मतिः। 'पात्मनस्त्यागिनां नास्ति पतितानां तथा क्रिया। तेषामपि तथा गङ्गातोये संस्थापनं हितम्'। कौम 'यावन्त्यस्थौनि गङ्गायां तिष्ठन्ति पुरुषस्य च। तावहर्षसहस्राणि स्वर्गलोके महीयते'। पादिपुराणं 'मातुःकुलं पिटकुलं वर्जयित्वा नराधमः। अस्थीन्यन्यकुलो स्थस्य नौत्वा चान्द्रायणाच्छुचिः'। एतनु धनग्रहणादिना । 'अस्थौनि मातापिटपूर्वजानां नयन्ति गङ्गामपि ये कदा. चित्। समाबकस्यापि दमाभिभूतास्तेषान्बु तीर्थानि फल. For Private and Personal Use Only Page #316 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir शुद्धितत्त्वम् । प्रदानि'। पत्र सद्भावकस्य शुद्धभावस्यान्य कुलजस्यापि कपातिशयाइर्मबुद्ध्या अस्थिप्रक्षेये पुण्याभिधानात् । प्रवैव विधिमाह । 'भागौरधी यत्र यत्रास्ति तीर्थे कुलइये चापि यदा विपन्नः । तदा तदा तत्र च तस्य भक्त्या भावेन चास्थौनि विनिक्षिपेञ्च । सात्वा तत: पञ्चगव्येन मिश्रा हिरण्यमध्वाज्य तिलेश्च योज्य। ततश्च मृत्पिण्ड पुटे निधाय पश्यन् दिशं प्रेतगणोपगूढाम्। नमोऽस्तु धर्माय वदन् प्रविश्य जलं स मे प्रोत इति क्षिपेञ्च। उत्थाय भास्वन्तमवेक्ष्य सूर्य मदक्षिणां विप्रमुखाय दद्यात्'। उत्तराऽस्थित्यागानन्तरं स्नानविधायकमैथिल पाठो युक्तः। स यथा 'स्नात्वा तथोत्तीयं च भास्करञ्च दृष्ट्वा प्रदद्यादथ दक्षिणाञ्च। एवं कृते प्रेतपुरस्थितस्व खगें स्थिति: स्याच्च महेन्द्र तुल्या'। प्रेतगणोपगूढां दक्षिणां दिशम्। ओम् नमोऽस्तु धर्मायेति गङ्गाजलप्रवेशमन्त्रः । स मे प्रौतो भवतु इत्यस्थिप्रक्षेपमन्त्रः इत्यनिरुद्धभट्टः । अथास्थालाभे पर्णनरदाहः । पाखलायनगृह्यपरिशिष्टम् । 'पस्थिनाशे पलाशवृन्तानां बौगि षष्टिशतानि च। पुरुषप्रतिकति कत्वाऽशोत्यई न्तु शिरसि ग्रीवायां दश योजयेत् । उरसि विंशतं दद्याहिंशतिं जठरे तथा। बाहुभ्याच शतं दद्यात् दद्यादङ्गुलिभिर्दश। हादशाई वृषणयोरष्टाई शिश्न एव च। अरुभ्याच्च शतं दद्यात्रिशतं जानुजङ्घयोः। पादा. फुलौषु च दश एतत् प्रेतस्य लक्षणम्। ऊर्णासूत्रेस संवेथ्य यवपिष्टेन लेपयेत्' । प्रादिपुराणं 'तदलाभे पलाशोत्यैः पत्रैः कार्य: पुमानपि। शतैस्त्रिभिस्तथाषध्या शरपवैविधानतः । तदलामेउस्यलाभे। प्रत पलाशपरशरपत्रयोस्तुल्यत्वेनोपादानात् पाख. लायनसूत्रेऽपि प्रतिक्कतौ शरपत्रस्य लाभः । प्रवाचाराद योग्य. वाच भरपवैः पुत्तलकं कृत्वा शिरःप्रभृतिषु पलाशपत्राणि For Private and Personal Use Only Page #317 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३१० शुद्धितत्त्वम् । टेयानि ततो वेष्टनमूर्णासूत्रेण लेपनं यवपिष्टेनेति । Harशौचाभ्यन्तरे दाहे शेषाहन शुद्धिः तदुत्तरपर्णनरदाहे तु विरात्रम्। 'एवं पर्णनरं दग्धा चिरात्रमशुचिर्भवेत्' इत्यादि. पुराणात्। यज्ञपाखं: 'पुत्राश्चेदुपलभ्येरन् तदस्थीनि कदाचन। तदलामे पलाशस्य सम्भवे हि पुन: क्रिया'। हि यस्मात्तदलाभेऽत्यसंप्राप्तौ पलाशस्य तत्कातपुत्तलकस्य दाह क्रिया पुनरपि सम्भवे लाभेऽस्थिदाहक्रिया विहिता तमाद यदि पुनरस्थोनि प्राप्यन्ते तदा पुनर्दाहविरात्राशीचे कर्तव्ये न पुन: पिण्डादिदानं वक्ष्यमाणयुक्तः। 'अशौंचानन्तरं चेत् स्थाहाहः पर्ण नरस्य च। बाहाच्छुद्धान्ति च तथा सविकष्टाः सगोवजाः'। दर्श दहेत्। 'पर्णनरं दहेव विना दर्भ कञ्चन। अस्थ्यलाभे तु दशेऽपि ततः पर्णनरं दहेत्' इति दीपकलिकायां सुमन्तुवचनात्। दर्श इत्यत्र अष्टम्यामिति क्वचित् पाठः। अष्टमी कृष्णा सन्देहे पिटकमणि कृष्ण पक्षप्राधान्येनोलेः। 'नरं पगा दहेव प्राक् त्रिपक्षात् कथचन । विपक्षे तु गते दद्यात् द” प्राप्ते छनग्निकः' । इत्यशौचयप. गमे बोध्यम् । यथा शुद्धिरनाकरे यमः। 'प्रशौचमध्ये त यवेन दाहयेटुलयाता। कृष्ण पक्ष इत्यनाशौचव्यपममे बोध्यः । कृष्णपक्षे पञ्चदश्यामष्टम्यां वा समाहितः। एका. दश्यां विशेषेण तत: प्रभृति सूतकम्। त्रिरात्रं सर्ववर्णानामेषधर्मो व्यवस्थितः' इति वायुपुराणे ‘पर्णनरं दहेब व प्राक त्रिपक्षात् कथञ्चन। पिटहा मारहाष्टम्यान व दर्थे दहेत यदि'। विष्णुः। 'विपक्षे तु मते पर्णनरं दह्यादनग्निकः विपक्षाभ्यान्तर राजन् ! नैव पर्णनरं दहेत् । तदूच महमी प्राप्य दमं वापि विचक्षणः। दहेदिति शेषः । अशौचा. भ्यान्तरे यदि दाहं न कुयात् तदा मरणदिनावधि त्रिपक्षा. For Private and Personal Use Only Page #318 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir शुधितखम्। नन्तरं दाहः कार्य इत्यर्थः । इति हरिदासतकाचार्याः । 'पणे नरं दहेन्द्र व विना दर्श कदाचन। प्रस्थामलामे दर्श तु ततः पर्णनरं दहेत्'। इति दीपकलिकायां सुमन्तुवचनाहर्श दाहः। इत्यत्राष्टमीति कचित् पाठः। यमः त्रिपक्षा. भ्यन्तरे राजन् ! नैव पर्णनरं दहेत्। तदूई मष्टमीं प्राप्य दर्श वापि विचक्षणः । अष्टमौत्यत्र कष्टाष्टमीत्यर्थः। पिटकर्मणि कष्णपक्षप्राधान्येनोक्तः इति हरिदासतर्काचार्य लिखनात् । एतच्चाशीचव्यतिरिक्तविषयम् । अथोदकादिदानम्। पारस्करः 'संप्रयुक्त मैथुनञ्च याचे. रख दकं करिष्याम' इति कुरुवं माचैवं पुनरित्यशतवर्षे प्रेते कुरुध्वमेवेतरस्मिनिति प्रार्थिते सर्वे ज्ञातयो भावयन्ति भासप्तमात् पुरुषात् दशपुरुषाद्दा समानग्रामवासे यावत् सम्बन्धमनुस्मरेयुरेकवस्त्राः प्राचीनावौतिनः सव्यस्यानामिकया अप पालोड्य। 'भोम् अपनः शोशुचदघमिति दक्षिणाभिमुखा निमज्जन्ति प्रेतायोदकं सतत् प्रसिञ्चन्त्यञ्जलिना असावेतत्त इति' संप्रयुक्तं सम्यकप्रयोगकुशलम् उत्तरदानाभिन्नमिति यावत् मिथुनं स्त्रीपुंसौ तत्सन्धिमैथुनं श्यालकादिकम् । उदकं करिष्याम इति याचेरन् प्रत्युत्तरमाह कुरुष्व मा चैवं पुनरित्यशतवर्षे प्रेते कुरुध्वमेवेतरस्मिविति। ततः सर्वे नानादिक्रियां भावयन्ति यावत् सम्बन्धमनुस्मरेयुः एककुलजाता वयमिति यावत् स्मरणं भवतीति तावदपीयं नानादिक्रिया यथा स्नानादि कर्त्तव्यं तदाह एकवस्त्र इत्यादिना अवै. कवस्नखविधानादन्यत्र खाने विवस्त्रत्वं प्रतीयते। तथाच समुद्रकरतगोभिलीयसध्यानानादिसूत्रभाष्ये गोतमः । 'एकवस्त्रेण यत् स्नानं शूया विद्धन चैव हि । मानन्तु न भवेच्छुछ चिया च परिहौयते'। कात्यायनीयवानसूवविवरणेऽपि For Private and Personal Use Only Page #319 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३१२ शुद्धितत्त्वम् । नैकवस्त्र स्नायादितिवचनम् । वृहन्नारदीये 'देवाच चमनखानव्रतश्राद्धक्रियादिषु । न भवेन्मुक्तकेशश्च नैकवस्त्रधरस्तथा' । विद्याकर वाजपेयिनापि यज्ञोपवीतस्यैव वस्त्रकारित्वेऽपि व स्वत्वात् स्नानकाले स्थिते तस्मिन् वस्त्रेऽपि गृहीते न वासोभिः सहाजखमिति निषेधानवकाशः । 'नग्नः कौपीनवासाच त्रिवासाः नाति यो नरः । वृथा स्नानं भवेत्तस्य निराशाः पिढदेवता:' । इति याज्ञवल्कावाक्यञ्च दृश्यत इत्युक्तम् अतएव सांख्यायनगृह्य' 'सवस्त्रोऽहरहराप्नु, त्यानुदकोऽन्यद्दस्त्रमाच्छादयेत्' इति । सवस्त्र इति द्वितीयवस्त्रप्राप्त्यर्थम् एकवस्त्रस्य नग्नत्वप्रतिषेधेन प्राप्तत्वादिति ब्रह्मदत्तभाष्यमिति कल्पतरुः । अत्रानुदकश्रुत्या 'स्रात: शिरोनावनुनुयान्नाङ्गेभ्यस्तोयमुद्धरेत्' इति विष्णुक्तं स्नानशाटोपाणिभ्याः मिति विशेषणीयम् । 'स्रातो नाङ्गानि मार्जयेत् खानशाय्या न पाणिना' इति विष्णुपुराणौयैकवाक्यत्वात् । प्रेतस्राने प्रथमं परिहितवस्त्र' प्रक्षाल्य तदेव परिधाय स्वातव्यम् । यथादिपुराणम् 'आदौ वस्त्रञ्च प्रचात्य तेनैवाच्छादितैस्ततः । कर्त्तव्यं तैः सचेलन्तु स्नानं सर्वमलापहम्' । ततः प्राचौनावौतिनो दक्षिणामुखाः । श्रम् अपनः शोशुचदघमित्यनेन मन्त्रेण वामहस्तानामिकया अप आलोय स्नातव्यमिति हारलता याज्ञवल्का दीपकलिका हरिशर्म सुगति सोपानप्रभृतयः असावेतत्ते इति असाविति सम्बोधनान्तनामोपलक्षणम् असाविति नाम गृहीयादिति कात्यायनदर्शनात् । अवासावित्युपादानाददः पदप्रयोग एव नामोहो नतु विरूपाचजपादाविदं कर्म करिष्यामि इत्यादी अतएव भवदेवभट्टादिभि सावित्यत्रोह उक्तो नेदमित्यादौ । तेनासुकगोत्र प्रेतासुक देवशमंत्र तत्ते तिलोदकं ढप्यखेति यजुर्वेदिनां प्रयोगः । For Private and Personal Use Only Page #320 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir शुवितत्त्वम् । २१६ यद्यपि तृप्यस्खेति न वाचनिकं तथापि 'अमुकामुक गोत्रस्तु प्रेतस्तृप्यत्विदं पठन्' इति ब्रह्मपुराणे गोत्रनामानुवादादि तर्पयामीति चोत्तरमिति छन्दोगपरिशिष्टे च तृप्तिपदप्रयोगात् सम्बोधनानुबन्धयोग्यत्वाच्च अत्रापि तथा कल्पते । यद्यप्यसावित्य संबुद्धिप्रथमान्तोऽपि सम्भवति तथा पितेति युष्मत्पदप्रयोगात् संबुद्धान्तता प्रतीयते तस्य संबुद्धप्रमानार्थवाचित्वात् अन्यथा अनन्वयापत्तेः । छन्दोगपरिशिष्टम् । 'अथानवेक्ष्यमेत्यापः सर्व एव शवस्पृशः । स्नात्वा सचेलमाचम्य दद्यरस्योदकं जले। गोत्रनामानुवादादि तर्पयामीति चोत्तरम् । दक्षिणाग्रान् कुशान् दत्त्वा सतिलांस्तु पृथक् पृथक् । अनवेयं चिताग्नरवेक्षणं यथा न स्यात्तथा अप श्रागत्य पारस्करोक्तविधिना स्नात्वा तर्पयेयुः । विशेषमाह गोत्रेति अनुवादपदेन मरणादनुपश्चाद्दादो वदनं यस्य तत्तथेत्यन्वयात् प्रेतान्तनामगोवाभ्यामिति शातातपौयदर्शनाच्च प्रेतपदमभिधीयते तेन मोत्रादि पूर्वं प्रतीकं तर्पयामीति परम् एतेन सम्बन्धार्पकपदनिवृत्तिरवसीयते प्रेतत्वेन देवतात्वात् । पितृपदस्थाने प्रेतपदम् । प्रेतश्राद्धेऽपि सम्बन्धवाचक पित्रादिपदमनभिधाय विष्णुना 'प्रेतान्तनामगोत्राभ्यां दत्ताचय्योदकेष्विति' । भाखलायनग्टह्यपरिशिष्टेनापि 'पिटशब्दं न युनोत पिटहा चोपजायते' इत्युक्तम् एतत् प्रेतश्राइमिति गोभिलवचनात् प्रेतपदत्वेन देवतात्वात् पितृपदस्थाने प्रेतपदविधानादुत्सर्गवाको मन्ये च पितृपदनिवृत्तिरवसीयते इति न्यायमूलकवचनमिदम् अतो न सांवत्सरिके तत्पदनिवृत्तिप्रसङ्गः । अतएव प्रेतपिण्डोऽप्यस्य विषय इति श्राहविवेकः । गोवनामानुवादादौत्यव पाठक्रमाचान्त्रः परं न प्रेतपदं किन्तु नाग्टहीतविशेषणाबुनिर्विशिष्य उपजायत इति न्यायानाम्नः पूर्वं तश्यायस्व कथं २७- क For Private and Personal Use Only Page #321 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३१४ शहितत्वम्। बलवत्त्वमिति चेत् श्रुत्यर्थपठनस्थानमुख्यप्राकृत्तिकाः क्रमा इति जैमिनिसूत्रे पाठक्रमादर्थ क्रमस्य बलवत्त्वात्। सम्बन्ध वाचकपदस्थलाभिषिक्तत्वाञ्च इति। तथाचोक्त मित्राचार्यपृथिवीधरतविष्णुमूत्रम् 'अपः सर्वे शवस्पर्शिनो गत्वा पिट. पदस्थाने प्रेतपदोहेन हितौयान्तं तर्पयेयुः। पिशब्दोच्चारणेन पिटहा भवति' इति भातातप: 'प्रेतान्तनामगोत्राभ्या. मुत्सृजेदुपतिष्ठताम्' इति प्रेतान्तेति तत्पुरुषः न बहुब्रीहिः सर्वजघन्यत्वात् लेन प्रेतान्तनामगोत्रश्चेति समास: एतहचनाचितापिण्डदाने उपतिष्ठतामिति पिढदयितायामप्युक्तम् । एतेन प्रेतकार्य सम्बन्धापकपदप्रयोगो मैथिलोतो हेयः एतेन अमुकगोत्र प्रेतममुकदेवशर्माणं तर्पयामीति सामगानां प्रयोगः। पत्र प्रेततर्पण सतिलांस्त्विति विशेषोपादानात सूयादिवारेऽपि तिलैरेव तर्पणं प्रतीयते। व्यतामाह मदनपारिजातकृता मतिः। 'अयने विषुवे चैव संक्रान्त्यां ग्रहणेषु च । उपाकर्मणि चोत्सगे युगादौ मृतवासरे। सूर्यशुक्रादिवारे च न दोषस्तिलतर्पणे'। तथा 'तीर्थे तिथिविशेषे च कायं प्रेते च सर्वदा'। तिथिविशेषे अमावास्यादशहरादौ। अत्र दक्षिणाष्ठसहितमध्यमादिना वामहस्त तिलदानं 'वामहस्ते तिलान् दत्त्वा जलमध्ये तु तर्पयेत् । मुक्तहस्तन्तु कर्त्तव्यं न मुद्रां तत्र दर्शयेत्' इति विद्याकरत. वामहस्त इति सप्तम्यन्तश्रवणात् 'तिलान् संमिश्रयेज्जले' इति तिलाधिकरणमुपक्रम्याभिधानाच । सव्येन तिलाग्राह्या इत्यवापि वामहस्त स्थाप्या इत्यर्थः। सव्येनेति स्थाल्या पच. तौति वदधिकरणे ढतीया विवक्षातो हि कारकाणि भवन्ती. त्युक्तः। मुद्रा अङ्गतर्जन्यात्मकयोगरूपा तिलग्रहणायेति झोषः। ननु यथा छन्दोगानां द्वितीयान्तवाक्यं प्रेततर्पणप्रकर For Private and Personal Use Only Page #322 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir शुद्धितत्त्वम्। रणात् प्रेततर्पणपरं तथा यजुर्वेदिनां सम्बोधनान्तवाक्यमणि सत्यरमस्तु मैवं छन्दोगानां गोभिलेन शर्मा तर्पण कर्मणोति सामान्यतोऽभिधानात्तथास्तु यजुर्वेदिनान्तु स्वशाखायां प्रात्यहिकतर्पणे प्रकतावनुक्तमपि सम्बोधनान्तवाक्य तहिकतीभूत. प्रततर्पणीयेनासावेतत्त इत्यनेन निर्णीयते। तथा ज्योतिष्टोमे हादशशतगोदक्षिणाविभागोऽनुत्तो विकतीभूत सवे शते. नाईिनो दीक्षयन्तीत्यादिना निर्णीयते इति तहिभागं मनुः रप्याह 'सर्वेषामहिनो मुख्यास्तदई नाहिनोऽपरे। तौयिनस्त तौयांशाचतुर्थाश्चैकपादिनः'। श्रोतकात्यायनोऽपि 'मथ हादशहादशायेभ्यः षट्पट् द्वितीयेभ्यशतम्रतम्रस्त तौयेभ्य. स्तिसस्तिस इतरेभ्यः' इति षोड़शानाम् ऋत्विजां चतुरश्चतुरः कत्वा चत्वारो वर्गा इति अतोन गोभिलीताश्रयणम्। किन्तु खशाखाश्रयणम् । तदाश्रयणे 'खशाखाश्रयमुत्सृज्य परशाखाश्रयन्तु यः। कर्तुमिच्छति दुमेधा मोघ तस्य तु यत्कृतम्' इति कात्यायनेन दोषाभिधानात्। व्यतमाह ब्राह्मणसर्वखे जातूकर्णः। 'प्रमौतपिटकस्तु उशन्तस्त्वेत्यावाद्य नामगोत्रे समुच्चार्य यावतां पिटकायंमसावेतत्त उदकमिति पितृन पितामहान् प्रपितामहान् एकैकं त्री स्त्रीन् जलाञ्चलोन् दद्यादिति' ततश्च प्रात्यहिकतर्पणे अमुकगोत्र पितरमुकदेवशमस्त प्यस्खेतत्ते तिलोदकं स्वधेति यजुर्विदा प्रयोगः । अनलित्रयदाने त्वनुइतस्यौपादानिकस्खत्वाभावेन त्यागायो. गादेतत्ते तिलोदकमिति निर्देशासम्भवादेकमन्त्रकानेक होम मन्बाहत्तिवत् करणत्वात् प्रत्यक्षल्येव वाक्यं न तु वाचस्पतिमित्रोक्त सक्कदाक्य' क्वचिदगत्यैव स्वत्वसम्भावनया भाविद्रव्यत्यागो न तु गतिसम्भवेऽपि। अथाव देवपदप्रयोगे कि मानम् उच्यते। 'ततश्च नाम कुर्वीत पितैव दशमेऽहनि। For Private and Personal Use Only Page #323 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir . ३१६ शुद्धितत्वम्। देवपूर्व नराख्य हि शर्मवर्मादिसंयुतम्' इति विष्णु पुराणाइशमेऽहनौति सतरेणाशौचासे तदानीं नामकरणे बोध्य. मिति प्रागुक्त नरमाचष्टे इति नराख्य नरनामख्याख्यमितिवत् विभुजादित्वात् कप्रत्ययेन सिद्धं देवपूर्व देवात् पूर्व तच्च विशिष्ट शर्मयुतम्। तच्चान्ते 'शर्मनादिके कार्य गर्मा तर्पणकर्मणि। शर्मणोऽक्षय्यकाले तु पितॄणां दत्तमक्षयम्' इति गोभिलदर्शनात्। 'शर्मान्तं ब्राह्मणस्य स्याहर्मान्त' क्षत्रियस्य तु। धनान्तञ्चैव वैश्यस्य दासान्तञ्चान्त्य जम्मन:' इति शातातपौयाच्च । शृणाति हिनस्त्यशभमिति मन्प्रत्ययात् शर्मेति सिद्धं देवपदं विप्राणां नाममात्रसम्बन्धम्। 'शर्मा देवश्च विप्रस्य वर्मनाता च भूभुजः। भूतिर्दत्तच वैश्यस्य दासः शूद्रस्य कारयेत्' इति कल्पतरुकुल्लुकभष्टतयमवचनात् अत्रापि चकारात् समुच्चयः। यत्तु 'शर्मेति ब्राह्मण स्योक्तं वर्मेति क्षत्रियस्य च। गुप्तदासात्मकं नाम प्रकुर्यात् वैश्यशूद्रयोः' इत्यत्रेति पदस्वरसेन यद्यपि शर्मपदात्मकमेव नामावगम्यते इति हैतनिर्णये पूर्वपक्षवर्णनं तहिष्णु पुराणीयैतहचनप्रागवस्थितस्य । ततश्च नाम कुर्वीत इत्याद्युक्तवचनस्थानभिज्ञानात्। किन्तु शर्मेति वचनं शर्मवर्मादिसंयुतमित्यस्य विशेषकमिति। एतेनामुकदेवशर्मा प्रत इत्यादि मैथिलानां वाक्यरचना हेया नाहीतेत्यादि न्यायविरोधात्। यम. विष्णुपुराणोक्तदेवपदादिरहितत्वाह्रोभिलोक्तशर्मन्नित्यादिनिर्देशरहितत्वाच। गोत्रनामानुवादीत्याद्यनेकवचने गोत्रशब्ददर्शनात् गोत्रपदमेवोच्चायं न तु पिटदयिताकल्पतरुत्राद्ध विवेकोक्तं गोत्रपायकमपि सगोत्रपदम् एवं श्राद्धेऽपि तथाच गोभिलः। 'गोत्रं स्वरान्तं सर्वत्र गोत्रस्याक्षय्य कर्मणि। गोत्रस्तु तर्पणे प्रोतः कर्ता एवं न मुद्यति' इति । एवमेव For Private and Personal Use Only Page #324 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir शदितत्त्वम्। धौदत्तादयः । प्राख लायनः। 'सव्यावतो व्रजत्यनवेक्ष्यमाणा यत्रोदकमवहं भवति तत् प्राप्य सकटुन्मज्जाकं जलाअलिमुत्सृज्य तस्य नामगोत्रे ग्राहीत्वा उत्तीर्यान्यानि वासांसि परिधाय सतदेवानापौद्य उदग्दशानि विज्यासते' इ.। सव्यमावर्त्तन्त इति सव्यावत: अग्निमिति शेषः । अहमिति यत्र देशे नद्याः स्रोतो नास्ति तत्र सातव्यमिति हारलता. प्रभृतयः। तेनाशीचिनोऽपि नद्यारजोयोगेऽपि नदीमज्जनं न निषिद्धम्। सकदुमज्जनसामर्थ्यात् सलदुन्मज्जनमायाति अनापौड्य आसम्यक्प्रकारेण पौड़नमकला ईषत्यौड़ियत्वेत्यर्थः उदग्दशानि तथा त्यज्यानि वस्त्राणि यघोदीच्यां दशाः पतन्ति। शङ्खलिखितौ। 'प्रेतस्य बान्धवा यथा वृद्धपुरःसरमुदकमवतीर्य नोवर्षयरन्नपः प्रसिझेरन्' इति। जले वृद्धपुरःसरमवतरणं जलादुस्थानच बालपुरः रम्। बौधायनेन तथोक्तावात्। नोहर्षे येरन् तस्मिन् स्त्राने मलायकर्षणं न कुर्युरित्यर्थः । एवञ्च मरणे । 'यथा बालं पुरस्तात्र यज्ञोपवी. तान्यपसलानि कत्वा तीर्थमवतीर्य सकनिमज्य प्रेतार्थमुद कमुत्सृज्य तत एवोत्तीयाचामन्ति' इति बौधायनवचने। यथा बालं पुरस्कृत्ये त्यस्योत्तोय त्यनेन सम्बन्धः न तु अवतीये। त्यनेन तत्र हरपुरःसरोतलात्। ततश्च जलादुत्यानं बाल. पुरःसरगेवेति हारलता। अयसलानि अपसव्यानीत्यर्थः । अतएव अचाादेवोदकात्। आतुरे विशेषयति यमः । 'पातुरे स्नानमापने दशकवस्त्वनातुरः । नाल्दा स्वाला स्पोडालं ततः शुद्धत् स पातुरः'। पैठौनसि: 'मृतं मनसा ध्याय दक्षिणामुखस्त्रीनञ्जलीन् दद्यात् शावप्रत्येकादशाहे- विरमेदिति'। बौनिति' । प्रेतोपकारार्थम् । एकादश इत्यशौचापगमपरम् । एतहिरमणं पुत्रातिरितपरम् । 'सानञ्चैव महादानं खाध्याय For Private and Personal Use Only Page #325 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३१८ शहितत्त्वम्। शान्यतर्पणम्। प्रथमाब्दे न कुर्वीत महागुरुनिपातने'। इति स्कन्दपुराणोयनिषेधेऽन्येति विशेषणात् । पिटतर्पणमिति पाठे पिटपदं प्राप्तपिटलोकपरं तेन च तथैवार्थः। 'पिटयजन्तु निर्वयं मासिके बाद एव च। थाई प्रतिरुचौ चैव मातापित्रोर्मतेऽहनि। असपिण्डोक्रुतं प्रेतम कोद्दिष्टेन तर्पयेत्' इति जाबालोतावपि पिटयनं पिटतर्पणं निर्वत्याहरहः क्रियमाणेऽम्बु बटवाड्व इति श्राइविवेक कृतादिभिर्याख्यातत्वाच । अथ शोकापनोदनादि। याज्ञवल्काः। 'कतोदकान् समुत्तीर्णान् मृदुगाहल मस्थितान् । नातानपनुदेयुम्तानितिहासैः पुरातनैः। मानुष्थे कदलौस्तम्भे निःसार सारमार्गणम् । यः करोति स सम्मढ़ो जलवुद्दद सन्त्रिमे। पञ्चधा सम्भूतः कायो यदि पञ्चत्वमागतः। कर्मभि: स्वशरौरोत्यैस्तन का परिवेदना। गन्त्री वसुमती नाशमुदधैर्देवतानि च। फेन प्रख्यः कथं नाशं मर्त्यलोको न यास्यति । श्लेष्माश्रुबान्धवैर्मुलं प्रेतो भुङ्क्त यतोऽवशः । अतो न रोदितव्यञ्च किया कार्या विधानतः। इति सञ्चिन्त्य गच्छेयुसहं बालपुर:सराः। विदश्य निम्ब पत्राणि नियता हारि वेश्मनः । प्राचम्याधाग्निमुद कं गोमयं गौरमर्ष पान्। प्रविशे युः समा. लभ्य कत्वाश्मनि पदं शनैः । प्रवेश नादिकं कर्म प्रेतसंस्पर्शिनामधि। इच्छतां तत्क्षणाच्छुद्धिं परेषां स्नानसंयमात्' इति सातानिति तर्पणानन्तरं पुनः स्नानविधानार्थम् । तथाच छन्दोगपरिशिष्टम्। “एवं ललोद कान् सम्यङ् मृदुशाहलसंस्थितान्। प्राप्लुत्य पुनराचान्तान् वदेयुस्तेऽनुयायिनः' । तर्पणानन्तरं प्रेचेताः । 'ततः स्नानं पुनः कार्य ग्रहशौचञ्च कारयेत्'। पञ्चधा सम्भृतः पृथिव्यादिपञ्चभूतालकतया निर्मितः पञ्चत्वमागतः पुनः पृथिव्यादिरूपता प्राप्तः । विदश्य For Private and Personal Use Only Page #326 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir शुद्धितत्त्वम् । ३१९ दन्तैः खण्ड यित्वा अग्निस्यों वक्ष्यमाणमन्त्रेण कार्यः । शिलायां पादन्यासोऽपि वक्ष्यमाणमन्त्रेण कायः। उक्तीप्रवेशनादिकं यत् कर्म तत् प्रेतसंस्पर्शिनामपि कार्य परेषा. मसपिण्डानान्तत्क्षणाच्छुद्धिमिच्छतान्तत् मानसंयमात् नानात् प्राणायामात् इति दीपकलिका। शङ्खलिखितौ। 'उत्तीय प्रेतस्पृष्टान्युत्सृज्य वासांसि परिधाय इतराणि रहहारे तस्मै प्रेताय पिण्डं दत्त्वा पश्चाटूर्वाप्रवालगोमयमजमग्निं वृषञ्चालभ्य प्रविशन्तो तगौरसर्षपैमूर्धानमङ्गानि चालभेरन् । शस्त्रपाण यो भवेयुयं थोतकालनियमाः'। इति आलभ्य स्पृष्ट्वा वैजवापः । 'शमौमालभन्ते शमी पापं शमयविति अश्मानमालभन्ते अश्मेव स्थिरो भूयासमिति अग्निमग्निनः शर्म यच्छत्विति ह्योगित्यन्तरा गाम जमुपस्पृशन्तः क्रौत्वा लब्धा वा प्राप्य गृहमे कानमालवण मे करात्रं दिवा भोक्तव्यं त्रिरात्र कर्मोपरमणमिति' । वृषच्छागयोर्मध्ये स्थित्वा ह्योगिति मन्त्रेण हावपि स्पष्टयौ गृहं प्राप्य उपवासात्यन्ताशकेन क्रीत्वा लब्धा वा एकानमलवणं लवणरहितमेकरात्रम् एकाहोरानं तत्रापि दिवा भोक्तव्यम् । कर्मोपरमणमङ्गसंवाहन तैलाभ्यङ्गमार्जनादित्यागः। छन्दोगपरिशिष्टम्। 'एवमुक्त्वा व्रजे युस्ते ग्रहं बालपुरःसरा: । स्नाना. ग्निस्पर्शनाभ्यासै: शुद्धे युरितरे कतैः । एवं शोकापनोदनान्ते सपिण्ड सगोत्राभ्यां इतरे सर्व सम्बन्धरहितास्त्रिनिमज्य वारनयमग्निं स्पृष्ट्वा शुद्धा भवन्ति। हारोतः। 'न प्रतस्पर्शिनो ग्रामं प्रविशे युरानक्षत्रदर्शनाद्रात्रौ चेदादित्यस्य ब्राह्मणानुमत्या वेति अशक्ती ब्राहाणानुमतिं गृहीत्वा प्रविशेयुः। आश्वलायनः । 'नेतस्यां रानावन्न पचेयुस्त्रिरात्रमक्षारलव. गानाशिनः स्युादशरात्रं महागुरुष्विति'। नानं पचेयुरित्यने For Private and Personal Use Only Page #327 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १२. शुदितत्त्वम् । नोपवासः सूचितः। 'अघसस्तरे ब्राहमनश्नन्तः' इति वच्य. माणवशिष्ठवचनात् त्रिरात्रमिति सपिण्ड परम् । अक्षारलवणं क्षारमृत्तिकादिक्कतलवण भिन्नम्। तत्तु सैन्धवं सामुद्र च। यथा ब्रह्मपुराणे। 'सैन्धवं लवणञ्चैव यच्च सामुद्रक भवेत्। पवित्रे परमे ह्येते प्रत्यक्षेऽपि च नित्यशः'। पृथक्तयोपलभ्यमानं लवणं प्रत्यक्षलवणं न तु व्यञ्जनादिसंस्कार• कम्। संस्कारप्रत्यक्षयोर्मेंददर्शनात्। तथा कालिकापुरा. णम्। 'मरौचं पिप्पलं कोषं जीरकन्तन्तुभं तथा। संस्कार च समक्षे च महादेव्यै निवेदयेत्'। तन्तुभ: सर्षपः। 'वनमुदमे सर्षपे च हौ तन्तुभकदम्बको' इति अमरकोषात् । तन्तुना भातीति तन्तुम इति टोकापि। हागुरुषु मातापिटपतिषु कर्मोपदेशिन्यां देवलः । 'अन्य श्राद्धं परानञ्च गन्धं माल्यञ्च मैथुनम्। वर्जयेत् गुरुपाते तु यावत् पूर्णो न वत्सरः'। पारस्करभाष्ये वृहस्पतिः। 'पितुर्य्यपरते पुत्रो मातुःश्राद्धान्निवर्तते। मातयपि च वृत्तायां पितुःश्राद्धाहते समाम्'। ऋत इति मातुःथाडादित्यत्राप्यन्वेति। अन्यथा पूर्वावैयापत्तेः। समां संवत्सरं यावत् निवर्तते अन्य। श्राद्दादिति शेषः। अन्य श्राद्धमपि प्राप्तपिटलोकवाइपरम् । 'प्रमोती पितरौ यस्य देहस्तस्याशुचिर्भवेत्। नापि दैवं न वा पैत्र यावत् पूर्णो न वत्सरः'। इति देवीपुराणात्। तेन प्रेतश्राद्धान निवृत्तिः। तथाच कालिकापुराणम्। 'महागुरुनिपाते तु काम्य किञ्चिन्न चाचरेत् । आविज्यं ब्रह्मचर्यञ्च थाई दैवयुतञ्च यत्'। एतच्च देवपक्षयुतवाहवर्जनम् अमावास्यादिमृताहक्रियमाणसदैववाहेतरपरं सर्वसामनस्यात् । देवक्रियां तथेति देवलीये पाठः । शताविषये वशिष्ठः । ‘अधस्त्रस्तरे ब्राहमनश्नन्त आसौरन्' इति अघसस्तरे उपवेश For Private and Personal Use Only Page #328 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir शहितत्त्वम्। ३२१ नादौ पौठादिनिषेधात्। अघनिमित्तेन कटादिविधानादधमस्तरः कटादिरिति। अशक्तविषये रत्नाकरे विशेषमाहापस्तम्बः । 'भार्थ्याः परमगुरुसंस्थायां चाकालमभोजनं कुर्वी. रविति'। संस्था मरणम् आकालं यत्र काले मरणं भूतं पर. दिने तत्कालपर्यन्तम्। आदिपुराणे। 'अशौचमध्ये यत्नेन भोजयेत्तु सगोत्रजान्'। विष्णुपुराणम्। 'शय्यासनोपभोगक्ष सपिण्डानामपोष्यते । अस्थि मज्जयनादूच संयोगो न तु योषि. ताम् । तथा 'दातयोऽनुदिनं पिण्ड : प्रताय भुवि पार्थिव । दिवा च भक्त भोतव्यममांसं मनुजर्षभ'। अत्र सपिण्डानां पिण्डदानार्हदिवसपर्यन्तममांमभक्षण श्रुतेः । मत्स्यमांसानि न भषयेयुराप्रदानादिति गोतमसूत्रेऽपि आप्रदानादिति पदम् एकादश्यामयुग्मान् भोजयेन् मांसवदिति कात्यायनसूत्रोता वाडौयमांसदानाहदिनोपलक्षणम् । __ अथ पिण्डोदकाटिटानम्। पारस्करः। 'प्रेताय पिण्डं दत्त्वावनेजनदानं प्रत्यवनेजनेषु नामग्रहणं मृण्मये तां रात्रिं विहायसि क्षौरोदके निदध्यः। प्रेतात्र नाहि पिब चेदं क्षौरमिति उच्चायें ति'। अत्र दानशब्देन पिण्ड. दानमुक्तं बहुवचनात्। तेनावनेजनपिण्डदानप्रत्यवनेजनेषु नामग्रहणं नाम ग्रहीत्वा प्रतपिण्डानुष्ठानं समाप्य विहायसि रात्रौ क्षीरोदके। प्रेतात्र नाहि पिब चेदं तौरमित्युच्चार्य निदध्यः। प्रादिपुराणे। प्रथमेऽहनि यो दद्यात् प्रेतायान्न समाहितः। यत्नान्नवस चान्येषु स एव प्रददात्यपि। मृण्मयं भाण्डमादाय नवं स्नातः सुसंयतः। लगुरुं सर्वदोषघ्न ग्रहीत्वा तोयमानयेत्। ततश्चोत्त. रपूर्वस्यामग्निं प्रज्वालयेद्दिशि। तण्डलप्रसृती तत्र प्रक्षाल्व हिपचेत् स्वयम्। सपवित्रस्तिलैर्मिश्रां के शकीटविवर्जिताम् । For Private and Personal Use Only Page #329 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २२२ शहितत्त्वम्। हारोपान्ते ततः क्षिता शहां वा गौरसत्तिकां तत्पृष्ठे प्रस्तरे दर्भान् याम्याग्रान् देशसम्भवान् । ततोऽवनेजनं दद्यात् संस्मरन् गोत्रनामनौ। तिलसर्पिर्मधुक्षौरैः सञ्चितं तप्तमेव हि। दद्यात् प्रेताय पिण्ड न्तु दक्षिणाभिमुख स्थितः । फल. मूलगुड़क्षीरतिलमिश्रन्तु कुत्रचित्। अध्यॆः पुष्पैस्तथा धूपै. पैस्तोयैः सुशीतलैः। ऊर्णातन्तुमयैः शुद्धैर्वासोभिः पिड. मर्चयेत्। प्रयाति यावदाकाशं पिण्डाहाष्पमयो शिखा। तावत्तत्सन्मख स्तिठेत् सर्व तोये ततः क्षिपेत् । दिवसे दिवसे रेयः पिण्ड एवं क्रमेण तु। सद्यःशौचेऽपि दातव्याः सर्वेऽपि युगपत्तथा। वाहाशौचे प्रदातव्याः प्रथमे त्वेक एव हि। हितीयेऽहनि चत्वारस्तृतीये पञ्च चैव हि। एकस्तोयाञ्जलि. स्त्व वं पात्रमेकच्च दीयते। हितोये हौ हतीये बोन् चतुर्थे चतुरस्तथा। पञ्चमे पञ्च षष्ठे षट् सप्तमे सप्त एव हि। अष्टमेऽष्टौ च नवमे नव वै दशमे दश। येन स्य: पञ्चपञ्चा. शत्तीयस्थाञ्जलयः क्रमात् । तोयपावागि तावन्ति संयुतानि तिलादिभिः'। प्रवाहः पदमहोरात्रपरम्। 'राहुदर्शनसंक्रान्तिविवाहात्ययवृद्धिषु। स्नानदानादिकं कुर्युनिशिकाम्यव्रतेषु च'। इति देवल्लवचनेऽत्ययै मरणे रात्रावपि खानदानादिविधानात् एवमेव श्रादविवेकः । अतएव प्रागुक्त विष्णु पुराण. वचनेऽनुदिनमिति दिवा चेति पृथगुक्त पिण्डदानेऽनुदिनमित्यत्र दिनपदश्रवणात् दिमपदमहोरात्रपरम्। भोजने दिवा चेति दिवापदं सूर्यावच्छिनकालपरम्। अन्यथा पूर्व वापि तथात्वे दिवाचेति पौनरुत्त्यापत्तेः। एतेन दिवसपद. अवणादात्रौ पिण्डो न देय इति मैथिलमतमपास्तम् । पत्र दशमदिनपर्यन्तं प्रतिदिन पिण्डदानाभिधानात्। 'पिण्डयज्ञाता देयं प्रतायान दिनत्रयम्' इति याज्ञवल्करोयदिन For Private and Personal Use Only Page #330 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir शहितत्त्वम्। ३२१ बयपिण्डदानावश्यकार्थमङ्गास्पृश्यत्वेऽपि तहानार्थञ्चेति हार. लतादयः। स एवेत्येवकारात् प्रथमपिण्डदातैव दशपिण्डदानेऽधिकारीति दर्शयति। तेन पुत्वादेरसविधाने यद्यन्येन प्रथमपिण्डो दत्तस्तदा दशाहमध्ये पुत्वादेरागमनेऽपि दाशा. हिकपिण्डदानं पुत्वादिना न कर्त्तव्यम् । पुत्वादिस्तु दाशा. हिकपिण्डदानातिरिक्त सर्व कुर्यादिति हारलता। आश्वलायनगृह्यपरिशिष्टम्। 'असगोव: सगोत्रो वा यदि स्त्री यदि वा पुमान्। प्रथमेऽहनि यो दद्यात् स दशाहं समापयेत्'। न च भरतदत्तपिण्डानन्तरम्। 'ऐनदं वदरोन्मित्रं पिण्याकं दर्भसम्भवे। न्यु प्य पिण्डांस्ततो राम इदं वचनम. ब्रवीत् । इदं भु महाराज प्रोतो यदशना वयम् । यदनः पुरुषो राजस्तदवाः पिटदेवताः' इति अयोध्याकाण्डे राम. पिण्डदानश्रवणात् प्रधानाधिकारिणापि दशपिण्डा देया इति वाच्यम्। तत्र भरतश्चेत् प्रतीत: स्याद्राज्यं प्राप्येदमुत्तमम् । 'प्रेतार्थ यत् स मे दद्यात् मा मां तत् समुपागमत्' इति भयो. ध्याकाण्डे दशरथशापात् तत्कतम कृतमिति पुनस्तत्करणम् । न च प्रतीत्यभावात् कथं तस्य दानमिति वाच्यं 'कुरु प्रसादं धर्मज्ञ के कय्या भरतस्य च। सपुचां त्वां त्यजामौह यदुल्ला केकयो त्वया'। इति सीतापरीक्षानन्तरं रघुनाथप्रार्थनानु. पपत्तेः अन्यत्र तु स एवेत्येवकारेणान्याधिकारिनिवृत्तेः । प्रद. दात्यपीत्यत्रापिरवधारणे अव्ययानामनेकार्थत्वात्। अतएवा. पिशब्दो बहुतरेषु एव आदिपुराणवचनेषु निश्चयार्थ इति हारलता तेन स एव दद्यादित्येवार्थः। पुत्वाद्यसन्निधाने येन सगोत्रादिना दाहसंस्कारः कृतस्तेनैव दाशाहादिकं प्रेतकर्म कर्तव्यम् । प्रागुक्तासगोत्र: सगोत्रो वेति वचनादिति प्रथमाध्याये मिताक्षरा अतएव कर्मोपदेशिन्यां वायु For Private and Personal Use Only Page #331 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३२४ शुचितत्त्वम् । पुराणम् । असगोत्रः सगोत्रो वा यदि स्त्री यदि वा पुमान् । यश्चाग्निदाता प्रेतस्य पिण्डं दद्यात् स एव हि' । वेदं वीजम् आरब्धपूर्वक्रियस्य तत्समापनस्यावश्यकत्वमिति वच्यमाणाधिकारिप्रकरणस्य विष्णुपुराणवचनात् । एवञ्च हारलतायां येन प्रथमः पिण्डोदत्त इति तत्प्रतिपादकवचनच पूर्वक्रियारम्भप्रदर्शनपरम् । किच 'सपिण्डीकरणान्तानि यानि श्राद्धानि षोड़श । पृथक्नैव सुताः कुर्य्य: पृथगद्रव्या अपि क्वचित्' । इति लघुहारीतेन मध्यक्रियाया: पृथङ्गिषेधात् सुतरां पूर्वक्रियासु तथैव युक्तत्वाच्च अन्यथा सर्वपुत्राणामपि प्रत्येकं पिण्डदानापत्तेः अत्रेदं वीजं पूर्वक्रियाया पातिवाहिकदेहत्यागोत्तर देहान्तरजननं मध्यक्रियाया अपि प्र ेतत्वपरिहारोत्तरदेहान्तरजननं ततखैकदैव तब्सिडी पुनस्तत्करणं वचनाभावेऽनर्थकम् । तथाच विष्णुधर्मोत्तरम् । 'तत्क्षणादेव गृह्णाति शरीरमातिवाह्निकम् । ऊर्द्ध व्रजन्ति भूतानि त्रीण्यस्मात्तस्य विग्रहात्' । त्रौणि भूतानि तेजो वायाकाशानि पृथिवी जले तु अधोगच्छतः । तत्क्षणात् मृत्युक्षणात् । तथा 'अतिवाहिकसंज्ञोऽसौ देहो भवति भार्गव । केवलं तन्मनुष्याणां नान्येषां प्राणिनां क्वचित्' । तथा 'प्र ेतपिण्डेस्तथा दत्तेर्देहमाप्नोति भार्गव । भोगदेहमिति प्रोक्तं क्रमा देव न संशयः । प्रतपिण्डा न दीयन्ते यस्य तस्य विमो क्षणम् । श्माशानिकेभ्यो देवेभ्य आकल्पं नैव विद्यते । तत्राख यातना घोरा शीतवातातपोद्भवाः । ततः सपिण्डीकरणे बान्धवैः स कते नरः । पूर्णे संवत्सरे देहमतोऽन्यं प्रतिपद्यते । ततः स नरके याति खर्गे वा खेन कर्मणा' । तथाच वायुपुराणं पूरकेण तु पिण्ड ेन देहो निष्पाद्यते यतः । ' कृतस्य करणायोगात् पुनर्नावर्त्तयेत् क्रियाम् । अतएवातिवाहिक For Private and Personal Use Only Page #332 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir शुचितस्त्वम् । ३ २५ देrपरित्यागाय तत्कालीन कर्मासमर्थपुत्र सच्चेऽपि धन्येन दाहादि क्रियते । 'पितृमातृसपिण्ड स्तु समानसलिलैनृप । संघातान्तर्गतैर्वापि राना वा धनहारिणा । पूर्वाः क्रियास्तु कर्त्तव्याः पुत्राद्यैरेव चोत्तराः । इति विष्णुपुराणवचनेन 'मित्रबन्धु सपिण्डेभ्यः स्त्रीकुमारौभ्य एव च । दद्यादै मासिकं संवत्सरमतोऽन्यथा' । इत्यापस्तम्बवचनेन च सामान्यबोऽधिकारप्रतिपादनात् । अतएव पित्रादेरौड देहिकस्य कर्मणोऽसंस्कृतपुत्रस्य करले प्राशस्त्यमाहापस्तम्बः । 'असंस्कृतः सुत: श्रेष्ठो नापरो वेदपारगः' इति । अतएव ब्रहस्पतिः । 'सवर्णाजोऽप्यगुणवान्त्राः स्यात् पैतृकधने । तत्पिण्डदा श्रोत्रिया ये तेषान्तदभिधीयते' । अगुणवान् गुणविरोधिदोषवान् । 'तत्सादृश्यमभावच तदन्यत्वं तदल्पता । अप्रा. शस्त्यं विरोधच नञर्थाः षट् प्रकीर्त्तिताः । शङ्घापस्तम्बी । 'अपात्रतस्य रिक्थ पिण्डोदकानि निवर्त्तन्ते' इति । अप्रपानित: अयुत्कटदोषेण प्रातिभिर्भिबोदकोक्कतः पितृधनाद्यधिकारीत्यर्यः । एव 'एतेषु विद्यमानेषु नान्यत् वै कारयेत् स्वधाम्' । इति ऋष्यशृङ्गवचनं समर्थपुत्र परं विदेशस्थादिना वर्षांभ्यन्तरकर्मा समर्थ ज्येष्ठ पुचस त्वेऽपि प्रेतत्वपरिहाराय कनिष्ठयुचं ण षोड़ाई कर्तुमुचितम् । 'मृते पितरि पुत्रेण क्रिया काय्या विधानतः । वहवः स्युर्यदा पुत्राः पितुरेकल वासिनः । सर्वेषान्तु मतं कला ज्येष्ठेनैव तु यत् कृतम् । द्रव्येण चाभिभशेन सर्वेरेव कृतं भवेत् । इति मरोचिवचनमपि समर्थज्येष्ठपरन् । 'अन्यथा तत्प्रेतत्वप्रतिबध्य कालान्तरासहिष्णुवृद्धिकर्म न स्यात् । ज्येष्ठश्चात्र 'ज्येष्ठेन जातमात्रेष पुत्रो भवति मानवः । पितॄणामनृणचैव स तस्मालब्ध, मर्हति इति मनः सर्वायोत्पत्वमात्रं न ग्राम् । तस्व विभाग २८-का For Private and Personal Use Only Page #333 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३२६ शुद्धितत्त्वम्। प्रकरणीयत्वात्। किन्तु आपेक्षिकज्येष्ठपरम् । 'यमयोश्चैकगभैषु जन्मतो ज्येष्ठता स्मृता' इति मनुवचनानन्तरात् । 'ज्येष्ठ गुणवयः कृतम्'। इति मिताक्षरातदक्षवचनाच्च । अतएव 'नवशाई सपिण्ड त्वं श्राद्धान्यपि च षोड़श। एकेनैव तु कार्याणि संविभक्तधनेष्वपि' इति मिताक्षरात दक्षवचनेऽविशेषादेकेनैवेत्युक्त पिण्डमिश्रणमिति अत: षोड़शान्तर्गतसपिण्डीकरणश्राद्धेन न पौनरुक्तमिति। एतेन 'श्राद्धानि षोड़शापाद्य विदधीत सपिण्डताम्' इत्यपि व्याख्यातम् अतएव श्रीरामाप्राप्तिशङ्कया भरतेनाद्यादिश्राद्ध कृतम्। तथाच अयोध्याकाण्ड 'समतीते दशाहे तु कृतशोचो विधानतः । चक्रे हादशिकं श्राद्ध त्रयोदशिकमेव च। ददौ चोद्दिश्य पितरं ब्राह्मणेभ्यो धनन्तथा। महार्हाणि च रत्नानि गाञ्च वाहनमेव च । यानानि दासौर्दासांश्च वेश्यानि सुमहान्ति च। भूषणानि च मुख्यानि राज्ञस्तस्यौद्ध देहिके। चयोदशाहे तोते तु कृते चानन्तर विधौ। समेता मन्विणः सर्वे भरतं वाक्यमब्रुवन्। गत: स नृपतिः स्वगं भर्त्तासौद यो गुरुश्च नः। प्रव्राज्य दयितं पुत्र राम लक्ष्मण मेव च । त्वमद्य भव नो राजा धर्मतो ऋवरात्मजः'। दशाहपदमशौचकालोपलक्षणम्। हादशिकं हादशाहेन वृत्तं त्रयोदशाहविधेयमित्यर्थः । एवं त्रयोदशिकं चतुर्दशाहविधेयमित्यर्थः । इति श्राइविवेकः। न च यत्र देशान्तरादावनुमिति द्रव्यसंश्लेषयोरभावस्तत्र पृथगेव श्राहम् अन्यथा प्रत्यवायपरिहारो न स्यादिति श्राद्धविवेकोक्त युक्तमिति वाच्यम्। 'पृथङ्नैव सुताः कुर्युः पृथगद्रव्या अपि कचित्'। इत्युपदेशात् पृथक्करणनिषेधात् सर्वेषान्तु मतं कृत्वेति द्रव्येण चाविभक्त न इति विशेषणय श्रवणात् पृथक्करणविध्यन्तरकल्पनापत्तेः । For Private and Personal Use Only Page #334 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir शुद्धितत्त्वम् । T प्रकाशे । 'निवर्त्तयति यो मोहात् क्रियामन्यनिवर्त्तिताम् । विविघ्नस्तेन भवति पितृहा चोपजायते । तस्मात् प्रेतक्रिया येन केनापि च कृता यदि । न तां निवर्त्तयेत् प्राज्ञः सतां धर्ममनुस्मरन्' इति वायुपुराणाञ्च । सर्वेषान्तु मतं कृत्वेति द्रव्येण च अविभक्त ेन इत्यनेन तेषामेतदेव कर्त्तव्यमिति प्रति पादितं न तु तदभावे पृथक्करणविधायकं विध्यन्तरकल्पनापत्तेः । अतएव संवत्सरप्रदौपे हलायुधेनोक्तम् । यदि मायकनिष्ठोऽग्निमान् ज्येष्ठी निरग्निस्तदा कनिष्ठ ेन दर्शा दर्वाक् सपिण्डने कृतं सपिण्डनं ज्येष्ठ ेन पुनर्नावर्त्तनीयं पृथक्करणनिषेधात् । एवं कनिष्ठस्य वृद्धिनिपातेऽपि बोध्यम् इति श्राद्धचिन्तामणौ एतच्च विदेशस्थ ज्येष्ठे तु बोध्य स्वदेशस्थे त ज्येष्ठ तहारेवापक्कष्य कनिष्ठ ेन कर्म कर्त्तव्यमिति । शुद्धिचिन्तामणौ तु यद्यपि 'अकृत्वा प्रेतकाय्याणि प्रोतस्य धनहारकः । वर्णानां यद् बधे प्रोक्तस्तद् व्रतं नियतञ्चरेत्' इति शङ्खवचनेन सर्वेषामेव पुत्राणां प्रेतश्राद्धकर्त्तत्वमायाति । तथापि स्वीयखीयधनदानद्वारा तत्कारयितव्यम् । सर्वेषान्तु मतं कृत्वेति लघुहारोतमरीचिवचनादित्युक्तम् । प्रत्याब्दिक एवं पृथक्करणमाह लघुहारीतः । 'प्रत्यब्दमितरे कुर्युरे - कोदिष्ट पृथक्सुताः । यावन्त एव पुत्राः स्युः पिण्डास्तावन्त एव हि । इतरे प्रतकाय्यधिकाय्र्यन्ये । 'कन्या वैवाहिक - चैव प्रेतकाय्र्यञ्च यत् कृतम् । तत् सर्वं हि प्रदातव्यं कुटुम्बेन कृतं प्रभोः' इति कात्यायनवचने प्रभोरिति कर्त्तरि षष्ठौ । तेन प्रभुणा दातव्यमित्यर्थः । इति रत्नाकरव्याख्यानात्तदायितव्यद्रव्यदानादपि प्रत्यवायानुदयः । किञ्च पृथङ् नैव सुताः कुर्युरिति श्रवणात् सर्वेषान्तु मतं कृत्वेत्यत्र सर्वेषां पुत्राणां फलायेदं श्राद्धं भवत्विति मतं ज्ञानं कृत्वेति व्याख्या For Private and Personal Use Only ३२७ Page #335 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३२८ शुद्धितत्त्वम्। नाच्च। येन च षोड़शवाई क्रियते तेन सर्वमतार्थाभिसन्धा. नेन तत् क्रियते इति प्रतिनिधिनापि तत्करणं सिद्धम् । न च यस्य प्रतिनिधिस्तेन तदकरणे कथं प्रतिनिधित्वमिति वाच्यम् । 'ऋत्विक् च विविधो दृष्टः पूर्वैर्जष्टः स्वयं कृतः। यदृच्छया च यः कुर्यादाविज्य प्रौतिपूर्वकम्' इति विवादरत्नाकरकल्पतरुरत्नाकरविवादचिन्तामणिशान्तिदीपिकात-नारदयजपा. वचने यजमानेन प्रतिनिधित्वाकरणेऽपि कृतीया ऋत्विजः खेच्छया तद्दर्शनात्। घूर्वैः पूर्वपुरुषैः। तद्भेदप्रयोजनन्तु तत्रैव । 'ऋत्विक्याज्यमदुष्टं यत्त्यजेदनपकारिणम । अदुष्टम् ऋत्विजं याज्यो विनेयौ तावुभावपि। क्रमागतेष्वष धर्मों वृतेष्वृत्विक्षु च स्वयम्। यादृच्छिके तु संयोज्य तत्त्वागे नास्ति किल्विषम्। विनेयौ दण्डनीयौ संयोज्य प्रेषणा ऋत्विजि। 'परिसमुह्योपलिप्योल्लिख्योइत्याभुत्याग्निमुपसमाधाय दक्षिणतो ब्रह्मासनमास्तौर्य प्रणीय परिस्तीयार्थवदासाद्य पवित्रे कृत्वा प्रोक्षणीश्च संस्कृत्यार्थवत् प्रोक्ष्य निरुप्याज्यमधिश्रित्य पर्यग्निं कुयात्। स्रुवं प्रतप्य दर्भश्च संमृज्याभुक्ष्य पुन: प्रतप्य निदध्यादाज्यमुहास्योत्थाप्य उत्पूयावेच्य प्रोक्षणी: पूर्ववदुपयमन् कुशानादाय समिधोऽप्या. ध्याय पर्युक्ष्य जुहुयात्' इति कात्यायनेन परिसमूहोपक्रमपूर्ण होमपर्यन्त व्यापारकलापस्यैक कर्तत्व प्राप्तावपि प्रारब्ध क; मलिजि विनष्टे ऋत्विगन्तरेण तत् कर्मसमापनोक्तः। तथाच याज्ञवल्काः। 'जिम्भ त्यजेयुनिर्लाभमशक्तोऽन्येन कारयेत् । अनेन विधिराख्यात ऋत्विककर्षककर्मिणाम्'। जिम्भं कुटिलम्। व्यक्तमाहतुः शङ्खलिखितौ। तत्र चेदनुप्रास सबने ऋत्विङ् मियते तत्र किं कार्यमिति जिज्ञासायां तस्व सगोत्रः शिष्यो वा तत्कार्यमनुपूरबेत् तथा चेदबान्धवस्ततो. For Private and Personal Use Only Page #336 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir शुचितत्त्वम्। ३२९ ऽन्यमुविज वृणुयादिति। अनुप्राप्ते प्रारब्ध सवने यज्ञे एवं प्रेतकायं प्रथमाधिकारिनाशेऽन्ये नापि शेषः समाप्यते । तदाह बृहस्पतिः । ‘एवं क्रियाप्रवृत्तानां यदि कश्चिदिपद्यते । तबन्धुना क्रिया कार्या सर्वैर्वा सहकारिभिः'। न च सत्रे यथैकापचारे कर्ममध्ये एव सर्वेषां समुत्थानं कर्मसमापनमुतां तहदनापोति वायम्। तत्र फलस्य वर्गतत्वेन तथा सिद्धान्तितम् । अत्र परगतत्वेऽन्ये नापि तस्य समापनमिति। अथ हितीयाधिकारिणापि प्रेतत्वपरिहाराय कर्मादिकालविहित. सङ्कल्पं विना कथं क्रियत इति चेन्न षोड़शश्राद्धानां नित्यत्वात् प्रथमाधिकारिणापि तत्मजल्यो न क्रियते। तन्नित्यत्व. माह छन्दोगपरिशिष्ट 'ध्रुवाणि तु प्रकुर्वोत प्रमौताहनि सर्वदा। हादशप्रतिमास्यानि आद्य' पाण्मासिके तथा । सपिण्डीकरणञ्चैव इत्येतत् श्राद्ध षोड़शम्'। ध्रुवाणि आवश्यकानि। अतोऽशौचादिशङ्कया भविष्यदुर्गोत्सवादी यहरणादिकं करोति तत् कर्मकाले स्वयं प्रवत्तैनवत् प्रवर्तनाय न तु तत एव तदानी प्रतिनिधिर्भवति किन्तु कर्मकाले स्वयमेव तदर्थ कर्म क्रियते। अन्यथा शुचि तत्कालजीवित्वेनाधिकारात् तदानीमधिकाराभावात् कथं प्रतिनिधिविधानमिति। अतएव शङ्खलिखिती। 'राज्ञां पुरोहितो. ऽमात्यः शुद्धिस्तस्य तदाश्रया'। नृपतीनामात्मप्रतिनिधी. भूतपुरोहितस्तेन नृपतेरशोचे पुरोहितस्याशौचाभावात् नृपतेः शान्तिकपौष्टिकं पुरोहितेन स्लोयशुद्धया कर्तव्यमिति हारलताप्रभृतयः। एवञ्जेदशौचिद्रव्येण कषं क्रियत इति चेत् शुद्धिकाले तदर्थोपकल्पितत्वात्। तथाच यमः । 'दैवे भये समुत्यन्ने प्रधानाङ्गे विनाशिते। पूर्व सङ्कल्पिते चैव तस्मिबाशौचमिष्यते' । सप्ताङ्गराज्यस्य प्रधानाङ्ग राजनि। किञ्चि For Private and Personal Use Only Page #337 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३३० शुचितश्वम् । धर्मका पुष्करिण्यादिकर्त्तुं पूर्वाशौचकाले धने सङ्कल्पिते पृथकक्कते तस्मिन् कार्य्ये अशौचं नास्तीति हारलताकृत्यचिन्तामणौ । 'विवाहोत्सवयज्ञेषु अन्तरामृतसूतके । पूर्वसङ्कल्पितं द्रव्यं दौयमानं न दुष्यति' इति । प्रथमपिण्डकर्तृत्वनियमवत् प्रथमपिण्डद्रव्यनियममप्याह शुनः पुच्छ ः । 'प्रथमेऽहनि यद्द्रव्य' तदेव स्यात् दशाहिकम्' । विष्णुः 'यावदशौचं तावत् प्रेतस्योदकं पिण्डमेकञ्च दद्युः" इति यावत्तावदित्यभिधानादशौचाभ्यन्तर एव पिण्डदानं मुख्यम् । दैवातदकरणे मध्यमक्रिया पूर्वकाले कर्त्तव्यम् । 'यहागामि क्रियामुख्यकालस्याप्यन्तरालवत् । गौणकालत्वमिच्छन्ति केचित् प्राक्तनकर्मणि' इति वचनेन प्राप्तपूर्वक्रियस्यैव मध्यम क्रियाभागित्वावगमात् अन्तरालवत् मध्यकालस्येव । तत्रागामिक्रिया मुख्य कालस्य गौणकालत्वमिति यद्वेति पचान्तरम् । जलसमौपे पिण्डदानमुक्तं खल्पमस्यपुराणे । 'प्रेतीभूतस्य सततं भुवि पिण्ड' जलन्तथा । सतिलं मकुशं दद्यात् वर्जिलसमीपतः' । ऋष्यशृङ्गः । 'न स्वधाच्च प्रयुञ्जीत प्रेतपिण्ड दशाहिके । भाषेतच्च वै पिण्ड यज्ञदत्तस्य पूरकम् । यस्य न ज्ञायते गोत्रं पिण्ड' नाम्ना तु निर्वपेत्' । दावाहिकग्रहणादेकादशाहिकवाडे स्वाप्रयोगोऽस्तीति हारलता । न च स्वधापिट विर्दानमन्त्र इति प्रेतस्य पितृत्वाभावात् कथं तत् प्रयोग इति वाच्यम् । पित्रे तु दिगुणा दर्भा इतिवत् पितृपदस्य प्रभीतवचनत्वात् । 'दानं प्रतिग्रहो होम: खाधायः पितृकर्म च । प्रेतक्रियावज सूतके विनिवर्त्तते इति शङ्खवचनेनापि पितृपदस्य मृतमात्रपरत्वेन प्रेतपिण्डस्वापि पिटकर्मकत्वात्तद्दर्जनमुपपद्यते । अन्यथा प्रसक्त्यभावात् प्रतिप्रसववैफल्यापत्तेः । पिढयन्नन्तु For Private and Personal Use Only Page #338 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir शुहितत्त्वम् । ३३१ निर्वत्य मासिके भाइ एव च'। इति पूर्वोक्त प्रेततर्पणेऽपि पिढयज्ञपदप्रयोगाच्च । एवञ्च प्रतश्राद्धेऽपि भूखामिपिटभ्यो. ऽग्रदानं सङ्गच्छते। अत्र भाषणविधावेतत् पिण्ड यन्नदत्तस्य पूरकमित्येतावन्मात्रश्रुतेः। शिरःपूरकमित्यादिविशेषोल्लेखे प्रमाणं नास्ति। न च 'शिरस्त्वाद्येन पिण्डे न प्रतस्य क्रियते सदा। हितोयेन तु कर्णाक्षिनासिकान्तु समासतः । गलांसभुजवक्षांसि तीयेन यथा क्रमात्। चतुर्थेन तु पिण्डेन नाभिलिङ्गगुदानि च। जानुजङ्घ तथा पादौ पञ्चमेन तु सर्वदा। सवैमर्माणि षष्ठेन सप्तमेन तु नाड़यः । दन्तलोमाद्यष्टमेन वीर्यच नवमेन तु। दशमेन च पूर्णत्वं हप्तताक्षुहिपर्ययः'। इति ब्रह्मकूर्मपुराणोयं वाक्य प्रमाणमिति वाच्यम्। तदाक्येन तत्तत्पिण्ड दानात्तदङ्ग करणं विधीयते। भाषतेतिवदुल्लेखानभिधानात् पूर्णत्वं प्तताक्षुविपर्ययः इत्यत्र पूर्णत्वपूरणानुपत्तेः। पूर्णत्वपूरणयोरेकार्थत्वात्। 'प्रतपिण्डैस्तदा दत्तैर्देहमाप्नोति भार्गव'। इति विष्णुधर्मोत्तरे देहश्रुतेंदेहपूरकमिति प्रयोगापत्तेश्च । तस्मात् अनिरुद्धभट्टाद्युक्तः केवलपूरकप्रयोगो युक्त इति। तोयैः सुशी. तलैरित्युक्तस्य विधानमाह 'एकस्तोयानलिस्त्व वं पात्रमेकञ्च दीयते'। इत्यादिना लाघवानपृथग्दानं तत्र तोयाजलेरुपस्थितत्वात् लाघवात् पात्रमपि तदाधाररूपं न तु भिन्नम्। अतएव तोयपात्राणि तावन्तीत्युपसंहृतम्। तदम्याम मृण्मयम् 'अश्यशचिना दत्तमामपृच्छकलादिना' इति वक्ष्ममाणात्। श्राममुच्छकलादिना अशुचिद्रव्यमित्यर्थः तहानश्च तूपौमाह शमःपुच्छः। 'फलमूलैश पयसा शाकेन च गुड़े न च । तिलमियन्तु दर्भेषु पिण्डं दक्षिणतो हरेत् । हारदेश प्रदातव्यं देवतायतनेषु वा। तूष्णीं प्रसेकं पुष्पच धूप. For Private and Personal Use Only Page #339 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३३२ शुद्धितत्त्वम् । दीपो तथैव च'। तूणी प्रसेकमिति मृण्मयामपात्रस्थजला. अलिमिति। हारलता। तेन प्रसेकपदं कर्मणि व्युत्पन्नम् । अतोऽत्र मैथिलानां वाक्यरचना हेयैव। यदप्य क्तम् इदञ्च पानाञ्जल्योर्दाना। पिण्डोपरि एव द्वितीये हावित्यादिना तत्पिण्ड स्यैवाधारलकायनात्। न च हितोयदिनादिकं तदर्थः सद्यःशौचादौ बाधापत्तेः सहस्त्यहाशौचे पिण्ड दानस्याप्य प. क्रमादिति वाचस्पतिमिश्रेण तदयुक्तं द्वितीय इत्यादावपि द्वितीयेऽहनि चत्वार इति पूर्ववचनेऽहश्रुतेः तत्रापि विशेष्यत्वेन तदेवान्वेति न तु पिण्डे इति। अतएव मिताक्षरायां प्रचेताः। 'दिने दिनेऽञ्जलीन् पूर्णान् प्रदद्यात् प्रतकार. णात्। तावद्वद्धिश्च कर्त्तव्या यावत् पिण्डः समाप्यते' । प्रतिदिनमञ्जलौनाञ्च वृद्धिः कार्या यावद्दशम:पिण्डः समाप्यते इति अतएव भुवि पिण्डं जलन्तथा इति मात्स्यं प्रागुक्तमपि । तथाच प्रचेताः। 'यहहारे तस्मै प्रेताय पिण्डं निर्वपेयुः भूमौ माल्यं पानीयं दीपञ्चोपलिप्तायामिति' सद्यत्यहा. शौचयोस्त्वगत्या पिण्ड दानसझलनवाण्मयपात्रदानसङ्कलनमिति यदप्युक्तं पुष्पादिदानसाहचर्यादूर्णाकृतवस्त्रदानं तूष्णीमिति। तन्त्र 'पिण्डयज्ञावतादेयं प्रेतायान्न दिनत्रयम्'। इति याज्ञवल्कान पिण्ड पिटयजेतिकतं व्यतातिदेशात् पिण्ड. पिटयज्ञे च गोभिलेन 'सत्येनैव पाणिना सूत्रतन्तु राहीत्वा अपसलविपूर्वस्यां की पिण्डे निदध्यात् पितुर्नाम रहौत्वा असावेतत्ते वासो ये चात्र त्वामनुयांश्च वमनु तस्मै ते स्वधा' इति सूत्रन्तन्तुषु वासः प्रयोगात् वाक्यरचनाविधानाच्च नववस्त्रदानं नवा तूणीमिति। अपसलवि पिटतीर्थेन। तथाच भट्टमार्थ रायान्तरम्। 'तर्जन्यङ्गुष्ठयोरन्तरा अपसलवि अपसव्यं वा तेन पिलग्यो निदधातीति'। अतएव मनुना पिट For Private and Personal Use Only Page #340 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir शुद्धितत्त्वम् । बौथे अपसव्यपदमुक्ताम्। यथा 'प्राचीनावीतिना सम्यगा सव्यमतन्द्रिणा' इति मरीचिः। 'प्रतपिण्ड वहिर्दद्यात् मन्त्रदर्भविवर्जितम्। प्रागुदीच्यां च कृत्वा मुनातः सुस. माहितः'। अत्र दर्भमन्ववर्जनं चूड़ाकरणकालेऽप्यकतचड़ानाम् उपनयनकालेऽम्यकतोपनयनानां कन्यानामनूढ़ानाञ्च । अन्यथा हारीतवचने तत्तदोपादानं व्यर्थं स्यात्। असंस्वारा इत्यनेनैव सर्वेषां प्राप्तत्वात् । यथा हारोतः। 'प्रकृत. चूड़ा ये बाला ये च गर्भाहिनिःसृताः। मृता ये चाप्यसं. स्कारास्तेषां भूमौ प्रदीयते'। ये च गर्भाहिनिःमृता इति नेहाहाहपक्षे। यम: 'अनूढ़ा या मृता कन्या तस्या भूमौ प्रदीयते' पिण्ड इति शेषः । अन्येषान्तु श्रादिपुराणाहर्भेषु एव। प्रत्नापि वेदीकरणमाह ब्रह्मपुराणम्। 'ततो दक्षिणपूर्वस्या काया वेदी तथा दिशि। हस्तमात्रा तथा भूमेश्वतुरङ्गलमुच्छ्रिताः। पिण्डनिर्वपणार्थाय रमणीया विशेषतः'। प्रागुदीयामैशान्याञ्चरु कत्वा इत्यनेन छन्दोगपरिशिष्टोत्रचरुपाकविधिलभ्यते। यथा 'स्वशाखोक्तचरुः स्विबोधदग्धो. कठिन: शुभः । न चातिशिथिल: पायो न च वीतरसो भवेत्' । वौतरसोऽगालितमण्डः। इति नारायणोपाध्यायाः । खशाखोलवरुः खिव इति पाठान्तरम् । सुम्रात: सशिरस्कनातः। बाहपिण्डदाने आदिपुरासोतत्वात् पक्षान्तर. माह पारस्करः । 'प्रथमे दिवसे देयास्त्रयः पिण्डाः समा. हितैः। हितोये चतुरो दद्यादस्थिसञ्चयनन्तथा। धींस्तु दद्यात् तीयेऽहि वस्त्रादि क्षालयेत्तथा' वस्त्रादिक्षालयेदिति प्रागुताक्षौरादिसमस्ताशौचान्त कत्यपरम्। वाहपिण्डदान सामगादिभिः स्वशाखिककर्मविशेषाभावे पौराणिकवत् पार. शाखिकमपि रखते। 'यवान्नातं खचाखायां परोलमवि For Private and Personal Use Only Page #341 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir शुडितत्त्वम् । रोधि च। विहद्भिस्तदनुष्ठ यमग्निहोत्रादि कर्मवत्' इति छन्दोगपरिशिष्टोक्तः। ऋग्व दिनान्तु 'अनुदकमधपञ्च गन्धमाल्यविवर्जितम्। निनयेदश्मनि पूर्व ततः श्राई प्रकल्पयेत्'। इत्याश्वलायनगृह्यपरिशिष्ट वचनान्मृण्मय पात्रस्थ उदकाञ्जलिग. धादिरहितं प्रस्तरोपरि पिण्डदानमिति विशेषः। मस्यपुराणम्। 'तम्मानिधेयमाकाश दशरानं पयस्तथा। सर्वपापोपशान्त्यर्थमध्वश्रमविनाशनम्'। पयःशब्दात् जलं दुग्धञ्च प्रतीयते। पारस्करौये तथा दर्शनात् पारस्करीये तां राविमित्यभिधानादेकरात्रमावश्यकं दशरात्रन्तु जलदुग्धदान फलातिशयार्थम् । प्रशौचे दिवाभोजननियमात् । तदन्तरमप्येतद्रात्रौ दौयते सद्य: शोचे तु हे सध्ये सद्य इत्याहु. रित्यक्तकाले युगपद्दशपिण्डा दया:। स्वाशौचकाले पिण्डदानानुरोधात्। अतएव 'पिण्ड: शूद्राय दातव्यो दिनान्यष्टौ नवाथवा। सम्पूर्ण तु ततो मासे पिण्ड शेषं समापयेत्' इति प्रचेतो वचने सम्पूर्ण मास इति पदं लक्षणया मासा. न्तिमदिनपरमिति सनिबन्धभिर्व्याख्यातम्। कालादर्शकर्मोपदेशिनीप्रभृति ग्रन्थ षु शातातपः । भत्तः पिण्ड प्रदाने तु साध्वी स्त्री चे द्रजखला। वस्त्र त्यक्त्वा पुन: स्नात्वा सैव दद्यात्तु पूरकम्'। भवेवारी रजस्वले तिपाठो व्यासवचने श्राइ एव पञ्चाहो गोतमेनोक्तः । यथा 'अपुत्रा तु यदा भार्या संप्राप्ते भर्तुराब्दिके। रजखला भवेत् सा तु कुर्य्यातत् पञ्चमेऽहनि' अतएव छन्दोगपरिशिष्टे 'अशच्यशचिना दत्तमाममृच्छकलादिना। अनिर्गतदशाहास्तु प्रेतारक्षांसि भुञ्जते' इति सामान्यतोऽशचिना दत्तमित्यभिहितम्। अशुचिनदीरजस्खलावेन दुष्टमपि जलम् । तथाच । 'उपाकर्मणि चोसमें प्रेतम्राने तथैव च। चन्द्रसूर्यग्रहे चैव रजो दोषो For Private and Personal Use Only Page #342 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir शुद्धित त्वम्। न विद्यते'। अतएव रजस्वलाश उत्तराशौचाहासत्त्व एवाशौचकालानुरोधात्। तन्मध्येऽपि तथा पिण्ड दानव्यवहार इति। एवमवाग्दत्तायाः कन्याया एकाहेन दशपिण्डदानानुरोधात् । एकाहाशौचं निबन्धभि: कल्पाते तथाच ऋष्यशृङ्गः। 'अपुत्रस्य च या पुत्री सापि पिण्ड प्रदा भवेत् । तस्य पिण्डान् दशैतान् वा एकाहेनैव निर्वपेत्' । दशैतान् वेति वाकारो 'दत्तानाञ्चाप्यदत्तानां कन्यानां कुरुते पिता। चतुर्थे ऽहनि तास्तेषां कुर्बीरन् सुसमाहिताः'। इत्यादिपुराणोक्तत्रिराना. पेक्षया व्यवस्थितविकल्पार्थः । अनादत्तानामित्यत्र 'तत्सादृश्यमभावश्च तदन्यत्वं तदल्पता। अप्राशस्य विरोधश्च नजर्थाः षट् प्रकीर्तिताः'। इत्यनुसारेण ईषदर्थे नत्र ऋष्यशृङ्गवच. नानुरोधात्। तेन वाग्दत्तेति गम्यते। अतएव क्तचूड़कन्या वाग्दानपर्यन्त मे काहेन दश पिण्डान् दद्यात् वाग्दानोत्तरकाले तु त्रिरात्रेण इति हारलताप्रभृतयः। तयवस्थायां वासना चेयम्। पूर्वोक्तादिपुराणवचनात् कन्याया मरणे पितुर्वाग्दानपूर्वापरयोरेकाहवाहविधानात्तस्या अपि पिटमरण तथैवेति। एवञ्च यन्मरणे यदशौचं तन्मरणे तदशौचं बाधकाभावात् कल्पाते। तथाच आदिपुराणे । 'मातामहानां दौहित्राः कुर्वन्त्यहनि चापरे। तेऽपि तेषां प्रकुर्वन्ति द्वितीयेऽहनि सर्वदा। जामातुः श्वशुरावस्तषान्तेऽपि च संयताः । मित्राणां तदपत्यानां श्रोत्रियाणां गुरोस्तथा। भागिनेयसुतानाञ्च सर्वेषान्त्वपरेऽहनि। श्राद्ध कार्यञ्च प्रथमं स्नात्वा कृत्वा जलक्रियान्'। अपरेऽहन्य शौचकालादिति शेषः । एवं हितीयेऽहनौति देवलः । 'भत्तगुर्योरभौचं स्यान्मृत्यु प्रसककारणम्। कारणागच्छति प्रेष्य तदाशुच्यं न तान् ब्रजेत् । भर्तृ सम्बन्ध्यशौचं प्रेष्याणाम्। गुरुसम्बन्ध्यशौचं शिष्याणां For Private and Personal Use Only Page #343 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 214 शुद्दितत्त्वम् । योग्यत्वात् । भर्त्तृसम्बन्ध्याशौचे विशेषमाह कारणादिति कारणादेकत्र वासात् । बृहस्पतिः 'दासान्तेवासिभृतका: शिष्याचैकनवासिनः । स्वामितुल्येन शौचेन शुद्धयन्ति मृतसूतकै' । अन्तेवासिनमाह नारदः । 'संशिल्पमिच्छवाह बान्धवानामनुज्ञया । श्राचाय्र्यस्य वसेदन्ते कालं कृत्वा सुनिखितम्' । विप्रस्य दासत्वं निषेधयति कात्यायनः । 'त्रिषु वर्णेषु विज्ञेयं दास्यं विप्रस्य न क्वचित् । समवर्णे तु विप्रस्य दासत्वं नैव कारयेत्' । तदाशुच्यं प्रेष्यसम्बन्ध्यशौचं भर्तृगामि न भवतीति अनेनापि तथा कल्पते । अन्यथा तनिषेधो न स्यात् प्रसक्ताभावादिति रत्नमाला भट्टाचार्य्यचरणाः । म च प्रेते राजनि स ज्योतिरिति राजमरणे प्रजानां सज्योतिविधानात् प्रजामरणेऽपि राज्ञस्तथाशौचापत्तिरिति वाच्यं राज्ञान्तु सूतकं नास्तीति पराशरेण निषिचत्वात् । न चैतद्यश्वहारप्रदर्शनमात्रपरं तन्मावपरत्वे प्रमाणाभावात् । किन्तु राजत्वेनैव यदशौचं प्रेते राजनि स ज्योतिरित्यादिना प्रजानां विहितं तत् प्रजामरणेऽपि तेषां तत्प्राप्ती राजत्वेनैव राज्ञान्तु सूतकं नास्तीति विहितं 'कारणाहच्छति प्रेष्यं तदाशुच्य न तान् व्रजेत्' इति वत् । 'निवासे राजनि प्रेसे तदहः शष्ठिकारणम् । महोपतीनां नाशौचं हतानां विद्युता तथा ' इति याज्ञवल्कयवचने पूर्वार्धेन राजमरणे प्रजानामशौचविधानात् प्रागुक्तत्वेऽपि तेषां प्रकुर्वन्तीतिवत्तन्मरणे राजामशौचप्राप्तौ महीपतीनामित्यनेन तनिषिध्यते । एवञ्च राज्ञः चवियत्वादिना यदशौचं तस्य नेदं सामान्यतो बाधकम् । किन्तु तवापि राजत्व निमित्तकव्यवहारादिदर्शनेऽशौचाभावपरमपि 'नाशौचं राज्ञां राजकर्मणि' इति विष्णुस्वानु बीधात् । यत्तु दत्तानां भर्तृग्टहावस्थानेऽप्ये काहे दर्शवि For Private and Personal Use Only Page #344 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir शुचितत्त्वम् । ३३७ दानमुक्त हारलताक्वद्भिस्तत्र प्रमाणं न विद्मः किन्तु दत्तानामित्यत्र ता इत्यनेन सम्प्रदत्तामात्राणां वाग्दत्तानाञ्च चहाशौचं प्रतीयते ब्राहेणैव पिण्डदानमुक्तम् । 'पित्रोरुपरमे स्त्रीणामूढानान्तु कथं भवेत् । त्रिरात्रेणैव शुद्धि: स्यादिभगवान्मनुः' इत्युक्तेर्दत्तानामित्यनेन पितुर्यत्रिरात्रं विहितं तत् पिण्डदातृत्वेनैव अन्यथा दत्तानां भर्तुरेवहोत्य नेन विशेषवचनाभावे पिटपचेऽशौच निवृत्त्यनुपपत्तेः अशौचान्त दिनक्कत्यमशौच सङ्करे प्रसङ्गादुक्तमिति नेह वितन्यते । त्याह अथाशौचान्तान्तद्दितीय दिनक्कृत्यम् । देवलः । ' अवाहः सु निवृत्तेषु सुनाताः कृतमङ्गलाः । श्रशच्यादिप्रमुच्यन्ते ब्राह्मणान् स्वस्तिवाच्य च' । मङ्गलं स्वशाखोक्तशान्त्युदकगोहिरण्यादिस्पर्शमाह मनुः । 'विप्रः शुद्धात्यपः स्पृष्ट्वा चत्रियो वाहनायुधम्। वैश्यः प्रतोदं रश्मीन् वा यष्टिं शूद्रः कृतक्रियः । aतक्रियोऽशौचकालोत्तरं कृतस्नान इति मिताचरा । समाप्तदशाहकत्यमिति हारलता । अवाहः स्वित्यनेन एकादशाहादेरशौचान्तद्दितीयाहत्वं सूचितम् एवम् एकादशाहादौ स्नानादेः पूर्वमशौचान्तरपाते न माय्यार्थञ्च । अतएव तत्रान्तदशाह इत्युक्तं सुनाता इत्यादिना विप्रः शुद्धात्यपः स्पृष्ट्र त्यादिना यथाशक्ति समुच्चयविकल्पाभ्यां तत्तत्करणेन वैदिककर्मातेति । ततश्च सशिरस्क मन्जनमात्रं कृत्वाचम्य मङ्गलं कृत्वा वर्णक्रमेण जलादिकं स्पृष्ट्वा वैधस्नानादि कुय्यात् । 'अशौचे तु व्यतिक्रान्ते स्नातः प्रयतमानसः । उदन्मुखान् भोजयेच्च श्रसीनान् सुसमाहितान् । मन्त्रोहयात कर्त्तव्यस्तथैकवचनेन च ' इति विष्णुधर्मोत्तरात् । यत्तु संवर्त्तवचनं 'दशाहात्तु परं सम्यक् विप्रोऽधीयीत धर्मवित् । दानञ्च विधिवद्देयमशुभात्तारकं हि तत्' इत्यत्राशुभं नाशौच तस्य कालादिना निवृत्तत्वात् । २८-क For Private and Personal Use Only Page #345 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३३० शहितत्वम् । किन्तु अशौचकालोत्यवपञ्चशूनाजन्यपापपरं पञ्चशूमा च 'पञ्चशूना ग्रहस्थस्य चूलोपेषण्युपस्करः । कण्डनो चोदकुम्भव बध्यते याश्च वाहयन्' इत्यनेनोक्ता। मल्यपुराणे। 'अशी. चान्तहितीयेऽङ्गि शय्यां दद्यात् विलक्षणाम्। काञ्चनं पुरुषं तहत् फलवस्त्रसमन्वितम्। संपूज्य हिजदाम्पत्यं नानाभरणभूषणैः । वृषोत्सर्गश्च कर्तव्यो देया च कपिला शुभा'। शौचान्तादित्यनाविशेषाहाहमरणतच्छ्रवणजन्याशौचानां ग्रहणं नानाभरणभूषणैरित्यत्र भूषणपदं क्रियापरम्। अतो न पौनरुत्यम्। हिजदम्पती पूजयित्वा काञ्चनं प्रेतप्रतिकतिरूपं पुरुषं कत्वा फलवस्त्र युतं शय्यायामारोप्य भूषितद्विजदम्पतौभ्यां शय्यां दद्यादिति हारलताकृतः। तेषामयमाशयः । सम्भवत्येकवाक्यत्वे वाक्यभेदो हि नेष्यते इत्युपस्थितं हिज विहाय पावान्तरकल्पने गौरवात्। न च तहदित्यनेन काञ्चन. पुरुषदानस्यापि स्वतन्त्र कर्मत्व स्यादिति वाच्यम्। तस्य प्रेतवदित्वात्। न च तस्यानुपस्थितिरिति वाच्यं प्राकरणिकत्वेन शीघ्रोपस्थितेः। अशौचान्तादित्यत्रापि तथा । अन्यथा अन्याशौचान्ते अन्यस्यापि कर्म स्यात्। अतएवोन प्रेतप्रतिकतिरूपमिति। तेनैतद्दिशिष्टमकं कर्म। अथ व्यतः क्रमयोजनेति चेत् ‘खः कर्त्तास्मोति निश्चित्य दाता विप्राविमन्वयेत् । निरामिषं सक्वडत्या सर्वसुप्तजने सहे' इतिवद्भवतु। स्पष्टमाह पद्मपुराणम्। 'संपूज्य बिजदाम्पत्यं नानाभरणभूषणैः' इत्यन्तं मत्स्यपुराणेन तुल्यमभिधाय 'उपवेश्य च शय्यायां मधुपर्क ततो ददेत्' इति भविष्योत्तरेऽपि । 'कार्यस्तु पुरुषो हैमस्तस्यां संस्थापयेच तम्। पूजयित्वा प्रदातव्या मृतशय्या यथोदिता'। अतएव कर्मवयभेदाय चकारहय. मुत्तराई भिहितम्। ततः शय्यादानकाञ्चनपुरुषदानदिजः For Private and Personal Use Only Page #346 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir शचितत्त्वम्। ३२९ दम्पती पूजा-बषोत्सर्ग-कपिलागवी-दानरूप-कर्मपञ्चकाभिधानं मैथिलानां हेयम्। एवञ्च दम्पतीपूजनं विनापि अशौचान्ते वृषोत्सर्गाचरणं शिष्टानां सङ्गच्छते। तथाच 'अहन्ये कादशे प्राप्ते यस्य चोत्सृज्यते वृधः। प्रेतलोकादिमुक्ताश्च स्वर्गलोकं समन ते' । इति मैथिलतवचने केवलं वषोत्सर्गः श्रूयते । कालविवेकेऽग्निपुराणम्। 'एकादशाहे प्रेतस्य यस्य चोत्सृज्यते वृषः। प्रेतलोकं परित्यज्य वर्गलोकं स गच्छति । श्राद्यश्राद्दे विपक्षे वा षष्ठे मासि च वत्सरे। वृषोत्मर्गश्च कर्तव्यो यावन्न स्यात् सपिण्डता। सपिण्डीकरणादूई कालोऽन्यः शास्लचोदितः'। त्रिपक्षश्चान्द्रश्राद्धे तथा दर्श. नात्। तथा थाइप्रदौपे जातुकर्णः । ऊर्ल्ड विपक्षाद् यत् बाई मृताइन्धेव तद्भवेत्' । इत्यत्र पूर्वमृततिथिमादाय निपक्षगणना इति निर्णयामतेऽपि मासिकानां मृततिथौ विधानात् त्रिपक्षश्राहमपि मृताई कार्यम् । अत्र वत्सर इत्युपादानात् विष्णुधर्मोत्तरौयमृताह इति पदं पूर्ण संवत्सरमृततिथिपरम् । तद यथा षोत्सर्गमधिकृत्य विष्णुः 'विषुवहितये चैव मृताहे बान्धवस्व च। मृताहो यस्य यस्मिन् वा तस्मिबहनि कारयेत्' । यस्य बान्धवस्य पित्रादेयस्मिनहनि मृताहे तत्तिथौ कत्र्तव्यमित्यर्थः । प्रतएव छन्दोगपरिशिष्टमपि। अथ वृषोत्सर्गविधिं व्याख्यास्यामः। 'कार्तिक्यां पौर्णमास्यां रेवत्याखयुज्यां दशाहे गते संवत्सरेऽतीते वेति' अत्र मृतः तिथिमादाय संवत्सरगणना दशाहवदित्य विरोधः। शय्यादानं वृषोत्सर्गच शक्तेनाशौचान्ते मलमासेऽपि अवश्यं कर्तव्यम् । मस्वपुराणे। एकादशाहाचतुल्याभिधानादित्यपि हार. लता। परिशेषखण्डे हेमादिरपि वृषोत्सर्गस्यैकादशाहिकस्य मलमासे न निषेधः। षोडषवाइवत्तस्यापि For Private and Personal Use Only Page #347 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir शुदितत्त्वम्। प्रेतोपकारकत्वादित्याह। एतद्यक्त भविष्य नैतानां हितार्थाय जगत्कर्ता नृणां प्रभुः। निर्ममे मलिनं मासं प्रेतानाञ्च हिताय च। अत: प्रेतक्रियाः सर्वाः का- मलि. म्लुचेऽपि च'। समयप्रकाशे ज्योतिषम्। 'वत्सरान्तर्गतः पापो यज्ञानां फलनाशकत्। नैऋतैर्यातुधानाद्यैः समा. क्रान्तोऽधिमासकः'। मलमासे वृषोत्सर्गनिषेधस्तु काम्य एव च न तु एकादशाहे क्रियमाणे इति पाश्चात्यनिर्णयामृतेऽपि । अत्र केचित् काम्यत्वात् मलमासे न कर्त्तव्यमेव शय्या. दानादि। न च अशौचान्तद्वितीयदिनस्यान्यताप्राप्तेरिदमधि निरवकाशमिति वाच्यम्। क्षतादिना अनधिकार इवा. करणे वस्तुक्षतेरभावात्। 'देवव्रतवृषोत्सर्गचड़ाकरणमेखलाः । माङ्गल्यमभिषेकञ्च मलमासे विवर्जयेत्' इत्यनेन ऋष्यशृङ्गग्राहिकतया वृषोत्सर्गस्य निषेधाच्चेत्याहुः । तचिन्त्यम् । क्षतादिना अनधिकार प्रतिप्रमवाभावान्मा भवतु वृषोत्सर्गादि पत्र तु 'अधिमासके विवाहं यात्रां चूड़ां तथोपनयनादिकम् । कुर्य्यानसावकाशमङ्गल्यं न तु विशेषज्याम्' इति भीमपराक्रमवचनेऽपि सावकाशस्य निषेधात् पादासाहा निरककाशस्य कर्त्तव्यत्वमायाति । अत्राशौचान्तहितीयदिनस्यान्यत्रानुपलभ्यमानत्वेन निरवकाशत्वमिति। सद्यः शौचेऽपि तहिने शय्यादानादिकमिति चमो दूरीकार्यः। अशौचान्तद्वितीयदिनत्वेनैवास्य विधानात् । वस्तुतो विष्णूक्तयावदशौचपिण्ड दानानुरोधेन 'अर्थात् प्रकरणालिङ्गादौचित्याहे शकालतः। शब्दार्थास्तु विभिद्यन्ते न रूपादेव केवलात्' इति. न्यायात्। अत्र सद्यःपदमहोराबाईपरम् । 'सद्यःपरुत्परारि' इत्यादिसूत्रे समानेऽहनि सद्यः इति व्युत्पत्तेः। 'हे सन्ध्ये सद्यः इत्याहुस्त्रिसज्यै काहिकः स्मृतः। हावावेक For Private and Personal Use Only Page #348 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir शुधितत्त्वम्। ३४१ राविस पक्षिणीत्यभिधीयते'। इति भट्टनारायणवचनात् । 'हे सध्ये सद्य इत्याहुस्त्रिसन्ध्य काह उच्यते। दिनहयैकरात्रिस्तु पक्षिणीत्यभिधीयते' इति नव्यवईमानधृतवचनाच सद्य एकाहेनाशौचमिति पारिजाते सद्य एकाहेनेति स्मतिसारे। एकमहःसद्य इति शुद्धिपञ्जयां दर्शनाच्चेति तच्चाईदिनमानं रात्रिमात्रञ्च एतदेव क्वचित् स ज्योतिःपदेन व्यपदिश्यते। यथा राजनि प्रते सज्योतिरित्यादौ ज्योतिषा सह वर्तते यदशौचं तत्तथा ज्योतिरपि सौरनक्षत्रभेदात् द्विविधम् । तेन यावदेकतरस्य तेजसो निवृत्तिस्तावत् कालव्यापकमिति । अतएव दिवामृते दिनमात्नं रात्रि मृते रात्रिमावमिति हारलतारत्नाकरादयः। एवञ्च यस्य यस्य तु वर्णस्य यद् यत् स्थात् पश्चिमन्त्वहः। स तत्र वस्त्रशधिञ्च टहशुद्धिं करोत्यपि' इत्यादि प्रागुतादिपुराणीयाशौचान्तदिन कत्यं शुद्धिहेतुक सद्यःशौचे हि तद्दिनस्य तथात्वविवक्षया क्रियते। तथाऽशौचाहाखतीतेष्वित्यशौचान्तहितीयेऽहोति खोभूते एको. द्दिष्टमित्यादि च सङ्गच्छते। अन्यथा तत्र तत्तत्कर्म न स्यात् । एवञ्चाय श्राद्धविधायक विष्णताशौचव्यपगमे इति सूत्र ध्वसानन्तत्वेऽपि अशौचान्तहितीयदिनमात्रपरम् । तेन सद्यःशौच तथैकाह इति दक्षवचने पौनरु त्यभिया सद्य:शौच स्नानापनेयाशौचमावपरमिति व्याख्यानं हेयम् । एकाहपदस्याहोरानपरत्वेन दिसध्यावच्छिन्द्रकालवाचि सद्य:पदादपि भिवार्थत्वात्। यत्र तु पिण्डादिकं नास्ति तत्र सद्यःपदं क्षणमात्रवाचि। सद्यः सपदि तत्क्षणे इत्यमरकोषात् । यथा 'बालस्वन्तर्दशाहे तु प्रेतत्वं यदि गच्छति। सद्य एव विशुद्धिः स्यानाशौच नैव सूतकम्' इति। तस्माद् यत्र रात्री दिका सद्यःयौचमुत्पन तत्रापि परदिने वृषोत्सर्गादिकमः For Private and Personal Use Only Page #349 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir शहितत्वम्। विरुद्धम्। यद्यपि अभिहितं विहितशुद्धिप्रथमदिनं शय्यादानादौ निमित्त तदपि प्रमाणशून्यम्। दिवापि यत्र पिण्डदानादिना मध्याहोऽतिक्रान्तस्तत्र शम्यादानाडोकोद्दिष्टान्तानां सर्वेषां करणासामर्थ कानिचित् पूर्वदिने कानिचित् परदिने सर्वाणि वा परदिने कार्याणीत्यत्रोत विवक्षयापि न गतिः । प्रतएवाशौचान्तात् हितीयेऽौति सर्वेरेव प्रमाणिकैः पतिकद्भिनिमित्तत्वेनाभिलापलिखितमिति। तथाशौचान्तात हितीयेऽहोत्यस्य निमित्तत्वे किं मानमिति चेत्। तस्य काल. वेन निमित्तत्वं 'निमितं कालमादाय वृत्तिविधिनिषेधयोः' इति कालमाधवीयकृतबगार्यवचनम् । प्रादायेत्यत्राश्रित्येति कल्पतरुतिथिविवेकयोः पाठः। अनेन वचनेन कालो निमित्त मित्युक्तम्। अशौचान्तहितीदिनस्यापि कालत्वेनेति सुतरां निमित्ततेति अतएवावश्यकत्वेन कालस्य निमित्तत्वेन पर्वादिक्रियमाणस्य नित्यनैमित्तिकत्वमाह मार्कण्डेयपुराणम्। 'नित्यनैमित्तिकं ज्ञेयं पर्ववाहादिपण्डितैः'। एवञ्च वैदिक क्रियानिमित्तस्य कालविशेषस्य तत्कालजीवित्वेनाधिकारि. विशेषणीभूतस्य परतो या सप्तमौ सा नाधिकरणे यो जटाभिः सभुके इतिवत् कालस्य विशेषत्वेन तहाधकटतोयाप्राप्ले: किन्तु कालभावयोः सप्तमौत्यनेन तहाधिका पुन: सप्तमी विधीयते । शरदि पुष्पान्ति सप्तच्छदा इति वत् अत:कर्तविशेषणो. भूतस्यापि कालस्व वैदिकक्रियानिमित्ततया निमित्तानाच सर्वश इत्यनेनोल्लेख इति । पूर्वाह्लादेस्तु गुणफलवेनानियतनिमित्ततया नोल्लेखः क्रियेवकाल इति मते सुतरां नाधिकर. गतामूर्यादिक्रियायाः कर्त्तव्यस्थ कर्मणो अधिकरणतानुपपत्तेः । 'देवव्रतवृषोत्मगचड़ाकरणमेखलाः। मङ्गल्यामभिषेकच्च मलमासे विवर्जयेत्। काले वा यदि वा वृद्ध शुक्रे चास्वमुपागते । For Private and Personal Use Only Page #350 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir परितत्वम् । मलमास वैतानि वर्जयेद्देवदर्शनम्' इति ज्योति:पराशरो. येन निषेधः सावकाशवषोत्सर्गविषयः। अतएव बालादि. शुक्रऽपि मलमास इवैतानि वर्जयेदित्यनेन सावकाशवृषोसर्गनिषिहो न निरवकाशः। तस्यापि तत्र निषेधे सकलशिष्टा. चाराविन सामान्यनिषेधेऽपि मलमासातिदेशो व्यर्थः स्यादिति। स च सावकाशवृषोत्सर्ग: पिवादिगतफलोद्देशन 'कार्तिक्यामयने चैव फाल्गन्यामष्टकासु च'। इत्यादिना विहितः। देवतोह शेनापि 'कार्तिक्यान्तु वृषोत्सर्ग कृत्वा नक्तं समाचरेत्। शैवं पदमवाप्नोति शिवव्रतमिदं मतम्' इति समयप्रकाशकृतमत्यपुराणवचनात् । 'देवव्रतवृषोत्समचड़ाकरणमेखलाः। मङ्गल्यमभिषेकञ्च मलमासे विवर्जयेत्' इति व्यासवचनाच्च । देवमुद्दिश्य व्रतरूपहषोत्सर्गो देवव्रतवृषोत्सर्गः। यथा देवीपुराणे। देव्याः क्रमपूजायां 'गवोत्सर्गश्च कर्तव्यो नौलं वा वषमुत्सृजेत् इति नव्यवईमानप्रभृतयः। एवञ्च विशेषनिषेधेन शेषाभ्यनुज्ञानादपि प्रेतवृषोत्सर्गोऽस्तीति प्रतीयते। अनुरपि विशेषोऽध्यव. सायकर इति न्यायात्। न च सूतकान्तहितौयदिनेsपि शय्यादानादीनां मलमासे काम्यत्वाव निषेध इति वाच्यम्। 'नैमित्तिकानि काम्यानि निपतन्ति यथा तथा। यथा तथैव कार्याणि न कालस्तु विधीयते'। इति दक्षवचनेन। 'रोगे चालभ्ययोगे च सीमन्ते पुसवेऽपि च। यद्ददाति समुद्दिष्ट पूर्वत्रापि न दुष्यति' इति कालमाधवौये मरीचिना प्रतिप्रसवात् पलभ्ययोगे पुनरप्राप्यसम्बन्धनिमित्ते अशौचान्तहितौयदिवसादौ पूर्वत्र मलमासे । तथाच विशारदप्रभृतिभिः पठन्तीति कला लिखितम् । प्रथौचान्तेऽपि कर्त्तव्य वृषोसर्गादिकं मुतैः । मलिम्बुचादि For Private and Personal Use Only Page #351 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २४४ शहितत्त्वम्। दोषस्तु न ग्राधस्तत्र कश्चन'। कालमाधवीयकृतकालादर्श वाक्य मलमासे कर्तव्यतानिषधमुपक्रम्य 'पाश्रमखौकतिः काम्यषोत्सर्गख निष्क्रमः' इत्यत्र काम्यविशेषणमिति प्रशौचान्तद्वितीयदिनमुपक्रम्य रामायणे । 'ततयोद्दिश्य पितरं ब्राह्मणेभ्यो धनं ददौ। महार्हाणि च रत्नानि गास वाहममेव च। यानानि दासौर्दासांश्च वेश्मानि सुमहान्ति च'। विष्णु पुराणे सामान्यत: पिटगाथा च 'वस्त्ररत्नमहीयान सर्व भोगादिकं वसु। विभवे सति विप्रेभ्यो योऽस्माबुद्दिश्य दास्यति'। आद्याक्षेति कर्त्तव्यतायां वराहपुराणम्। आसनवोपकल्पेत मन्वेण विधिपूर्वकम्'। मन्त्रश्च 'प्रवासने देव. राजाभ्यनुज्ञातो विश्राम्यतां हिजवानुग्रहाय प्रसादये त्वासनं ग्राह्य पूतं जानाम्नि पूतेन करेण विप्रः' इति। तथाच 'प्रावरणार्थं तच्छतं ब्राह्मणाय प्रदीयते । पश्चाटुपानही दद्यात् पादस्पर्श कर शुभे। संतप्तवालुकां भूमि मसिकण्ट. कितान्तथा । सन्तारयति दुर्गाणि प्रेतं दददुपानहौ। तिलोपचारं कृत्वा तु विप्रस्य नियतात्मनः। नामगोत्रमुदाहृत्य प्रेताय तदनन्तरम्। शौघ्रमावाहयेमि दर्भहस्तोऽथ भूतले'। तच्छत प्रेताय दत्तं छत्र' प्रदीयते उत्तरप्रतिपत्तिः क्रियते। प्रेतमित्वस्य दददित्यभिसम्बन्धात् सति प्रदानत्वेऽपि सम्भावयतौल्यभिसन्धानात् कर्मव । 'अपादानं सम्प्रदानं तथाधिकरणं पुनः। करणं कर्मकर्ता च योर्मध्ये परं भवेत्' इत्युक्तः। भूमि इति पृथिव्याः सम्बोधनम्। अत्र श्राइप्रयोगमध्येऽपि वचनात् दानादिक्रिया। तथाच नैकस्मिन् कर्मणि तते कर्मान्यत् श्रूयते यतः । इत्यनेन न विरोध इति तिमोपचारमित्यनेनार्यदानमुक्तम्। मन्त्रस्तु इहलोकं परित्यज्य गतोऽसि परमां गतिम् । प्रयच्च स्त्रीश्राद्धेऽप्यविकत For Private and Personal Use Only Page #352 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir शुदितत्त्वम् । ३४५ एव पठनीयः। एवमाघ्रालि ते गन्धपुष्यादीनि समर्पयेत्' । गन्धमन्वस्तु सर्वः सुगन्धः इति पुष्पमन्त्रस्तु श्रिया देव्या इति धूपमन्त्रस्तु बनस्पतिरस इत्यादि इटच्च गन्धादिसमर्पणम् । प्रेताय गन्धादिदानानन्तरं ब्राह्मणे कार्य लघुहारीतः । 'सपिण्डीकरणं यावत् प्रेतश्राद्धानि षोड़श। पक्कानेनैव कार्याणि सामिषण हिजातिभिः'। वृहस्पति: 'वस्त्रालङ्कारशय्याढ्यं पितुर्यहाहनायुधम् । गन्धपुष्पः समभयं श्राद्ध. भोक्त्र निवेदयेत्। भोजनञ्चानेकविध कारयेहचना दिभिः' । अथ दानम्। देवलः ‘अर्थानामुदिते पावे श्रद्धया प्रतिपादनम्। दानमित्यभिनिर्दिष्ट व्याख्यानन्तस्य वक्ष्यते' अर्थो द्रव्यम्। उदिते शास्त्र कथिते श्रद्धा देवलोता। 'यथा मत्कृतिश्चानसूया च मदा श्रद्धेति कौर्तिता'। अतएव भगवहोतासु। 'अश्रया हुतं दत्तं तपस्तप्त वतन्तु यत् । असदित्युच्यते पार्थ न च तत् प्रेत्व नेह च'। हरिवंशे वलिं प्रति भगवहाक्यम्। 'अश्रोत्रियं श्रादमधौतमव्रतं त्वदक्षिणं यज्ञमऋत्विजाहुतम् । अश्रद्धया दत्तमसंस्कृतं हविर्भागाः षड़ेते तव दैत्यपुङ्गव'। प्रतिपादनं स्वीकरणं पावायत्तीकरणमिति यावत्। तेन शास्त्रोक्त सम्प्रदान स्वत्वावच्छिन्नद्रव्यत्यागो दानम्। ततश्च उद्देश्य पात्रविशेषो यदि न स्वीकरोति तदा सोपाधित्यागविशेषस्यानिर्वाहान्न दातुः स्वत्व निवर्त्तते इति रखाकरप्रभृतयः । वस्तुतस्तु प्रदानं खाम्यकारणमिति मनूतोर्दानमात्रात् सम्प्रदानस्य तद्विषयज्ञानाभावदशायामपि खत्वमुत्पद्यते। पितुः खत्वोपरमात्तइने गर्भस्थस्येव। तेन शास्त्रोक्तसम्प्रदानखत्वापादकद्रव्यत्यागो दानम्। तथाच दत्तस्य प्रतिग्रहो न तु प्रतिग्रहघटितं दानमिति। व्यतमाह For Private and Personal Use Only Page #353 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir शक्तित्वम्। कात्यायनः। 'पित्रा दत्तामादाय राहीत्वा निष्कामयति' पादाय प्रतियध ततो हस्तं गृहीत्वा वक्ष्यमाणमन्त्रेण निष्कामयतीत्यर्थः । 'दत्त्वान्ते स्वस्तिवाचयेत्' इति वक्ष्य. मागवचनाञ्चेति। अतएव मरीचिः। 'बहुगोषु यथानष्टां मातरं लभते सुतः । मनसा यस्य यहत्त तहि तस्योपतिष्ठते । न चैतत्तर्पणमानपरं बहुगोषु इति दृष्टान्ताभिधानेन च यस्य यदिति सामान्याभिधानेन होलाधिकरणन्यायात् सामान्यपरं तेन शाहादावपि तथा एकत्र निर्णीत इति न्यायाच। प्रत. एव दत्तस्योहिश्य पानाभावेऽपि इतरधनवत्तवनखामिकुले प्रतिपत्तिमाह हेमाद्रितधौम्यः। 'परोक्षे कल्पितं दानं पात्राभावे कथं भवेत्। गोत्रजेभ्यस्तथा दद्यात् तदभावेऽस्य बन्धुषु'। दानकल्पतरौ नारदः। 'ब्राह्मणस्य च यहतं सान्वयस्य न चास्ति सः। सकुल्ये तस्य निनयेत्तदभावेऽस्य बन्धुषु। यदा तु न सकुल्यः स्थान च सम्बन्धिवान्धवाः । दद्यात् सजातिशिष्येभ्यस्तदभावेऽष निक्षेपेत्'। अतएव थाहौयावस्य पात्राभावे जले प्रक्षेपः। अतएव 'मनसा पाचमुद्दिश्य भूमौ तोयं विनिक्षिपेत्। विद्यते सागरस्यान्तो दानस्यान्तो न विद्यते। इति नारदीयोक्तदानानन्तरमेव खौकारात् पूर्व दक्षिणा क्रियते। यत तु पात्रविशेषानु. हेश्यकदानं तत्र दातुः प्रतिपत्त्य पदेशात् तदधौनसम्प्रदानविशेषनिरूपितखत्वं त्यागादेव जायते। तत्र प्रतिपादनमाह मत्स्यपुराणम्। 'न चिरं धारयेद्गेहं हेमसंप्रोक्षितं बुधः। तिष्ठड्यापहं यस्मात् शोकव्याधिकरं नृणाम्। शीघ्र पर. खीकरणाच्छ यः मानोति पुस्कलम्। संप्रोक्षितं पान. मुद्दिश्य त्यतमिति हेमाद्रिः। अतएव विष्णुपुराणे । 'तमात् सर्वात्मना पाबे दद्यात् कनकमुत्तमम् । अपाले पातयेहतं For Private and Personal Use Only Page #354 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir शुचितत्त्वम्। सुवर्ण नरकावे। प्रमादतस्तु तवष्ट तावमा नियोजयेत् । पन्यथा स्तेययुक्ताः स्याम्बादत्ते विनाशिनि'। तहेम ब्राह्मगायोत्सृष्टं ब्राह्मणसादकतम् । यदि चौरादिनापनियते तदा तावदेव पुनरुत्सृज्य देयमिति दानसागरः। 'द्रव्य मर्जयन् ब्राह्मणः प्रतिरलीयात् याजयेदध्यापयेत्' इति श्रुती याजनाध्यापनसाहचर्यात् प्रतिग्रहस्य खत्वमजनयतोऽप्यर्जनरूपता न विरुष्का याजनाध्यापनादौ दक्षिणादानादेव खत्वादिति दायभागः। न तु प्रतिग्रहात् खत्व' प्रागुतामनुधौम्यमारदीयवचनविरोधात्। सम्प्रदानखौकारात् पूर्वं त्यक्तादृष्यस्यान्येन ग्रहणे ब्रह्मखानपहारापत्तेच इति। एवञ्च दाने सम्पदानस्य कारणतोद्देश्यत्वात्। न तु अनुमतिद्वारा मानाभावात्। मनसा पानमुद्दिश्येत्यत्र व्यभिचाराच। एवञ्च व्यागाविहत्तमपि दातुः खत्वं संप्रदानाग्रहणादसम्यक्त्वेन तस्यादानव श्रुतेर्दातुः पुन: खत्वमुत्पद्यते। तथाच नारदः। 'दत्वा दानमसम्यग् यः पुनरादातुमिच्छति। दत्वाप्रदानिक नाम व्यवहारपदं हि तत् असम्यक्त्वञ्च दानस्थादेयद्रव्यदानाहा अयथादानाहा सम्प्रदानधान्त्यादिना वा पिवाद्यसम्मत्यादिना वा दातुरेव शहाहावस्थाभदाहा इति वाचस्पतिः मित्राः। तथाच देवलः। 'दाता प्रतिग्रहीता च श्रद्धा. देयञ्च धर्मयुक्। देशकालौ च दानानामङ्गान्येतानि षड़िदुः। धर्मयुक् न्यायार्जितं द्रव्यं तथाच विष्णुधर्मोत्तरं 'देशकाले तथा पावे धनं न्यायागतं तथा। यहत्त ब्राह्मणश्रेष्ठास्तदनन्तं प्रकीर्तितम्'। प्रतिग्रहाभावे प्रतिग्रहीटरूपानाभावादसम्यक्त्वम्। दत्तस्याप्रदानं पुनहरणं यस्मिन् व्यवहारपदे तत्तथेति विज्ञानेश्वरः। अतएव यज्ञाद्यर्थ याचकाय धतं दत्तमपि तेन तदकरणे पुनस्तद ग्रहणमाह For Private and Personal Use Only Page #355 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir शुदितत्त्वम्। मनुः 'धर्मार्थं येन दत्तं स्यात् कम्मैचिद याचते धनम्। पञ्चाव च तथा यत् स्यान देयन्तस्य तद्भवेत्' दत्तस्य रहौतस्स भुक्तस्यापि पुनरादानश्रुतेः सुतरां पावस्योपेक्षायां तथेति । उपेक्षया खत्वहानिमाह वृहस्पतिः। 'प्राप्तमात्रं येन भुक्त खौकत्यापरिपन्थिनम् । तस्य तत् सिद्धिमाप्नोति हानिचोपेक्षया तथा'। अतएव प्रतिग्रहीतुस्त्यागात् फलं वक्ष्यते। अन्यत्र हारोतः । 'प्रतिश्रुत्याप्रदानेन दत्तस्य छेदनेन च। विवि. धान् नरकान् याति तिर्यग्योनौ च जायते। वाचा यच्च प्रतिज्ञातं कर्मणा नोपपादितम्। तदनम् ऋणसंयुक्तम् इह लोके परत्र च'। दत्तस्योच्छेदनं स्वयं दत्तस्य द्रव्यस्य प्रतिग्रहौतुर्दानविक्रयादिकं विनाच्छेदं बलात् खीकरणं न तु तहिकोतादेग्रहणम्। तथाच आवमेधिके पर्वणि युधिष्ठिरं प्रति व्यासवाक्य 'दत्त षा भवता मह्यं ताच भूमि ददाम्यहम् । अरण्य दीयतां मेऽद्य आसीत् पूर्वन्तु ते यतः' इति कात्या. यन: 'स्वस्थेनात्तेन वा दत्त श्रावितं धर्मकारणात्। अदत्त्वा तु मृते दाप्यस्तत् सुतो नात्र संशयः'। आर्तन जन्मप्रभृति महारोगिव्यतिरिक्तरोगिणेत्यर्थः। महारोगिणां दाने 'तेषां मध्ये तु यः कुष्ठी गर्हितः सर्वकर्म'। इति प्रागुताभविष्यपुराणीयनिषेधात्। एवञ्च सुमूषुदत्तस्य यहानोपसगवाभिधानं तहर्थितरदानपरम् । स्मतिः। 'सात्वा शुद्ध समे देशे गोमयेनोपलेपिते। वसित्वा वसनं शुद्ध दानं दद्यात् सदक्षिणम्'। अत्र श्राइवल्लेपित देशाभिधानात्। 'यज्ञो दानं तपो जप्यं श्राइच सुरपूजनम् । गङ्गायान्तु कृतं सर्व कोटिकोटिगुणं भवेत्' इति स्कान्दे गङ्गायामिति गङ्गातीरपरमिति गङ्गावाक्यावलो। पाझे 'शिवस्य विष्णोरग्नेश सबिधौ दत्तमक्षयम्'। लिङ्गपुराणे। शालग्रामशिला यत्र For Private and Personal Use Only Page #356 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir शुचितत्त्वम् । ३४९ बत्तीर्थ योजनहयम्। तत्र दानञ्च होमश्च सर्व कोटिगुणं भवेत्। यत्र भूर्लोके भूलॊकमाह विष्णुपुराणम्। 'पादगम्यञ्च यत् किश्चिहस्त्वस्ति पृथिवीमयम्। स भूर्लोकः समाख्यातो विस्तारोऽस्य मयोदितः' पृथिवीमयं पार्थिव ततथ शालग्रामस्य पानाद्यवस्थानेऽपि तीर्थत्वमतएव केवलभूमौ शालग्रामावस्थानं तीर्थाय मैथिलानां दुराचरणमेव। शङ्खलिखितौ 'आहारं मैथुनं निद्रां सन्ध्याकाले विवर्जयेत्। कर्म चाध्ययनञ्चैव तथा दानप्रतिग्रही'। स्मृतिः ‘गत्वा यद् दीयते दानं तदनन्तफलं स्मृतम्। सहस्रगुणमाहूय याचिते तु तदई कम्'। विष्णुधर्मोत्तरम्। 'सौदते हिजमुख्याय योऽर्थिने न प्रयच्छति। सामर्थे सति दुर्बुनिरकायोपपद्यते' । यमः 'पायां दत्वा ह्यदातारं दानकाले निषेधकम्। दत्त्वा सन्तप्यते यस्तु तमाहुब्रह्मघातकम्। मात्स्ये 'अनित्य जीवितं यस्मात् वसु पातीव चञ्चलम्। केशेष्विव गृहीतस्तु मृत्युना धर्ममाचरेत्'। भारते 'एकां गां दशगुर्दद्याद दश दद्याच्च गोशती। शत सहस्रगुर्दद्यात् सहस' बहुगोधनः' । व्यास: 'प्रामादहमपि ग्राममर्थिभ्यः किन दीयते। इच्छानुरूपो विभवः कदा कस्य भविष्यति । तथा 'भुक्ता दानं न शस्यते । अतएव अग्निपुराणम्। 'धासमुष्टिं परगवे सादं दद्यात्तु यः सदा । अक्कत्वा खयमाहारं वर्गलोकं स गच्छति' । देवलः । 'प्रपापरोगी धर्मात्मा दित्सुरव्यसन: शचिः । अनिन्द्याजीबकर्मा च षड्भिर्दाता प्रशस्यते' अनिन्याजौवकर्मा अगहित. जीवनोपायः तथा 'अपरावाधमक्तशं प्रयत्नेनार्जित धनम् । अल्प वा विपुलं वापि देयमित्यभिधीयते'। अपरावा, परपोड़ारहितम् प्रशं पात्रको शाजनकम् । तथा 'यत् यच्च दुर्लभ द्रव्यं यस्मिन् कालेऽपि वा पुनः। दानाही देश कालो ३०-क For Private and Personal Use Only Page #357 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३५० शुहितत्वम्। तौ स्यातां श्रेष्ठौ न चान्यथा'। देवलः । 'इष्टं दत्तमधौत वा विनश्यत्यनुको नात्। माघानुशोचनाम्याच भग्नतेजो विभिद्यते। तस्मादात्मकत पुण्यं वृथा न परिकोर्तयेत्' इष्ट यजनम् अनुकौतनं कथनं श्लाघा प्रशंसा अनुशोचनं धनव्ययेन पचात्ताप: भग्नतेजः फलजननशक्तिहीनं वृथा रक्षादि. प्रयोजनं विना। देवल: 'पात्रेभ्यो दीयते नित्यमनपेक्षप्रयो. जनम्। केवलं धर्मबुया यत् धर्मदानं प्रचक्ष्यते'। प्रयो. जनमिह लौकिकमभिहितम्। याज्ञवल्करः 'न विद्यया केवलया तपसा वापि पाचता। यत्र वृत्तमिमे चोभे तद्धि पात्रं प्रचक्ष्यते'। वृत्तमाचारः विषणुधर्मोत्तरे 'पतनात् वायते यस्मात् पात्र तस्मात् प्रचक्ष्यते'। महाभारते। 'पात्रा णामपि तत् पात्रं शूद्रानं यस्य नोदरे'। पत्र साक्षाच्छूद्रदत्तकृततण्डुलाद्यनुपयोगौति दानसागरः । शूदखत्वाश्रयावा. भोजौति रत्नाकरः। वस्तुतस्तु मुमूर्षु प्रकरणाभिहितशूद्राबानुपयोगीत्यर्थः । याज्ञवल्करः । 'दातव्यं प्रत्यहं पावे निमि. तेषु विशेषतः। निमित्तषु गङ्गातोरादिसंक्रान्त्यादिषु । वृहमनुः । 'सहस्र गुणित दानं भवेद दत्त युगादिषु । कर्मश्राहादिकज्जैव तथा मन्वन्तरादिषु'। विवादचिन्तामणौ वशिष्ठः। 'शुक्रशोणितसम्भवः पुत्रो मातापिटनिमित्तकः । तस्य प्रदानविक्रयपरित्यागे तु मातापितरौ प्रभवत: न तु एक पुत्र दद्यात् प्रतिग्रहीयात् वा स हि सन्तानाय पूर्वेषाः मिति'। कात्यायनः । 'विक्रयञ्चैव दानञ्च न नेया: स्युरनि. छवः। दाराः पुत्राच सर्वखमात्मन्येव तु योजयेत्। भापत् काले तु कर्तव्यं दानं विक्रय एव च । अन्यथा न प्रवत्तेत इति भास्त्रार्थनिधयः । एवं भरणासामर्थ्य एवं परित्यागः । मनुः । 'सस वित्तागमा धा दायो लाभः क्रयो जयः। प्रयोगः कर्म For Private and Personal Use Only Page #358 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir शुद्धितत्त्वम्। योगव सत्प्रतिग्रह एव च । दायोऽन्वयागत: लाभो निध्यादेः जय:संग्रामप्रयोगः कुशीदं कर्मयोगः कषिवाणिज्यपुत्रकन्यादि। वृहस्पतिः। 'कुटुम्बभनवसनाद् देयं यदतिरिच्यते। मध्वाखादो विर्ष पश्चाहातुर्धमोऽन्यथा भवेत्। कीर्तिनरकाभ्यामित्यर्थः। अस्थापवादमाह स एव। कुटुम्ब पीड़यित्वा तु ब्राह्मणाय महात्मने। दातव्यं भिक्षवे चाबमात्मनो भूति. मिच्छता'। अतएव भविष्यपुराणे 'स्वल्पे महति वा तुल्यं फलमान्यदरिद्रयोः'। विष्णुधर्मोत्तरे। 'यस्योपयोगि यदद्रव्यं देयं तौ च तद्भवेत्। हारीत: 'तामसेन तु द्रव्येण ऋत्विग्भिस्तामसैस्तथा। तामसं भावमास्थाय ताममो यज्ञ उचते । तामसेन तु यज्ञेन दानेन तपसा तथा। निरये जन्मचेदाहुर्वद्धिं विद्याच तामसौम्'। तामसौ कृतिः म्लेच्छाधिपत्यरूपा इति रवाकरः। 'राजसेन तु द्रव्येण ऋत्विम्भौराजसैस्तथा। राजसं भावमास्वाय राजसो यन उच्यते । राजसेन तु यज्ञेन दानेन तपसा तथा। निरयस्वर्गयोर्जन्म क्रूरराज्यं त्रिया युतम्। सात्त्विकेन तु द्रव्येण ऋखिम्मिः सात्त्विकै. स्तथा। सात्त्विकं भावमास्थाय सात्त्विको यन्न उच्यते । सात्त्विकेन तु यज्ञेन दानेन तपसा तथा। देवलोके ध्रुवं बामो देवमायुज्यमेव च'। मत्स्यपुराणच 'येषां पूर्वकृतं कर्म मात्त्विक मनुजोत्तम । पौरुषेण विना तेषां केषाञ्चिद् दृश्यते फलम्। कर्मणा प्राप्यते लोके राजसस्थ तथा फलम् । क्वच्छण कर्मणा विहि तामसस्त्र तथा फलम्।' ट्रव्याणापि तत्तछेदमाह नारदः । 'पाकिबूतचौर्यातिप्रतिरूपकसाहसैः। व्याजेनोपार्जितं यदयत्तत्कच्छ समुदाहृतम्। पाक्षिक पात्रतया योजयतीति प्रायचित्तविवेकः। घाा परपीड़या प्रतिरूपबेण अविमरतादिना साहसेन समुद्रयानगिर्यारोहणादिना For Private and Personal Use Only Page #359 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir शुद्धितत्त्वम् । व्याजेन ब्राह्मणवेशेन शूद्रादिना। अच्छतामसं इति रत्ना. करः। 'कुशीदक्कषिवाणिज्यशुल्कशालानुत्तिभिः। सतोपकारादाप्तञ्च राजसं समुदाहृतम्' अनुवृत्तिः सेवा। 'श्रुत. शौर्यतपःकन्याशिष्ययाज्यान्वयागतम्। धनं सप्तविधं शुडं मुनिभिः समुदाहृतम्'। श्रुतेनाध्ययनेन शौर्येण जयादिना तपसा जयहोमदेवार्चनादिना कन्यागतं कन्यया महागतं खशुरादेलब्धं शिष्यागतं गुरुदक्षिणादिना याज्यागतम् आविज्यलब्ध अन्वयागतं दायादिभ्यो लब्ध शुडं सात्त्विकम् । पत्र स्वत्वहेतुभूतव्यापाररूपार्जनगणे चौर्य स्थापि निर्देशात चौर्योपात्तद्रव्येऽपि यथेष्टविनियोज्यत्वेन शास्त्रगम्यत्वरूपखत्वमस्तीति प्रतीयते भवदेवभट्टसम्मतोऽयं पक्षः यत्तु 'द्रव्यमस्वामिविक्रीतं पूर्वस्वामी समश्नयात्'। इति याज्ञवल्कोयेन चौरविक्रौतस्यास्वामिविक्रीतत्वमुक्तं तत्रास्वामिपदमप्रशस्तस्वामिपरम् 'अप्राशस्त्य विरोधश्च नञर्थाः षट् प्रकीर्तिताः' इति प्रागुक्तत्वाब तु स्वामित्वाभावपरं प्रागुक्तनारदवचनविरो. धात्। 'ब्राह्मणवं न हर्त्तव्यं क्षत्रियेण कदाचन। दस्यु निष्क्रययोस्तु स्वमजीवन हर मर्हति' इत्यनेन चौरखत्वाभिधानाच्च अतएव याज्ञवल्काः । 'बुभुक्षितल्यहं स्थित्वा धान्यमब्राह्मणाचरेत्'। मनुरपि 'तथैव मप्तमे भक्त भक्तानि षड़न. ता। अखस्तनविधानेन हर्त्तव्यं होनकर्मणा' इत्याभ्यां वाहोपवासषडुपवासानन्तरं धान्यचौर्यण जीवनाभिधानात्त. दनस्य वलिवैखदेवाहता प्रतीयत इति। व्यक्त हरिवंशीयसप्तव्याधोपाख्याने। 'ते नियोगादगुरोस्तस्य गां दोग्धी सम. पालयन्। क्रूरा बुद्धिः समभवत्तां गां वै हिंसितु तदा। पिटभ्यः कल्पयित्वैनामुपभुञ्जीत भारत। स्मृति प्रत्यवमर्षय तेषां जात्यन्तरेऽभवत्। अत्र गुरोगी हत्वा श्रान चौराणा For Private and Personal Use Only Page #360 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir शुद्धितत्त्वम् । ३५३ मपि जातिपरत्वदर्शनाचौर्येण स्वत्वं प्रतीयते। एतत्तु अत्यन्ताशक्तानाम्। शक्तानां मस्यपुराणे 'गामग्नि ब्राह्मणं शास्त्रं काञ्चनं सलिलं स्त्रियः। मातरं पितरञ्चैव ये निन्दन्ति नराधमाः। न तेषामूर्ख गमनमेवमाह प्रजापतिः। परखं हरते यस्तु पश्चाद दानं प्रयच्छति। न स गच्छति वै स्वर्ग दातारो यत्र भागिनः' । इति सात्त्विकराजसिकवत् फलाभावपरम् अन्यथा प्रागुतहारीतादिवचनाविरोधापत्तेः। शातातपपराशरी। 'सनिकष्टमधीयानं ब्राह्मणं यो व्यतिक्रमेत्। भोजने चैव दाने च दहत्यासप्तमं कुलं' वशिष्ठव्यासपराशराः 'यस्य चैक ग्टहे मूों दूरे चैव बहुश्रुतः। बहुश्रुताय दातव्यं नास्ति मूर्ख व्यतिक्रमः' । शातातप: 'मन्त्रपूर्वञ्च यदुदानमपात्राय प्रदीयते। दातुनिश्छिद्य हस्त तोक्नुर्जिह्वां निवन्तति। न ददखेति यो ब्रूयात् देवाग्नौ ब्राह्मणेषु च । तिय्यंग्योनिशतं मत्वा चाण्डाले. वभिजायते'। वशिष्ठः 'परिभुक्तमवज्ञातमपयाप्तमसंस्कृतम् । यः प्रयच्छति विप्रेभ्यस्तद्भस्मन्यवतिष्ठते'। अपर्याप्तं स्वकायाक्षमम्। यम: 'सुवर्ण रजतं तानं यतिभ्यो न प्रयच्छति । न स तत् फलमानोति तत्रैव परिवर्तते' । अत्रैव दृष्टफल एवाघतिष्ठते न स्वर्गादिफलमापोतीत्यर्थः। महाभारते 'पङ्गन्धवधिरा मूका व्याधिनोपहताश्च ये। भर्त्तव्यास्ते महाराज न तु देयः प्रतिग्रहः' । व्याधिना यक्ष्मादिना । व्यासः । 'मातापिलभ्यां यहत्तं यद् दत्तं भ्राटबन्धुषु। आत्मजेषु च यद् दत्त सोऽनन्तखर्गसंक्रमः। पितुः शतगुणं दानं सहस्र मातुरेव च। अनन्तं दुहितुर्दानं सोदये दत्तमक्षयम्'। विशेषयति नारदः 'साक्षित्वं प्रतिभाव्यञ्च दानं ग्रहणमेव च। विभता भ्रातरः कुर्युर्नाविभक्ताः परस्परम् । योऽसद्भाः प्रतिग्टह्यापि पुनः सद्भाः प्रयच्छति। भात्मानं संक्रमं छत्वा परांस्तारयते For Private and Personal Use Only Page #361 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir शहितत्त्वम् । हि सः' धनखामिनमात्मानं सन्तारयति दुस्तरमिति शेषाचे स्कान्दै विशेषः। गोतमः ‘अन्तर्जानुकरं कृत्वा सकुशन्तु तिलोदकम्। फलांशमभिमन्धाय प्रदद्याच्छ्रयान्वितः' । उदकस्तुतिमभिधायाह हारौत: 'तस्मादभिरवोक्ष्येतद् दद्यादालभ्य एव च' इति अवाक्ष्य प्रोक्येति रत्नाकरः अत्र यद्यपि 'उत्तानेन हस्तेन प्रोक्षणं समुदाहृतम्। न्युजताभ्युक्षणं प्रोक्तं तिरश्चावोक्षणं स्मृतम्' इति वर्द्धमानतेन विरुद्धम् । अतएव कुसुमाञ्जलौ प्रोक्षणाभ्य क्षणादिभिरिति भेदेनोक्त' तथापि 'यस्य यद् दीयते वस्त्र मलङ्कारादिकाञ्चनम्। तेषां देवतमुच्चार्य कत्वा प्रोक्षण पूजने। उत्सृज्य मूलमन्त्रे ग प्रतिनाम्ना प्रतर्पयेत्' इति कालिकापुराणायाख्यानेऽपि न शास्त्रविरोध: वस्तुतस्तु उभयदर्शनाद्दे कल्पिकम् पालभ्य पाणिना स्पृष्ट्वा । आपस्तम्बः 'सर्वाण्यटक पूर्वाणि दानानि यथा शुतिवौहार' इति अन्वाहार्य दानादौ यथा श्रुति: यावदेव श्यते तावदेव कुर्यात् वौहार यज्ञ। नोदकपूर्वतानियमः इति कल्पतरू. रत्नाकरौ अन्नाहार्यममावास्यावाद्धम् एवञ्चापस्तम्बसूत्रैकवाकात्वात् यथाश्रुतिवौहारः इति जैमिनिसूत्रेऽपि श्रुतिः शाब्दी व्यत्पत्तिः तेनोत्पत्तिवाक्योरर्थः श्रुतः स एव बिनि. योगवाक्ये ग्राह्य इति सूत्रार्थः। न तु श्रुतैरेव शब्देर्वाक्यरचना कार्येत्यर्थः मूलभूतश्रुत्यन्तरकल्प नापतेरदृष्टावंता: पत्तेच। ततश्च सङ्कल्यादिवाक्ये सङ्कल्पविषयोभूतस्यार्थस्याभिलप्यमानत्वादभिलापे तु तत् वाचकसर्वशब्दानां सामात् श्रुतशब्दस्य नियमो नास्ति अन्यथा विश्वजिता यजैते. त्यादी स्वर्गकाम इत्यभिलापो न स्यादश्रुतत्वात् तथा 'कपिल्लाकोटिदानात्तु गङ्गामानं विशिष्यते' इति ब्रह्माण्ड पुराणात् कपिलाकोटिदानजन्य फलाधिकफलप्राप्तिकाम इति शिष्टानु For Private and Personal Use Only Page #362 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir शुद्धितत्त्वम् । 1 याज्ञवल्काः । मताभिलापो न स्यात् । अव ग्रहादीनां नानामुनिभिननानामान्युक्तानि तेषां यत्किञ्चिन्नामैवोल्लेखाय तथाच मत्स्यपुराणम् । 'सूय्यैः सोमस्तथा भौमो बुधजीवसितार्कजाः । राहुः केतुरिति प्रोक्ता ग्रहालोकहितावहाः " 'सूर्यः सोमो महौ पुत्रो सोमपुत्रो बृहस्पतिः। शुक्रः शनैश्वरोराहुः केतुश्चेति ग्रहाः स्मृताः । यत्र तु एकस्य देवस्य पूजादौ विशिष्य नानानामोपादानं तत्र तत एव तान्येवाभिलाप्यानि न तु नामान्तराणि एवं यत्र बहुभिर्मुनिभिर्यत्रामाभिधोयते तत्र तदेव वक्तव्यं तथाभिधानेन श्रुतिस्तचैव तात्पय्यं प्रतीयते । एवञ्च विधिशब्दस्य मन्त्रत्वे भावः स्यादिति न्यायेनापि विधिशब्दस्य विधिवाक्यस्य देवताप्रतिपादकमात्रस्य मन्त्रसम्पादकत्वं बोध्यं योगियाज्ञवल्कोन । 'मित्रो धाताभगस्त्वष्टा पूषाय्यमांशुरेव च । पय्यायनामभिश्चैव एक एव निगद्यतं तथा । 'वाचकेऽपि च विज्ञाते वाच्य एव प्रसौदति । अतएव मनुः । 'वाग्देवत्यैश्य चरुभिर्यजेरंस्त मरस्वतौम्। अनृतस्यै नमस्तस्य कुर्वाणा निष्कृतिं पराम्' । अत्र वाग्देवता सरस्वतीति श्रुतवाक् सरखत्योरेकार्थत्वात् वाग्दैवत्यचरणा सरस्वतौयजनं सङ्गच्छते । अन्यथा नामभेदाद देवताभेदे विरुद्ध स्यात् ते सत्यवचने सम्भाव्यमाने शूद्रविट् चत्रियविप्रबधविषयानृतादिसाक्षिणः । स्मृति: 'नामगोवे समुच्चाय्ये प्राद्म, खो देवकीर्त्तनात् । उदङ्म ुखाय विप्राय दत्त्वान्ते स्वस्तिवाचयेत्' । देवकीर्त्तनादिति स्वचोपे पञ्चमी देवकीर्त्तनं कृत्वेत्यर्थः । ततश्च दाबामुकदैवतं विष्णुदैवतं वा वक्तव्यमिति । विष्णुधर्मोत्तरे 'अभयं सर्वदैवत्य भूमि विष्णुदेवता । कन्यादासस्तथा दासी प्राजापत्या प्रकीर्त्तिता प्राजापत्यो गजः प्रोक्तस्तुरगो यमदैवतः । तथाचैकशफं सर्वं । For Private and Personal Use Only ३५५ Page #363 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir शुद्वितत्त्वम् । कथितं यमदैवतम्। महिषश्च तथा याम्य उष्ट्रो वै नै तो भवेत्। रौद्री धनुर्विनिर्दिष्टा छाग भाग्नेय उच्यते। मेषन्तु बारुणं विद्याइराहो वैष्णवः स्मृतः। आरण्याः पशवः सर्वे कथिता वायुदेवताः। जलाशयानि सर्वाणि वारिधानी कमण्डलुः । कुम्भच्च करकञ्चैव वारुणानि विनिर्देशेत् । समुद्र जानि रत्नानि सामुद्राणि तथैव च। आग्नेयं कनकं प्रोत सर्वलोहानि वाप्यथ। प्राजापत्यानि शस्थानि पकानमपि च हिजाः। जेयानि सर्वगन्धानि गान्धर्वाणि विचक्षणैः । वाहस्पत्यं स्मतं वामः सौम्यानि रजतानि च। पक्षिणश्च तथा सर्वे वायव्याः परिकीर्तिता। विद्या ब्राह्मी विनिर्दिष्टा विद्योपकरणानि च ! सारस्वतानि ज्ञेयानि पुस्तकाद्यानि पण्डितैः । सर्वेषां शिल्पभाण्डानां विश्वकर्मा तु दैवतम्। ह्रमाणामथपुष्याणां शाकानां हरितैः सह। फलानामपि सर्वेषां तथा ज्ञेयो वनस्पतिः। मत्स्यमांसे विनिर्दिष्टे प्राजापत्ये तथैव च। छत्रं कृष्णाजिनं शय्यां रथमासनमेव च। उपानही तथा यानं तथा यत् प्राणवर्जितम्। औत्तानाङ्गिरसं त्वेतत् प्रतिरहौत मानवः । पर्यण्याय तथोशौरं वर्मशस्त्रध्वजादिकम् । व्रतोपकरणं सर्वं कथितं सर्वदैवतम्। एहन्तु सर्वदैवत्यं यदनुक्तं हिजोत्तमाः । तज्ज्ञयं विष्णुदेवत्य सर्व वा विष्णुदैवत' देवकीर्तनादित्यत्र देयकीर्तनात् षट्त्रिंशन्मते पाठ: व्याख्यातच हेमा. ट्रिणा। देवकीर्तनोत्तरकालं दत्वेत्यर्थः। विष्णुधर्मोत्तरेऽपि 'द्रव्यस्य नाम रौयाहदानौति ततो वदेत्। तोयं दद्यात्तथा दाता दाने विधिरयं स्मृतः' । व्यासः 'नामगोत्रे समुच्चार्य प्रदद्यात् अइयान्वितः। परितुष्टेन भावेन तुभ्यं संप्रददे इति'। सम्प्रदानकाक्येऽहं प्रयोगमाह कात्यायनः। अहमस्मै ददा. नौति एवमाभाष्य दीयते । एवञ्च सम्पददे ददानीत्येतयो. For Private and Personal Use Only Page #364 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir शहितत्त्वम्। बिकल्पः स च व्यवस्थितः प्रात्मगामिफले संप्रददे परगामिफले ददानौति उभयपदित्वात टाधानो: फलवति कर्तव्यात्मनेपदं दृश्यते प्रफलवति कर्तरि परस्मैपदमिति पाणिनिसूत्रात् । प्रतएवात्मनेपटपरौपद इत्येतयोरात्मनेपरस्मै इत्याभ्यां ममाख्या सङ्गच्छते। दटानीत्यस्य टट इतिवत वर्तमानार्थलेति। अतएव मदाह टटानौति मननाप्यक्तं मच्छते अनुमत्यर्थे त मकवाभिधानम प्रयोजकमिति। आबादी फलभागिनां गोवाघल्लेखदर्शनात। तदितरचापि तथोल्ले खाचारः। हागैतः। 'प्रथामव्यटानमनग्यं यच्च टत्त्वा परितप्यते तयंदानमफलं यच्चोपकारिणे ददाति तन्मानं परिक्लिष्टं यच्च मोपधं ददाति अन्यत्रावितमल्य' यच्चापावाय टटाति अनिष्टटानं सवति यच्चादत्त्वा प्रकौत्य ते स्मयटानं यचाडया ददाति क्रोधादातमं यच्चाक्रश्य ददाति टत्त्वा वा क्रोशति अमतकतं पैशाचं यज्ञावजातं ददाति टत्त्वा बावजानीते ममूर्षो ताममं यच्चापकतो ददाति' । ते टानो. पमर्गायैरुपसृष्टं दानमप्रमिद्यमस्वयंमयशस्थमधवफलं भव. त्यल्पफलं वेति। तर्हि व्यागानन्तरकाले हस्तार्पयामम्भवेऽपि प्रदानसमर्पणम उपकारिणे व्यमनोयकारिणे तदितरोपकारिणे त दक्ष: 'मातापित्रोगं गैमिवे विभौते चोपकारिणे दीनानाथबिशिष्टेभ्यो दत्तन्तु मफलं भवेत। तन्मात्र यथोतोपकरणरहितम्। सोपधं मछम अन्य श्रावितं लोकसम्भाबनार्थ प्रका. शितम्। अनिष्टदानं शववे दानं स्मयो मानभेदः अप्रक्षतो. भयादिमान्। तथाच नारट: 'प्रदत्तन्तु भयक्रोधकामशोकरुमन्वितैः। बालमूढ़ास्वतन्त्रातमत्तोन्मत्तापवर्जितैः कर्ता ममेदं कर्मेति प्रतिलाभेच्छया च यत्'। प्रतिलाभेच्छया सोपाधिदत्तमुपाध्यसिहाविति विवादचिन्तामणिः। एतन् For Private and Personal Use Only Page #365 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir शुद्धितत्वम्। परमेव हारौतेन सोपमित्युक्तम्। ब्रह्माण्डपुराणे। 'चिः पवित्रपाणिव रतौयादुत्तरामुखः। अभीष्टदेवतां ध्यायन मनमा विजितेन्द्रियः। कृतोत्तरोयको नित्यमन्तर्जानुकर स्तथा। दातुरिष्टमभिध्यायन प्रतिवादलोलुपः'। पवित्र व्याकरोति कात्यायनः। 'पनन्तर्गर्भिणं मागं कौर्श हिदलमेव च। प्रादेशमा विजयं पवित्र यत्र कुवचित्' । अनन्तगर्भिणम् अन्तर्गर्भस्य भेदरूपाभावः अनन्तगर्भ तद अस्यास्ति तत्तथेति अनन्तगर्भशून्यमित्यर्थः । तथाच शौनकः । 'अनन्तस्तरुणौ यौ तु कुशौ प्रादेशमम्मितौ। प्रनखच्छेदिनौ साग्रौ तो पविवाभिधायको'। प्रचेताः। 'दक्षिणहस्तमध्ये ब्राध. पस्याग्नेयं तीर्थम् प्राग्ने येन प्रतिरहीयात्'। आदित्यपुराणे। 'प्रोङ्कारमुञ्चरन् प्राजो द्रविणं शक्नुमोदनम् । यही याद दक्षिणे हस्ते तदन्ते खस्ति कीर्तयेत्। प्रोङ्कारस्थाव खोकारार्थत्वात् तेनैवान ग्रहणं युक्ताम् । तथाचो मित्यभ्युपगम इति शाब्दिकाः। स्वस्तौति क्षेमार्थम्। तथाचामरः । 'स्वस्त्वाशीः क्षेमपुण्यादौ' इति । व्यासः । 'दक्षिणाभिरुपेतं हि कर्म सिध्यति मानवे। सुवर्णमेव सर्वासु दक्षिणासु विधी. यते'। कर्मोपदेशिन्यां जैमिनिः। 'सुवणे दौयमाने तु रजतं दक्षिणोचते'। गृह्यपरिशिष्टे 'अलाभ फलमूलानां भक्ष्याणां दक्षिणां ददाति' इति। अलाभे विहितदक्षिणालामे। वृहस्पति: 'हतमयोवियं दानं हतो यज्ञस्त्वदक्षिणः । तस्मात् पर्ण काकिणी वा फलपुष्पमथापि वा। प्रदद्याद दक्षिणां यने तया स सफलो भवेत्। नारदः 'काकिणी च चतुर्भामो मासकस्ख पणस्य च'। दक्षिणा तु सम्प्रदान. ब्राह्मणाय देयैव। एतेभ्योऽपि हिजाग्रेभ्यो देयमन्त्र सदक्षि. बम्। इति मनुवचनात्। रोगे प्रतिमादाने व्यत्माह For Private and Personal Use Only Page #366 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir शुचितत्वम्। '.५८ मातातपः 'पूर्वाभिमुखमाचार्यमभ्यर्थ प्रतिमान्तु ताम्। प्रदद्याद दक्षिणां तौ मध्याले समुपस्थिते' । प्रतिग्रहविधानमाह विष्णुधर्मोत्तरम्। 'भूमेः प्रतिग्रहं कुर्याडूमेः कवा प्रदक्षिणम्'। प्रदक्षिणं न सर्वस्या भूमेः किन्तु तत्रस्थस्याः प्रदक्षिणावर्तमान भूमेरसविधाने तामुद्दिश्य प्रदक्षिणम् । 'कर गद्य तथा कन्यां दासदास्यौ हिजोत्तमाः। करन्तु हदि विन्यस्य धर्मो ज्ञेयः प्रतिग्रहः'। धर्मो धर्मविषयस्यायम् । 'पारुह्य च गजस्योक्तः कणे चाखस्य कीर्तितः। तथाचैकशफानान्तु सर्वेषामविशेषतः। प्रतिग्टहीत गां पुच्छे पुच्छे कृष्णाजिनं तथा। भारण्याः पशवश्चान्ये ग्राह्याः पुच्छे विच. क्षणैः। प्रतिग्रहमथोष्ट्रस्य भारुय च तथाचरेत्। वौजानां मुष्टिमादाय रत्नान्यादाय सर्वतः। वस्त्र दशान्तमादद्यात् परिधाय तथा पुनः। आरुह्योपानही यानमार द्यैव च पादुके। ईशायान्तु रथं ग्राह्यं छत्र दण्डे च धारयेत् । प्रायुधानि समादाय तथा भूयविभूषणम्। वर्मध्वजी तथा स्मृष्ट्वा प्रविश्य च तथा एहम्। अवतीर्य च सर्वाणि जलस्थानानि वै हिजाः। द्रव्याण्यन्यान्यथादाय स्पृष्ट्वा यो ब्राह्मणः यठेत्। प्रतिग्रहीता सावित्री सर्वत्रैव प्रकीर्तयेत्। ततस्तु साई द्रव्येण तस्य द्रव्यस्य दैवतम्' । भूमिर्विष्णुदेवताकेत्यादि कौतयेदित्यर्थः। 'समापयेत्तत: पचात् कामस्तुत्या प्रतिअहम्। विधि धर्ममथो ज्ञात्वा यस्तु कुर्यात् प्रतिग्रहम् । दावा सह तरत्येव नानादुर्गाण्यसौ हिजः'। ब्रह्मपुराणे । 'ब्राह्मणः प्रतिग्रहीयाद् वृत्त्यर्थं साधुतस्तथा। अव्यवमपि मातङ्गतिखलौहाथ वर्जयेत् । कृष्णाजिनहयग्राही न भूयः पुरुषो भवेत्। शय्यालारवस्त्रादि प्रतिया मृतस्य च । नरकात्र निवर्तन्ते धेनु तिलमयीं तथा'। तथा 'ब्रह्महत्या For Private and Personal Use Only Page #367 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २६० शुद्धितत्त्वम् । सुरापानमपिस्तेयं तरिष्यति। आतुराद् यद् गृहीतन्तु तत् कथं वै तरिथति'। एतदादिद्रव्यदानं ग्रहीतुर्दोषजनकम् । तदनिच्छवे विद्यारहितत्वेनासमर्थाय च दातुरपि दोषजनकमाह दक्ष: 'न केवलं हि तयाति शेषमस्य च नश्यति'। तत् द्रव्य शेषं द्रव्यस्य अतएव याज्ञवल्करः । 'विद्यातपोभ्यां होनेन न तु प्रायः प्रतिग्रहः। ग्रहून् प्रदातारमधो नयत्यात्मानमेव च। अधो नरकम्। एतद्दानप्रतिग्रहणोत्तरं तपो जपादिभिरात्मतारणक्षमाय स्वेच्छया प्रतिग्रहीने दानं न दोषायेत्याह विषणु: 'एतानि यदि राति खेच्छयाभ्यर्थितो न तु। तस्मै दाने न दोषोऽस्ति यस्त्वात्मानन्तु तारयेत्' । तारणप्रकारमाह हारोतः। 'मणिवासो गवादीनां प्रतिग्रह सावित्रपष्ट सहस्र जपेत् पञ्चमध्यम दशोत्तमे हादशरात्र पयो व्रत शतसहस्रमसत्प्रतिग्रहेष्विति' अष्ट महसमष्टाधिकसहस्रम् असत्यतिग्रहेषु उभयतो मुख्यादि. प्रतिग्रहेषु तथाचादिपुराणे किं करिष्यत्य सौ मूढो रहात्यु. भयतो मुखौम्। सहस्रवारुणा: पाशाः खुरधागऽग्नि सनिभाः। पूर्णे वर्षसहस्र तु पाश एकः प्रमुच्यते'। अतएव देवतः । 'प्रतिग्रह समर्थो हि कृत्वा विप्रो यथाविधि। निस्तारयति दातारमात्मानञ्च स्वतेजसा'। स्कान्द। 'वेदाङ्गपारगो विप्रो यदि कुर्यात् प्रतिग्रहम्। न स पापेन लिप्येत पद्मपत्रमिवाम्ममा'। एवं तीर्थ न प्रतिग्रहीयात पुण्येष्वायतनेषु च। निमित्तेषु च सर्वेषु न प्रमत्तो भवेन्नरः'। इति महाभारतवचनम्। प्रतिग्रहोरदोषजनकगजातोरादिदेशग्रहणादिकाले दानेऽपि बोध्यम्। किन्तु इदानी तथाविध. पावाभावात् । मनसा पावमुद्दिश्य इत्यादि प्रागुतवचनात् तत्तद्देशकालयोरुत्सज्य देशान्तर कालान्तरे च प्रतिपादना. For Private and Personal Use Only Page #368 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir शुचितत्त्वम् । २६१ चार: सर्वथा समीचीनः । गङ्गावाक्यावल्यप्य वं याज्ञवल्काः 'प्रतिग्रहसमर्थो हि नादत्ते यः प्रतिग्रहम् । ये लोकादानशीलानां स तानाप्नोति पुष्कलान्' । अपवादमाह स एव । 'कुशाः शाकं पयो मत्या गन्धाः पुष्यं दधि चितिः । 'मांसशय्यासनं धानाः प्रत्याख्येयं न वारि च' । चकाराद् गृहादि 'शय्याग्टहान् कुशान् गन्धानपः पुष्प' मणीन् दधि । मत्स्यान् धानाः पयो मांसं शाकञ्चैव न निर्नुदेत्' इति वचनात् । मणीन् विषादिनिवारकान् । तथा 'एधोदकं फलं मूलमन्त्रमभ्युद्धृतञ्च यत् । सर्वतः प्रतिगृहीयात् मध्वधाभयदक्षि गाम्' | अभयदचिणाम् अभयदानम् अभयप्रद इति वक्ष्यमाणवचनात् । अभ्युद्धृतम् अभ्यर्थ दत्त किमिति न प्रत्याख्येयम् इत्याह । तथाच मनुः 'अयाचिताहृत' ग्राह्यमपि दुष्कृतकर्मणः । अन्यत्र कुलटाषण्डपतितेभ्यस्तथा द्दिषः । एतद्वचनं याज्ञवल्कास्येति मिताचराकुल्लकभट्टमाधवाचार्य्याः । मनोरिति शूलपाणिः । भरदाजः । 'अयाचितोपपत्रे तु नास्ति दोषः प्रतिग्रहे । अमृत तद्दिदुर्देवास्तस्मात्त' नैव निर्नुदेत्' 1 अपवादान्तरमाह स एव । 'देवातिथ्यर्चनक्कते गुरुभृत्यार्थमेव च । सर्वतः प्रतिग्टह्नीयादात्मवृत्त्यर्थमेव च' । भृत्या भरणीयाः भार्य्यापुत्रादयः । तथा मनुः । ' वृद्धौ च मातापितरौ साध्वी भार्य्या सुतः शिशुः । अन्यकाय्र्यशत कृत्वा भर्त्तव्या मनुरब्रवीत्' । श्रात्मवृत्त्यर्थं जीवनमात्रम् । 'न तु तृप्येत् स्वयं ततः' इति मनुस्मृतः । प्रयोगसारे । 'प्रतिग्रहं न गृह्णीयादात्मभोगोपलिप्सया । देवतातिथिपूजार्थं धनं यत्नादुपार्जयेत्' । अङ्गिराः 'कुटुम्बार्थे' हिजः शूद्रात् प्रतिगृहीत याचितम्। क्रत्वर्थमात्मने चैव न हि याचेत कर्हि चित्' । अतएव यज्ञार्थे याचकत्वे निन्दामाह याज्ञवल्काः । ३१ - क For Private and Personal Use Only Page #369 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३६२ शुचितत्त्वम् । 'चाण्डाली जायते यज्ञकरणाच्छूद्रभिक्षणात्' । शूद्रस्यापि श्रयाचितदाढत्वमाह नृसिंहपुराणम्। 'अयाचितप्रदाता स्यात् कृषिं वृत्त्यर्थमाश्रयेत् । पुराणं शृणुयात्रित्यं नरसिंहस्य पूज नम्' । मनुः । 'वैश्यवृत्तिमनातिष्ठन् ब्राह्मणः खे पथि स्थितः । वृत्तिकर्षितः सोदत्रिमं धर्मं समाचरेत् । सर्वतः प्रतिगृहीयात् ब्राह्मणस्त्वनयं गतः । पवित्र दुष्यते ह्येतद्धर्मतो नोपपद्यते । नाध्यापनाद याजनाद्दा गर्हिताद्वा प्रतिग्रहात् । दोषो भवति विप्राणां ज्वलनाम्बुसमाहिते' । ज्वलनाम्बुसमा श्रग्निजलसमा इति कुल्लूकभट्टः प्राचौन प्रायश्चित्तविवेके तथा पाठ: । व्यासः | 'अक्षत्रियाश्च राजानो विप्राः शूद्रोपजीविनः । शूद्राश्च ब्राह्मणाचाराभविष्यन्ति युगक्षये । याजयिष्यन्त्य याज्यांच तथाभच्यस्य भक्षिणः । ब्राह्मणाधनतृष्णाथ युगान्ते समुपस्थिते' । पाद्म े । 'परान्न' परवासञ्च नित्यधर्मरतस्त्यजेत् । सर्वतः प्रतिग्टहोयात् भोजनं न समाचरेत्' । स्कान्दे | 'दुर्भिक्षे दारुणे प्राप्त कुटुम्ब सौदति चुधा । असतः प्रतिगृह्णीयात् प्रतिग्रहमतन्द्रितः । मनुः । 'यद्यदिष्टतमं लोके यच्चापि दयितं गृहे । तत्तद् गुणवते देयं तदेवाङ्क्षयमिष्यते' । तेनेदं वाक्यम् अक्षयधान्यप्राप्तिकामो ब्राह्मणाय धाव्यमहं सम्प्रददे । एवं सर्वत्र नन्दिपुराणे 'आत्मविद्या च पौराणी धर्मशास्त्रात्मिका तथा । विद्यास्त्रयो मुख्याः सर्वदानक्रियाफलैः । श्रात्मविद्या उपनिषत् वयस्तिस्रः । तथा तथा 'पुराणविद्यादातारस्त्वनन्तफलभागिनः' । हरिवंशे । 'शताश्वमेधस्य यदत्र पुण्यं चतु:सहस्रस्य शतक्रतोच | भवेदनन्तं हरिवंशदानात् प्रकीर्त्तितं व्यासमहर्षिणा च । यदाजपेयेन च राजसूयाद दृष्ट फलं अस्तिरथेन चान्यत् । तल्लभ्यते व्यासवचः प्रमाणं गौतञ्च एता For Private and Personal Use Only Page #370 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir शुद्धितत्त्वम् । वाल्मीकिमहर्षिणा च'। तेन शताश्वमेधयज्ञ चतुःसहस्रशतक्रतुजन्यपुण्य समानन्तपुण्यवाजपेयराजसूय हस्तिरथदानजन्यफलगमफल प्राप्तिः फलम्। मत्स्य पुराणम्। 'यत्राधिकस्य गायत्रीं वर्ण्यते धर्मविस्तरः। वृत्रासुरवधोपेतं तद्भागवतमुच्यते। लिखित्वा तच्च यो दद्याद्धे मशृङ्गसमन्वितम् । प्रौष्ठपद्यां पौर्णमास्यां स याति परमां गतिम् । अष्टादश महस्राणि पुराणं तत् प्रकीर्तितम्'। लिखित्वा लेखयित्वेति टानमागरः। पद्मपुराणम् । 'शालग्रामशिलाचक्र यो दद्याद दानमुत्तमम् । भूचक्र सेन दत्तं स्यात् स शैलवनकाननं' सर्वदानं विष्णुप्रीत्यर्थम् आह विष्णुपुराणम्। 'देयानि विप्रमुख्येभ्यो मधुसूदनतुष्टये'। इत्युपक्रम्य 'यद्यदिष्ट तमं लोके यच्चाप्यस्ति गृहे शुचि। तत्तद्धि देयं प्रीत्यर्थ देवदेवस्य चक्रिणः'। देवसम्पदानकदानमाह विष्णुपुराणम् । 'पात्रा. ण्याध्यात्मिका मुख्या विशद्धाश्चाग्निहोत्रिणः। देवताश्च तथा मुख्या गोदानं ह्येतदुत्तमम् । यश्चोभयमुखीं दद्याहां विप्रे वेदपारगे। देवाय वाप्यभौष्टाय सकुल्यान्य कविंशतिम् । समुत्य नरस्तिष्ठे बरकाद् ब्रह्मणोऽन्तिके। युगानि रोमतुल्यानि यदि अडापगे नरः' । तत् प्रतिपत्तिमाह दानसागरे स्कन्दपुराणम्। यत्किञ्चिद्दे यनौशानमुद्दिश्य ब्राह्मणे शुची। दीयते विष्णवे चाथ तदनन्तफलं स्मतम्'। यत्किञ्चिद्दे यं दानाहं वस्तु ईशानमुद्दिश्य त्यक्तम्। विष्णवे वा दत्त पथाहा ब्राह्मणाय प्रदीयते प्रतिपाद्यते। तत्सर्वमनन्तफलम् । तथाच मत्स्य सूक्तम्। 'देवे दत्त्वा तु दानानि देवे दद्याच्च दक्षिणाम्। तत् सर्व ब्राह्मण दद्यादन्यथा निष्फलं भवेत् । इति दत्तेत्यत्र देयानौति वाराहीतन्त्र पाठः। वृहस्पतिः । 'पष्टिवर्षसहस्राणि स्वर्गे वसति भूमिदः। उच्छेत्ता चानुमन्ता For Private and Personal Use Only Page #371 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३६४ शुद्धितत्त्वम्। च तावन्ति नरके वसेत्'। तथा 'भूमिं दत्त्वा तु यः पतं कुयाच्चन्द्रार्ककालिकम्। अनाच्छेद्यमनाहाय्यं दानलेख्यन्तु तहिदुः'। महाभारते। 'अपि पापकतो राज्ञः प्रतिग्टह्णन्ति साधवः । पृथिवीं नान्यदिच्छन्ति पावनी जननी यतः। नामास्याः प्रियदत्तेति गुह्य देव्याः सनातनम् । दानं वाप्यथ वा दानं नामास्या: परमं प्रियम्। दानादानकाले यत् प्रियदत्तानामास्या: परमं प्रियमित्युक्तम् । तेन प्रियदत्तामुच्चार्य दातव्या गृहीतव्या च विष्णुः। 'तेजसानां हि पात्राणां प्रदानेन पात्रो भवति कामानामिति'। मनुः । 'वारिदस्तुप्तिमाप्नोति सुखमक्षय्यमबदः । तिलप्रदः प्रजामिष्टां दीपदश्चक्षुरुत्तमम्। भूमिदः सर्वमाप्नोति दौर्घमायुहिरण्यदः । गृहदोऽग्राणि वेश्मानि रूप्यदो रूपमुत्तम् । वासोदश्चन्द्रसालोक्यमश्विमालोक्यमखदः। अनः श्रियं पुष्टां गोदो ब्रध्नस्य पिष्टपम्। यानशय्याप्रदो भायामैश्वर्यमा भयप्रदः। धान्यदः सर्वसौख्यन्तु ब्रह्मदो ब्रह्ममाष्टिताम् । सर्वमिति यस्य यदपेक्षितम्। ब्रनस्य पिष्टपं सूर्यलोकम् । अभयप्रदः शरणागतरक्षकः। तथाच रामायणम् । 'पर्याप्त दक्षिणस्यापि नाखमेधस्य तत् फलम्। यत् फलं याति संत्रासे रक्षिते शरणागते'। प्रकरणे निन्दामाह महाभारते। 'प्राणिनं बध्यमानं हि यः शक्तः समुपेक्षते। स याति नरकं घोरमेवमाहुर्मनीषिणः'। ब्रह्मदो वेदाध्यापयिता। ब्रह्मसाटितां ब्रह्मसमानगतिताम्। पत्र जलादिमावदाने तु तत्तत्फलं तैजसपात्रदाने तु बहुकामपात्रो भवनं फलम्। न तु जलादियुक्तातैजसपात्रदाने विशेषफलमूक्तं ततश्च 'नाना. विधानि द्रव्याणि धनानि विविधानि च। पायुष्कामेण देयानि स्वर्गमक्षयमिच्छता'। ति यमदेवलवचनात् । For Private and Personal Use Only Page #372 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir शुद्धितत्त्वम् । स्वर्गकामनयैव तैजसपात्रयुक्तद्रव्यदानं तथैवंभूतदाने विष्णुदैवतं वक्त युक्तम्। स्कान्दे । 'पासनं यः प्रयच्छेत्तु संवीतं ब्राह्मणाय वै। राज्यस्थानमवाप्नोति स्वर्ग प्राप्नोत्यनुत्तमम् । संवीतं वस्वाच्छादितम्। अनासनकन्यागोदानेषु सवस्वत्वश्रुतेरन्यत्रापि तथा व्यवहरन्ति। संवतः । 'ताम्बूलञ्चैव यो दद्यात् ब्राह्मणाय विचक्षणः। मेधावी सुभगः प्राज्ञो दर्श. नौयश्च जायते'। बशिष्ठः। 'सुपूगञ्च सुपर्णञ्च सूचूर्णेन समन्वितम्। अदला हिजदेवेभ्यस्ताम्बूलं वर्जयेद्बुधः' । प्राग्नेये। 'धर्मवातातपमहं छत्रं दद्यात् हिजातये । सर्वव्याधिविनिर्मुक्त: थियं पुत्वांश्च विन्दति'। विष्णुधर्मोत्तरे । 'छत्रोपानहदातारस्ते नराः स्वर्गगामिनः'। नारदीये ! 'गन्धदः पुण्यफलदः प्रयाति ब्रह्मणः पदम्'। यानवल्काः । 'रटहधान्याभयोपानच्छवमाच्यामुलेपनम्। यानं वृक्षं प्रियं शय्यां दत्त्वात्यन्तं सुखी भवेत्। प्रियं यद् यस्य हर्यादि। संवतः । 'पालमूलानि यानानि शाकानि विविधानि च । दानानि दखा विप्रेभ्यो मुदायुक्ताः सदा भवेत्' । ब्रह्मपुराणम् । 'काष्ठस्य पादुकादौनि पौठकाद्यासनानि च। यैर्दत्तानि हिजातिभ्यः स्वर्ग यान्ति यथासुखम्'। याज्ञवल्काः । 'हेमशृङ्गीशफैरूप्यैः सुशीला वस्त्र शोभिता। सकांस्यपात्रा दातव्या क्षौरिणी गौः सदक्षिणा। दातास्याः स्वर्गमाप्नोति वत्सरालोममम्मितान्। कपिला चेत्तारयति भूयश्वासप्तम कुलम्। संवत्मा लोमतुल्यानि युगान्युभयतोमुखौ। दातास्याः स्वर्गमानोति पूर्वण विधिना ददत्'। उभयतो मुखौमाह याज्ञवल्काः। 'यावहत्सस्य पादौ दो मुख योनौ प्रदृश्यते । तावहौः पृथिवी ज्ञेया यावदर्भ न मुञ्चति । यथाकथञ्चित् दत्त्वा गां धेनन् वा धेनुमेव वा। अरोगामपरिलिष्टां दत्त्वा For Private and Personal Use Only Page #373 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir शुद्धितत्त्वम्। खर्गे महीयते' । अङ्गिराः 'बहुभ्यो न प्रदेयानि गौर्य हं शयनं स्त्रियः। विभक्त दक्षिणा एता दातारं तारयन्ति हि। एका कस्य दातव्या न बहुभ्यः कथञ्चन। सा तु विक्रयमापन्ना दहत्यासप्तमं कुलम्'। अन्यदेकमपि बहुभ्यो दातव्यम् । तथाच स्कन्दपुराणं 'राजतं यः प्रयच्छेत्तु द्विजेभ्यो भाजनं शुभम्। स गन्धर्वपदं प्राप्य उर्वश्या सहमोदते'। विष्णुधर्मोत्तरे। 'तथौषधप्रदानेन विरोगस्त्वभिजायते। नन्दिपुराणम्। 'यश्च वेश्म शुभं दद्यात् सर्वोपकरणान्वितम् । विप्राय नियमस्थाय स पूत: सर्वपातकात्'। उपकरणं धान्यादि नियमस्थाय उपवासादिव्रतशोलाय इति दानसागरः। नन्दिपुराणं 'योऽश्व रथं गजं वापि ब्राह्मणे प्रति. पादयेत्। स शक्रस्य वसेल्लोके शक्रतुल्यो युगान् दश। प्राप्यन्ते चैव मानुष्य राजा भवति बुद्धिमान् । उपानही च यो दद्यात् ब्राह्मणाय प्रवासिने। म गजैस्तुरगैर्याति याने पथि यथासुखम्'। याज्ञवल्का: 'भूदीपाश्वान्नवस्त्राम्भस्तिल. सर्पिः प्रतिश्रयान्। नैवेशिकं स्वर्णधुव्यं दत्त्वा स्वर्ग महो. यते'। प्रतिश्रयो ग्टहाद्याश्रयः। नैवेशिकं विवाहोचितद्रव्यम्। धूयाः वलौवादयः। महाभारते। 'अग्नि सकलादेवा: सुवर्णञ्च तदात्मकम्। तस्मात् सुवणं ददता दत्ताः स्युः सर्वदेवताः'। यमः। 'इन्धनानां प्रदानेन दीप्ता. ग्निर्जायते भुवि'। तथा 'गन्धौषधमथाभ्यङ्गमाक्षिकं लवण तथा। य: प्रयच्छति विप्राय मौभाग्यं स तु विन्दति'। मत्स्यपुराणम्। 'पायसं मधुसंयुक्तं भक्ष्याणि विविधानि च । यथाशक्त्या तु राजेन्द्र भोजयेच्च सदक्षिणम् । ततश्चोद्दिश्य पितरम्' इति रामायणवचनात्। अशौचान्त हितोयदिनेऽपि दानानि कार्याणि। तत्र स्मृतिः। प्रेतमुद्दिश्य यो दद्यात् For Private and Personal Use Only Page #374 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir शुदितत्त्वम् । हेमगीस्तिलानप। यावन्तस्तं तिला: स्वर्गे तावत् कालं स मोदते'। महाभारते 'कल्यमुत्थाय यो विप्रः स्नातः शक्ल न वाससा। तिलपानं प्रयच्छन् वै सर्वपापैः प्रमुच्यते । एताभ्यां वचनाभ्यां मिलितदानं प्रत्येकवचनोक्तादानं वा प्रतीयते यदि मरणात् प्राक् वैतरणी न दत्ता तदेदानों दातव्या। 'कृष्णां वैतरणीं धेनु यः प्रयच्छेत् द्विजातये। सर्वपापविनिर्मुक्तो वैतरणी तरते सुखम्' इति स्म ते: वैदिककर्ममात्रे तु ओम् तत्सदित्युच्चार्य दद्यादित्याह। भगवहौता। 'ओम् तत्सदिति निर्देशो ब्रह्मण स्त्रिविधः स्मतः । ब्राह्मणास्तेन वेदाश्च यज्ञाश्च विहिता: पुराः। तस्मादोमित्युदाहृत्य यज्ञदानतपःक्रिया। प्रवर्तन्ते विधानोक्ताः सतत ब्रह्मवादिनाम् । तदिति अभिसन्धाय यज्ञदानतपःक्रिया। दानक्रियाश्च विविधा क्रियन्ते मोक्षकाझिभिः। सद्भावे साधुभावे च सदित्य तत् प्रयुज्यते। प्रशस्त कर्मणि तथा सच्छब्दः पार्थ युज्यते । ओम् तत्मदिति त्रिप्रकारो ब्रह्मणो जगदीश्वरस्याभिधानं मुनिभिश्चिन्तितम्। यस्यायं त्रिविधो निर्देशः तेन परमामना ब्राह्मणादयो निर्मिताः। यस्मादेवं ब्रह्मणो निर्देशस्तस्मादोमित्युदाहृत्य उच्चायं कृता यज्ञाद्याः सततम् अङ्गवैकल्येऽपि प्रकर्षण प्रवर्तन्ते साङ्गा भवन्ति। व्यक्तं योगियाज्ञवल्काः। 'वाच्यः स ईखरः प्रोक्तो वाचकः प्रणवः स्मृतः । वाचकेऽपि च विज्ञाते वाच्य एव प्रसीदति। तथा 'यन्यून. वातिरिक्तञ्च यच्छिद्र यदयजियम् । यदमेध्यमशुद्धच यातयामञ्च यद्भवेत्। तदोङ्कारप्रयुक्तेन सर्वचाविकलं भवेत्' । तदिल्युदाहृत्य इत्यनुषङ्गः। अनभिसन्धाय यज्ञादिकर्मण: फलमिति शेषः। फलाभिसन्धानं विना मुमुक्षुणा कर्म कर्तव्यमित्यर्थः । यतः सतो विद्यमानस्य भावे जन्मनि साधु For Private and Personal Use Only Page #375 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २६८ शुद्धितत्त्वम्। भावे उत्कृष्टचरिते च सदिति प्रयुज्यते। तो यज्ञादी कर्मणि प्रथमतः सच्छब्दः प्रयुज्यत इति षोड़शदानक्रममाहुः साम्प्रदायिकाः। 'भूम्यासनं जलं वस्त्र' प्रदीपोऽव ततः परम्। ताम्बूलच्छवगन्धाश्च माल्य फलमतःपरम् । शय्या च पादुका गाव: काञ्चनं रजत तथा। दानमेतत् षोड़शकं प्रेतमुद्दिश्य दीयते'। अत्र प्रयोगः। अशौचान्तहितीयदिने सूर्योदयानन्तरं स शिरस्कमात्र सात्वा माङ्गल्य वृतादि स्पृष्ट्वा खशाखोक्तशान्तिं कृत्वा ब्राह्मणान् स्वस्ति वाच्य विप्रो जलं चत्रियो वाहनं वैश्यो प्रतोदं शूद्रो यष्टिं स्पृष्ट्वा शुद्धः सन् वैधम्नानादिनित्यक्रियां कुर्य्यात्। ततो हेमग तिलदानं तत्र क्रम: 1 प्रामुख उदम खं ब्राह्मणं गन्धपुष्पाभ्यां संपूज्य । प्रोम् सवस्वतेजसाधारहेमगर्भतिलेभ्यो नमः । इति गन्धपुष्याम्यां तान् पूजयित्वा एतदधिपतये विष्णवे नम इति संपूज्य ब्राह्मणहस्ते जलं दत्त्वा सवस्त्रतेजसाधारहेमगर्भतिलांश संप्रोक्ष्य वामहस्त न धृत्वा तिलकुशजलान्यादाय । प्रोम् तत्सदित्युच्चार्य अमुके मासि अमुकपक्षे अमुकतिथी अमुकगोत्रस्य प्रेतस्य अमुकदेवशर्मणोऽशौचान्ताहितीयेऽङ्गि अमुकगोत्रस्य प्रेतस्य अमुकदेवशर्मणः स्वर्गकाम एतान् सवस्त्र. तैजसाधारहेमगर्भतिलान् विष्णुदैवतान् अमुकगोवाय अमुकदेवशर्मणे ब्राह्मणाय तुभ्यमहं सम्प्रददानि इति मम्प्रदानब्राह्मणहस्त जलं दद्यात्। एवमेव पिटदयितादानसागरयोः। खगामिफले तु सम्प्रददे इति। तिलानां मुष्टिमादाय हेमतेजसपात्रयोः करमध्यात्मकाग्नेय तीर्थेन वस्त्रस्य दशान्तग्रहणपरिधानाभ्यां प्रोमित्युवा प्रतिगृह्य खस्ति इत्यु त्वासावित्री पठित्वा एते सवस्त्रतैजसाधारहेमगर्भतिला. विष्णुदेवताका इति वदेत्। ततो यथाशाखं कामस्तुतिं पठेत् । For Private and Personal Use Only Page #376 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir शचितत्त्वम् । यथा ऋग्व ेदौ 'ओम् क इदं कस्मा श्रदात् कामः कामाया - दात् कामो दाता कामः प्रतिग्रहीता कामः समुद्रमाविशत् । कामेन त्वा प्रतिगृह्णामि कामैतत्ते द्युष्टिरसि द्यौस्वादधातु पृथिवीत्वा प्रतिगृह्णातु' | १ | यजुर्वेदे तु । श्रम् यौत्वा परिदधातु पृथिवीत्वा प्रतिगृह्णातु कोऽदात् कस्मा अदात् कामः कामायादात् कामो दाता कामः प्रतिग्रहोता कामैतत्ते तव कामसता भुष्यामहे' । २ । सामवेदे तु 'ओम् क इदं कस्मा अदात्' कामः कामायादात् कामो दाता कामः प्रतिग्रहौता कामः समुद्रमाविशत् कामेन त्वा प्रतिगृह्णाति कामैतत्ते' । ३ । अथर्ववेदे तु । 'क इदं कस्मा अदात् कामः कामादायात् कामो दाता कामः प्रतिग्रहीता काम: समुद्रमाविशत् कामेन त्वा प्रतिगृह्णात्वन्तरीतमिदं महोत्साहं प्राणेनेति' । ततो दाता ओम् अद्येत्यादि कृतैतत् अमुकदानप्रतिष्ठार्थं दक्षिणामिदं काञ्चनम् अग्निदेवतं तन्मूल्यं वा विष्णुदैवतं तुभ्यमहं सम्प्रददानि इति ब्राह्मणाय दद्यात् । ब्राह्मणासन्निधाने यथासम्भवगोत्रनाम्न ब्राह्मणायेति विशेषः । तुभ्यमिति न देयं भूमौ त्यागजलप्रक्षेपः । एवमन्यत्रापि यथायोग्यमूहनीयम् । 'सुवर्णं परमं दानं सुवर्णं दक्षिणा परा । सर्वेषामेव दानानां सुवर्ण दक्षिणेष्यते' इति वचनात् काञ्चनं दक्षिणा देया । तत्तत् फलकामनायान्तु हेमगर्भतिलानां तत्तत्तिलसमसंख्यवर्षाव च्छित्रस्वर्गलोकमोदनं फलम् । वैतरण्या रुद्रो देवता सर्वपापविनिर्मुक्तिपूर्वक वैतरणी सुखसन्तरणं फलम् । अन्यत्र ओम् 'यमद्दारे महाघोरे तप्ता वैतरणी नदी । तान्तु तत्तुं ददाम्येनां कृष्णां वैतरणीच गाम्' । इत्युच्चाय्य उत्सृजेत् । प्रतिग्रहे पुच्छधारणं भूमेः पूजायां दानवाक्ये च प्रियदत्तेति विशेषणम् । भूमेदेवता For Private and Personal Use Only Page #377 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir शुचितत्त्वम् । विष्णुः । षष्टिवर्षसहस्रावच्छिन्न स्वर्गवासफलम् । प्रतिग्रहे तद्भूमेः प्रदक्षिणौकरणं भूमेरसन्निधाने तामुद्दिश्य प्रद क्षिणम् | १ | आमनस्य उत्तानाङ्गिरसो देवता राज्यस्थानानुत्तमस्वर्गप्राप्तिः फलम् । तत्र विशेषानुपदेशात् करमध्यामाग्नेयेन तोर्थेन प्रतिग्रह एवमन्यत्रापि आग्न यं करतलम् । २ । जलस्य वरुणो देवता तृप्तिप्राप्तिः फलम् । ३ । वस्त्रस्य वृहस्पतिर्देवता चन्द्रमालोक्यप्राप्तिः फलं प्रतिग्रहे दशान्तग्रहणपरिधाने । ४ । दीपस्याग्निदेवता उत्तमचत्तुः प्राप्तिं फलम् । ५ । अन्नस्य प्रजापतिदेवता अक्षयसुखप्राप्ति: फलं प्रतिग्रहे मुष्टिग्रहणम् । ६ । ताम्बूलस्य वनस्पतिर्देवता मेधावित्वसुभगत्वप्राज्ञत्वदर्शनीयत्वप्राप्तिः फलम् । ७ । छत्रस्य उत्तानाङ्गिरो देवता सर्वव्याधिविनिर्मुक्तत्व श्रीमत्त्व बहुपुत्रत्वप्राप्तिः फलम् । प्रतिग्रहे दण्डधारणम् । ८ । गन्धस्य गन्धर्वो देवता ब्रह्मपदप्रयाणं फलम् । 2 । माल्यस्य वनस्पतिर्देवता अत्यन्त सुखित्वभवनं फलम् । ९० । फलस्य वनस्पतिदेवतामुदायुक्तत्वं फलम् । ११ । शय्याया उत्तानाङ्गिरो देवता अत्यन्त सुखित्वभवनं फलं प्रतिग्रहे आरोहणम् | १२ | पादुकायुगलस्य उत्तानाङ्गिरो देवता स्वर्गलोकसुखगमनं फलं प्रतिग्रहे आरोहणम् । १३ । धेनो रुद्रदेवता सूर्यलोकप्राप्तिः फलम् । तत्र धेनुं प्राझ खौमात्मसमौपमानौय । श्रोम् 'या लक्ष्मीः सर्वभूतानां या च देवेष्ववस्थिता । धेनुरूपेण मा देवी मम शान्तिं प्रयच्छतु' । श्रम् 'देवस्था या च रुद्राणी शङ्करस्य च या प्रिया । धेनुरूपेण सा देवी मम शान्तिं प्रयच्छतु' । ओम् 'विष्णोर्वक्षसि या लक्ष्मौर्या लक्ष्मौर्धनदस्य च । या लक्ष्मीः सर्वभूतानां सा धेनुर्वरदास्तु मे' । श्रम् 'चतुर्मुखस्य या लक्ष्मीः स्वाहा चैव विभावसोः । चन्द्रार्क For Private and Personal Use Only · Page #378 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir शुद्धितत्त्वम्। शक्रशक्तिर्या धेनुरूपास्तु सा श्रिये'। ओम् 'स्वधात्वं पिटसङ्घानां स्वाहा यजभुजां यतः। सर्वपापहरा धेनुस्तस्माछान्ति' प्रयच्छ मे'। ओम् 'सर्वदेवमयों देवीं सर्ववेदमयीं तथा। सर्वलोकनिमित्ताय सर्वलोकमपि स्थिरम्। प्रयच्छामि महाभागामक्षयाय सुखाय च'। इत्युचार्य उत्. सृजेत् प्रतिग्रहे पुच्छधारणम् । १४ । हिरण्यस्याग्निर्देवता दीर्घायुःप्राप्तिः फलम् । १५ । रजतस्य चन्द्रमा देवता उत्तमरूपप्राप्तिःफलम् । १६ । एवमन्यानि तत्तत्कामनया देयानि । वस्तुतोऽत्र जलादिमावदाने तत्तत्फलं तेजसपात्रदाने बहु. कामपानो भवनं फलम्। न तु जलादियुक्तं तैजसपात्रदाने विशेष्यफलमुक्तम्। ततश्च 'नानाविधानि ट्रयाणि धनानि विविधानि च। आयुष्कामेन देयानि स्वर्गमक्षयमिच्छता'। इति यमदेवलवचनात् । स्वर्गकामनयैव पानयुक्ततथाविध. द्रव्यदानं युक्तम्। तथैवम्भूतदाने विष्णुदेवतमिति वक्तमुचितम्। 'तज्ज्ञेयं विष्णदैवत्य सर्व वा विष्णुदैवतम् । इति विष्णुधर्मोत्तरवचनात्। ततो विलक्षणां शय्यां दद्यात् । तत्र स्वर्गफलं नानाभरणैहि जदम्पती भूषयित्वा फलवस्त्र. समन्वित प्रेतप्रतिकतिरूपं काञ्चनपुरुषं शय्यायामारोप्य तां गन्धपुष्पाभ्यां संपूज्य ताभ्यां दिजदम्पतीभ्यां दद्यात्। ततश्च तस्यां तावुपवेशयेत्। ततो दक्षिणां दद्यात् । एवं संक्रान्त्यादौ स्वगामिफले तु ददानौत्यत्र संप्रददे इत्यभिलापे विशेषः। एवञ्चैकशी मिलित वानादिद्रव्य काञ्चनादिधनं वा आयुष्कामेण वर्गकामेन वा एकैकशी द्रव्य तत्तत्फलकामन वा देयमिति। ततो वषोत्सर्गः। स्वग्रह्योताविधिना कार्यः तत्र प्रेतलोकपरित्यागपूर्वकस्वर्गलोकगमनं फलम्। ततश्च पूर्वोक्तविधिना कपिलां दद्यात्। तत्र For Private and Personal Use Only Page #379 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३७२ शक्षितत्त्वम्। रुद्रदेवता स्वर्गः फलम्। ततव खग्रह्योक्तविधिना एकोदिष्ट कुर्यात्। अथ वृषोत्सर्गविचारः। तत्रौपादानिकतत्त्वनिरासाय कामधेनुकल्पतरुतब्रह्मपुराणम्। 'अथ वृत्ते वृषोत्सर्ग दाता वक्रोक्तिभिः पदैः। ब्राह्मणानाह यत्किञ्चिन्मयोत. सृष्टन्तु निर्जने। तत्कश्चिदन्यो न नयेत् न विभाज्यं यथाक्रमम्। न बाह्यं न च तत् क्षीरं पातव्य केनचित् कचित्' इति। कृत्यप्रदौपेऽप्य वं वक्रोक्तिभिः काकूक्तिभिः। स्वामित्वाजनकहोमाङ्गकवेदमेयत्यागरूपत्वादस्य यज्ञरूपत्वं युक्ता तत्तु भाक्त' देवतोहेश्यकत्वाभावात्। तथाच यनं व्याख्यास्यामो द्रव्यदेवता त्यागस्तदङ्गमितरदिति स्मृतेः। देवतो. हेशेन द्रव्यत्यागो यज्ञपदार्थः सर्वमन्यत्तदङ्गमिति हरिशर्म: व्याख्यात तथाच हारीतः। 'मन्नद्रव्याग्निसंयोगं यज्ञमाहुमनीषिणः'। मन्त्रस्यापि देवताविग्रहरूपत्वात्। पूर्ववचनेनास्य विरोधः। तथाच देवीपुराणीयवास्तुयागे प्राजेशं मन्त्रविग्रहमित्युक्तम्। अतएव मिताक्षरायां विवाहोत्सव. यज्ञेषु इत्यत्र यज्ञे वृषोत्सर्गावित्यु तम्। हैतनिर्णयेऽपि । प्राभ्युदयिकञ्च वृषोम, इष्टित्वेनावश्यकम्। एकादशाहे तु तदिधेर्निरवकाशतयाऽगत्यैवाभ्युदयिकाभावेऽपि वृषोत्सर्गसिद्धिरित्यकम्। उशनसापि 'नार्वाक् संवत्सराहद्विषोत. सगै विधीयते। सपिण्डीकरणादूई वृद्धिलाई विधीयते' इत्या पारस्करण शूलगवमभिधाय एतेनैव गोयज्ञो व्याख्यात इत्यादिना गोयन्नमभिधायन्ते तस्य तुल्यवया गोदक्षिणा इत्युक्त्वाथ वृषोत्सर्गो गोयजेन व्याख्यात इत्युक्तम् । तेन वषोत्सर्गस्य शूलगवतुल्यगोयज्ञातिदेशात् यागत्वमिति । यद्यपि गोयने उपदिष्टपायसेन शूलगवातिदिष्टपश्यनिहत्ती For Private and Personal Use Only Page #380 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir शुद्धितत्त्वम्। ३७३ तस्त्र तुल्यवया गौरित्यनुपपत्र तथापि अत्र तच्छन्दे न प्रक्रान्तशूलगवप्रक्रम्यमाणदृषोत्सगें पशु: परामृष्यते। अतस्तयोर्दक्षिणेयं गोयज्ञप्रकरणपाठात् तत्रापि यथासम्भववयस्का गौदक्षिणेति हरिशर्माऽपि एवम्। एवञ्च वृषोत्सर्गेऽपि वृषतुल्या गौर्दक्षिणा। छन्दोगपरिशिष्टेऽपि 'अथ वृषवत्मतरौणामलङ्कारं वामसी च अचार्याय प्रयच्छेत् गाञ्चेति'। अत्र हषवत्मतर्यलङ्कारवस्त्रयुग्मस्य परिधाग्याहते शुक्ल वाससी हेमपट्टकमिति छन्दोगपरिशिष्टवचनान्तरोक्तान्तभू तोपयो. ग्यस्य प्रतिपत्तिमाचार्याय पूर्वमभिधाय गाञ्चेति पृथगुपादानं तस्मै दक्षिणाथमिति व्यक्तमाह भविष्य । वषतुल्यवयो वर्णो वृषः स्याद्दक्षिणादिजाः। वृषोसगे तु पु मां वै स्त्रीणां स्त्री मौविशिष्यते । एतेन दक्षिणाशून्यमिदमिति ब्रह्मपुराणेंऽपि। स्वधापिटभ्य इत्याद्यभिधाय 'दद्यादनेन मन्त्रेण तिलाक्षतयुतं जलम्। पिटभ्यश्च समासेन ब्राह्मणेभ्यश्च दक्षिणाम्' इति अत्र ब्राह्मणेभ्यो ब्राह्महोत्राचार्यो भ्य इति प्रतीयते । अत्र वृषोत्सर्गमात्रे तन्मन्वकरणकतिलयवयुक्तजलदानश्रुतेः। प्रेतवृषोत्सर्गेऽपि तत्करणं तदङ्गत्वात्। न च शूलगवातिदिष्टगोयनातिदेशात् वषोत्मगेऽपि पावसथ्याग्निमात्रलाभाबिरग्ने. र्नाधिकार इति वाच्यम्। मध्ये गवां सुसमिदमग्निं कवाज्यं संस्कृत्य इह रतिरिति षड़ाज्याहुतीर्जुहोति। इति पारस्करोयसूत्रेऽग्निं कृत्वेत्यनेन लौकिकाग्नेर्लाभात् अन्यथा तदभिधानं व्यर्थं स्यात् श्रतएव कृष्णेनाम्यन्यजन्मनाम् इति सङ्गछते। वाचस्पतिमिश्रास्तु आज्यं संस्कृत्य इह रतिरित्यानन्तर्याभिधानादाज्यसंस्कारानुपदमेव गव इत्यादिषड़ा. हुतयः। तत आधाराज्यभागौ ततस पायसाहुतयो नव ततः पूषा गा इति मन्त्रेण पोष्णहोम इत्याहुः। तत्र गोयनाति ३२-क For Private and Personal Use Only Page #381 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir शुद्धि तत्त्वम्। देशेन पायसद्रव्यप्राप्तौ तदपोहाज्यप्राप्तये प्राज्य संस्कृत्य हा रतिरित्यभिधानस्य फलवत्त्वात्। आघाराज्यभामानन्तरं प्रकतहोमस्य उत्तरमाग्नेयं दक्षिण सौम्य मध्येऽन्याहुतय इति सांख्यायनोक्ताज्यभागहोमदेशान्तरालदेशस्यान्य होमस्य च बाधापत्तेः। आज्यसंस्कारानन्तरप्राप्तोपयमनकुशान् समिदाधानग्निपर्युक्षणानां षड़ाहुतेः पूर्व बाधापत्तेश्च । बानि च सेनापि पूर्वमुक्तानि। यत्तु पोष्णस्य श्रपणानुपदेशात् । अन्यत्र सिद्धस्यैवासादनमित्याहुस्तदपि न युक्त पौणस्य जुहोतीति पृथगुपादानस्य पिष्टचर्वथत्वाच। अन्यथा छन्दोगानामिव । तण्डुलचरुः स्यात्। यथा 'यद्यप्यदन्तकः पूषा पैष्टमत्ति सदा चरुम्। अग्नीन्द्रेश्वरसामान्यात्तण्ड लोऽत्र विधीयते । इति छन्दोगपरिशिष्टात् । पैष्ट चरुमित्यत्र चरुशब्दस्य संस्कारविशेषसंस्कृतान्नवाचिल्वेन चरपरिभाषाप्राप्त बाधयायुक्तात्वाच्च। अतएव श्रपगमाह विष्णुः ‘अग्निं परिस्तोर्य पौर्ण श्रपयित्वा पूषा गा इति' न चैतत् कठशाखिमावपरम् । अन्योक्त स्थापि। आकाशितत्वेनान्वयात्। तथाच छन्दोगपरिशिष्टम् । 'यबाम्नातं स्वशाखायां परोक्तमविरोधि च। विवद्भिस्तदनुष्ठेयमग्निहोबादिकर्मवत्'। एवमेव हरिशर्मप्रभृतयः। चरुविधौ विद्याकरवाजपेयीशास्त्रावधारणवेलायां हि यत्र प्रयोजनाभावादिनिश्च यस्तवैव तदुपादानादिलोपः शास्त्रार्यः। यथाकृष्णलेऽवघातादिलोपः। यत्र तद तुष्ठानवेलायामेव पुरुषदोषेण प्रयोजनामावो जायते तदा प्राक् तनिश्चयाच्छास्त्रप्रापितः पदार्थो, नियमा पूर्वमावार्थमनुहेयमेव। अतएव प्रकृतावपि आलस्यादिना बौछादिखाने तण्डुलादिषु ग्रहोतेषु आघातादि समाचरन्ति याशिकाः । धाते न्यूने तथा छिन्ने सावाये मान्त्रिके तथा। यज्ञे मलाः For Private and Personal Use Only Page #382 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir शदितत्त्वम्। प्रयोक्तव्या मन्त्रा यज्ञार्थसाधकाः'। सावाये हविषि मान्त्रिके मन्बसाध्ये प्रवधातादौ तल्काले मन्त्र पाठाभावेऽपि मन्त्रा: प्रयोशव्याः। भस्तुि कल्ले मन्त्रार्थज्ञानस्य नास्त्युपयोगः । प्रत्यमेवेदानी प्रयोगानुष्ठानमित्याह। यत्त्वपरं अग्नेः प्रागप्रेर्दभैरोमानात सौम्यान्तम् । यजुर्वेदिकपरिस्तरणमाह तदपि न युक्तं सर्वाचावतो दक्षिणत: प्रहत्तय उदकसंस्था भवन्ति इति सांख्यायनविरोधात्। ततवाग्नेयादौशानान्तं ब्रह्मोऽग्निपर्यन्तं नैऋताहायथन्तम् अम्नेः प्रणीतापर्यन्तं परिस्तरणं रामदत्तायुतम्। प्राचार्यलक्षण छन्दोगपरिशिष्टे 'उदाहरति घेदार्थान् यत्रविद्याः स्मृतौरपि। श्रुतिस्मृतिसमापनम् प्राचार्य तं विदुर्बुधाः'। श्रुतिस्मृत्युक्त कर्मयुक्तम् । पाहतवस्त्रमाह वशिष्ठः। 'ईष होतं नवं शक्ल सदशं यत्र धारितम्। पाहतं तविषानीयात् सर्वकर्मषु पावनम्। ईषत् सूक्ष्म तन्तुकन् । न च ब्रझैव ऋत्विक् पाकयन्त्रे खयं होतेति गोभिलसूत्रात्। 'ब्रामणे दक्षिणा देया यत्र या परिकीर्तिता । कर्मान्तऽनुचमानायां पूर्णपानादिका भवेत्। पति छन्दोमपरिशिष्टात् । ब्रह्मछे सषोसमंदक्षिणा देया इति पापं होमदक्षिणामावलसंप्रदान कत्वात्। अतएव दांदियागमात्रमभिधाय मोभिलेनापि पूर्णपात्रो दक्षिणा सत् अह्मणे दद्यात् इत्युतम् । पान इति वान्तेऽपि पुरवं शन्दसन् एतदनुसारात् कर्मान्त इति ब्रह्मसाध्यहोमान्त. परम् । मत परिशिष्ट प्रकाशोत्सनामकरणादिप्रधानकर्मान्त. परम्। पतएव तदधिणापावान्तरेऽपि देया। न च पाकयन्ने खाय होतेति श्रवणात्। वृषोममें नान्यो होतेति वाच्यम् । 'नि:धिप्याग्निं खदारेषु परिकल्पाविजं तथा। प्रवसेत् कार्यवान् कि हथव न चिरं चित्। इति छन्दोगपरि For Private and Personal Use Only Page #383 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३७६ शुचित्तत्त्वम् । शिष्टेन गोभिलेन च जुहुयाडावयेदापि इत्यनेनारभ्य तस्व विधानेनान्यकर्तत्वलाभात्। किन्तु 'स्वयं होमे फलं यत्तु तदन्येन न जायते' इति दक्षोतफलातिशया) होटत्वाचरणमिति न स्वयं नियमार्थमिति। अन्यथा कणेनाप्यन्त्यजन्मन इति मत्स्यपुराणोयेन प्रतिपन्नशूद्र कर्तकषोत्सर्गो न स्यात् एवञ्च शूद्रकर्तकषोत्सर्गेऽपि मन्त्र पाठवत् होहनिष्याद्यत्वावरुपपद्यते। यत्तु विष्णु पुराणे 'दानञ्च दद्याच्छूद्रोऽपि पाकयर्यजेत च। पिनाष्टिकञ्च वै मवें शूद्रः कुर्वीत तेन वै। अत्र तेनेत्यनेन शूट्रककपाकाभिधानं तत् कलौतरपरम्। 'ब्राह्मणादिषु शूद्रस्य पक्वातादिक्रियापि च' इति प्रागुतादिपुराणे निषेधात्। अतएव 'आमं शूद्रस्य पक्का पक्क. मुच्छिष्ट मुच्यते'। इति स्वयं करण एव वैखदेवहोमादौ बोध्यं यत्तु 'त्रिषु वर्णेषु कर्तव्यं पक्कभोजनमेव च। शुश्रूषामभिपनानां शूद्राणाञ्च वरानने' इति गङ्गावाक्यावल्याम्। देवनैवेद्याय यहराहपुराणं तत् शूद्रपाकविधायकं तदपि कलोतरपरम् । 'शूद्वेषु दासगोपाल कुलमित्राईसौरिणाम् । भोज्यानता रहस्थस्य तीर्थसेवातिदूरतः' । इति प्रागुतादित्य पुराणे । 'शुश्रूषकत्वेन प्रतिप्रसूतस्य गोपालादेः कलौ निषेधात् । यत्त भविष्यपुराणे। उपक्षेपण धर्मेण शूद्रानं य: पचेट्विजः। अभोज्यं तनबेदन स विप्रो यात्यधोगतिम्'। उपक्षेपणधर्मः शूद्रस्वामिकायस्थ पाकाथ ब्राह्मण रहे समर्पणमिति कल्पतरुथ्याख्यानम्। तत् हिजशुश्रषकेतरशूदानपरम् । तदितरपाके तु 'कन्टुपक्कानि तैलेन पायसं दधिशक्तवः। हिजैरेतानि भोज्यानि शूटूगेहछतान्य षि' इति कूर्मपुराणवचनेन प्रतिप्रसवात्। एवं 'वृष वसतरौयुक्तमैशान्यां चालयेद्दिशि। होतुर्वस्त्रयुगं दद्यात् सुवर्ण कांस्यमेव च। अयस्काराय दातव्यं वेतनं मनसेप्सितम् । For Private and Personal Use Only Page #384 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir शुद्धितत्त्वम् । इति विष्णुवचनादपि होवन्तरप्रतीतेः । एतन वृषोत्सर्गे विष्णुक्त दक्षिणा स्वयं कर्त्तृकहोमपचे ब्रह्मणे देया अन्य कर्त्तृकहोमपचे तु 'विदध्यादौत्रमन्यचेत् दक्षिणाहगे भवेत् । स्वयश्चेदुभयं कुर्य्यादन्यस्यै प्रतिपादयेत्' । इति छन्दोगपरिशिष्टादई ब्रह्मणेऽई' होते देयमिति परिशिष्टप्रकाशोक* निरस्तम् । वृषोत्सर्गदचिणाचाव्याय देवेति प्राक्प्रतिपादितम् । विष्णूक्त होटदक्षिणा या सा कथं ब्रह्मणे देयेति । तस्मात् ब्रह्मदक्षिणा पूर्णपात्रादिका होटदक्षिणा विष्णुक्ता । वृषोत्सर्गदचिणा च गोरूपैवेति सिद्धम् । स्वयं कर्त्तकहोमे तु वस्त्रयुग्मादिका होमदक्षिणा ब्रह्मणे देया । 'ब्रह्मणे दक्षिणा देया यत्र या परिकीर्त्तिता' इति प्रागुक्तात् यत्त होतृदक्षिणा वस्त्र युग सुवर्ण कांस्यरूपा होवे देया । होतुर्वस्त्रयुगम् इति विष्णुक्तेः । सा च कातौयकल्पेऽप्यन्वेति सर्वशाखा प्रत्यय मे क कर्म इति न्यायात् । एवं यजमान एव होतेति पाश्चात्यमतमपास्तम् । सत्रवद्दक्षिणाबाधापत्तेरिति पितृभक्तितरङ्गिण्यामुक्त तच्चिन्त्यम् । सत्रे य एव यजमानास्त एव ऋत्विज इति श्रुते: । ऋत्विक कार्य्यं यजमानवाधावानतिलक्षणस्य दृष्टस्याभावादतिदेशागतदृष्टार्थदक्षिणायाः सत्रे बाधो नादृष्टार्थाया बाधः । 'हृतमश्रोत्रियं श्राद्धं हतो यज्ञस्त्वदक्षिणः । तस्मात् पं काकिणीं वा फलपुष्पमथापि वा । प्रदद्याद्दक्षिणां यज्ञे तया स सफलो भवेत्' । इति वृहस्पतिनावश्यकत्वेन फलपुष्पादेरप्युक्तः । स्वयं होटदपक्षेऽपि विदध्यादित्यादिना दक्षि खाया उक्तत्वाच्च । श्राद्धविवेकोऽप्येवं न तु हृषोत्सर्गीय होमे होने दक्षिणोपदेशात् न स्वयं होतेति वाच्यम् । तचन वक्तविषयत्वात् । अन्यथा 'अन्धैः शतऊताचोमादेकः पुत्रचलो वरः । पुत्रैश्तऊताडोमादेको ह्यात्मकृतो वरः । इति For Private and Personal Use Only ३७७ Page #385 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३७८ शुद्दितत्त्वम् । श्रुतेः स्वयं होम इति प्रागुक्तश्रुतेश्च निवोजसङ्कोचापत्तेः । यद्यपि तत्तत्शाखोक्तावगतो दक्षिणाभेदस्तथापि चाकाङ्क्षितत्वात् सर्वशाखाप्रत्ययमेकं कर्म इति न्यायात् सर्वत्राप्यन्वेति । तर्फि विदध्याद्दौत्रमन्यश्चेदित्यस्य का गतिरिति चेत् । होमे विशिष्य नाभिहिता तत्र ब्रह्महोतृभ्यां होमदक्षिणा विभाज्य ग्राह्या अयस्काराय इति त्रिशूलचक्रस्पष्टोक गोपालाय । तथा छन्दोगपरिशिष्टम् । 'ततोऽरुणेन गन्धेन मानस्तोक इतोरयन् । वृषस्य दक्षिणे पार्श्वे विशूलाई समुल्लिखेत् । वृषोह्यसौति सत्र्येऽस्य चक्राङ्गमपि दर्शयेत् । तप्तेन पश्चादयसा स्पष्टौ तावेव कारयेत् । अङ्गनन्तु स्फिग्इये। स्फिचोरङ्गनमिति वच पडतो लिखनात् । यत्तु वाचस्पतिमिश्रेण वृषभोऽयं हरिहरमूर्त्तिश्चक्रत्रिशूलधारित्वात् । तत्रापि दक्षिणभागो हरेरुत्तरभागो हरस्येति युक्तेः तथाच दक्षिणहस्ते चक्रं वामहस्ते त्रिशूलम् इति सिद्ध्यति न हि पादेनास्त्रधारणं युज्यत इत्युक्तम् । तत्र वाचनिकेऽथे युक्तेरनवकाशात् । अत्र 'गोयते सूर्य्यनामेति विवाहे योजक: स्मृत:' इति कपिलेन गोयसेऽग्नः सूर्यनामाभिधानात्तद्धर्मग्राहित्वात् वृषोत्सर्गहोमेऽपि तथा इति केचित् । तब उपदेशेनातिदेशस्य बाधात् । वृषोत्सर्गहोमस्य पाकसाध्यत्वात् तत्राग्नः साहसनामत्वं प्रायश्चित्ते विधुश्चैव पाकयज्ञे तु साहस:' । इति गोभिलपुत्रकृतग्टह्या संग्रहवचनात् । प्रायवित्ते प्रायवित्तात्मक होमे विधुनामाग्निः । ततच प्रकृत होमानन्तरं तद्वैगुण्य जन्यपापचय कामस्तत्तद्वेदोक्तप्रायश्चित्त सकल्पयेत् । तथाचाहतुः शङ्कलिखितौ । 'प्रत्येक नियतं कालमात्मनो व्रतमादिशेत् । प्रायश्चित्तमुपासीनो वाग्यत 'स्त्रिसवनं स्पृशेत्' इति । प्रत्येकं नियतं कालमिति तत्तद् For Private and Personal Use Only Page #386 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir शुदितत्त्वम्। ३७ व्रतकालसंख्याम् पात्मनो व्रतम् आत्मसम्बन्धित्वेन प्रामकर्तकत्वेनेति यावत् आदिशेत् उल्लेख कुर्यात् । भवदेव. भट्टेनापि तथा लिखितं यदप्य क्तम् । श्रोत्याचमुककामो रुद्रदैवतं वृषमेनं युवानमित्यादि लौकिकपदमन्त्राभ्यां वृषोत्सर्गवाक्यमिति तत्र वचन विना परस्परावयबोधाय लौकिकपविशिष्ट मन्त्रोल्लेखे मानाभावात्। तथाचानुषङ्गाधिकरणे पार्थसारथिमिश्राः। 'वेदेन लौकिक: शेषो न मृग्यो निष्प्रमाणकः'। माधवाचार्यः । 'वेदाकाङ्क्षा पूरणीया वेदेनेत्यनुषञ्चनम्। अन्यशेषोऽपि बुद्धिस्थो लौकिकस्तु न तादृशः' । तस्मादाकाशितत्वेनापि वैदिकमेवानुषज्यते। न तु लौकिकमध्यात्रियते इति वदवापि वैदिकमन्त्रस्य वचनाभावे लौकिकवाक्येनान्वयः। अन्यथा भूःस्वाहेत्यादौ तथात्वापत्तेः । 'भष्टाभिधेनुभिर्युतायतमृभिरनुक्रमात् । निहायणौभिर्धन्याभिः सुरूपाभिः सुशोभितः । सर्वोपकरणोपेतः सर्वशस्य चरो महान्। उत्स्रष्टव्यो विधानेन श्रुतिस्मृति निदर्शनात्' । इति ब्रह्मपुरायोक्तधेनुयुक्तत्वसर्वोपकरणोपेतत्वाद्युल्लेखापत्तेः। पत्र धेनु. पदं वक्ष्यमाणगुर्विण्य इति विशेषणञ्च शाखान्तरोयं कात्यायनसूत्रे वत्मतरीश्रुतेः। यथा पयविन्या: पुत्रो यथे च रूपवान् स्वात्। तमलङ्गत्य यूथमुख्याश्चतस्रोवत्सतर्यस्ताचा. लङ्कत्य एनं युवानं पति वो ददानि तेन क्रौड़न्तोश्चरथ प्रियेण मान: साप्तजनुषासुभगारायष्योषेण समिषा मदेम इत्येतयैव ऋचोत्सृजेरनिति। न चैतदनुसारेण वसतरी. चतुष्टययुक्तमिति सषविशेषणं वाच्यम्। तथात्वे तादृशं द्वषमिति विशिष्टे वो युमाकं वत्सतरोणां पतिमित्यने. नान्वयापत्तेः। प्रागुक्तदोषाच्च। न च कात्यायनी य एवकारवृतेः कैवलमन्त्रणोत्सर्गः न तु वाकोन इति वाचम्। For Private and Personal Use Only Page #387 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३९० शुहितत्त्वम् । एतयैवेत्युनवकारण सजातीयत्वेन सर्वशाखाप्रत्ययमेकं कम নি ন্যায়সমক্স কামনুনয়নালিনমুনায় मन्तरस्य निवृत्तिः। न वाक्यस्य अतएव पिढदयितापरिशिष्ट प्रकाशशूलपाणिकतपरिशिष्टदीपकलिकाप्रभृतिषु मन्त्रा. भिधानपूर्वकवाक्येन वृषोत्सर्ग इत्यतम्। एवञ्चन्मन्त्रस्य करणत्व. मुपपतम्। अन्यथा ददानीत्यनेन मन्त्रान्तरेणोत्सर्गात् तथात्वम्। मन्त्रान्से कर्मरामिपात इति न्यायस्याप्यबाधः। यन्वान्त सम्पदानमिति सरलात काठकश्रुतेरप्यबाधः । व्यक्तमाहापस्तम्बः । 'मन्बान्ते कर्मादीनि सन्निपातयेदिति' । समग्र मन्त्र पठित्वा कर्म कारयेदित्यर्थः। इति कार्मविपाकः। एवञ्चामुकाकम इति। सोपकरणवत्सतरोचतुष्टय युक्तं वृषमिति चाभिलप्य उत्सर्गः सङ्गच्छते। ततश्च ब्राह्मणेन पठिते मन्चे शूद्रस्यापि वाक्ये नोत्सर्ग इति। एवं प्रधाने स्वामिफलयोगाद् गुणे प्रतिनिधिः परार्थत्वादिति परिभाषापि सङ्गच्छते। एवं वर्षासु रथकारा आदधीत इति प्रत्यक्ष श्रुत्या रथकारस्य मन्त्र पाठपूर्वकाग्निस्थापनरूपाधा बोधिते तत्र विद्याप्रयुक्तिरस्तु इह तु स्मात्तै कर्मणि प्रत्यक्ष श्रुत्यभावात्। न तथा किन्तु कृष्णेनाप्यन्त्य जन्मन इति स्मृत्या शूट्रस्य प्रधाने वृषत्यागेऽधि. काराय श्रुतिरवाधिविषयक व कल्पाते न तु मन्त्रपाठायापि कल्पावे। यथा पितृभ्यो दद्यादित्यत्र बहुवचनेन साहित्यप्रतौतावपि न चतुर्था सहितानां देवतात्वं कल्पाते। किन्तु अत्र पितरो देवता इत्यापस्तववचने देवता इति बहुत्वस्य पुथभिवेशितत्वेन प्रत्येकदेवतात्वस्य प्रतीतस्य अधाधेन पिताणां प्रत्येक देवताल कल्लाते। विलय यति साहित्यन्वभिधानक्रियापेक्षयेत्यु कम्। तहहयापि। 'पमन्वस्व तु शूद्रस्य विप्रो मन्लेख रठाते। इत्वासावानेव प्रधानाधिकारमात्र For Private and Personal Use Only Page #388 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir शुद्धितत्त्वम्। ३८१ कल्पाते। मनुरपि शूद्रस्य मन्त्र वर्जनकर्मानुष्ठानमाह। 'धमैंवरन्ति धर्मज्ञाः सतां वृत्तिमनुष्ठिताः। मन्त्र वर्ज न दुष्यन्ति प्रशंसां प्राप्नुवन्ति च। ये पुन: शूद्राः स्वधर्म वेदिनो धर्मप्राप्तिकामास्वर्णिकाचारमनिषिद्धमाश्रितास्त नमस्कारेण मन्त्रेण पञ्चयज्ञानहापयेत्' इति याज्ञवल्कावचनात्। नमः स्कारमाण मन्त्र गण मन्त्रान्तररहितेन पञ्चयज्ञादिकुर्वाणान् प्रत्यवायमाप्नुवन्ति ख्यातिञ्च लोके प्रामुवन्ति इति कुल्लूकभट्टः । वसतरीयुक्त वषोत्मगस्य प्रधानत्वादादित्यपुराणेऽपि मन्त्र विना तावन्मानमुक्तम्। यथा 'मुञ्चन्ति वृषभं ये च नौल. चैव सुशोभनम्। लाङ्गलाकर्षसर्वाङ्ग शृङ्गयुक्तं सुशोभनम् । कार्तिक्यां मुञ्चते यस्तु दत्त्वा पापानसंशयः। विवर्षास्त्वथ गुर्विण्यो दद्याद्रावो वृषस्य च'। एवञ्च ब्राह्मण हारा मन्तपाठोपपत्तेः । 'न स्त्रीणामधिकारोऽस्ति शाडेधु पावणादिषु । कन्यादाने वृषोत्सर्ग ह्यधिकारो भवेद्धवम्'। इति वचनात् ब्राह्मणादि स्त्रीणामप्यधिकारः। शिवपुराखे 'स्त्रियः शूद्राश्च लेच्छाच वे चान्ये पापयोनयः। नमस्कारेण मन्त्रेण तदेव फलमाप्नुयुः' इत्यादि छन्दोगपरिशिष्टादौ कर्तृविशेषानभिधानेन सर्वाधिकारित्व प्रतीतेः। एवमेव सुमतिसोपानप्रभू. तयः। कृष्णेनाप्यन्त्यजम्मन इति वर्ण प्रशंसामावपरम्। वृषोमगेंऽनुपनीतस्याप्यधिकारः। न ह्यस्य विद्यते कर्म किञ्चिदामौजिबन्धनात्। अन्यत्रोदककर्म स्वधापिटसंयुभ्यः' इति कल्पतरुकृतवशिष्ठवचनेन प्रतिप्रसवात् ऋगर्यस्तु हे व. मतों वो युष्माकम् एनं युवानं पतिं स्वामिनं ददानौत्यु के प्रार्थयामि तेन वृषेण सह क्रीड़न्तोः खेलयन्त्यश्वरथ मथ हे वत्सतर्यो यूयमपि मानः नास्मत् स्वत्वविषया करिष्यय किन्तु मया त्यक्तव्याः। वयं सुषस्य वत्सतरोणाच त्यागेन For Private and Personal Use Only Page #389 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १८२ शुद्धितत्त्वम्। रायष्योषेण धनसमुंहया साप्तजनुषा सप्तजन्मव्यापकेन ईषा अवेन च सम्पदेन हृष्टा भवाम सुभगा लोकस्य प्रिया इति सम्पदेम इति भविष्यत् सामीप्ये वत्त मान इति पाणिनिखरसाझविष्यदर्थे वर्तमानः । नौलहषलक्षणमाह शमः । 'लोहितो यस्तु वर्णेन मूखे पुच्छे च पाण्डरः। खेतः खुरविषावाभ्यां म मोलो हष उच्यते' । वत्सतरौविशेषयति स्मृतिः। 'पप्रती लोहिता पनी पार्खाभ्यां नौलपाण्डरे। पृष्ठतस्तु भवेत् कृष्णा कृषभस्य तु मोक्षणे'। यूपमाह स एव । 'चतुईस्तो भवेद यूपो यन्नक्षसमुद्भवः । वर्तुल: शोभन: मूलः कर्तव्यो वृषमौलिकः'। भविष्र्थ। 'विस्वस्थ वकुलस्यैव कलौ यूपः प्रशखते। शुलवासाः शुचिर्भूत्वा ब्राह्मणान् स्वस्तिवाच च। कौतयेद्वारतञ्चव तथा स्यादक्षयं हविः' इति दानधर्मस्वषोत्सर्गप्रकरणीयवचनात्। अक्षयहविष्कामिन खस्तिवाचनानन्तरं भारतनामोच्चार्यम्। 'यद्रावो कुरुते पाचं माझ परिवन्द्रियैवरन्। महाभारतमाख्याय पूर्वा सध्या विमुञ्चति' इति पादित्यपुराणोक्षप्रातमहाभारतोचारणवत् । रादेशीयप्रसतयस्तु विराटपर्वात्र पाठयन्ति। पत्र प्रमा. दिवरणेऽसुककर्मकतं त्वामहं वृणे इति न युक्तम्। एक. कर्तक एव तुमो विधामात्। एवं कताकतावेक्षण बचकर्म कर्तुं ब्रह्मत्वेन इति मैथिलानां वाक्यरचना सर्वथा दुष्टा। ভাৰমৰ যিমত্ম লঙ্কমযানুরূৱান লক্ষন बेयर्थात् । भिवकर्तकत्वेन तुमोऽसम्भवाच्च। तस्मात् प्रा. कर्मकरणय इत्येव वरपे निर्देश्चम्। पत्र सर्वशाखाधिकरअन्यायेन गुणोपसंहारन्यायेन च पविरासकलाङ्गोपसंहार: कब ति। पथ प्रेतक्रियाधिकारिणः। धर्मप्रदीपसंवत्सरप्रदीपयोः For Private and Personal Use Only Page #390 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir शुद्दितत्त्वम् । ब्यान्नः कृतचूड़स्तु कुर्वीत उदकं पिण्डमेव च । एतच्च पुतरपरम् । 'असंस्कृतः सुतः श्रेष्ठो नापरो वेदपारगः । इति दायभागष्धृतात् । अन्यथा सुतत्वेन विशेषोपादानं व्यर्थ स्यात् । श्राचेऽनुपनीतस्य मन्त्रपाठाधिकारमाह मनुः । 'नाभिव्याहारयेद् ब्रह्म स्वधानिनयनादृते । शूद्रेण हि समस्तावद यावद्देदे न जायते' । अभिव्याहारयेत् वदेदिति यावत् । स्वार्थे णिच् अत्र प्रथमतो ज्येष्ठपुत्त्रः । यथा मरीचिः । 'मृते पितरि पुत्रेण क्रिया काय्या विधानतः । वहवः स्युर्यदा पुत्राः पितुरेव वासिनः । सर्वेषान्तु मतं कृत्वा ज्येष्ठेनैव तु यत् तम् । द्रव्येण चाविभक्तेन सर्वेरेव कृतं भवेत् । तदभावे यथाक्रमं कनिष्ठपुत्रपौत्रप्रपौत्राः । तथाच विष्णुपुराणम् । 'पत्र: पौत्रः प्रपौत्रो वा तद्दद्दा भ्रातृसन्ततिः । सपिण्ड सन्ततिर्वापि क्रिया नृप जायते । एतच षोडशश्रादपर्यन्तम् । तथाच छब्दोगपरिशिष्टम् । 'पितामहः पितुः पश्चात् प्रेतत्वं यदि गच्छति । पौवेणैकादशाहादि कर्त्तव्यं श्राषोड़शम् । । तत् पौत्रेण कर्त्तव्यं पुत्रवांश्चेत् पितामहः । सपिण्डीकरणप्रयन्तमपृथक् कर्त्तव्यमाह लघुहारीत: 'सपिण्डीकरणान्तानि ग्रानि श्राहानि षोड़श | पृथक् नैव सुताः कुर्य्यः पृथक् द्रव्या अपि कचित् । एषामभावे पत्नी तथाच शङ्कः । पितुः पुवेष कर्त्तव्या पिण्डदानोदकक्रिया । तदभावे तु पनी स्यात्तदभावे सहोदरः । भार्य्यापिण्डं पतिर्दद्यात् भवे भाय तथैव च । इति पुत्रधनं पनाभिगामि तदभावे दुहिटग्रामीत्यादिविष्णुादिवचनेन धनाधिकारश्रुतेः । तदभावे इति प्रपौत्रपय्र्यन्ताभावपरं पार्वणपिण्डदाढत्वेन धनाधिकारित्वेन च तेषां बलवत्त्वात् । 'पुत्रा स्त्री यथा पुत्रः पुत्रवत्यपि भर्त्तरि । पिण्ड दद्यात् जलचैव जलमात्रन्तु पुत्रियो For Private and Personal Use Only Page #391 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३८४ शुद्धितत्त्वम्। इति निर्मूलं समूलत्वेऽपि बालदेशान्तरितपुत्रसद्भावविषयमिति श्राइविवेकप्रभृतयः। पनाभावे कन्या। 'अपुत्रस्य तु या पुत्री सैव पिण्ड प्रदा भवेत्। तस्य पिण्डान् दशैवैतानेकाहेनैव निर्वपेत्' इति ऋष्यशृङ्गवचनात् 'गोत्र ऋक्थानुगः पिण्डः' इति मनुवचनेन दत्ताद्यपेक्षया तस्यावलवत्त्वात्। कन्याभावे यथाक्रमं वाग्दत्तादत्तादौहिवाः 'दत्तानां चाप्यदत्तानां कन्यानां कुरुते पिता। चतुर्थेऽहनि तास्तेषां कुर्वोरन् सुसमाहिताः'। इति ब्रह्मपुराणवचनात्। ननु 'दुहिता पुत्रवत् कुर्य्यान्मातापित्रोच संस्कृता। अशौचमुदकं पिण्ड मे कोद्दिष्टं सदा तयोः' इति शङ्खवचनात् । पुवानन्तरमेव दुहिनधिकारश्रुतेः। इति चेन्न पत्नयाः प्रथम धनाधिकारश्रुतेः। यथा याज्ञवल्काः। 'पत्नौ दुहितरश्चैव पितरो भातरस्तथा। तत्सूतो गोत्रजो बन्धुः शिष्यः स. ब्रह्मचारिणः । एषामभावे पूर्वेषां धनभागुत्तरोत्तरः' इति। तथा 'मातामहानां दौहित्राः कुर्बत्यहनि चापरे'। इति ब्रह्मपुराणात् । 'पौत्रदौहित्रयोर्लोके न विशेषोऽस्ति धर्मतः । तयोहि मातापितरौ संभूतौ तस्य देहतः। इति मनुवचनेन 'पौत्रदौहित्रसंयुक्खा ये तथा चिरजीविनः। प्रियङ्कराच बालानां ते नराः स्वगंगामिनः'। इति विष्णुधर्मोत्तरेण पौत्रतुल्यलाभिधानाच। तेन यथा पुत्राभावे पौत्रस्तथा. दुहित्रभाव दौहित्रः। न च दत्तकन्यादौहित्राभ्यां प्राक्सगोत्रत्वात् सोदराधिकार इति वाच्यम्। गोत्रवलापेक्षया पिण्डदानादेधनसाध्यत्वात् ऋकथग्राहिणो दुहिदौहित्रयोबलवत्वात्। अतएव दुहिटधनाधिकारे तइनेन मृतोपकारकरणं हेतुरित्याहापस्तम्बः। 'अन्तेवास्यर्थीस्तदर्थेषु धर्मकृत्येषु प्रयोजयेत् दुहितावेति तदर्थेषु मासिकादिना For Private and Personal Use Only Page #392 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir शुद्धितत्त्वम्। ३८५ तोगार्थ धर्म कत्येषु अदृष्टार्थमिति'। गोत्र ऋक्थानुगः पिण्डः इति मनूक्तः। 'अनंशो क्लीवपतितो जात्यन्धवधिरौ तथा । उन्मत्तजड़मूकाच ये च केचिनिरिन्द्रियाः'। इति मनूतानां 'पिरहिटपतित: षण्डो यश्च स्यादौपपातिकः । औरमा अपि नैतेऽशं लभेरन् क्षेत्रजाः कुतः'। इति नारदोतानाच्च भागानधिकारिणां पिण्ड दानानधिकारः । जात्यन्धबधिरौ जन्मप्रभृति अन्धबधिरौ निरिन्द्रियाः पङ्गादयः । शौतस्मातकर्मानधिकारिणो ग्टह्यन्ते इति रत्नाकरः। तथाच वृद्धशातातप:। 'चाण्डालं पतितं व्यङ्ग मुन्मत्त शवहारकम् । सूतिकां सूयिकां नारी रजसा च परिप्ल ताम्। श्व कुक्कुटवराहांश ग्राम्यान् संस्पृश्य मानवः । सचेलं सशिरः सात्वा तदानौमेव शुध्यति'। व्यङ्गः पाण्यादिविकल: । व्यङ्गोन्मत्तयोः सदाचारहोनत्वात् अस्पृश्य तति प्रायश्चित्तविवेकः । श्रौतस्मात क्रियानधिकारित्व सदाचारहीनत्वञ्च मूत्रपुरीषाद्य शौचापनयनासमर्थत्वे नेति बोध्यम्। सूयिकां प्रसवकारयित्री पिटहिट पोषणोडू देहिकविमुखः। श्रीपपातिकः उपपातकैः संस्पृष्टः। उपपातकौति प्रकाश कारपाठेऽपि स एवार्थः । अपपावित इति पाठे तु राजबधादिदेषेण बान्धवैर्यस्य घटापवर्जनं कतमिति कल्पतरुः। व्यक्त याज्ञवल्कोन 'न ब्रह्माचारिणः कुर्यटक पतिता न च। पाषण्डमाश्रितास्तेनान व्रात्या न विकर्मणः। गर्मभद्रुहथैव सुरापाश्चैव योषितः'। पाषण्ड वयोवाघधर्मः । स्तेनाः सततं चौर्यवृत्तयः। व्रात्या:षोडशवर्षपर्यन्तमप्राप्तोपनयनाः। विकमंगा: आलस्येनाश्रधानतया स्वधर्माननुष्ठाधिनः। व्यङ्गत्वादिना स्वधर्मानु नासमर्थाय बोध्या इति 'कश्चित् क्षिपति सत्पुत्रो दौहिती वा सहोदरः। गृहीत्वास्थीनि तद्भस्म नीत्वा तोये विनिः ३३-क For Private and Personal Use Only Page #393 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३८५ शुद्धितत्त्वम् । क्षिपेत् । इत्यादिपुराणे क्रमदर्शनादसापि दौहित्राभावे सोदरः पूर्वोक्तशवचनेऽप्येवं कमो बोध्यः । अत्र ज्येष्ठः হৃনিস্বামিয়া লাল নম্বল দুনি দুবৰিন্থি कनिष्ठचाटसद्भावविषयं तयोरभावे तथाविधी वैमात्रेयौ। 'भातुर्धाता स्वयं चक्रे तद्भा- चेन विद्यते। तस्य भाटसुतश्चक्र यस्य नास्ति सहोदरः'। इति ब्रह्मपुराणाहैमावेय. स्थाघि एकजातत्वेन वाटत्वात्। देशान्तरस्थ क्लौवैकवृषणानसहोदरानित्यादि छन्दोगपरिशिष्टेन परिवेदने वैमात्रेयस्थ भारत्वप्रसतावसहोदरानित्यनेन प्रतिप्रसवाच्च। पिटव्यपुत्रादौ भ्राटपदप्रयोगो गौणः। गुणश्च वीजिपुरुषापेक्षया समानसंख्यजनकजन्यत्वमिति। धनिपुवादिपिण्ड हयदातुः मोदरपुत्वाइनिपित्रादिपिण्ठ चयदारवाहमात्रेयख धनाधिकारित्वेन बलवत्त्वाच। ततश्च सहोदर इति पूर्वानुरोधात वैमात्रेयपरमपि अन्यथा सहोदराभावे वैमात्रेयसत्त्वे वैमात्रेया एवाधिकारापत्तेः। तेन वैमात्रेयाभावे सोदरवैमावेयभावक्रमवत् सोदरपुत्रस्तदभावे वैमात्रेयपुत्रः। तन्मालभोग्य पिण्डदाटतया धनाधिकारित्वेन बलवत्लात् तस्यातिदिष्टपुषः वाच। तदभावे पिता। 'पुत्रो माता पितावापि मातुलो गुरुरेव च । एते पिराह्न प्रदा जेयाः भगोनाव बान्धवाः' इति मवेतो वचमात्। 'न पुत्रस्य पिता दद्यात्' इति छन्दोगपरित शिष्टम् । मालपुवपर्यन्त सद्धावविषयम्। तदभावे माता। 'पुनो मातापिता पापि इत्यतापिशब्देन मातुः समुश्चयाब् । पितरौ मातरतथेत्यादौ धनाधिकार तथा दर्शनाच्च। प्रतएवं श्राइविवेके पितरमावे तुल्यन्यायतया मातापौत्युक्त मिति। तदभावे पुत्रवधूः। तथाच शमः। भा-पिण्डं पतिदंद्याव भने भार्था तथैव च । प्रथादेश्व सुषा चैव तदभावे हिजो For Private and Personal Use Only Page #394 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir शहितत्त्वम्। तमः'। पत्रादिषदात् श्वशरादेरषि परिग्रहः । तत्र स्नुषावा. भावात् हिजोत्तम इत्यत्न मपिण्ड क इति मैथिलानां पाठः । स्व खपदोपात्तसपिण्डविशेषाभावै 'अनन्तरः सपिण्डाट्यस्तस्य तख धनं भवेत्' इति धनाधिकारे तथा दर्शनादत्रापि सबिचितारतम्येन मानपुत्रवधः पौवीपौत्रवधूः प्रपौत्रौप्रपौत्रवधः पितामहः पितामही पित्यादयः सपिण्डासाधिकारिणः । पुमाभावे सपिण्डा इति वक्ष्यमाणवचनात्। शङ्कवचनस्थमैथि. सपाठाच तदभावे समानोदकाः । सपिण्ड सन्ततितिर्वापि इति वस्त्रमाणात् । सपिण्ड सन्तति: समानोदका इत्यर्थः । तदभाव समोवाः सगोवाश्चैवेति गोध कथानुम: पिण्ड इत्युक्तत्वात् । एषामभावे सर्वेषां समानोदकसन्ततिरिति वक्ष्यमाणाञ्च । सदभावे मातामहः। 'मातामहानां दौहिवाः कुर्वन्यहनि चापरे। तेऽपि तेषां प्रकुर्वन्ति हितीयेऽहनि सर्वदा' इति बनपुराणात्। तदभावे मातुलः तदभावे भागिनेयः 'मातुलो भामिनेयस्य स्खमीयो मातुलन च' इति भातातपौयपाठक्रमात् तदभावे सविधिक्रमेण मातामहसपिण्डाः । सदभावे मातामहसमानोदकाः। तथाच विष्णुपुराणम् । 'सपिण्ड सन्ततिर्वापि क्रिया: मृप जायते। एषामभावे सर्वेषां समानोदकसन्ततिः। मारपक्षस्य पिण्डेन सम्बन्धा ये जलेम वा' इति वचनात्। तदभावे खशरः तदभावे जामाता 'बामातुः श्वशरायकस्तेषां तेऽपि च संयताः' इति ब्रह्म. पुराणपाठक्रमात् तदभावे पितामहीमाता। भागिनेयसुतानाच सर्वेषान्सपरेऽहनि। थाई कार्यञ्च प्रथम सात्वा छत्वा बत्तक्रियाम्' इति ब्रह्मपुराणात् । पपरेऽहनि इत्यवा. शौचान्तादिनस्येति शेषः । तदभावे यथाक्रम शिष्यविंगाचायाः। गोतमेन 'पुत्राभावे सपिण्डाय माटसपिण्डा वा For Private and Personal Use Only Page #395 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३८८ शुचितत्त्वम् । शिष्या वा दद्युः तदभावे ऋत्विगाचार्यो' इत्युक्तत्वात् । सदभावे सुपिसुहृदौ मित्राणां तदपत्यानामिति ब्रह्मपुराणपाठक्रमात् तदभावे एकग्रामवासी । 'संहतान्तर्गतर्वापि काय्या प्रेतस्य सत्क्रिया' इति विष्णुपुराणात् तदभावे तद्धनं गृहीत्वा यः कश्चित् सवर्गः । 'उच्छवबन्धु ऋक्थादा कारयेदवनीपतिः' इति विष्णुपुराणात् । श्रौई देहिकमधिकृत्य विष्णुपुराणं 'ब्राह्मणस्त्वन्यवर्णानां न करोति कदाचन । कामाल्लोभाद्भयान्मोहात् कृत्वा तज्जातितामियात्' । स्त्रियास्तु यथाक्रमं पुत्रपौत्रप्रपौत्राः विष्णुपुराणे पुचः पौचः प्रपौचो वेत्यविशेषश्रुतेः । तदभावे कन्या । अपुचस्य च या पुत्रौ तस्योद्देश्यगतलिङ्गाविवचया स्त्रीपु साधारणत्वात् धनाधिकारित्वाच्च तदभावे वाग्दत्ता दत्तानामपि अदत्तानामित्यत्रापि पितृपदस्य मातृपदोपलक्षणत्वात् । तदभावे दत्ता 'दुहिता पुचवत् कुर्य्यान्मातापित्रीय संस्कृता' इति मनुवचनात् । तदभावे दौहित्रः प्रागुक्तब्रह्मपुराणे तथा दर्शनात् । पौचदौहित्रयोर्लोके न विशेषोऽस्तिधर्मतः । तयोर्हि मातापितरौ सम्भूतौ तस्य देहतः । इत्यनेन यथा पुचाभावे पौत्तः तथा दुहित्रभावे दौहित्रः इति प्रागेव उक्तत्वात् । 'मातुलो भागिनेयस्य स्वस्रोयो मातुलस्य च । श्वरस्य गुरोश्चैव सख्युर्मातामहस्य च । एतेषां चैव भाय्याभ्यः स्वसुर्मातुः पितुस्तथा । पिण्डदानन्तु कर्त्तव्यमिति वेदविदां स्थितिः' इति वृडशातातपवचनेन मातामह्याच साक्षात् दौहित्रेण पिण्डदानश्रुतेः धनाधिकारित्वाच्च । दौहित्राभावे सपत्नीपुत्रः । तस्य पुत्रत्वमरणात् । यथा मनुः । सर्वासामेकपत्नीनामेका चेत् पुचिणौ भवेत् । सर्वास्तास्तेन पुत्रेण प्राह पुत्रवतौर्मनुः' । एकपत्नीनामिति एक: पति For Private and Personal Use Only Page #396 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir · शक्तित्वम् । ३८८ सामिति पत्र सपत्नीपुत्वस्य पुत्वत्वातिदेशात् तत्सत्त्वेऽपि स्त्रीणां सपिण्डनं मैथिलैरुक्त तन्न 'पुत्रेणैव तु कर्त्तव्य सपिण्डीकरणं स्त्रियाः। पुरुषस्य पुनस्त्वन्ये चालपुचादयोऽपि ये'। इति लघुहारौतवचने एवकारेणातिदिष्ट पुत्रमिषेधात् । अतएवोत्तराई भ्राटपुत्रोपादानं सङ्गच्छते । अन्यथा पुंसां तत्र पुत्रत्वातिदेशात् पुत्रत्वेनैव प्राप्तेः नाटपुत्रोपादानं व्यथं स्यात् । तमाह मनुः । 'भ्रातृणामेकजातनामेकश्चेत् पुत्रवान् भवेत् । सर्वे ते तेन पुत्रेण पुत्रिणो मनुरब्रवीत्। एकजातानामेकपिटमाटजातानां तथाच वृहस्पतिः। 'यो का जाता वहवो भ्रातरः स्युः सहोदराः । एकस्यापि सुते जाते सर्वे ते पुत्रिणो मताः'। एतन्यायमूलं तदिति चेन्न आदिपदपाह्येषु । 'धाता वा भ्राटपुत्रो वा सपिण्ड: शिष्य एव वा । सहपिण्ड क्रियां कृत्वा कुर्य्यादभ्युदयं ततः'। इति लघुहारीतोक्तषु न्यायानुपपत्तेः। भ्राता वेति वाशब्दात् तत् पूर्वेषां दौहितान्तानां तदपेक्षया प्रधानाधिकारिणां समुच्चयः । अतएव सपिण्डत्वेनैव धावत् पत्रयोरधिकारसिद्धौ पृथगुपादानं प्राधान्यज्ञापनार्थम्। पुत्रत्वातिदेशफलन्तु पुन्नामनरकनिस्तारः। अतस्तत्सत्त्वे क्षेत्र जाद्य करणञ्च। तथाहि 'पुन्नानो नरकाद् यस्मात्चायते पितरं सुतः। मुखमन्दर्शनेनापि तदुत्पत्तौ यतेत म:'। इति मनुव चने पुवामनरकत्राणाय पुत्रोत्पादनं विहितम् । तच्च फलं यद्यतिदिष्टपुत्राभ्यां भ्रासपत्नी. जाभ्यां निष्पन्नं तदासिद्धे इच्छाविरहात् तदुपायान्तरपुत्र. प्रतिनिधीभूतक्षेत्रजादे!पादानम्। पुत्रीत्पादनन्तु तदापि कार्य पुत्रसत्त्वेऽपि पुत्रान्तरेच्छाविधानेन तस्कर्तव्यताप्रतीतेः। यथा मत्स्यपुराणम् । 'एष्टव्या वहवः पुत्रा यद्यप्येको गयां व्रजेत्। यजेत वाखमेधेन नीलं वा वृषमुत्सृजेत् । For Private and Personal Use Only Page #397 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३९० शरितखम्। एवमेव कल्पतरुषारिजातशूलपाणिमहामहोपाध्यायरवाकर वाचस्पतिमिश्रादयः। स्त्रीणामपि पुत्रात् पुनामनरक निस्तारणमाहतुः रत्नाकर शवलिखिती। 'पात्मा पुत्र इति प्रोक्तः पितुर्मातुरनुग्रहात्। पुनाबस्वायते पुत्रस्तेनापि पुत्र. संजितः। पूर्वोत्तलघुहारोतवचने पुत्रेणेति तमत्वमाव. विवक्षितम्। 'सपिण्डीकरणतासां पुत्राभावे न विद्यते। इति मार्कण्डेयपुराणैकवाक्यत्वात्। 'यानि पञ्चदशाद्यानि अवस्थेतराणि च । एकस्यैव तु दातव्यमपवायाच योधितः'। इति छन्दोगपरिशिष्टेन अपुत्राया एवाद्यपञ्चदशयाकैः प्रेतत्व. परिहारोतत्वाच्च एतत् पत्युरभावे द्रव्यम्। 'पपुवायां मृतायान्तु पतिः कुर्यात् सपिण्ड नम्। खवादिभिः सहै. वास्याः सपिण्डीकरणं भवेत्' इति पैठोनसिवचनात्। तलब शिशौ पुत्रेऽन्येनापि सपिण्डाते। एवं पतिसत्त्वेऽपि। अतएव मैथिलैरवौवाया: सपिण्डन नास्तोत्लुताम् । तदभावे पतिः 'भार्या पिण्खं पतिदद्यात्' इति शलवचनात्। न जायायाः पतिः कुर्यादपुवाया अपि क्वाचित्' इति छन्दोगपरिशिष्टवचनम्। सपत्नोपत्रपर्यन्त सद्भाकविषयम् । पत्यभावे सुषा 'स्व वादेव स्नुषा चैव' इति यमवचनात् । साबिध्यक्रमेण सपिण्डाः। शावचने। तदभावे सपिण्डक इति मैथिल. पाठात्। तदभावे सपिण्ड इति पूर्वोक्त गोतमवचने सामान्यतः श्रुतेछ। तदभावे समानोदकाः। सपिङ सन्तति. त्वविशेष श्रुतेः। तदभावे मगोत्राः। समानोदकसन्ततिः रिति वस्त्रमाणात् । श्राइविवेकेऽप्येवम्। एषामभावे पिता। 'दत्तानाचाप्यदत्तानां कमानां कुरते पिता। इत्यतत्वात् । सदसावे भाता। 'पुनो धाता पिता वापि'। इत्यविशेष. अतः। तदभाव यमाक्रमम्। दायभागोतोपकारतारतम्येक। For Private and Personal Use Only Page #398 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir शुचितत्त्वम् । बलस्य 'मातुलो भागिनेयस्य स्वस्त्रीयो मातुलस्य च । खशरस्य गुरोखेव सख्युर्मातामहस्य च । एतेषाञ्चैव भार्य्याभ्यः स्वसुर्मातुः पितुस्तथा । पिण्डदानन्तु कर्त्तव्यमिति वेदविदां स्थितिः' इति शातातपवचनात् । भगिनोपुत्रभर्त्तभागिनेयभ्राढपुत्रजामातृभत्तृ' मातुलभत्तृ शिष्याः पत्यपेक्षया पौत्रादिवत् पिण्ड दानतारतम्येन क्रमेणाधिकारिणः । तथाहि तत्पिण्डतत्पुव देयतत्पित्रादिपिण्डत्रयदातृत्वात् भगिनीपुत्रः । तदभावे मर्त्तृभागिनेयः । पुत्राद्भर्त्तुदुर्बलत्वेन तत् स्थानपातिनोरपि बलान्याय्यत्वेन तद्भतृ देयपुरुषत्त्रयपिण्डतत्भतृ पिण्डदत्वात् । तदभावे भ्रातृपुत्रः । तत्पिण्डतत्पुत्रदेयतत् पित्रादिपिण्डदत्वात् । तदभावे जामाता । 'मातृवसा मातुलानौ पितृव्यस्त्रौ पितृस्वसा । श्वश्रः पूर्वजपत्नी च मातृतुल्याः प्रकीर्त्तिताः' 1 इति बृहस्पतिवचनेन मातृष्वस्रादौनां मातृतुल्यत्वाभिधानात् । स्वस्रीयाद्यैः सह नामातुः पुत्रतुल्यत्वप्रतीतः । अतएव तेषां धनभागित्वमाह वृह स्पतिः । ' यदासामौरसो न स्यात् सुतो दौहित्र एव वा । तत्सुतो वा धनं तासां स्वस्रीयाद्याः समाप्न ुयुः । धनग्राहित्वेनापि पिण्डदातृत्वमाह मनुः । 'गोत्र ऋक्थानुगःपिण्डः' इति । तदभावे भर्त्तृमातुलभ शिष्याः क्रमेणाधिकारिणः । शः तातपौयपाठक्रमानुरोधात् । प्रातिविका नामभावे पितृवंशमातृवंशौ । 'पितृमातृसपिण्डैश्च समानसलिलेन्ट'प' इति ब्रह्मपुराणेऽविशेषश्रुतेः । तयोरभावे ऽसम्बन्धौ द्विजोत्तमः । पूर्वोक्तशङ्खवचने द्विजोत्तम इति गौड़ीयपाठात् । संघातान्तर्गतेर्वापीति भविशेषश्रुतेः । विधा क्रियाकर्त्तृत्वमाह विष्णुपुराणम्। 'पुत्रः पौत्रः प्रपौवो वा तद्दद्दा भ्रातृसन्ततिः । पिण्ड सन्ततिर्वापि क्रियाहा नृप जायते । For Private and Personal Use Only Page #399 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org # Acharya Shri Kailassagarsuri Gyanmandir ३८२ शचितत्त्वम् । एषामभावे सर्वेषां समानोदक सन्ततिः । मातृपक्षस्य पिण्डेन सम्बन्धा ये जलेन वा । कुलइयेऽपि चोत्मने स्त्रीभिः कार्य्या क्रिया नृप । संघातान्तर्गतैर्वापि कार्य्या प्रेतस्य सत्क्रिया । उत्सवबन्धु ऋक्थादा कारयेदवनीपतिः । पूर्वाः क्रिया मध्यमाश्च तथा चैवोत्तराः क्रियाः । त्रिप्रकाराः क्रिया होतास्तासां भेदान् शृणुष्व में । आदाहवाय्यायुधादिस्पद्यन्ताथ याः क्रियाः । ताः पूर्वा मध्यमा मासिमास्ये कोद्दिष्टसंज्ञिताः । प्रेते पितृत्वमापन्न सपिण्डीकरणादनु । क्रियन्ते याः क्रिया पिवप्राः प्रोच्यन्ते तानृपोत्तराः । पितृमातृसपिण्डैश्च समानमंलिलैर्नृप । संघातान्तर्गतैर्वापि राज्ञा वा धनहारिणा । पूर्वक्रियास्तु कर्त्तव्याः पुत्राद्यैरेव चोत्तराः । दौहित्रैर्वा नरश्रेष्ठ काव्यास्तत्तनयैस्तथा । मृतानि तु कर्त्तव्याः स्त्रोणामप्युत्तराः क्रियाः । प्रतिसंवत्सरं राजन् एकोद्दिष्टं विधाविधानतः । श्रादाहेति दाहावर शौचान्तविहितवायायुधादिस्पर्शान्तास्ताः पूर्वा मासिमासीत्येकादशाहादि सपि - ण्डनान्तप्रेतक्रियोपलक्षणम् । सपिण्डनोत्तराः पार्वणादिक्रिया उत्तराः । अत्र पुत्रादिमपिण्डादयः पूर्वाः क्रिया अवश्यं कुर्य्यः । मध्यम क्रियायाम नियमः । उत्तरक्रियायां पुत्रादयो वाटसन्ततिपय्र्यन्ता नियताः । श्राद्धविवेकेऽप्यवम् । दौहित्रैर्वेति वाशब्दः समुच्चयार्थः तेन दौहित्रोऽप्य त्तरक्रियायां नियताधिकारी । उत्तमेदहित्रतनयेरिति पुत्रिकापुत्रविषयमिति कल्पतरुः । कर्तृप्रकरणात् स्त्रीणामिति वा कर्त्तरि कृत्य इति कर्त्तरि षष्ठौ । उत्तरक्रियायां प्रतिसंवत्सरमेकोद्दिष्टविधाननियमात् । न पार्वणलडिश्राद्धादो स्त्रीणामधिकारः । मार्कण्डयपुराणम् । 'सर्वाभावे स्त्रियः कुर्य्य: भत्तृणाममन्यकम् । तदभावे च नृपतिः कारयेत् खकुटः For Private and Personal Use Only Page #400 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir शुद्धितत्त्वम् । बवत्। वीणामप्य वमेवैतदेकोद्दिष्टमुदाहृतम् । मृताहनि यथान्यायं नृणां यहदिहोदितम्'। स्त्रियोऽत्रासवर्णोढ़ाऽपरिणीता वेति श्रादविवेकः। सवर्णोढ़ायाः पुत्रपौत्र पर्यन्ताभाव एव विधानात्। स्त्रोणामिति तु संप्रदानपरम् । एवमेवामन्त्रकमिति श्राइविवेकः। पत्र स्त्रिय इत्यस्यासवर्णोंढ़ापरिणौतापरत्वव्याख्यानात्। स्त्रीणां मन्त्र निषेधोऽपि तत् संप्रदानकवाद एवावगम्यते। न तु स्त्रीमानसंप्रदानके । एतच्च विप्रेतरपरं तस्य हौनवर्णश्राइनिषेधात्। कल्पतरौ तु स्त्रीणामपि एवमिति यादृशेन सम्बन्धेन पिटव्यत्वादिना पुरुषाणामेकादशाहादिवाई तादृशेनैव सम्बन्धेन स्त्रीणामतत् कर्तव्यमिति। एतयाख्याने स्त्रीसम्प्रदानक श्राद्धे सुतरां मन्त्राः पाव्याः । याज्ञवल्कोनापि समन्त्र कमेकोद्दिष्ट मपिगड़ नच्चोखा एतत् सपिण्डोकरणमेकोद्दिष्टं स्त्रिया अपि इत्यनेन स्त्रीया अपि तथैवेत्युक्तम्। 'मातुः सपिण्डीकरणं पितामह्या सहोदितम् । यथोक्नैव कल्पेन पुत्रिकाया न चेत् सतः' । इति छन्दोगपरिशिटेनापि यथोक्तेनैव कल्पनेत्यनेन मन्त्रादिकमतिदिष्टम् । व्यव. हारोऽपि तथेति। तदयं संक्षेपः। ज्येष्ठ पुत्रकनिष्ठपुत्रपौत्रप्रपौत्र अपुवपनौकर्मासमर्थपुत्रयुक्त पत्नी-कन्या वाग्दत्तादत्त कन्यादौहित. कनिष्ठ सहोदरज्येष्ठसहोदर-कनिष्ठवैमात्यज्य ठवैमात्रेयकनि. ठसहोदरपुत्र ज्येष्ठ सोदरपुत्र कनिष्ठवैमात्रेयपुत्र ज्येष्ठवैमावेय-पुत्रपिटमापुत्रवधूपौत्रीदत्तापौत्रीपौत्रबध-प्रपौत्री द ताप्रपौवौपितामह पितामही पिळव्यादि सपिण्डसमानोदकसगोत्रमातामहमातुलभागिनेय मारपक्षसपिण्डतत्समानोदक असवर्णाभाया अपरिणीतास्त्रौखशुरजामाळपितामहौमाशिष्यविंगाचार्यमित्रपिमित्र एक ग्रामवासीग्रही. For Private and Personal Use Only Page #401 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ૨૪ शचितत्त्वम् । भ्रातृपुत्रजामातृभर्त्तृ मातुलभ - तवेतन सजातीयाः भष्टचत्वारिंशत्प्रकाराः क्रमेणाधिकारिणः । प्रियास्तु ज्येष्ठपुत्र कनिष्ठपुत्रपौत्रप्रपौत्र कन्यावाग्दत्तादत्तादोहिaanatyaपतिषासपिण्ड समानोदकसगोव-पिळाव भगिनोपुत्रभर्त्तृ भागिनेय शिष्वपितृसमानोदकपितृवंश्या: मातृसमानोदकमातृवंश्यादिजोत्तमाचतुर्विंशतिप्रकाराण्यपि इति यत्र तु कतिचित् जाहानि कृत्वा कश्विन्तृतस्तदवशिष्टानि प्रेतश्राहानि तदनन्तराधिकारिणा कार्याणि न तु सर्वाणि 'सपिण्डीकरणा न्तानि यानि श्रहानि षोड़श । पृथङ्नैव सुताः कुर्य्यः पृथग्दब्बा अपि कचित्' इत्युक्तत्वात् यत्तु श्रावचिन्तामयो । 'एकोद्दिष्टन्तु कर्त्तव्यं पाकेनैव सदा स्वयम् । अभावे पाकपात्राणां तदहः समुपोषणम्' इति लघुहारौतवचनात् । पावपात्राभावः पाक सामग्रप्रभावोपलचकः । तदापि नामश्राएं किन्तूपोषणमेव श्रावस्था नीयमित्यर्थः । स्वयमित्यभिधानादपाटवादिमापि नान्यद्दारा कारयितव्यम् । अतएव उपवासेनेव श्रापस्थानोयेन तदकरणप्रायखित्तनैव कृतकृत्यतया बाह वित्र इति वचनादपि नैकादश्यामनुष्ठानमिति तब षोड़शयाधिकारिणां कदाचित्तथात्वे । 'यस्येतानि न दीयन्ते प्रेतबाधानि षोडश । पिशाचत्वं ध्रुवं तस्य दत्तः श्राहमतेरपि' । इति बमवचनेन षोडशवाहाभावे प्रेतत्वपरीहारो ज्ञ खात् । तखादुपवासो न श्रावार्थ: किन्तु तदानीन्तनाकरच प्रायवित्तार्थः । घथा स्वकालात संस्कारे प्रायचित्त व्रत्वा बालान्तरे तत्करणम् । तथावापि तद्दिने उपवासं बवा एकादश्यां श्राषं कर्त्तव्यमिति । एकोद्दिष्टं नान्यद्दारा कार्यमिवापि गोत्रजेतरत्वेनेति विशेषबोयम् । 'न कदाचितु सगोबाय चाचं कार्यमगोवजेः' इति प्रेत वाडे ब्रा For Private and Personal Use Only Page #402 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अदितत्त्वम् । ३९५ पुराणात्। पत्र हि नागोवजस्य साक्षात् कर्तत्व निषिध्यते। स्वगोत्रायत्यत्र सम्बन्धापत्तेः। तस्मात् अगोत्रजैहारभूतैः सगोत्राय श्राई न कार्यमित्यस्यार्थः । तथाच पर्य्यदासपक्षे सगोवजहारा कर्तव्यमिति सुव्यक्तमेव प्रसज्यपक्षे तु पगोत्रजविशेषणवरसात् सगोत्रजलाभ: प्रेतश्राद्धधर्मग्राहिखात्। सांवत्सरिकमपि तथेति भावविवेकः । कल्पतरना. करयोस्तु सगोत्रायेति पठितम्। स्वम् आत्मीयं गोवं यस्य स स्वगोतः विद्यमानगोत्र इत्यर्थः। तस्मी श्राचं कर्तव्यं तम गोत्रे विद्यमाने अन्यगोत्रेण संघातान्तर्गतेन राजा वा बाई न कर्तव्यमिति व्याख्यातञ्च एतन्मतेऽप्यूढदुहितादीनां असपिण्डवेऽपि न निषेधः । वस्तुतस्तु तत्पाठेऽपि कर्मधारयापेक्षया बहुबौहेर्जधन्यत्वात् स्वम् प्रात्मीयञ्च तत् गोवञ्चेति ती पन्य गोवहारा श्राई न कार्यमित्यर्थः। भव गोवं कूलं 'सन्ततिर्गोवजननकुलान्य भिजनान्वयौ' इत्यमरकोषात् ततो लघुहारोतवचने स्वयं पदं खगोवपरम् । अन्यथा ब्रह्मापुराणे पगोत्रजपदवैयापत्त: । न च पाकस्याङ्गत्वेन प्रधान तिथिकर्तव्यतानियम इति वाच्यम् । 'ब्रतोप्रवासनियमे घटि का यदा भवेत्। सा तिथिः सकला जेया पिवथै चापराहिको' इति देवलवचनेन सुहर्तमावलाभेऽपि कर्तव्यतोपदेशात् तदानी पाके तदसभावात्। एवं उदीयागशेष. भोजनेऽपि न तनियम इति। पाके सपिण्हाधिकारमार देवखः । तथैवामन्त्रितो दाता प्रात: सातः सहाम्बरः । आर. भत नवैः पावैरबारमं सवान्धवाः' । चव सपिण्डादिविचारः। मत्यपुराले। 'पभाजयतु. बांयाः पिनायाः पिण्डभामिनः। पिण्डदः सप्तमस्तेषां शापिय पातपौरुषम्। नन्वेवं चावादिभिः सह पिक For Private and Personal Use Only Page #403 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ६६ शद्धितत्त्वम् । तल्ले पभोक्तत्वासम्भवात् कथं सपिण्ड त्वमिति चेदुच्यते। तेषा. मपि पिण्ड लेपयोः सम्बन्धोऽस्ति तथाच बौधायन: । 'प्रपितामहः पितामहः पिता स्वयं सोदयंभ्रातरः सवर्णायाः पुनः पौत्रः प्रपौत्रो वा एतानविभक्त दायादान् सपिण्डामाचक्षते । विभक्तदायादान् सकुल्यानाचक्षते मत्स्वङ्गजेषु तगामी घ्यर्थो भवति' इति पस्यार्थः पिबादिपिण्डवयेषु सपिण्ड नेन भोक्तृत्वात्। पुवादिभिस्त्रिभिस्तत्पिण्डदानात्। यश्च जीवन् यस्य पिण्डदाता स मृतः सन् सपिण्ड नेन तत्पिण्डभोक्ता एवं सति मध्यस्थित: पुरुषः पूर्वेषां जीवन् पिण्ड दाता मृतः सन् तत्पिण्डभोक्ताऽपरेषां जीवतां पिण्डसम्प्रदानभूत पासीत्। मृतैच तैः सह दौहित्रादिदेयपिगडभोक्ता अतो येषामयं पिण्डदाता ये चास्य पिण्डभोतारस्तेऽविभक्तं पिगडरूपं दायमग्नन्तौति अविभक्तदायादा: सपिगडा इति। इदच सपिगडत्वं सकुल्यत्वञ्च दायग्रहणाघम् अशौचाद्यर्थ न्तु पिण्डलेपभुजामपि 'लेपभाजयतुर्थाद्याः पित्राद्याः पिण्डभागिनः'। इति प्रागुक्तमत्यपुराणात्। वक्ष्यमाण कूर्म पुराणशलिखितवचनाच। पिण्ड यथा परस्परं भोक्तृत्वं तथा लेपे तुल्यन्यायात्। हारलतायां कूर्म पुराणम्। 'सपिपडता तु पुरुषे सप्तमे विनिवर्त्तते। समानोदकभावस्तु जन्मनाम्बोरवेदने। पिता पितामहवैव तथैव प्रपितामहः। लेपभाजश्चतुर्थाद्यः सापिगडा साप्तपौरुषम्'। तेपभागिभ्यस्तुद्ध यावज्जन्मनाम्नो नवेदनं यावदमुकनाम्नोऽमात् पूर्वपुरुषादयं जात इति विशेष: अयमस्मत् कुले जात इति सामान्यतो वा स्मर्यते तावसमानोदकत्वमिति हारलता। अब परदचनेनैव सापिण्डासिधौ पूर्ववचनपूर्वाई नौवपिटकवादिना अधिकपुरुषेषु पिण्डखेपसम्बन्धेऽपि सपिण्डतानिहात्तिचापमाय। सर्वदेशीया. For Private and Personal Use Only Page #404 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir शुदितत्त्वम्। चारोऽपि तथा। यथा श्राइविवेकऽपि पार्वणश्राकानन्तरं नित्यथाद्धे विकल्प उक्तः । मार्कण्डेयपुराणम्। 'नित्य क्रियां पितृणान्तु केचिदिच्छन्ति सत्तमाः। न पितृणान्तथैवान्ये शेषं पूर्ववदाचरेत्'। अत्र पूर्वार्धात् पितॄणां प्राप्तौ न पितृणामित्यत्र पुनः पितृणां ग्रहणं सनकादीनामनोत्सर्गाभ्यनुज्ञानार्थमिति फलान्तरमुक्त हरिशर्मणापि अन्यार्थं पुनर्वचनमिति लिखितम्। अथ यः खलु पिण्डान् दत्त्वैव मृतः परतश्चाप्राप्तपिटभावः स कथं सपिण्डः । एकपिण्डदाटत्वभोतृत्वलक्षणसम्बन्धाभावादिति चेत् तदयोग्यतयेति ब्रुमः । योग्यताप्रयोजकञ्च सामान्य शास्त्रविषयत्वम्। ततश्चात्यतिवृद्धप्रपितामहावधिकाधस्तनानां षणां पुंसां प्रत्येकापेक्षया सप्तानामेकगोत्राणां स्वावधिपरतनानां सप्तानाञ्च सापिण्डा पिण्ड लेपयोर्दाढत्वभोक्तृत्वसम्बन्धादिति स्त्रीणान्तु भर्तमापिण्डेन सापिण्डाम्। प्रत्तानां भत्तसापिण्डामिति वचनात् । नन्वेवं कन्यायाः कथं सपिण्डयतेति चेत् आदिपुराणवच. नात् वैपुरुषं सापिगड्यम् । यथा 'सपिण्डता तु कन्यानां सवर्णानां त्रिपौरुषो'। अत्र कन्यानामनुढ़ानां अप्रत्तानां त्रिपौरुषमिति वशिष्ठवचनात् । तेन आत्मपञ्चमे वृद्धप्रपितामहे सापिण्डा निवर्तते इति प्रतिपादितम्। अतएव कन्याया: प्रपितामहनात्रा तत् सन्ततिभिः सह सापिण्ड्याभावात् कन्यामरणजननयोस्तषां सपिण्डाशौचं नास्ति किन्तु ममानोदकनिमित्तमेवाशौचमिति एवं तेषामपि जननमरणयोः कन्यानामिति शूलपाणिमहामहोपाध्यायाः। यत्तु कूर्मपुराणम्। 'अप्रत्तानां तथा स्त्रीणां सापिण्डंध साप्तपौरुषम् । प्रत्तानां भर्तसापिण्डं प्राह देवः पितामहः'। इति रत्नाकरकृतम्। तहिवाहे पिटपक्षविषयम्। यथा विष्णुपुराणं ३४-क For Private and Personal Use Only Page #405 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir शुदितत्त्वम्। 'सप्तमी पिटपक्षाच मापक्षाञ्च पञ्चमौम्। उहहेत हिजो भार्या न्यायेन विधिना नृप'। सप्तमी पञ्चमी हिवेति शेषः । भर्तसापिण्ड्यमित्यत्र साप्तपौरुषमित्यनुषज्यते। तेन भर्तसमानसापिण्डामित्यर्थः। शङ्खलिखितौ। 'सपिण्डता तु सर्वेषां गोवत: साप्तपौरुषो। पिण्डच्चोदकदानञ्च शौचाशौचं तदानुगम्'। गोत्रत: गोवैक्ये तेन मातामह कुले कदाचित् षट्पुरुषपर्यन्तं पिण्ड सम्बन्धेऽपि न सपिण्डता। तान् सप्तपुरुषान् आसमन्तात् कारण पिण्डादिकमनुगच्छतौति तदानुगम्। एतेन सपिण्डता एकशरीरावयवान्वयन सवति तथाहि पितुः शगैरावयवान्वयेन पित्रा सह एवं पितामहादिभिरपि पिलद्वारेगा तच्छरीरावयवान्वयात् । एवं माटशरीरावयवान्वयेन मावादिभिरिति। एवं पत्या सह पत्नया एकशरीरारम्भकतया सापिण्डाम् । तथाच गर्भोपनिषदि 'एतत् षाट्कोषिकं शरीरं बौणि पिदतः नौणि माटतः अस्थिस्नायुमज्जानः पिटतः त्वमा सरुधिराणि मा. बश्चेति' तत्र तत्रावयवान्वयप्रतिपादनात् निर्वाप्य पिण्डान्वये तु सापिण्डेध घाटपिटव्यादिसापिण्डंग न स्यात्। अतिप्रसङ्गास्तु सप्तान्यतमत्वेन प्रयोगोपाधिना निरसनीयः। योवं मातामहादीनामपि मरणे सपिण्ड त्वेन दशाहाशौचं प्राप्नोति स्यादेतत् यदि मातामहादीनां मरणे विरानं स्यादशौचकम् इत्यादि विशेषवचनं न स्यात्। यत्र तु विशेषवचनं नास्ति त्वत्र दशाहमिति मिताक्षरारत्नाकरादिमतमपास्त लेपभाज इत्यादि वाचनिकेऽर्थे सापिण्डेय एकशरीरावयवान्वयरूपखकपोलरचितार्थानवकाशात् निर्वाप्य पिण्डसम्बन्धेन भावादोनां सापिण्डास्य मत्सपुराणबौधायनाभ्यां पूर्व मुक्तत्वात् कामधेनुहारलताकल्पतरूपारिजातकारादिभिस्तथैव व्याख्या For Private and Personal Use Only Page #406 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir शुद्धितत्त्वम् । ३८८ सत्वाश्च । रेतः शोणितपरिणामरूपत्वादपत्यगणैरस्य भवतु वा तथा पत्या सह पना एकशरीरान्भकतया प्रत्यक्षबाधितत्वात् कथं सपिण्डा मातामहादौनां विशेषवचनाभावात् सपिण्ड त्वेन दशाहाद्यशौच प्रसङ्गाच्च मातामहादौ सापिण्डास्व लोकविरुडत्वाच्च भवतु वा तथा शरीरद्वारा सापिण्डं तथापि वचनात् यथासप्तान्तर्गतत्वं तन्त्रं तथा गोत्रतः साप्तपौरुषीति वचनात् गोत्रैकमपि प्रागुक्तवचनात् कन्यायास्त्रिपौरुषम् ऊढ़ायाश्च भर्तृसपिण्डनेन सापिण्डयमिति चेत् तदेतन्मतेऽपि व्यवस्थायां न क्षतिरिति अतएव सुमन्तुवचनाभिहितं यद्दशमपुरुषपर्यन्तमशौचं तत्सप्तम पुरुषाभ्यन्तराशौचान्धूनं त्रिराव' यथा ब्राह्मणानामेकपिण्डवधानामादशमाधर्मविच्छित्तिर्भवति श्रसप्तमात् ऋक्थविच्छित्तिर्भवति आतृतीयात् स्वधाविच्छित्तिर्भवति श्रन्यथा पिण्डाशौच क्रियाबुच्छेदात् ब्रह्महत्यातुल्यो भवतीत्यस्यार्थः । एका समानापिण्डस्वधा येषां ते तथा यथैकोद्दिष्टस्य पिण्डे तु अनुशब्दो न युज्यते इत्यत्रानुशब्देनानुशब्द युक्तमन्त्रो लक्ष्यते अनुयुक्तमन्त्रस्तु ये चात्रत्वा मनुयांश्च त्वमनु तस्मै ते स्वधा इति तथा पिण्डस्वधाशब्देन पिण्ड सम्बन्धिस्वधा शब्दयुक्त मन्त्र करण क देयजलं लक्षितम् । तथाच ऊर्जं वहन्तोरमृतं घृतं पयःकौलालं परिस्रुत' स्वधास्य तर्पयत मे पितॄन् इत्यनेन पिण्डान् सि दित्युक्तम् । ततश्च एकपिण्डस्वधानां समानोदकानामित्यर्थः । अतएव मनुः । 'जन्मन्ये कोदकानान्तु विरात्रात् शहिरिष्यते' । विष्णुपुराणं 'मातृपक्षस्य पिण्डेन सम्बन्धा ये जलेन वा । मातृपक्षस्य मातामहपक्षस्य पिण्ड ेन सम्बन्धाः जलेन सम्बन्धाः समानोदका इति' श्राद्धविवेकेऽपि व्याख्यातम् । 'असम्बन्धा भवेदु या तु पिण्डेनैवोदकेन वा' इति विवाहेऽप्य ुक्तम् अत्र For Private and Personal Use Only Page #407 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir शुद्धितत्त्वम् । पुत्रिकायाः पार्वणे पिण्डोदकयोः सम्बन्धात् कन्यामावेऽपि तदयोग्यतायाः सत्त्वात् । कन्यापिण्डोदकसम्बन्धोच्यते एतदनु. सारादपि तस्याः सपिण्डता बोहव्या तस्मादेकपिण्डवधाना. मित्यनेन समानोदकभावः समाख्यात: न तु दशमपर्यन्तं पित्रादिजीवनादिना सापिण्डासम्बन्धेऽपि सापिण्ड विहितं प्रागुक्तयुक्तोः स्वधेत्यस्य तदनुपयुक्तत्वेन वैयर्थ्यापत्तेः। अपुत्र. धनाधिकारस्तु सन्निहिततराभावे सप्तमपुरुषपर्यन्त मृतपित कस्य खोपलक्षितश्राद्धाधिकारः पुरुषत्रय पर्यन्तमिति अत्र खधाशब्दो मन्त्रपरः पितृपक्षपरोऽपि। तथाच गुणविष्णुता श्रुतिः स्वधा वै पितृणामन्त्रमिति' । दशमपुरुषपर्यन्तं समानो. दकत्वेऽपि न त्रिरात्रं किन्तु पक्षिण्यादि तथाहि उदकक्रियामधिकृत्य पारस्करः। 'सर्वे ज्ञातयो भावयन्ति । आसप्तमा. दृशमाहा समान ग्रामवासेन यावत् सम्बन्धमनुस्मरेयुर्वा' इति भावयन्ति निष्पादयन्ति अत्र यावत् सम्बन्धमनुस्मरेयु. रेककुलजातावमिति स्मरणं भवतीत्य नेनैव सर्वेषामुदकदाने प्राप्ते यदा सप्तमाहशमाटुक्तं तत्सत्रिकर्ष तारतम्येनाशौचभेदेऽम्य दककर्म समानार्थमिति । अशौच भेदस्तु सप्तमपुरुषपर्यन्तं सपिण्डत्वाद्दशाहः। ततश्च दशमपुरुषपर्यन्तं वाहः । तथाच विष्णुवृहस्पती। 'दशाहेन सपिण्डास्तु शुध्यन्ति मृतसूतके । विरात्रेण सकुल्यास्तु स्नात्वा शुध्यन्ति गोत्रजाः'। ततः चतुर्दशपुरुषपर्यन्त पक्षिणी ततश्च जन्मनामस्मृतिपर्यन्त. मेकाहः। तथाच मिताक्षराविवादचिन्तामण्योदृहन्मनुः । 'सपिण्डता तु पुरुष सप्तमे विनिवर्त्तते। समानोदकभावस्तु निवर्त्तता चतुर्दशात्। जन्मनामस्मतरे को तत्परं गोत्रमुच्यते' । प्रत्र समानोदकत्वे हिविधे पूर्वत्र गोतमः पक्षिणीमसपिण्ड परन हारीतः। 'मातामहे विरात्र स्यादेकाहस्त्वसपिण्ड के' For Private and Personal Use Only Page #408 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir शुद्धितत्त्वम् । इति । अत्रैव गोत्रजानामहःस्मृतमिति जावालवचनं ततः परं सर्वथा समानोदकतानिवृत्तेः। मानमात्रमिति नावा शुयन्ति गोत्रजा इति वृहस्पत्युतात्वादिति। ___अथ अशौचसंक्षेपः। जननाशौचमध्ये जननाशौचान्तरपाते पूर्वाशौचकालेन शुद्धिः । पूर्णाशौचान्तदिने पूर्णाशीचान्तरपाते अन्तिमदिनोत्तरदिनहयेन शुद्धिः । अन्तिमदिवसोत्तरप्रभाते सूर्योदयात् पूर्व तत्पाते सूर्योदयावधि दिनत्रयेण शुद्धिः। एवं मरणाशौचेऽपि वड़ितदिनयत्रयाभ्यन्तरे प्रशौचान्तरपाते पूर्वेणैव शुद्धिः। अशौचत्रितयान्तकत्यमेकदैव। तत् द्वितीयदिनकृत्यं तत्परदिने अत्र दशमदिनतत्प्रभातयोः पितृमातृभत्तु मरणे तु न दिनयत्रयाच्छुद्धिः किन्तु स्वाबध्येव सम्पर्णाशौचमिति जातिजननाशौचमध्ये स्वपुत्रजनने पूर्वार्द्ध पूर्वेण परार्द्ध परेण शुद्धिः। एवं ज्ञातिमरणमध्ये पिलमा भर्तमरणे पूर्वार्द्ध पूर्वाशौचकालेन परा? पराशौचकालेन शुद्धिः। स्वपुत्रजननाशौचान्तिमदिनतप्रभातयो तिजनने पिटमाटभक्त मरणाशौचान्तिमदिनतत्प्रभालयो तिमरणेऽपि न दिनयत्रयवृद्धिः। स्वपुत्त्रयोऽस्तु तथा जनने मातापिनोस्तु परस्परं तथा मरणे च दिनयत्रयहद्धिः। जननाशौचयोस्तु सन्निपाते पूर्वजातो यदाशौचास्यन्तरे मृतस्तदा मपिण्डानां सद्य:शौचेन पूर्वाशौचस्य नाश: तन्नाशादेव परजातमापिटव्यतिरिक्तानां परजननाशौचस्य निवृत्तिः। परजातमरणे तु न तथा तस्य पूर्वजननावधिस्थायित्वादिति गुरुचरणाः। एवं द्वितीयजातपित्रोऽस्तु पूर्वाईजातमरण पूर्वाशौचकालावधि अङ्गास्पृश्यत्वयुक्तमशौचं पराईजातमरणे तु स्वावधि जननाशौचमङ्गास्मृश्यत्वयुक्तमिति औत्सर्गिकसमसंख्यदिवसीय जननमरणाशौचयोः For Private and Personal Use Only Page #409 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ૪૨ शुषितवम् । तदन्यकालयोस्तु सन्निपाते मरणा शौचकालेन शुद्धिः । दौर्घकालाशौच कालेन शुद्धिः । ततख पुत्रवत्या विंशतिरात्राशौचान्तदिने पत्युर्मरणे वहुकालोनाशौचकालेन शुद्धिः । तथा सति सपिण्डद्दयजननजातद्वादशाहान्तदिने पिटमाटभर्त्ती मरणेऽपि बहुकालीनाशौचकालेन शुद्धिः । एकाहमरणये यावदशौच सर्वगोवास्पृश्यत्वम् एवं समानोदकमरणेऽङ्गास्पृश्यत्वमेकरात्त्रं विद्युदादिमरणेऽपि तथा । तेनैतचिरात्रं गुरु विदेशमरणे त्रिरात्रं लघु स्नानेनैवाङ्गास्पृश्यत्व निवृत्तेः । ततश्चोभयोः सन्निपाते गुरूणैव शुद्धिः । एवं विदेशमृतज्ञातित्रिरात्रा विदेशस्थ मृतपितृमातृभर्तृ त्रिरावं गुरु संपूर्णाशौचे तु अशक्तानामपि यावदशौचम् श्रचारलवणाशित्वदर्शनात् । अत्रापि तावत् कालं तथासिद्धत्वात्तत्वापि गुरुणैव शुद्धिः तुल्य विरानयोस्तु सन्निपाते पूर्वेणैव शुद्धिः । तथा कन्यापुत्त्रयमजोत्पत्तौ मातुर्मासेन शुद्धिः । तयोरशौचमध्ये मातुः कन्यामरणे सद्यः शुचिर्न पुत्रमरणात् अन्येषान्तु प्रथमपरजातमरणात् एवमन्यद्भाव्यं जातमरणात् शुद्धि: । सुधीभिरित्यशौच सङ्करः । Acharya Shri Kailassagarsuri Gyanmandir न अथ विदेशस्थाशौचम् । शौच कालाभ्यन्तरे विदेशस्थाशौचश्रवणे शेषा हैः शुद्धिः । अशौचकालोत्तरश्रवणे तु ज्ञातिजननाशौचं नास्तव पत्रजनने तु मचेल स्नानात् शुद्धिः । मरणाशौचे तु वर्षाभ्यन्तरश्रवणे चाहेण शुद्धिः । सचेलस्नानादङ्गास्पृश्यत्व निवृत्तिः । वर्षोत्तरश्रवणे स्नानेन शुद्धिः । सपिण्डानां पुत्रादीनान्तु मातृपितृभर्त्तृ मरणे तु वर्षोत्तरमेकाहेन शुद्धिः द्वितीयवर्षे श्रवणे सद्यः संपूर्णा शौचातिक्रमे वाहा शौचं न बालाद्यशौचातिक्रमे खण्डाशौचातिक्रमेऽपि । इति विदेशस्था शौचम् । I For Private and Personal Use Only Page #410 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir शुचितत्त्वम्। ४०३ अथ गर्भास्राबाशौचम्। गर्भस्राव तु स्त्रीणामेव षण्मा. वाभ्यन्तरेऽशौचं तञ्च लौकिके कर्मणि माससमसंख्यदिनव्यापकं हितीयमासावधिमाससमसंख्यदिनाधिकैकदिनात् परं ब्राह्मण्या वैदिककर्माधिकारः क्षत्रियाया दिनदयात् वैश्याया दिनत्रयात् शूद्रायास्तु षष्ठदिनादिति हारलताप्रभृतयः । सप्तमाष्टममासीयगर्भपतने स्त्रीणां संपूर्णाशौचं निर्गुणसपिण्डा. नामहोरात्रं यथेष्टाचरणसपिण्डानां विरात्रं तत्र जातस्य तद्दिन एव मरण ज्ञेयं द्वितीयदिनादौ तु मरखे नवमादिमासजातबालकवत्। इति गर्भस्रावाशौचम् । अथ स्त्राशौचम्। कन्यायाः जन्मप्रभृतिदिवर्षाभ्यन्तरमरणे सद्यःशौचं तदुपरि वाग्दानपर्यन्तमेकाहः। वाग्दानोत्तरविवाहपर्यन्तं भर्तृकुले पिटकुले च त्रिरात्रम्। विवाहोत्तरन्तु भर्तकुल एव संपूर्णाशौचम्। सोदरभातस्तु कन्याया आदन्तजन्ममरणे सद्यःशौचम्। आचूड़ादेकरात्र कम् आप्रदानाचिरात्र स्यादिति विशेषः दत्तकन्यायाः पिटरहे प्रसवमरणयोः पित्रोः शयनादिसंसर्गशून्येऽपि त्रिरात्र तथाविधबन्धुवर्गाणामेकरात्रम्। __ अथ वालाद्यशौचम्। नवमादिमासजातबालकस्याशौचकालाभ्यन्तरमरणे मातापित्रोरस्पृश्यत्वयुक्तं तदेव जननाशौचं ज्ञातीनान्त्वशौचं नास्ति नवमा दिमासमतजातयोस्तु कन्यापुत्रयोः पित्रादिसपिण्डानां जननाशौचम्। तच्च ब्राह्मणानां दशाहं शूद्राणां मासम्। पुत्रजन्मनि मुखदर्शनात् पूर्व सचेलम्रानं कृत्वा पुत्रजन्म मुखदर्शननिमित्तहदिवाई कत्वा अशक्ती तदक्कत्वा ब्राह्मणेभ्यश्च यथाशक्ति दत्त्वा बालकाय काञ्चनं दत्त्वा मुखं पश्येत्। ततः पुन: सचेलनानम् । अन्याशौचमध्येऽपि जातकर्मषष्ठीपूजे कर्तव्ये। पुत्रजन्म For Private and Personal Use Only Page #411 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ४०४ शुद्धितत्त्वम्। निमित्तकं वृदिवाई नाडीच्छेदात् पूर्वम् अशौचाम्ते वा कर्तव्यं नानादिप्रमाणमशौचसङ्कर द्रष्टव्यम् । पुत्रकन्याजनने स्त्रीणां दशाहेन लौकिककर्माधिकारः। पुत्रजनने वैदिककर्माधिकारी विंशतिरात्रोत्तर नानात्। कन्याजनने तु मासोत्तरनानात् ब्राह्मण्याः शूद्रयास्तभयत्न व मासोवरनानात् शुद्धिः। एतत् सर्व पुत्रकन्ययोविद्यमानत्वे बोध्यम् । जननाशौचकालोत्तरं षण्मासाभ्यन्तरमजातदन्तमरणे पिवोरे. काहः। एवं निर्गुण सोदरस्य सपिण्डानान्तु सद्यः। षण्मासाभ्यन्तरेऽपि जातदन्तस्य मरणे पित्रोस्वाहः सपिण्डानामेकाहः षण्मासोपरि हिवर्षपर्यन्तं पित्रोस्वाहः। सपिण्डानामकतचूड़े एकाहः कतचूड़े वाहः। हिवर्षोपरि सर्वेषामनुपनौतस्य मरणे मासत्रयाधि कषड्वर्षं यावत् नाहः । पञ्चवर्षो पनौतस्य तदानीमपि दशाहः। मासत्रयाधिकषड्वर्षोपरि सर्वेषां दशाहः। शूद्रस्य षण्मासाभ्यन्तरेऽनुत्पन्न दन्तस्य विरात्रम् उत्पबदन्तस्य पञ्चाहः। षण्मासोपरि द्विवर्षाभ्यन्तरे पञ्चाहः। अत्रापि कृतचूड़स्य हादशाहः । हिवर्षोपरि षड्वर्षाभ्यन्तरे हादशाहः। अत्रापि दैवात् कतोहाहेऽपि मासो व्यवद्यिते। षड्वर्षोपरि मासः । अत्र मासवर्षपरिगणना सावनेन। 'सूतकादिपरिच्छेदो दिनमा साब्दपास्तथा। मध्यमग्रहभुक्तिश्च सावनेन प्रकीर्तिता' इति सूर्यसिद्धान्तात् इति बालाद्यशौचम्। ___अथ सपिण्डाद्यशौच जनने मरणे च सप्तमपुरुषपर्यन्तं विप्रस्य दशाहः शूद्रस्य मास: दशमपुरुषपर्यन्तं सर्वस्य नग्रहः। चतुर्दश पुरुषपर्यन्तं पक्षिणी जन्म नामस्मृतिपर्यन्तभेकाहः। अतःपरं सगोवे स्नानमात्रम् शौच प्रति कन्यायास्त्रिपुरुषं सापिण्यम् । For Private and Personal Use Only Page #412 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir शुद्धितत्त्वम् । ४०५ अथ प्रसपिण्डाशीचं मातामहमरणे त्रिरात्रं भगिनी. मातुलानी मातुलपिटखसमाटस्वसगुर्वङ्गनामातामहीमरणे पक्षिणी। खख शरयोनिग्रामस्थयोमरणेऽहोरात्रम् । प्राचार्यपत्रीपुत्रयोरुपाध्यायस्य मावैमात्रेयस्य श्यालकस्य सहाध्यायिनः शिष्यस्य च मरगोऽहोगत माटस्वम्रोयपिटखस्रीयमातुलपुत्रभागिनेयमरणे पक्षिणी । पितामहभगिनीपुपितामहोभाटपुत्ररूपपिटबान्धवस्त्रयमरणे पक्षिणौ । माता. महौभगिनीपुत्रमातामहभगिनीपुत्र-मातामहौधारपुत्र-रूपमाटबान्धव यमरणेऽहोरात्रम् । एक ग्रामवासिगोत्रजमरणेऽहो. रात्रम् औरसव्यतिरिक्त पुत्त्रजननमरण यो: परपूर्वभार्याप्रसवमरणयोस्त्रिरात्रम्। स्वजातीयपुरुषान्सरसंग्टहीतस्वमायासरणे विरात्रम् । माटवसृपिटवस्मातुलगिनीपुत्त्राणां गृहस्थितानां मरगणे त्रिरात्रम् । श्वश्वशुरयोः सन्निधिमरणे त्रिरात्रं खवश्वशुरयोरेकग्रामस्थितयोमरणे पक्षिणी । प्रथममन्येनोढ़ा तेनैव जनितपुत्वा पुत्रसहितैवान्यमाश्रिता पश्चात्तेनापि जनितपत्ता तयोः पुत्रयोर्यथासम्भवं प्रसवमरणयोईितीय पुत्रपितु. स्त्रिराच तत् मपिण्डानामे करात्र तथाविधपुत्रयोः परस्परप्रसवमरणयोर्माटजात्युक्तमशौचम्। दौहित्रमरणे पक्षिणी पिटमाटमरणे ऊढ़ानां कन्यानां विरात्रम्। यदि माटखसृप्रभृतीनां दहनवहन करोति तदा त्रिरात्रं मातामहादौनां विरानाभ्यन्तरमरण श्रवणे तच्छेषेण शादिः । तत्काली. सरश्रवणे तु नाशौच किन्तु आचारात् मानम् । इति सपिण्डाद्यशौचम्। अथ मृत्यविशेषाशौचम्। शास्त्राननुमतबुद्धिपूर्वकात्मघा. तिनो नाशौचादि शास्त्रानुमत्याऽनशनादिमृतस्य प्रमादाद. नशनाशमिवजिलोचदेश-प्रपतनसंग्राम शृङ्गिदष्ट्रिनखिब्याल For Private and Personal Use Only Page #413 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ४०६ शुद्दितत्त्वम् । विषचाण्डालचौरहतस्य विरावं शृयारादिभिः स्त्रिया च क्रौड़ां कुर्वतः प्रमादमृतस्यापि नाशौचादि नागविप्रियकारित्वेन उडतस्य मरणोह शेन प्रवृत्त विद्युतस्य च चौर्यादिदोषेण राज्ञा हतस्य च कलहं कृत्वा चाण्डालाद्यैरसमानैर्हतस्य च व्याधिजनकौषधस्य विषस्य वद्भेश्व दातुर्मरणे पाषण्डाश्रितस्य च नित्यं परापकारिणश्च क्रोधात् स्वयं प्रायो विषवह्निशस्त्रो इन्धनजल गिरिवृक्षप्रपातैर्ऋतस्य चर्माख्यादिमयपात्र निर्मातुविप्रादेश्व मनुष्यववस्थानाधिकारिणश्च कण्ठ देशोत्पन्नभगरोगस्य पुस्कर्माशतनपुर सकस्य च ब्राह्मणविषयापराधकर सान्निहतस्य च बुद्धिपूर्वक ब्राह्मणहतस्य च महापातकिनश्च एवंविधपतितानां न दाहादिकं कार्य्यम् । तत्कृत्वा तप्तकृच्छ्रद्दयं कुय्यात् । म्लेच्छतस्करादिभिर्युषे स्वाम्यर्थं हतस्य विप्रादेर्दाहादिकमस्येव । भक्तप्रायश्चित्तस्य गलत्कुष्ठिनो न दाहादिकं कार्य्यं शस्त्रेणाभिमुखहतस्य सद्यः शौचं दाहादि च गवार्थे ब्राह्मणार्थे वा दण्ड ेन युद्धहतस्याहोरात्रमशौचम् । नृपतिरहितयुद्धे लगुड़ादिहतस्य पराझ खहतस्य त्रिरात्रम् । गोविप्रपालनेऽभिमुख पराङ्म खत्वाभ्यां इतस्य सद्यस्त्रिरावे | शस्त्रघातेतरक्षते सप्ताहादूर्द्ध शस्त्रघाते सम्पूर्ण वाहादूर्द्ध सरणे च प्रकृताशौचम् । अथ शवानुगमनाशौचम् । ब्राह्मणशवस्यानुगमने ब्राह्मयस्य सचेलनानाग्निस्पर्शघृतप्राशनैः शुद्धिः । चत्रियशवस्यै काहेन वैश्यश्वस्य दाहेन शूद्रस्य प्राणायामशर्तेन दिनत्रयेण च शुद्धिः । प्रमादाच्छूद्रशवानुगमने जलावगाहाग्निस्पर्शघृतप्राशनैः शुद्धिः । अनाथब्राह्मणस्य धर्मबुधा दहनवहनयोः स्नानघृतप्राशनाभ्यां सद्यः शौचं लोभेन सजातीयदाहे खजाल्युक्ता शौचम् । असजातोयमवस्य दहनवहन स्पर्शः शवजा For Private and Personal Use Only Page #414 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir शुद्धितत्त्वम् । त्युक्ता शौचम् । स्र हादसम्बन्धिदाहकविप्रस्य तदुग्गृहवासे विरानं तत् कुलान्नभोजने दशरात्र तद्ग्टहवासे तदब्राभोजने च अहोरात्र विशेषवचनाभावे सम्बन्धिनो मातुलादेरख े हैनापि श्रदाहे त्रिरात्र' चिताधूमसेवने सचैलस्नानं मृते शूद्रऽस्थि सञ्चयन कालाभ्यन्तरे तदग्टहं गत्वाऽश्रुपातने विप्रस्य विरात्रमशौच स्थानान्तरे विशेषवचनाभावेऽहोरात्रं तदुग्टहे तदूङ्ख मासाभ्यन्तरेऽहोरात्र सचेलस्नानञ्च । स्वजातेर्दिवसेनैव चत्रियवैश्ययोरहेन ब्राह्मणः शुध्यति । शूद्रस्तु स्प स्पर्श विनानुगमने सर्वत्र नक्केन मृतस्य शूद्रस्य बान्धवैः सह रोदनरहितविलापमात्रेऽहोरात्रम् । अस्थिसञ्चयनकालश्च ब्राक्षणस्य चतुरहः शूद्रस्य दशाहः । त्वग्रहाशौचे द्वितौयाहः मरणाशौचे विप्रस्य चतुर्था हेऽस्पृश्यतानिवृत्तिः । शूद्रस्य दशमदिने सर्वस्य खण्डाशौचकाले विभागकालेन श्रतिक्रान्ताशौचे सचेलखानेन जनने तु सपिण्डानां स्पृश्यतैव । पुत्त्रोत्पत्तौ स्नानात् पितुः स्पृश्यत्वम् एवं विमातृणामपि । एवं सूतिकास्पर्श पितुर्विमातृणाञ्च सूतिकातुल्यकालास्पृश्यत्वम् । अन्येषां नानमात्रं कन्या पुचजनने मातुर्दशरात्रमङ्गास्पृश्यत्व' शूद्रायास्तु त्रयोदशरात्रमस्पृश्यत्वम् । इति शवानुगमनाशौचम् । अथ अन्त्येष्टिपद्दति: । गतप्राणं ज्ञात्वा पुचादिखात्वाऽलंकृत्वा स्नापयेत् ततो गतप्राणं स्रापयित्वा वाससा सर्वशरीरमाच्छाद्यास्तीर्णकुशायां भूमौ दक्षिणशिरसं स्थापयेत् ततो घृतेनाभ्यज्य । श्रम् 'गयादीनि च तीर्थानि ये च पुण्याः शिलोच्चयाः । कुरुक्षेत्रच्च गङ्गाच्च यमुनाच्ञ्च सरिदराम् । कौशिकीं चन्द्रभागाञ्च सर्वपापप्रणाशिणीम् । भद्रावकाशां गण्डक्यां सरयुं पनसान्तथा । वैनवञ्च वराहञ्च तौर्थ पिण्डारकन्तथा । पृथिव्यां यानि तीर्थानि सरितः सागरां स्तथा' इति चिन्तः For Private and Personal Use Only ४०७ Page #415 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ४०८ Acharya Shri Kailassagarsuri Gyanmandir शुद्धितत्त्वम् । यित्वा पुनः नापयेत् । वस्त्रान्तरं परिधाप्य उत्तरायमुपवौतञ्च दत्त्वा चन्दनादिनोपलिप्य कर्णनासिकानेत्रद्दयमुखात्मकेषु सप्तछिद्रेषु सप्तवर्णखण्डिकाः प्रचिपेत् । तदभावे कांस्यादिखण्डिकाः ततो वस्त्रान्तरेणाच्छाद्य वहेयुर्वहनकाले आमपात्रस्थं तदन्नाई वर्त्मनि चिपेत् अई पिण्डार्थमवशेषयेत् । ततोऽग्निदाता पुत्रादिश्चिताभूमौ गत्वा तदनाई' सतिलं पिण्डदानेति कर्त्तव्यतयोत्सृजेत् । सा यथा गोमयेनोपलिप्तायां भूमौ पातितवामजानुः । प्राचीनावीती कुशमूलेन ओम् अपहता सुरा रक्षांसि वेदिसद इत्यनेन दक्षिणाग्ररेखां कुय्यात् । तदुपरि कुशानास्तीर्य 'एहि प्रेत सौम्य गम्भीरभिः पथिभिः पूर्विभिदें स्मभ्यं द्रविणेह भद्रं रयिञ्चनः सर्ववौरं नियच्छ' इत्यावाह्य सतिलजलपात्र वामहस्ताद्दक्षिणहस्तेन गृहीत्वा ओम् अमुकगोत्र प्रेतासुकदेवशर्मन्नवने निश्व स्वधेत्यवनेजयेत् । ओम् अमुकगोत्र प्रेतासुकदेवशर्मनेतत्तेऽन्नमुपतिष्ठतामिति । वामहस्तग्गृहीतामपात्रादद्दानं सतिलं दक्षिगहस्तेन गृहीत्वा कुशोपरि दद्यात् पिण्डप्रचालनजलेन तदुपरि पुनरवनेजनं तूष्णीं गन्धादिदानं सामगेतरेषान्तु नावाहनमिति विशेषः । ततः पुचादिः स्नानं कृत्वा चितां रचयित्वा तत्र दारुचयं कुर्य्यात् तदुपरि वस्त्रद्दयसहितं दक्षि शिरसं सामगमधोमुखं पुमांसं न्यसेत् । नार्खास्तूत्तानदेहत्वम् । सामगेतरेषाम् उत्तरशिरस्त्वं ततो देवाखाग्निमुखाः सर्वे हुताशनं गृहीत्वा एनं दहन्तु पठित्वा । श्रम् 'कृत्वा तु दुष्करं कर्म जानता वाप्यजानता । मृत्युकालवशं प्राप्य नरं पञ्चत्वमागतम् । धर्माधर्मसमायुक्त लोभमोहसमाहृतं दहेयं सर्वगात्राणि दिव्यान् लोकान् स गच्छतु ' इति पठित्वा प्रदक्षिणं कृत्वा दक्षिणामुखः शिरःस्थाने दद्यात् । For Private and Personal Use Only · Page #416 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir शुचितत्त्वम्। Bu बौदाई नरमित्येव पाठः। न नारोमित्यहः। ततो दाई वृत्ते प्रादेशप्रमाणाः सप्त काष्ठिका राहीत्वा चिताग्निं सप्तवारान् प्रदक्षिणोकत्य सप्त काठिका एकैकक्रमेण चिताग्नौ प्रक्षिपेत् । तत: कुठारेण ओम् क्रव्यादाय नमस्तुभ्यमिति मन्त्रं सकत् पठित्वा चितास्थज्वलद्दारूपरि सप्त प्रहारा देयाः । तमग्निमपश्यद्भिर्वामावत्तें न स्नातु नदी गन्तव्या नग्नं शवं न दहेत्। शवसम्बन्धिवस्त्रादिश्मशानवासिचाण्डालादिभ्यो दद्यात् सूतिका रजस्वलाञ्च सतिलपञ्चगव्य जलपूर्णकुम्भमापोहिष्ठेति वामदेव्यादिभिरभिमन्वा नापयित्वा दहेदिति शेषः। गर्भवत्यास्तु गर्भ निःसायं तस्या दाहः कर्तव्यः जलसमीपं गत्वा पुत्वादयः प्रयोगदानाभिनं श्यालकादिकं प्रार्थयेयुः। उदकं करिष्यामः । तेन कुरुव' मा चैवं पुनरित्या गते वर्षे प्रेते कुरुक्ष मेवेतरस्मिन्नित्यत्तरे दत्ते वृद्धपुर:सरमवतरणं जले ततः परिहितवस्त्र प्रक्षाल्य तदेव परिधाय प्राचौ. नावोतिनो दक्षिणामुखा श्रोम् अपनः शोशुचदघम् इत्यनेन मन्त्रेण वामहस्तानामिकया अप पालोय एकवस्त्राः सकबिमज्य चाचम्य दक्षिणामुखास्तर्पयेयुः अमुकगोत्रं प्रेतममु. कदेवशर्माणं तर्पयामीति सामगानां प्रयोगः। ययुर्वेदिनान्तु । श्रोम् अमुकगोत्र अमुकदेवशर्मनेतत्ते तिलोदकं प्यखेति सामगेतरेषाम् एकालिदानमावश्यकम् अञ्जलित्रयदाने फलातिशयः ततः पुनः स्नात्वा जलादुस्थाय बालपुरःसरं कार्य ततः शाहले उपविश्य 'मानुष्थे कदलीस्तम्भे नि:सारे सारमार्गणम् । यः करोति स संमूढ़ो जलवुदबुदसन्निभे। पञ्चधा सम्भूतः कायो यदि पञ्चत्वमागतः । कर्मभिः स्वशरीरोत्यैस्तत्र का परिवेदना। गन्त्री वसुमतीनाशमुदधिदैवतानि च । फेनप्रख्यः कथं नाशं मर्त्यलोको न यास्यति । लेभानु बान्धवै. ३५-क For Private and Personal Use Only Page #417 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir शुचितत्वम्। मुंना प्रेतो भुतो यतोऽवशः। अतो न रोदितव्यन्तु क्रिया कार्या विधानतः'। इति चिन्तयित्वा गृहदारं समागत्य निम्बपत्त्राणि दन्तैः खण्डयित्वा योगिति मन्त्रेण हारमपि स्पृष्ट्वा आचम्य पापं शमयविति शमी स्पृष्ट्वाऽश्मेव स्थिरो भूया. समित्यश्मानं स्पृष्ट्वा अग्निनः शर्म यच्छत्वित्यग्निं ६षच्छागयोर्मध्ये स्थित्वा योगिति मन्त्रेण हावपि स्पृष्ट्वा उदकं गोमयं गौरसर्षपं स्पष्टवा बालपुरःसरमेव गृहं प्रविशेषुदिवा चेहाहस्तदा रात्रौ रात्रौ चेद्दाहस्तदा दिवसे ग्रामप्रवेशः । अशक्ती ब्राह्मणानुमतिं गृहीत्वा कालप्रतीक्षणं विना प्रविशेयुः। तत: पिण्डदानं तव क्रमः । तण्डुलप्रसूतियं दिः प्रक्षाल्य ऐशान्यां दिशि सुखिन पचेत् तत: पवित्रपाणि: प्राचीनावौती पातितवामजानुदक्षिणामुखो हस्त प्रमाणं चतुरङ्गलोच्छायं दक्षिणप्लवां पिण्डिकां कृत्वा तदुपरि रेखां कृत्वा दर्भानास्तीय तिलान् प्रक्षिप्य। प्रोम् अमुकगोत्र प्रेत अमुकदेवशर्मनवने. निच्च इत्यास्तौर्णकुगोपरि सतिल जलेनावनेजयेत्। ततस्तिलमधुतादिमिथ तप्तपिण्डं राहीत्वा अद्य अमुकगोत्रस्य प्रेतस्य अमुकदेवशर्मण एतत् प्रथमं पिण्डं पूरकम् इत्यवनेजनस्थाने दद्यात्। तत: पिण्डपात्रक्षालनजलेन पुनरवनेजयेत् । ओम् अमुकगोत्र प्रेत अमुकदेवशर्मन्नेतत्ते ऊतन्तुमयं वासः । तत श्रामण्मयपात्रे जलाञ्जलिं पिण्डसमीपे स्थापयेत् । गन्ध माल्यञ्च यथाशक्ति दद्यात् वास्पपर्यन्तपिण्डं पश्यं स्तिष्ठेत तत: पिण्डादिकं जले प्रक्षिपेत् । कालेऽप्यकतचूड़ोपनयनानाम् अनढ़कन्यानाञ्च कुशास्तरणं विनेति शेषः एवं लतचूड़ाना. मुपनयनकालात् प्राक् दर्भोपरि पिण्डदानम् उपनयनकाले लागतत्वकतोपनयनानां दर्भोपरि पिण्डदानम् एवम् अष्टवर्षविवाहकाले आगते अढ़स्त्रीणां दर्भोपरि पिण्डदानं रात्रा For Private and Personal Use Only Page #418 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir शदितत्त्वम् । ४११ वाचम्य दक्षिणामुखः प्राचीनावीती पातितवामजानुः त्रिकाष्ठिकोपरि मृण्मयपात्रे उदकं तथा पानान्तर क्षीरं निधाय प्रेतात्र साहि पिब चेदं क्षौरमिति ब्रूयात्। तदेकरात्रमाव. श्यकं दशरानं फलभूयस्त्वार्थमिति हितोयपिण्डादिषु द्वितीयं पिण्डं पूरकमित्यादिविशेषः। द्वितीयपिण्ड मृण्मयपालये जलाअलिइयं तौयादि पिण्ड पात्रादि वृद्धिः । येन पञ्च. पञ्चाशत् पात्राण्यालयश्व शान्ति वाहाशौचे प्रथमदिने पिण्डानां वयं द्वितीयदिने चतुष्टयं तृतीयदिने वयं प्रथममेकं हितीये चतुष्टयं टतीय पञ्चमं वा कल्कः चतुरहाशीचे प्रथमचतुर्थ योहौं हौ हितोयतीययोस्त्रयः। पञ्चाहाशीचे तु प्रथमपञ्चमदिनयोरेकैकशः पिण्डः द्वितीयचतुर्थयोः द्वौ हौ तीये चत्वारः। षड़हाशोचे हितोयचतुर्थदिनयोस्त्रयः सप्ताहाशीचे वतीय चतुर्थपञ्चमदिनेषु दो ही शेषेषु एकैकः । अष्टाहाशीचे चतुर्थपञ्चमदिनयोहौ हौ शेषेषु एकैकः। नवाहाशोच तु पञ्चमदिने हो शेषेषु एकैकः। पक्षिणीयहाशी. चयोस्तु। आद्य हितोयदिनयोः पञ्च पच्च पिण्डाः । हादशाहाद्यशौच मवदिनेषु नवपिण्डाः शेषदिने दशमः । सद्य:शौचैकाहयोरेकाह एव दश पिण्डा: अशौचान्तमध्ये पिण्डो देयः रानावपि । गङ्गाम्भस्यस्थि प्रक्षेपप्रयोगस्तु। तत: स्नात्वाचम्य उदनु खः कुशवयजलान्यादाय ओम् तत्सदित्युच्चार्य अद्य अमुकेत्यादि प्रमुकस्य एतदस्थि समसंख्यकवर्षसहस्रावच्छिबस्वर्गाधिकरणकमहीयमानत्वकामोऽसुकस्येतान्यस्थिखण्डानि गङ्गायां प्रक्षिपामौति सङ्कल्पा अपसव्य कृत्वा अस्थीनि पञ्चगव्येन सित्ता हिरण्यमध्वाज्यतिलैः संयोज्य मृत्तिकापुटे स्थापयित्वा दक्षिणहस्ते न तत्पुटकमादाय दक्षिणां दिशं पर न ओम् नमोऽस्तु धर्मराजायेति वदन् जलं प्रविश्य स मे . For Private and Personal Use Only Page #419 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ४१२ वास्तुयागतत्त्वम् । प्रीतो भवत्वियुकास्थि प्रक्षिपेत्। ततो मज्जनं कृत्वोत्याय सूर्यं दृष्ट्वा दक्षिणामुत्सृजेत् । पर्णनरदाहे तु शरपत्रैः पुत्त. लकं कृत्वा पलाशपत्राणि शिरसि चत्वारिंशत् प्रौवायां दश वक्षसि त्रिंशत् उदरे विंशतिर्वाह्वोः पञ्चाशत् हस्तयाङ्गलीषु पञ्च पञ्च अण्ड हये त्रीणि बौणि शिने चत्वारि जाये पञ्चाशत् दक्षिणजानुजङ्घयोः पञ्चदश वामजानुजङ्घयोः पञ्चदश पादाङ्ग लौषु पञ्च पञ्च देयानि। तं पुत्तलक मेषलोना संवेध्य यवपिष्टेन संलिप्य पूर्ववहहेत् । इति महामहोपाध्याय हरिहरभट्टाचार्यात्मज औरघुनन्दनभट्टाचार्यविरचितं शदितत्त्वं समाप्तम्। - वास्तुयागतत्त्वम् ॥ प्रणम्य कमलाकान्त वागीशं जगतां प्रभुम् । वास्तुयागकतेस्तत्त्वं वक्ति श्रीरघुनन्दनः ॥ तत्र वास्तुयागप्रमाणं लैङ्ग । 'चतुःषष्टिपदं वास्तु सर्वदेवयह प्रति। एकाशीतिपदं वास्तु मानुषं प्रति सिद्धिदम् । अग्रत: शोधयेहास्तुभूमिं यस्य पुरोदिताम् । चतुर्हस्त हिहस्तं वा जलान्त वापि शोध्य च। सुसमञ्च तदा कृत्वा सदार्चनं ततो भवेत्'। पुरोदितां ब्राह्मणादिभेदेन प्रशस्तत्वेनोपपादितां तथाच मत्स्यपुराणम्। 'अरबिमाने गर्ते वै अनुलिप्ते च सर्वशः। तमामशरावस्थं कृत्वा वर्तिचतुष्टयम् । ज्वालयेत्तु परीक्षार्थ पूर्व तत् सर्वदिन खम्। दीत्या पूर्वादि रही For Private and Personal Use Only Page #420 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir वास्तुयागतत्वम् । ४१३ यात् वास्तनामनुपूर्वशः। वास्तुः समृद्धिको नाम दीप्यते सर्वतो हि यः। शुभदः सर्ववर्णानां प्रासादेषु गृहेषु च। वास्तु कर्तररनिमात्रे गर्ते तत्रैव स्थापित प्रामशरावे पूर्वादि. क्रमेण वर्तिचतुष्टयं कृत्वा गव्यतेनापूर्य वर्तिचतुष्टयं प्रज्वालयेत्। तत्र प्राच्यां दीपशिखाया उज्ज्वलत्वे तहास्तु ब्राह्म. णस्य प्रशस्त एवं दक्षिणादिदिशि। शिखायास्तथाले क्षत्रियादेः सर्वशिखासमत्वे सर्ववर्णानां स वास्तुदेशः प्रशस्तः । जलान्तमिति तु मत्स्यपुराणपरिभाषितं प्रासादपरम् । तथाच मात्स्ये 'पुरुषाध:स्थितं शल्यं न ग्टहे दोषदं भवेत्। प्रासादे दोषदं शल्यं भवेद यावज्जलान्तिकम्'। मात्स्ये 'प्रासादभवनादीनां निवेशं विस्तराहद। कुर्य्यात् केन विधानेन कच वास्तुरुदाहृतः' इत्युपक्रम्य वाप्यादौनामभिधानादादिपदात् कूपादयो गृह्यन्ते। 'प्रासादेऽप्येवमेव स्यात् कूपवापौषु चैव हि' इत्यभिधानाच कूपादावपि वास्तुपुरुषश्च 'कश्यपस्थ रहिणी तु सिंहिका राहुवास्तुतनयावजीजनत् । पूर्वजो हरिनिकृत्त कन्धरो दैवतैरवरजो निपातितः'। तथा 'चैत्रे व्याधिमवाप्नोति यो गृहं कारयेवरः। वैशाखे धनरत्नानि ज्यैष्ठे मृत्युमवाप्नुयात्। आषाढ़े भृत्यरत्नानि पशवर्जमवाप्नुयात्। श्रावणे मित्रलाभस्तु हानिर्भाद्रपदे तथा । आखिने पनौनाश: स्यात् कार्त्तिके धनधान्यकम्। मार्गशौर्षे तथा भक्तं पौधे तस्करतो भयम् । माघे चाग्निभयं विद्यात् काञ्चनं फाला ने सुतान् । शुक्लपक्षे भवेत् सौख्यं कृष्णे तस्करतो भयम् । अश्विनी रोहिणी मूलमुत्तरात्रयमैन्दवम्। स्वातीहस्तानुराधा च गृहारम्भे प्रशस्यते। आदित्यभौमवर्जन्तु सर्वे वारा: शुभावहाः। वजव्याघातशूले च व्यतीपातातिगण्डयोः। विस्कुम्भगण्डपरिधवजं सर्वयोगेषु For Private and Personal Use Only Page #421 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ४१४ वास्तुयागतत्त्वम् । कारयेत्। खेतमैत्रेयगान्धर्ववभिजिद्रौहिणेऽपि च। तथा विजयसावित्रे मुइते एहमारभेत्। चन्द्रादित्यवलं लग्न तथाशुभनिरोक्षितम्। प्रासादेऽप्येवमेव स्यात् कूपवापौषु चैव हि' ऐन्दवं मृगशिरः। मुहत्ते संवतः 'रौद्रः खेतव मैत्रेयस्तथा शानकटः स्मृतः। सावित्रश्च जयन्तश्च गान्धर्वः कुतपस्तथा। रोहिणश्च विरिञ्चिश्व विजयो नै तस्तथा । माहेन्द्रो वरुणश्चैव वटः पञ्चदश स्मताः'। तेन हितोयत्तीयसप्तमाष्टमनवमैकादशपञ्चमान्यतममुहत खेतादौ वास्तुकर्म कुर्यात् चैत्रादिफलन्तु नररहे देवग्टहे तु प्रतिष्ठाकालवशात तत्कालपरिग्रहः तथाच कल्पतरौ देवीपुराणं 'यस्य देवस्य यः कालः प्रतिष्ठाध्वजरोषणे। गापूरशिलान्यासे शुभदस्तस्य पूजितः। यस्य देवस्य प्रतिष्ठाध्वजरोपणे यः कालः शुभदस्तस्य गर्त्तापूरशिलान्यासे रहारम्भे स काल: पूजित इति । प्रतिष्ठाकालश्च मत्स्य पुराणे 'चैत्र वा फाला ने बापि ज्यैठे का माधवे तथा। माघे वा सर्वदेवानां प्रतिष्ठा शुभदा भवेत्। प्राप्य पक्षं शभं शुक्लमतीत चोत्तरायणे। पञ्चमी च हितोया च तौया सप्तमी तथा। दशमी पौर्णमासी च तथा श्रेष्ठा त्रयोदशी। अासु प्रतिष्ठा विधिवत् कता बहुफला भवेत्। प्रतिष्ठासमुच्चये 'माघे वा फाल्गुने वापि चैववैशाखयोरपि। ज्येष्ठाषाढ़कयोर्वापि प्रतिष्ठा शुभदा भवेत्। कल्पतरौ देवीपुराणम् । 'महिषासुबह ब्वाश्च प्रतिष्ठा दक्षिणायने । ज्योतिषे 'गुरो, गोरस्त बाल्ये वाईके सिंहगे गुरौ। गुर्वादित्ये दशाहे तु वक्री जोवाष्टविंशके। पूर्वराशावनायातातिचारि. गुरुवत्सरे। प्राग्राशिगन्तजीवस्य चातिचारे त्रिपक्षके। कम्पाद्यद्भुतसप्ताहे नीचस्थेज्ये मलिन चे। पौषादिक चतु. मासे चरणासितवर्षणे। एकेनाहा चै कदिने द्वितीयेन For Private and Personal Use Only Page #422 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir वास्तुयागतत्वम्। ४१५ दिमबये। तीयेन तु सप्ताहे माङ्गल्यानि विवर्जयेत् । व्रतारम्भप्रतिष्ठे च रहारम्भ प्रवेशने। प्रतिष्ठारम्भणे देव. कूपादेः परिवर्जयेत्'। स्मृतिसागरे 'उल्कापाते च भूकम्प अकालवर्षगर्जिते। वचकेतूहमोत्पाते ग्रहणे चन्द्रसूर्ययोः । प्रयाणन्तु त्यजेत् शूद्रः सप्तरात्रमतःपरम्। ब्राह्मण: क्षत्रियो वैश्यस्त्यजेत् कर्म त्रिरात्रकम् । शूद्रस्यक्त्वा च करावं ततः कर्म समाचरेत्'। पराशर: 'प्रयाणे सप्तरावन्तु त्रिरात्र व्रतबन्धने। एकरात्र परित्यज्य कुर्यात् पाणिग्रहं ग्रहे' मत्स्यपुराणे। 'नवग्रहमुख कृत्वा तत: कर्म समाचरेत् । अन्यथा फलदं पुसां न काम्यं जायते क्वचित्'। मव्यवईमान. वचनतवचनं 'पिटभ्यो वृदये हद्धि श्राद्धं दत्त्वा सदक्षिणम् । क्रूरभूतवलिञ्चैव संपूज्य वास्तुदेवता:'। एकदिने वास्तुयागमहोत्सर्गयोः करणे सकदेव वृद्धिलाई करणीयम्। 'गणशः क्रियमाणे तु माटभ्यः पूजनं सवत्। सलदेव भवेच्छाइमादी न पृथगादिषु' इति छन्दोगपरिशिष्टात्। मात्स्ये 'ऊहा. पोहार्थतत्त्वजो वास्तु शास्त्र स्य पारनः । आचार्यश्च भवेत्रित्यं सर्वदा दोषवर्जितः'। देवीपुराणं 'प्रासादे चतुरःषष्टिरकाशौतिपदं रहे। 'चतुरस्रोकते क्षेत्रे चाष्टधा नवधा कृते। कोणे रेखान्ततो दत्त्वा नवभागान् प्रकल्पयेत् । ईशकोणाईतो ज्ञेयः पर्जन्यपदसंस्थितः । दिपदस्थो जयन्तश्च शक्रः स्यादेककोष्ठगः । भास्करश्च पदो सेयो विपदः सत्य उच्यते । भृशः पदस्थो ज्ञातव्यो व्योम चैव पदाईकम् । हुताशन: पदाढे तु पूषा च पदसंस्थितः। वितथो दिपदो ज्ञेयः पदैक स्थो गृहक्षतः। वैवस्वतः पदैक स्थो गन्धर्वो विपद. स्थितः। भृङ्गश्चैकपदो शेयो मृगश्चाई पदस्थितः। पितरो. ऽपदे ज्ञेयाः पदे दौवारिकस्तधा। सुग्रीतो हि पदे जेयः For Private and Personal Use Only Page #423 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ४१६ वास्तुयागतत्वम्। पदस्खः पुष्पदन्तकः। पयसां पतिरकस्थोऽसुरो हिपदसखितः। शोषश्चैकपदो शेयः पापोऽपद उच्यते। रोगवाई। पदो जेयो नागथापि पदे स्थितः। दिपदे विश्वकर्मा तु भल्लाट: पदसंस्थितः। यज्ञेश्वरः पदो यो नागराड्हिपदस्थितः । पदस्था श्रीमहादेवी दितिश्चाईपदस्थिता। आपातः पाद संस्थः स्यादापवत्सः पदस्थितः। चतुष्पदस्थो विज्ञेयचार्यमा मध्यपूर्वगः। सावित्रस्त पदो जेयः सावित्री पद. संस्थिता। ततो विवस्वान् विजेयश्चतुष्कर्मध्यसंस्थितः । इन्द्रचन्द्रात्मजश्चोभावेकैकपदसंस्थितौ । मिश्रश्चतुष्पदश्चैव पश्चिमे च व्यवस्थितः। रुद्रश्चैकपदो जेयो राजयक्ष्मा पदस्थितः । धराधरश्च विजेय उत्तरे च चतुष्पदे । चतुष्पदचतुर्हस्तो मध्ये जयः प्रजापतिः। देवतानुचरा वाह्ये सर्वे चान्तस्तथासुराः । एवं प्रग्या कोष्ठानि रजसा पूर्यदेशिकः। एतेषामैव देवानां बलिं दद्यात्तु कामिकम्'। रजसेति पञ्चवर्णरजोभिः । तथाच शारदायाम् 'उक्तानामपि देवानां पदान्यापूर्य पञ्चभिः । रजोभिस्त यथोतोभ्यः पायमात्रैर्बलिं हरेत्'। तथा 'पोतं हरिद्राच णं स्यात् सितं तण्डलसम्भवम् । कुसुम्भच मरणं कृष्ण दग्धपुलाकजम्। विल्वादिपत्र श्याममित्युक्तं वर्णपञ्चकम्'। स्यात् पुलाकस्त च्छधान्ये इत्यमरोत: तुच्छम् अपक्लष्टम्। 'पूज्या मण्डलबाह्ये तु पूर्वाग्नेय्याटिक क्रमात् । स्कन्दश्चैव विदारौ च अर्यमा पूतना तथा। जम्मका पापराक्षस्यौ पिलिपिनश्चरक्यपि'। मण्डलकरणासामध्ये शालग्रामसमीपे सर्वे पूज्या: 'शालग्रामशिलारूपी यत्र तिष्ठति केशवः । तत्र देवासुराः यक्षा भुवनानि चतुर्दश'। इति पद्मपुराणवचनात्। तत्रावाहनविसर्जने न स्तः । 'शालग्रामे स्थावरे च नावाहनविसर्जने' इति वचनात् तदसम्भये घटादि For Private and Personal Use Only Page #424 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir वास्तुयागतत्त्वम्। ४१७ जले 'प्रतिमास्थानेष्वप्स आवाहनविसर्जनवजम्' इति बौधायनवचनात्। एषां विशेषबलिमंत्यपुराणदेवीपुराणायामुक्तोऽपोदानीन्सनैनं व्यवयिते इति न लिखित: किन्तु मत्स्यपुराणोता पायसवलिर्दीयते। तथाच 'पायसं वापि दातव्य खनाना सर्वत: क्रमात्। नमस्कारेण मन्त्रेण प्रणवाद्येन सर्वतः'। अतएव प्रागुक्तशारदावाक्ये पायसमात्रमुक्तं तेन एष पायसवलिः ओम् ईशानाय नमः इत्यादिना प्रयोगः। न च वाचस्पतिमिश्रोक्त प्रमुकदेवतायै एष पायसवलिनम इत्यादि प्रणवादिनमस्कारान्तवनामरूपमन्त्रमध्ये देय प्रवेशस्यायुक्तत्वात्। तथाच ब्रह्मपुराणम् ‘ोङ्कारादिसमायुक्तं नमस्कारान्तकौर्तितम्। स्वनामसर्वसत्तानां मन्त्र इत्यभिधीयत' । देवीपुराणम् ‘एवम्भूतगणानान्तु बलियस्त कामिकः । एतान् प्रपूजयेद्देवान् कुशपुष्पाक्षतेवधः। एवं प्रपूजिता देवाः शान्तिपुष्टिप्रदा नृणाम् । अपूजिता विनिघ्नन्ति कारकं स्थापकं तथा । एतान् प्रपूजयेद्दवान् कुशपुष्पाक्षतेस्तथा'। अत्र प्रपूजाया नित्यत्वाहक्ष्यमाण मत्स्यपुराणवचने होमानन्तरं बलिदानाच्च बले: काम्यत्वात् पुजाहोमानन्तरं बलिदानाचारः। तथाच 'ब्रह्मस्थाने तथा कुर्याद्वासुदेवस्य पूजनम्। श्रियाश्च पूजनं कुाहासुदेवगणस्य च। गन्धाध्य पुष्पनैवेद्यधूपायैः सुरसत्तम। ततः सम्पजयेत्तस्मिन् सर्वलोकधरां महोम्। सुरूपां प्रमदारूपां दिव्याभरणभूषिताम्। ध्यात्वा तामच येह वीं परितुष्टां स्मिताननाम्। ततः स्त्रनाममन्त्रेण सर्वदेवमयं हरिम्। ध्यात्वा समच येत्तत्र यजेहास्त, नरं परम्। ब्रह्मस्थाने ततो विहान् कुर्यादाधार मक्षतैः। तस्मिन् संस्थापयेत् कुम्भं वर्दिन्या सह पूरितम् । हैमं वा राजतं पात्रं मृण्मयं वा दृढ़ शुभम् । सर्ववौजौषधीयुक्त For Private and Personal Use Only Page #425 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ११८ वास्तुयागतत्वम् । सुवर्णरजतान्वितम्। ब्रह्मस्थाने ततो मन्त्री कलसं स्थाप्य पूजयेत्। तसिंधतुर्मुखं देवं प्राजेशं मन्त्रविग्रहम् । गन्धैः पुष्प च धूपैश्च नैवेद्यः सुमनोहरैः। ततो मण्डलबाधे तु प्रतौयां प्रान खः स्थितः । आचार्यों रह्यसम्भारं ब्रह्मादी. स्तर्पयेत् सुरान्। प्राजेशं तर्पयेहिहान् आहुतीनां शतेन च। इतरान् दशभिर्दै वानाहुतिभिः प्रतर्पयेत् । तत: प्रणम्य विजाप्य छत्वा वै खस्तिवाचनम्। प्रद्य कर्करों सम्यमण्डलान्तः प्रदक्षिणम्। सूत्रमार्गेण देवेन तोयाधारण कारयेत् । पूर्ववत् तेन मागेण सप्तवीजानि वापयेत् । प्रारम्भं तेन मार्गेण तस्य खातस्य कारयेत्। ततो गत्तै खनेन्मध्ये हस्तमानप्रमाणतः। चतुरङ्गलमानं तदधः खन्यात् सुसम्मितम्। गोमयेन प्रलिप्याथ चन्दनेन विलेपितम्। मध्ये दत्त्वा तु पुष्पाणि शुक्लान्यक्षतमेव च। प्राचार्यः प्रान,खो भूत्वा ध्यायेद्दवं चतुर्मुखम्। तूयमङ्गलघोषेण ब्रह्मवोषरवेण च । अध्यं दद्यात् सुरश्रेष्ठ कुम्भतोयेन मन्त्र वित्। प्रग्या कर्करों तान्तु तत् खातं पूरयेज्जलैः। सर्वरत्नसमायुक्त विमलेश्च सुगधिभिः । तस्मिन् पुष्पाणि शक्लानि प्रक्षिपेदोमिति स्मरन् । तदावर्त परीक्षेत दधिभक्तान्वितं क्षिपेत्। शुभं स्थाक्षिणा वत्तेऽशुभं वामे भवेत्ततः। वीजैः शालियवादीनां गतं तं पूरयेततः । क्षेत्रजाभिः पवित्राभिर्मद्भिर्गत प्रपूरयेत् । एवं निष्पाद्य विधिना वास्तु यागं सुरोत्तम। सुवर्ण गाश्च वस्त्रञ्च प्राचार्याय निवेदयेत्' । इतरानौशादीन् । होमस्त प्रणवादि वाहान्ततत्तबामभिः। तथाच विष्णुधर्मोत्तरे 'एकैकां देवतां राम समुद्दिश्य यथाविधि। चतुर्थ्यन्तेन धर्मन्नो नाम्ना च प्रणवादिना। होमद्रव्यमथैकैकं शत. संख्य न्तु होमयेत्। शतसंख्यमिति पूर्वोक्तवचनानुसारेण For Private and Personal Use Only Page #426 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir वास्तुयागतत्त्वम् । वै > वास्तु यागेतरपरं स्मृति: 'स्वाहावसाने जुहुयात् ध्यायन् मन्त्रदेवताम्' । होमदक्षिणा सम्प्रदानमाह छन्दोगपरिशिष्ट 'ब्राह्मणे दक्षिणा देया यत्र या परिकीर्त्तिता । कर्मान्तेऽनुच्यमानायां पूर्णपात्रादिका भवेत् । विदध्याद्दौव मन्यचेहक्षिणाईहरो भवेत् । स्वयञ्चेदुभयं कुर्य्यादन्यस्मै प्रतिपादयेत्' । अन्यो यजमानभिन्नः । उभयं ब्रह्मकर्म होटकर्म च । उपसंहारे वास्तु यागमिति श्रुतेः सङ्कल्पवाक्ये तेनैवोल्लेखमाचरन्ति । अत्र मिलितामिलित दक्षिणादानात् फलतारतम्यम् । मात्स्ये 'ततः सर्वौषधिनानं यजमानस्य कारयेत्' । देवीपुराणं ‘कालज्ञस्थपतौ पूज्यौ वैष्णवान् शक्तितोऽर्चयेत् । ब्राह्मणान् भोजयित्वा तु नृत्यगीतादि कारयेत् । प्रासादं कारयेद्दिद्दान् ग्टहं वापि मनोहरम् । काय्र्यस्तु पञ्चभिर्विल्वेविल्ववजैरथापि वा । होमान्ते भक्ष्यभोज्यैश्व वास्तु यागे बलिं हरेत्' इति मत्स्यपुराणे होमान्ते बलिविधानात् श्रत्रापि होमं कृत्वा वत्यादिप्रागुदितसर्वकर्मकरणाचारः । अत्र प्रजापतिना माग्निः 'प्रतिष्ठायां लोहितश्च वास्तुयागे प्रजापतिः । जलाशयप्रतिष्ठायां वरुणः समुदाहृतः । इति मत्स्य सूक्तवचनात् । एकाशीतिपदवास्तुयागे मत्स्यपुराणं भूम्यधिकारे 'पञ्चगव्यौषधिजलेः परीचित्वा तु सेचयेत् । एकाशीतिपदं कृत्वा रेखाभिः कनकेन तु । पश्चाल्लेप्येन चालिप्य सूत्रेणालोद्य सर्वतः । दश पूर्वायता रेखा दश चैवोत्तरायता । सर्ववास्तुविभागे तु विज्ञेया नवका नव' । पञ्चगव्य मन्त्रमाह शङ्खः 'गायत्रप्रादाय गोमूत्र गन्धदारेति गोमयम् । आप्यायखेति च चीरं दधिक्रावूळेति वै दधि । तेजोऽसौति घृतञ्चैव देवस्य त्वा कुशोदकम् । श्रोषधीनाह कात्यायनः । 'ब्रीहय: शालय मुद्रा गोधमाः सर्षपास्तिलाः । यवावोषधयः सप्त ४१८ For Private and Personal Use Only Page #427 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir वास्तुयागतवम् । विपदो घन्ति धारिताः'। ब्रीहिः शरत्यवधान्यं षष्टिकाख्यं शालयो हैमन्तिका: दशेति वास्तुमण्डलवायव्ये उपविश्य पूर्वाभिमुखो गुरुः उत्तरस्यामारभ्य दश रेखा: प्रामुखौर्यथा दक्षिणं कुर्यात्। एवं नैऋत्यामुपविश्य पश्चिमत: पूर्वापरगा दशोत्तरायता रेखाः कुर्यात् कनकशलाकादिना । रुद्रयामले तासां नामानि 'शान्ता यशोवती कान्ता विशाला प्राणवाहिनौ। शची सुमनसा नन्दा सुभद्रा सुरथा तथा'। इत्याद्या दश रेखा: 'हिरण्या सुव्रता लक्ष्मीविभूतिविमला प्रिया । जया कला विशोका च इड़ा संज्ञा दशोत्तरा' इत्यन्त. दशरेखाः । 'एकाशीतिपदं कवा वास्तु कत् सर्ववास्तुषु । पदस्थान् पूजयेद्दे वान् त्रिंशत् पञ्चदशैव तु। हात्रिंशहास्तुतः पूज्याः पद्याथान्तस्त्रयोदश। नामतस्तानि वक्ष्यामि स्थानानि च निबोध मे। ईशानकोणादिषु तान् पूजयेच्च विधानतः । शिखी चैवाथ पर्जन्यो जयन्त: कुलिशायुधः। सूर्यः सत्यो भृशश्चैव आकाशो वायुरेव च। पूषा च वितथश्चैव गृहक्षेत्रयमावुभौ। गन्धर्वो भृङ्गराजश्व मृगः पिटगणस्तथा। दौवारिकोऽथ सुग्रीवः पुष्पदन्तो जलाधिपः । असुर: शोषपापौ च रोगोऽतिमुख्य एव च। भन्लाटः सोमसौं च अदितिश्च दितिस्तथा। बहित्रिंशदेते च तदन्त चतुरः शृणु। ईशानादिचतुष्कोणसंस्थितान् पूजयेद बुधः। आपशेवाथ सावित्रयो जयो रुद्रस्तथैव च। मध्ये नवपदे ब्रह्मा तस्याष्टौ च समीपगाः। सर्वानेकान्तरान् विद्यात् पूर्वाद्यावामतः शृणु। अर्यमा मविता चौव विवस्वान् विबुधाधिपः। मित्रोऽथ राजयक्ष्मा च तथा पृथ्वीधरः क्रमात् । अष्टमबापवत्सव परितो ब्रह्मणः स्मृताः। आपश्चैवापवाव पर्जन्योऽग्निर्दितिस्तथा। पादिकानाच वर्गोऽयमेवं कोणेष्व For Private and Personal Use Only Page #428 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir वास्तुयामतखम्। ४२१ शेषतः। तन्मध्ये तु वहिर्विशाहिपदास्त तु सर्वतः। प्रर्यमा च विवस्वांच मित पृथ्वौधरस्तथा। ब्रह्मणः परितो दिक्षु विपदास्त तु सर्वतः'। एवमिति ईशानादिकोणे कोण. चतुष्टये अवखितैककोष्ठसहिते देवतापञ्चकमेवाग्नेयादिकोणेषु अपौत्यर्थः । दिक्षु पूर्वादिदिक्षु। 'विंशनिदानी वक्ष्यामि बइनपि पृथक् पृथक् । वायु यावत् यथा रोगात् पिटभ्यः शिखिन: पुनः। मुख्याशशमथो शोषाहितथं यावदेव तु। सुग्रीवाददितिं यावद्भङ्गाजयन्तमेव च । एते विंशाः समा. ख्याता: क्वचिज्जठर एव च। एतेषां चैव सम्पात: पदमध्ये समस्तथा। मर्म चैतत् समाख्यातं विशूलि कोणगं चरेत् । स्तम्भन्यासेषु वक्ष्यामि तुलाविधिषु सर्वदा। कोलोच्छिष्टोपघातानि वर्जयेद् यत्नतो नरः। सर्वत्र वास्तुनिर्दिष्टं पिटवैश्वानरायतः। मूर्खन्यग्निः समाधिष्टो मुखे चाप: समाथितः। पृथ्वोधरोऽर्यमा चैव स्तनयोस्तावधिष्ठितौ। वक्षस्थले चापवत्सः पूजनीयस्तथा बुधैः। नेत्रयोर्दितिपर्जन्यौ श्रोत्रे दितिजयन्तको। सपेंन्द्रावंशसंस्थौ च पूजनीयौ प्रयव्रतः। सोमसूर्यादयस्तहहाह्रोः पञ्च च पञ्च च। रुद्रश्च राजयक्ष्मा च वामहस्तसमाश्रितो। सावित्रः सविता तहइस्त' दक्षिणमाश्रितो। विवस्वानथ मित्रश्च जठरे संव्यव. स्थिती। पूषा च पापयक्ष्मा च हस्तयोर्मणिबन्धके । तथैवा. सुरशेषौ च वामपाखें समाश्रिती। पार्वे तु दक्षिणे तह. हितथः स गृहक्षतः । अर्यमाम्बपो शेयौ जाम्बोर्गन्धर्वपुष्पकौ। जङ्घयोर्भङ्गसुग्रोवो कव्यां दौवारिको मृगः । जयः शक्रस्तथा मेढ़े पादयोः पितरस्तथा। मध्ये नवपदो ब्रह्मा दये स तु पूज्यते। चरकीच्च विदारीच पूतनां पापराक्ष. सौम्। ईशाग्नेयादिकोणेषु मण्डलाहाधतो यजेत् । पिटभ्य ३६-क For Private and Personal Use Only Page #429 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ४२२ वास्तुयागतत्त्वम् । इति पितृगणादारभ्य वहिं यावत् वंशः प्रसारितस्तवदायतो वास्तुपुरुषः । अम्बुपो वरुणः पुष्पकः पुष्पदन्तः । तथा 'प्रदक्षिणन्तु कुर्वीत वास्तोः पदविलेखनम्' । कोष्ठानां लिखनं प्रदक्षिणं काय्र्यम् । तथा 'तर्जनी मध्यमा चैव तथाङ्गुष्ठश्च दक्षिणः । प्रवालरत्नकनकं फलपिष्टाचतोदकम् । सर्वच्च वामभागेषु शस्त' पदविलेखने' । तथा 'वास्तौ परी - चिते सम्यग्वास्तु देहे विचक्षणः । वास्त पशमनं कुर्य्यात् समिद्भिर्वलिकर्मणा । जीर्णोवारे तथोद्याने तथा गृहनिकेशने । द्वाराभिबन्धने तद्वत् प्रासादेषु गृहेषु च । वास्तु पशमनं कुर्य्यात् पूर्वमेव विचक्षणः । एकाशौतिपदं लेख्यं लेखकैर्यास्तु पिष्टकैः । होमस्त्रिमेखले कार्यः कुण्डे हस्तप्रमाणके । विश्वकर्मा 'खाताधिके भवेद्रोगौ होने धेनुधनक्षयः । वक्रकुण्डे तु सन्तापो मरणं छिन्नमेखले । मेखलारहिते शोको ह्यधिके वित्तसंक्षयः । भार्य्याविनाशनं कुण्डं प्रोक्त योन्या विना कृतम् । अपत्यध्वं सनं प्रोक्तः कुण्डं यत् कण्ठवर्जितम्' । वशिष्ठसंहितायां 'तस्मात् सम्यक् परौयैवं कर्त्तव्यं शुभवेदिकम् । एवंविधकुण्डसम्भवे क्रियासारः । 'कुण्डमेवंविधं न स्यात् स्थण्डिलं वा समाश्रयेत्' । मव्यपुराणं 'यवैः कृष्ण तिलैस्तद्दत् समिद्भिः चौरसम्भवैः । पलाशैः खादिरैरपामार्गोडुम्बरसम्भवैः । कुशदूर्वायवैर्वापि मधुमर्पिः समन्वितैः । काय्र्यस्तु पञ्चभिर्विल्वैर्विश्ववोजैरथापि অন वा । होमान्ते भोच्यभोज्यैश्च वास्त देशे वलिं हरेत्' । होमे मन्त्राना विष्णुधर्मोत्तरं 'वास्तोष्पतेन मन्त्रेण यजेच गृहदेवताम्' | वास्तोष्पतेन वास्तोष्पतिदैवतेन पञ्चमन्त्रेण । वलिद्रव्यञ्च पायसं प्रागेव लिखितम् | 'ब्रह्मस्थाने तत: 'कुय्प्राद्दासुदेवस्य पूजनम्' इत्यादि । सुवर्ण गां वस्त्रयुग For Private and Personal Use Only A Page #430 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir छत्यतस्वम्। ४२१ माचार्याय निवेदयेत् इत्यन्तमत्रापि बोध्यम् । कल्पतरौ मत्यपुराणं 'तत: सौषधिनानं यजमानस्य कारयेत् । द्विजांच पूजयेत्या ये चान्ये सहमागताः। एतहास्त.पशमनं कृत्वा कर्म समाचरेत् । प्रासादभवनोद्यानप्रारम्भे परिवर्तने। पुरवेश्मप्रवेशेषु सर्वदोषापनुत्तये। इति वास्त पगमनं हत्वा सूत्रेण घेष्टयेत्'। इति मध्यपुराणे उपक्रमोपसंहारयोर्वास्त पशमनत्वेनाभिधानात् वास्तू पशमनं कर्मणो नामधेयम् इति तेनैव उल्लेखः सर्वदोषापनुत्तये इति श्रुतेश्च वास्तु सर्वदोषापनोदनं फलं सङ्कल्पे तु तदुल्लेखः कार्यः । एतत्तु प्रारम्भप्रवेशान्यतरस्मिनवश्य कर्त्तव्यम् आवश्यकत्वे प्रमाणं प्रागेवोताम्। इति श्रीरघुनन्दनभट्टाचार्यविरचितं वास्त याग प्रमाणतत्वं समाप्तम्। कृत्यतत्त्वम् । घणम्य कामदं रामं भक्तानुग्रहकारकम्। सत्यतत्त्वानि सत्रौत्यै वक्ति श्रीरघुनन्दनः। तिथितत्त्वेऽनुसन्धेयं प्रमाणश्वास्य कोविदः। वैशाखादिक्रमेणैव प्रयोगोऽत्र विलिख्यते । तत वैशाखकत्यम्। तत्र पद्मपुराणम्। 'तुलामकरमेषेषु प्रातःस्नानं विधीयते'। वैष्णवामृते 'यवामप्रसूतानां लक्षं दत्वा तु यत् फलम्। तत् फलं लभते राजन् मेषे सात्वा तु जागवीम्'। पितामहः । 'कार्तिकस्य तु यत् स्नानं माधे मासि विशेषतः । कच्छादिनियमानाञ्च चान्द्रमानप्रमाणत:' । श्राभ्यां कार्चिकादिखाने सौरचान्द्रयोर्विकल्येनानुष्ठानम्। For Private and Personal Use Only Page #431 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ४२४ सत्यतत्त्वम् । तत्र चान्द्रमपि हिविधम्। तथाच विशुः । 'दर्श वा पौर्णमामी वा प्रारभ्य सानमाचरेत्। पुण्यान्यहानि त्रिंशत्तु मकरस्थे दिवाकरे'। दर्शान्तयागसम्बन्धिनी प्रतिपदं पौर्ण. मासों तदिष्टिसम्बन्भिनी प्रतिपदमारभ्य विंशत्तिथि नारा. यणोपाध्यायस्तु दर्शपौर्णमासौति पूर्वदिनसङ्कल्पपरमिति तत्र सौरकत्ये राश्यलेखः कार्य: 'संक्रान्तिविहिते कार्य संक्रान्तिः परिकीर्तिता। मासोल्लेखश्चेतरस्मिन् रविराथिस्थितिस्तथा। इति गारुडात्। ततवारुणोदयकाले मननं लत्वा पाचम्योदन खः प्रोम् तत्सदित्युचार्य अद्य वैशाखेमासि प्रमुकपः अमुकतिथौ आरभ्य मेषस्थरविं यावत् प्रत्यहममुकगोवः श्रीअमुकदेवशर्मा विष्णुप्रीतिकाम: प्रातःमानमहं करिथे इति। गङ्गायान्तु अईप्रसूतगवौलक्षदानजन्यफलसमफलप्राप्तिकामो विष्णुप्रौतिकामो वा इति सङ्कल्पर यथोक्तविधिना सायात्। प्रतिदिनसङ्कल्पे तु प्रारभ्य मेषस्थरविं यावत् प्रत्यहमिति न वक्तव्य किन्तु मासौत्यनन्तरं मेषस्थरवावित्य. धिकं वक्तव्य चान्द्रे तु मासि अनन्तरं शुक्लपक्षे प्रतिपदि तिथौ प्रारभ्य दर्शपर्यन्तमित्यूहनौयं प्रतिदिनसङ्कल्पे तु भारभ्य प्रत्यहमित्यन्त न वतव्यम्। एवं कृष्ण प्रतिपदारम्भे ऊह. नीयम् एवं मासान्तरे चोहनीयम् । सङ्कल्पाकरण फलहानि. माह भविष्यपुराणं 'सङ्कल्पेन विना राजन् यत्किञ्चित् कुरुते नरः। फलञ्चाल्पाल्पकं तस्य धर्मस्याईक्षयो भवेत्। महार्णवे 'यो ददाति हि मेषादौ शक्तनम्बुघटान्वितान् । पितृनुद्दिश्य विप्रेभ्यः सर्वपापैः प्रमुच्यते। विप्रेभ्यः पादुकां छत पिटभ्यो विषुवे शुभम् । पिटभ्यः पितृनुहिश्य अत्र विष्णुरहस्यम् 'अयने कोटिगुणितं लक्ष विष्णुपदीषु च। षड़शौतिसहस्रन्तु षड़शोत्यामुदाहृतम्। शतमिन्दुक्षये पुण्यं सहसन्तु दिनक्षये । For Private and Personal Use Only Page #432 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir कत्यतत्त्वम् । ४२५ विषुवे शतसाहस्रमाकामावैष्वनन्तकम्' इति मत्स्यपुराणोक्तशतसहस्रगुणिततत्कर्मफलजनकत्वेन विवक्षणीयत्वान्मेषादाबित्यपि विषुवसंक्रान्ति पुण्यकालपर: अन्यथा कालदयकल्पनापत्तेः व्यवहारोऽपि तथा । संक्रमणपुण्यकालस्तु दिनसंक्रमणे कृत्स्र दिनं षडशीतिमुखेऽतीते वृत्ते च विषुवद्दये । भविष्यत्यय ने पुण्यमतीते चोत्तरायणे' इति तु पुण्यतरकालपरं दिनवृत्तोत्तरायणादिविहितविंशतिदण्डादीनां रात्रिप्रविष्टभागस्यापि पुण्यत्वम् । रात्रि संक्रमणे तु दण्डन्धनप्रथमयामाभ्यन्तरे तहिवसौयशेषयामद्दयं पुण्य दण्डदयात्मकमध्यरात्रे तद्दिवसीय तिथेरभेदे तु तद्दिवसीयशेषयामद्दयं पुण्यं भेदे तु तद्दिवसीयशेषयामद्दयं पुण्यं परदिवसीयाद्ययामद्दयञ्च तिष्यभेदभेदयोदक्षिणायने तद्दिवसीयशेषयामद्दयम् उत्तरायणे परदिवसौयाद्ययामयं दण्डाधिक शेषार्धरात्रि संक्रमणे परदिनाद्ययामइयं सन्ध्यासंक्रमणे तु दिनदण्डे दिनस्य रात्रिदण्डे रात्रेर्व्यवस्थेति संक्रान्त्यां स्नानमावश्यकम् अनिष्टसंक्रमणे तु तद्दोषशान्त्यर्थं 'धुस्त रवोजसलिलेन सर्वोषधिजलेन च स्नानं विष्णुपूजनं तन्मन्त्रजप संक्रान्ति पुण्यकाल एव स्त्रोतैलमांसवर्जम् इन्दुक्षयेऽमावास्यायां दिनक्षये तिथिवये आकामावैषु आषाढकार्त्तिकवैशाखपौर्णमासीषु ततः कृतस्नानादि प्राङ्म ुख उदयख ब्राह्मणं गन्धपुष्पाभ्यां पूजयित्वा जलघटान्वितशक्तंश्च ओम् जलघटान्वितशक्तुभ्यो नमः इति पूजयित्वा ब्राह्मणहस्त े जलं दत्त्वा घटं संप्रोच्य वामहस्ते स्पृष्ट्वा कुशत्रयतिलजलान्यादाय श्रोम् तत्सदित्युचार्य श्रम् अद्य अमुकमासि अमुकपक्षेऽसुकतिथौ महाविषुवसंक्रान्त्याम् अमुकगोत्रस्य पितुः अमुकदेवशर्मणः सर्वपापविमुक्तिकामः एतान् जलबटान्वितशक्तून् विष्णु देवताकान् अमुकगोत्राय अमुकदेव - A For Private and Personal Use Only Page #433 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ४२६ कत्लतत्त्वम्। शर्मणे ब्राह्मणाय तुभ्यमहं सम्प्रददानौति ब्राह्मणहस्ते जलं दद्यात्। ब्राह्मणस्तु दक्षिणहस्ततलमध्यभागाग्ने यतीथेन प्रोम् इत्यनेन गृहीत्वा स्वस्तीत्यु क्वा गायत्री कामस्तुतिञ्च पठेत् जलघटान्विताः शक्तवो विष्णुदेवताका इति वदेत् ततो दक्षिणां दद्यात् यथा ओम् अद्येत्यादि कतैतन्जलघटान्वितशक्तदानकर्मणः प्रतिष्ठार्थ दक्षिणां किञ्चित् काञ्चनमूल्य ब्राह्मणाय अहं ददानौति। ततोऽच्छिद्रावधारणं ब्राह्मणविशेषानुपदेशे यथासम्भवगोत्रनाम्ने ब्राह्मणायेति विशेषः तत्र ब्राह्मणासविधाने तुभ्यामति न देयं भूमौ त्यागजल. प्रक्षेपः एवमन्यत्रापि सम्प्रदटे इति वाक्ये विशेषः सत्पात्राभावे तत्सत्त्वेऽपि तत्तकामो विष प्रौतिकामो वा विष्णवे दत्त्वा ब्राह्मणाय पश्चात् प्रतिपादयेत् । ‘देवे दत्त्वा तु दानानि देवे दत्त्वा तु दक्षिणाम् । तत् सर्व ब्राह्मणे दद्यादन्यथा निष्फलं अवेत' इति मत्स्य सूक्तात् । दत्त्वेत्यत्र देयानौति वाराहीतन्त्रे पाठः । वैशाखे यो घटं पूर्ण सभोज्यं वै हिजन्मने। ददात्यभुक्ता राजेन्द्र स याति परमां गतिम्' । अवापि यथायोग्यं संपूज्य पूर्ववहाक्येन मनोरथ फलार्थिना सभोज्य घटो देयः। स्मृति: 'मवादी शक्तवो देया बारिपूर्णा च गर्गरौ' तत्रापि यथायोग्यं संन्यूजन पूर्ववहाक्य कृत्वा पठेत्। ओम् 'एष धर्मघटो दत्तः ब्रह्मविष्णु शिवात्मकः। अस्य प्रदानात् सफला मम्म मन्तु मनोरथा: । इति महालिङ्गान्य नोरथफलत्व नेयम् । हास्यचिन्तामणो 'मसूरं निम्ब पत्राभ्यां योऽत्ति मेषगते रवौ। अपि रोषावितस्तस्य तक्षकः किं करिष्यति । उत्तराई तु 'मेषस्थ च विधौ तत्र नास्त्यङ्ग विषजं भयम्' इति संवत्सरप्रदीपे पाठः। ततश्च मेषस्थरविस्थितिकाले मसूरं निम्बपनदयञ्च भक्षयेत्। भविष्ये या शुक्ला नरशार्दूल For Private and Personal Use Only Page #434 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अत्यतस्वम् । वैशाखमासि वै तिथिः। टतौया साक्षया ख्याता गौर्वाणैरपि वन्दिता। योऽस्यां ददाति करकान् वारिवाजसमन्वि. तान्। स याति पुरुषो वीर लोकान् वै हेममालिनः' । वाजमवम्। हेममालिन: सूर्यस्य। ततो जलमन्नसमन्वि. तदाने सूर्यलोकगमनं फलं दानानुष्ठानं पूर्ववत्। ब्रह्मपुराणं 'वैशाखे शक्लपक्षे च टतीयायां कृतं युगम्। कार्तिके शक्लपक्षे च वेता च नवमेऽहनि । अथ भाद्रपदे मासि त्रयोदश्यान्तु हापरम्। माघे तु पौर्णमास्यान्तु घोरं कलियुगं स्मृतम् । युगारम्भास्तु तिथयो युगाद्यास्त न विश्रुताः। तत्र वैशाखादयः पौर्णमास्यन्ता एव तथैव तिथि कत्याभिधानात् मुख्य वाचित्वे कार्तिकनवमेऽहनौति सिद्धौ शुक्लपक्ष इति व्यर्थ स्यात् प्रासां प्रशंसामाह विष्णु पुराणं 'एता युगाद्याः कथिता: पुराणैरनन्तपुण्यास्तिथयश्चतस्रः। उपप्लवे चन्द्रमसोरवे. स्त्रिष्वयष्ट कास्वप्य यनये च। पानीयमप्यत्र तिलेश्च मिश्र दद्यात् पितृभ्यः प्रणतो मनुष्यः । श्राद्धं कृतं तेन समाः सहस्र रहस्यमेतत् पितरो वदन्ति'। उपलवे ग्रहणे देवीपुराणं 'युगाद्या वर्षवृद्धिश्च सप्तमौ पार्वती प्रिया। रवेरुदयमीक्षन्ते न तत्र तिथियुग्मता'। अक्षयतृतीयामधिकृत्य ब्रह्मपुराणम् । 'तस्यां कार्यो यवैोमो यवैविष्णु समर्चयेत् । यवान् दद्यात् हिजातिभ्यः प्रयत: प्राशयेद् यवान्। पूजयेच्छङ्करं गङ्गां कैलासञ्च हिमालयम्। भगीरथञ्च नृपतिं सगराणां सुखा. वहम्'। स्कान्दे 'वैशाखस्य सिते पक्षे तौयाक्षयसंज्ञिता। तव मां लेपयेद् गन्धैलेपनैरतिशोभनैः'। मां जगनाथम् । अन्यत्रापि तथाच गङ्गास्नानमधिकृत्य भविथे 'संवत्सरफलं राजन् नवम्यां कार्तिके तथा । मन्वादौ च युगादौ च मासबयफलं लभेत्। मन्वादयस्तु भविथमात्स्ययोः । अश्वयुक् For Private and Personal Use Only Page #435 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ४२८ Acharya Shri Kailassagarsuri Gyanmandir कत्यतत्त्वम् । शक्तनवमोद्दादशी कार्त्तिको तथा तृतीया चैत्रमासा तथा भाद्रपदस्य च । फाल्गुनस्याप्यमावास्या पौषस्यैकादशौ तथा । आषाढस्यापि दशमी तथा माघस्य सप्तमी । श्रावणस्याष्टमौ कृष्णा तथाषाढस्य पूर्णिमा । कार्त्तिको फाल्गुनी चैत्रो ज्यैष्ठी पञ्चदशौ सिताः । मन्वन्तरादयस्त्वता दत्तस्याक्षयकारकाः' । अमावास्यष्टमी व्यातिरिक्ताः शुक्काः उपक्रमो पसंहारयोः शुक्लत्वकीर्त्तनात् नारदीये । 'वैशाखे शुक्लपचे तु द्वादशी वैष्णवी तिथिः । तस्यां शौतलतोयेन स्रापयेत् केशवं शुचिः । इयं पिपोतकद्वादशी नात्र युग्मादरापेक्षा अन विष्णुपूजने उपवासोत्तर विधानात् । अथ यववाद तत्र वैशाख शुक्लचे कुजश निशके तरवारे नन्दारिक्ता चयोदशोतरतिथौ जन्मचन्द्राष्टम चन्द्रजन्म तिथिज न्मनक्षत्रत्त्रयपञ्चमतारात्त्रयेतरेषु पूर्वफल्गुनी पूर्वभाद्रपदपूर्वाबाढ़ा मघाभरण्यश्लेषा तरनक्षत्रेषु यवश्राद्धं कत्र्त्तव्यम् । तच्छेषभोजनञ्च एताट्टगनिषिद्धायां विषुवसंक्रान्तौ अक्षयतृतीयायाञ्च विशेषतः कर्त्तव्यम् । वैशाखा करणे ज्येष्ठशुक्लपचे पापाढ़शुक्लपक्षे च हरिशयनेतरत्र कर्त्तव्यम् । 1 अथ एकादशीव्रतम् । गृहस्थादीनामुभयपचैकादश्यामुपवासाधिकारः । कृष्णेकादश्यां पुत्त्रवतो गृहस्थस्य नाधिकारः हरिशयनाभ्यन्तरे तस्याप्यधिकारः । वेष्णवपुत्त्रवतो गृहस्थस्य सर्वकृष्णायामधिकारः । शुक्रवारादावप्येकादश्युपवासे फलाविकi विधवायास्त, सर्वत्राधिकारः । अवाष्टशब्दादधिकाधिक्य' पूर्णाशतिवर्षमानवो नित्याधिकारी एकादशौव्रतं नित्यम् । पारणदिने द्वादशीलाभे सर्व एव पूर्ण त्यक्का खण्डामुपवसेत् तदलाभे ग्टही पूर्वी तदन्यः परां विधवापि यदा पूर्वदिने दशम्या उत्तरदिने द्वादशीयुतैकादशी तदा उत्तरामुपोष्य For Private and Personal Use Only Page #436 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir छात्वतखम्। ४२९ हादश्यां पारणं कुयात्। पारणदिने हादश्यनिर्गमे तु त्रयोदश्यामपि। यदा तु सूर्योदयानन्तरं दशमीयुतैकादमी अथ च परदिने न नि:सरति तदा तां विहाय परदिने हादशोमुपवसेत्। यदा तु सूर्योदयकालीनदशमौविहैकादशी परदिने न निःसरति तदा तामुपवसेत् । यदा तु तथाविधा सती परदिनेऽपि नि:सरति तत्परदिने च हादशौ तदा तां विहाय खण्डामुपोष्ण हादश्यां पारयेत्। यदा तु उभयदिने तहिदकादशी तदा षष्टिदण्डात्मिकाम विद्वामुपोथ परदिने हादश्याद्यपादमुत्तीर्य पारयेत्। वैष्णवस्तु तत्रापि शक्लपक्षे परामुपोष्ण त्रयोदश्याम् एकादश्यामुपवास: सूतका. दावपि कार्यः तत: पूर्वदिने संयमं विधाय परदिने प्रातःकतनानादिः ओम् सूर्यः सोम इति तहिष्णोरिति च पठित्वा प्रोम् तत्सदित्युच्चार्य वारिपूर्ण ताम्रपान रहौत्वा उदमुखः ओम् अद्य अमुके मासि अमुकपक्षे एकादश्यान्तिथौ अमुकगोव: श्री अमुकदेवशर्मा पुरुषार्थचतुष्टयप्राप्तिकाम एकादशीव्रत. महं करिष्य इति मङ्गल्पा 'एकादश्यां निराहारो भूत्वा चैव परेऽहनि । भोक्ष्येऽहं पुण्डरीकाक्ष शरणं मे भवाच्युत' इति पठेत्। 'उपवासे तु सङ्कल्पा मन्त्रपूत जलं पिबेत्' इति स्कन्दपुराणादष्टाक्षरेण मन्त्रण विर्जपनाभिमन्त्रितम्। 'उप. वासफलं प्रेम : पिबेत् पात्रगतं जलम्' इति कात्यायनवच. नाच। ओम् नमो नारायणायेति निरभिमन्चा किञ्चित् तोयं पिबेत्। आचमनजलपानवदनादूषणम् ओम् 'इदं व्रतं मया देव ग्रहोतं पुरतस्तव। निर्विघ्नां सिद्धिमानोतु त्वत्प्रसादाजनार्दन' इति प्रार्थयेत्। ततो विष्णु संपूज्य उपोष्य परदिनेऽपि प्रातर्विष्णु संपूज्य 'अज्ञानतिमिरान्धस्य व्रतनानेन केशव । प्रसौद सुमुखो नाथ जानष्टप्रदो भव । For Private and Personal Use Only Page #437 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सत्यतत्त्वम्। कृष्ण कृष्ण कपालुस्त्वमगतीमां गतिर्भव। संसारार्णव. मनानां प्रसौद मधुसूदन'। इत्याभ्यां प्रार्थं हादशीप्रथम पादमुत्तीय पारणं कुर्यात् 'हादश्या: प्रथमः पादो हरिवासरसंत्रितः। तमतिक्रम्य कुर्वीत पारणं विष्णु तत्परः' इति वचनात् उपवासासामर्थं वायुपुराणम्। 'ननं हविष्यावम. नोदनं वा फलं तिला: क्षौरमथाम्ब चाज्यम् । यत् पञ्चगव्यं यदिवाथ वायुः प्रशस्तमत्रोत्तरमुत्तरच'। हविष्यान्न कार्तिक कत्ये वक्ष्यते। .. अथ ज्यटनात्यम्। तत्र वैशाख्या: पौर्णमास्या अड कृष्ण चतुर्दश्यां सावित्रीवतमवैधष्यकामा कुर्यात् । तत्र यहिने मुहर्ताधिकचतुर्दशीलाभ: प्रदोषे तत्रैव व्रप्तम्। उभयदिने तथाविधलाभे परदिने व्रतम् उभयदिने तथाविधालामे पूर्वदिने प्रदोषेतरत्रापि व्रत तहिने सत्यवन्त सावित्रीच संपूज्योपोष्य कथां श्रुत्वा परदिने फलेन पारणं कुर्यात् रजस्वलादेः कायिकमुपवासो दैहिकं स्वयं कुर्यात् पूजनमन्य. हारा कारयितव्य गर्भिणीत्वादिना तु उपवासामामध्यें तु स्वयं नक्तं भोजनं कायं सर्वदासामर्थे पत्या पुत्रेण वा कारयि. तव्यम् एवमन्यव्रतेषु अपि । अथारण्यषष्ठी। तत्र ज्येष्ठशलषष्ठयां शभ सन्ततिकामो बिन्ध्यवासिनीस्कन्दषष्ठीपूजनमहं करिष्ये इति मङ्कल्पयेत् । राजमार्तण्डे 'ज्येष्ठे मासि सिते पक्ष षष्ठी चारण्यसंजिता। व्यजनैककरास्तस्थामटन्ति विपिने स्त्रियः । तां बिन्ध्यवासिनी स्कन्दषष्ठीमाराधयन्ति च। कन्दमूलफलाहारा लभन्ते सन्तति शभाम'। कन्दो मृणालादिरिति श्रीधरस्वामिव्याख्यानमत्र ग्राधम्। मूलादि परत्वे मूलेत्यनेनैव पौनसत्यापत्तेः। तत्रोभयदिने पूर्वाह्न षष्ठीलाभे परदिने व्रत For Private and Personal Use Only Page #438 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सत्यतत्वम् । ४३१ पूजने तु। श्रीम् बिध्यवासिन्यै षष्ठेय नम इत्यादिना पूजयेत्। 'जय देवि जगन्मातर्जगदानन्दकारिणि। प्रसीद मम कल्याणि नमस्ते षष्ठि देवि ते' इत्यनेन नमस्कृत्य 'रूपं देहि यशो देहि भाग्य' भगवति देहि मे। पुत्वान् देहि धनं देह सर्वान् कामांश्च देहि मे। इत्यनेन प्रार्ट येत्। ततः फलाहारं कुर्यात् । ___ अथ दशहरा। तत्र यस्यां कस्याञ्चिवद्यासुदयगामिन्यां ज्येष्ठ शक्ल दशम्याम् ओम् अद्ये त्यादि सुमहापातकोपपातकदशविधधापक्षयकामो दर्भकरणतिलतर्पणाङ्गकमानमहं करिष्ये एवं दानेऽपि गङ्गायान्तु अद्येत्यादि दर्शावधपापक्षय कामी गङ्गायां मानमित्यादि मङ्कल्पा सामान्यस्नानमन्वान्ते मज्जनस्यादौ प्रोम् 'अदत्तानामुपादानं हिंसा चैवाविधानतः । परदारोपसेवा च कायिक विविधं स्मृतम्। पारुष्यमन्तञ्चैव पैशुन्यञ्चापि सर्वशः। असम्बद्धप्रलापश्च वाङ्मयं स्याच्चतुर्विधम् । परद्रव्येष्वभिध्यानं मनसानिष्टचिन्तनम्। वितथाभिनिवेशश्च विविधं कर्म मानसम्। एतानि दशपापानि प्रशमं यान्तु नाइवि। सातस्य मम ते देवि जले विष्णुपदोद्भवे । विष्णुपादायसम्भूते गले त्रिपथगामिनि। धर्मद्रवौति विख्याते पापं मे हर जागवि। श्रद्धया भक्तिसम्पने श्रीमातदेवि जाहवि। अमृतेनाम्ब ना देवि भागौरथि पुनौहि माम' इति पठित्वा स्वायात्। हस्तायोगे तु हस्तानक्षत्रयुक्तदशम्यां दशजन्मार्जितदशविधपापक्षयकाम इति वाक्ये विशेषः । मङ्गलवारयोगे तु मङ्गलवारयुक्तायां दशम्यां दशविधपापक्षयपूर्वकशतगुणवाजिमेधायुत यज्ञजन्य फलसमफलप्राभिकाम इत्यभिलाप विशेषः । अथ महाज्यैष्ठी। सा ज्येष्ठायां गुरुचन्द्रावस्थाने रोहिण्यां For Private and Personal Use Only Page #439 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ४१२ कृत्यतत्त्वम् । सूर्यावस्थाने ज्येष्ठौ पौर्णमासौ चेत्तदा भवति गुरुवारयोगे त्वधिकज्येष्ठां विना अनुराधास्थ गुरावपि तथाविध पौर्णमा. सौत्यपरा अनुराधास्थ गुरुचन्द्रयोरपि ज्येष्ठपौर्णमासीत्यपरा. मूलस्थ गुरुसत्त्वेऽपि ज्येष्ठायुक्ता पौर्णमासीत्यपरा। एवं पञ्चविधा सा भवति तत्र जगन्नाथदर्शने विष्णुलोकगमनफलं गङ्गास्त्राने मोक्ष: तत्र पौर्णमास्यामित्यनन्तरं महाज्यैष्ठया. मित्यभिलापे विशेष: पक्षान्ते स्रोतोजलमाननाने यमपुरगमनाभावः फलम् एवं माससंन्त्रकविशाखादिनक्षत्रे गुरुचन्द्र. योमहावस्थाने महावैशाख्यादि तस्यां नानोपवासयोरक्षय फलम्। एवं गुरुस्थिति विना मासयुक्तायां पौर्णमास्यां स्नानदानयोर्दशगुणं फलम्। ___ अथ ग्रहणम्। राहुभोग्य नक्षत्रपादावधिकचतुष्यादा. भ्यन्तरे चन्द्रस्थित्या रात्री पौर्णमास्यन्ते चन्द्रग्रहणसम्भावना एवं राहुभोग्यनक्षत्रपादावधिकपादत्रयाभ्यन्तरे सूर्यस्थित्वा दिवाऽमावास्यान्ते सूर्यग्रहणसम्भावना। तदर्शनच जन्मचतुःसप्ताष्टनवदशहादशेतरचन्द्रेषु जन्मसप्तमेतरनक्षत्रेषु ग्रहणं दृष्ट्वा राहुस्थितिकाले सामान्यजलेऽपि स्नान कर्त्तव्यं प्रतिषिदकालोनदर्शने तु तहोषप्रशमनाय काञ्चनं दद्यात् । प्रोम् अद्य अमुके मासि अमुकपोऽमुकतियौ राहुप्रस्त निशाकरे दिवाकरे वा अमुकगोवः श्री अमुकदेवशर्मा गङ्गास्नानजन्यफलसमफलप्राप्तिकामोऽस्मिन् जले स्नानमहं करिष्ये इति सङ्कल्पा सायात् रात्रौ सध्यावन्दनं विनापि खानोत्तरं तर्पणं कार्यम्। सोमवारे चन्द्रग्रहणे रविवार सूर्यग्रहणे तु चूड़ामणियोगेऽनन्तगङ्गानानजन्यफलसमफलप्राप्तिकाम इति वाक्ये विशेष: दानादावप्यनन्तत्वेन फलमूहनीयं चड़ामणियोगतरत्न चन्द्रग्रहणेऽमुकद्रव्यदानजन्य For Private and Personal Use Only Page #440 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir क्वत्यतत्त्वम् । फललक्षगुणफलप्राप्तिकाम इति रविग्रहणेऽमुकद्रव्यदशलचदानजन्यफल समफलप्राप्तिकाम इति विशेषः । एवं स्नानेऽपि गङ्गायान्तु चन्द्रग्रहणे कोटिगुणगङ्गासानेति रविग्रहणे तु दशकोटिगङ्गास्नानेति शेषः । गङ्गातीरचन्द्रग्रहणदाने लचेत्यत्र कोटीति रविग्रहणदाने तु दशलक्षेत्यत्र दशकोटोति विशेषः । तत्र मृतपितृकेण सकृत्प्रक्षालितामान्नेन श्राद्धं कर्त्तव्यम् । तत्न जननमरणाशौचिनापि स्नानं कर्त्तव्यम् । दानं श्राडञ्च न कर्त्तव्यम् । चताशौचवतापि सर्वं कर्त्तव्यम् । पुरश्चरणकारिणा तु ग्रहणारम्भकाले तदृष्ट्वा मज्जनमात्रं कृत्वाचम्य तिलकुशजलान्यादाय ओम् तत्सदित्युच्चार्य अद्येत्यादि अमुकदेवताया अमुकमन्त्र सिद्धिकामो ग्रासाद्दिमुक्तिपर्यन्तम् अमुक देवताया अमुकमन्त्रजपमहं करिष्ये इति सङ्कल्या ऐशान्यां जलं क्षिष्वा प्राणायामं कृत्वा तावत् कालं जपेत् । सूर्यग्रहणे तु राक्षसोतरकाले तद्दिने अन्यथोभयग्रहण एव परदिने प्रात: पूजयित्वा जपदशांशहोमं कुर्य्यात् तदभावे राहुग्रस्तनिशाकरकालीनासुकमन्त्रजपदशांश हो महिगुणजपं वैष्णवस्तु चतुगुणजपमहं करिष्य इति सङ्कल्पा जपं कृत्वा समय राहुग्रस्तनिशाकर कालोना सुकमन्त्रजप दशांश- होम-तद्दशांशतर्पणमहङ्करिष्ये इति सङ्कल्पा मन्त्रमुच्चाय्या मुकदेवतां तर्पयामि नम इति तर्पयेत् । ततश्च राहुग्रस्तनिशाकरकालीनामुकमन्त्रजपतद्दशांश होम तद्दशांश तर्पण तद्दशांशाभिषेकमहं करिष्य इति सङ्कल्पात्मानं देवतारूपं ध्यात्वा मूलमन्त्र' नमोऽन्तमुच्चार्य्यमुकदेवतामभिषिञ्चामि नम इत्यनेन मूञ्जलिनाभिषिञ्चेत् । गोपालमन्त्रे तु होमदशांशेत्यत्र होमसमसंख्येति निर्देश्य ततो महतीं पूजां विधाय श्रभिषेकदशांशब्राह्मणकर्त्तकभोजनमहं करिष्य इति सङ्कल्पा ब्राह्मणान् भोजयेत् । ३७-क For Private and Personal Use Only ४३३ Page #441 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ४३४ तत्यतत्त्वम् । ततो गुरु' संपूज्य दक्षिणया तोषयेत्। राहुदर्शने स्नानमावश्यकम्। प्रदर्शनेऽपि मुक्ती स्नानमावश्यकं तत आचम्य इमं मन्त्रं पठेत् । 'उत्तिष्ठ गम्यतां राहो त्यज्यतां चन्द्रसङ्गमः। कर्मचण्डालयोगोत्स्थ कुरु पापक्षयं मम'। राहुदर्शनानधिकारिणापि स्नानमावश्यक कार्य सूर्यग्रह. णात् पूर्व दिवा न भोक्तव्यं चन्द्रग्रहणात् पूर्व प्रहरत्नयं न भोक्तव्यं ग्रस्तोदयचन्द्र टिवैव न भोक्तव्यम् अत्यन्तासामर्थ्य तु ग्रहणात् पूर्व मुहर्त्तत्रयं न भोक्तव्य ग्रहणकाले तु सर्वथा न भोक्तव्य ग्रहणानन्तरं पाकस्थाली परित्यज्य पाकान्तरण भोक्तव्यम् । तत्र ग्रस्तास्तसूर्य परदिने सूयं दृष्ट्वा मेघ. मालादिदोष तददृष्ट्वाऽपि स्नात्वा भोक्तव्य ग्रस्तास्तचन्द्रेऽपि चन्द्रदर्शनानन्तरं स्नात्वा मेघमालादिदोषे तददर्शनेऽपि भोक्तव्य अस्तास्त एव नाहमनध्यायः । अथ आषाढ़ कत्यम्। तत्र यहारे यत्काले मिथुनसंक्रमणं भूतं तदाराभ्यन्तरे तावत्कालावधिविंशत्यादि दण्डाधिकदिननयमम्बूवाची तत्राध्ययनं वोजवपनं न कायं सर्पभयोपशमनाय दुग्ध पेयम् । ___ अथ नवोदकथाद्धम्। तत्राम्बुवाचौप्रभृत्याःस्थे रवी त्रयोदशौजन्मतिथिनन्दा जन्माष्टमचन्द्र शुक्रवारतरजन्मताराकत्तिकारलेषा ज्येष्ठामूलापञ्चमतारा पूर्वावयमघाभरणीतरनक्षत्रेषु नवोदकनिमित्तकपार्वणविधिना श्राद्धं कर्त्तव्य तत्र कृष्णपक्षलाभे चान्द्रेणैव श्राहम् । अथ चातुर्मास्यव्रतम्। तत्र वराहपुराणम्। 'आषाढ़ लहादश्यां पौर्णमास्यामथापि वा। चातुर्मास्यव्रतारम्भ कुर्यात् कर्कटसंक्रमे। अभाव तु तुलार्केऽपि मन्त्रेण नियम बती। कार्तिक शुक्लदादश्यां विधिवत्तत्समापयेत्'। मात्स्य। For Private and Personal Use Only Page #442 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सत्यतत्त्वम्। ४३५ 'चतुरो वार्षिकान् मासान् देवस्योत्थापनावधि। मधुस्वरो भवेन्नित्यं नरो गुडविवर्जनात्। तैलस्य वर्जनादेव सुन्दराङ्गः प्रजायते। कटुतैलपरित्यागाच्छवनाश: प्रजायते। लभते सन्तति दोघीं स्थालीपाकमभनणात् । सदा मुनिः सदा योगी मधुमांमस्य वर्जनात्। निर्व्याधिनिरुगोजखी विष्णुभक्ताः प्रजायते। एकान्तरोपवासेन विष्णलोकमवाप्नुयात् । धारणानखलोम्नाञ्च गङ्गास्नानं दिने दिने। नमो नारायणायेति जवाऽनशनजं फलम्। पादाभिवन्दनाहिष्णोर्लभहोदानजं फलम्'। महाभारते 'चतुरो वार्षिकान् मासान् यो मांसं परिवर्जयेत् । चत्वारि भदाण्याप्नोति कीर्तिमायु: यशो बलम्'। तत: प्रातःकृतःस्नानादिरुदम,खः कुशफलपुष्पतिलजलान्यादाय प्रोम् मूर्यः सोम इति पठित्वा ओम् तहिष्णोरित्यादि च पठित्वा ओम् तत्सदित्युच्चार्य अद्याषाढ़े. मासि शक्लपक्षे हादश्यां तिथौ अमुकगोत्रः श्री अमुकदेवशर्मा अद्यारभ्य कोल्युर्यशो बलावाप्तिकामो विष्णुप्रीतिकामो वा चतुर्मासं यावत् चातुर्मास्यव्रतमहं करिष्ये इति। तथा 'भाषाढादि चतुर्मासं प्रातःस्नायो भवेन्नरः। विप्रेभ्यो भोजनं दत्त्वा कार्तिक्यां गोप्रदो भवेत् । स च विष्णुपुरं याति विष्णुव्रतमिदं स्मृतम्। एवमादिवतैः पार्थ तुष्टिमायाति केशवः' । आरम्भे तु 'इदं व्रत मया देव गृहीत पुरतस्तव। निर्विघ्नां सिद्धिमाप्नोतु प्रसादात्तव केशव। ग्टहीतेऽस्मिन् व्रते देव यद्यपूर्णे त्वहं निये। तन्म भवतु संपूर्ण त्वत्प्रसादाज्जनार्दन'। इति सनत्कुमारोक्तं पठेत्। समाप्तौ तु उत्थानद्वादश्याम् ‘इदं व्रत मया देव तव प्रोत्यै कृत विभो। न्यूनं सम्पूर्णतां यातु त्वत्प्रसादाजनार्दन' इति पठेत् । ततो दक्षिणां दत्त्वा छिद्रमवधारयेत्। एवं ब्रतान्तरेऽपि For Private and Personal Use Only Page #443 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir कृत्यतत्त्वम् । जह्यम् एवमाषाढ़पौर्णमास्यां कर्कटसंक्रान्तौ वा प्रारम्भे च बोध्यम्। ___ अथ विष्णोः शयनम्। तत्र वामनपुराणम्। 'एका. दश्यां जगत्स्वामी शयनं परिकल्पयेत्। शेषाहिभोगपर्यङ्गं कत्वा संपूज्य केशवम् । अनुज्ञां ब्राह्मणेभ्यश्च द्वादश्यां प्रयतः शुचिः। लब्ध्वा पीताम्बरधरं देवं निद्रां समापयेत्' । अनुज्ञां लब्ध्वेत्यर्थः । एकादशीशयने दिवाशयनीयं परिकल्पनं रावी हादशीक्षणे निट्रेति। मात्स्य। 'शेते विष्णः सदाषाढ़े भाद्र च परिवर्तयेत् । कार्तिके परिबध्येत शुक्ल पक्षे हरेर्दिने । भविष्यनारदीययोः 'मैत्राद्यपादे स्वपितोह विष्णुर्वेषणव्यमध्ये परितं ते च। पौष्णावसाने च सुरारिहन्ता प्रबुध्यते मासचतुष्टयेन। मैत्रमनुराधावैष्णवं श्रवणा पोषण' रेवती। विष्णुधर्मोत्तरे 'विष्णुर्दिवा न स्वपिति न च रात्रौ प्रबुध्यते । हादश्यामृक्षसंयोगे पादयोगो न कारणम्। अप्राप्ते हादशीमृक्षे उत्थानशयने हरेः। पादयोग न कर्त्तव्य नाहोरात्रं विचिन्तयेत्' भविष्य निशि स्वापो दिवोस्थानं सध्यायां परि. वर्त्तनम्। अन्यत्र पादयोगे तु हादश्यामेव कारयेत्' । ततः कृताहिक: आषाढ़ शुक्ल द्वादश्यामनुराधायुक्तायां निशायां हादश्यामृक्षाभावे एकादश्यादि पौर्णमास्यन्ततिथिषु मैत्रपादयोगे तदभाव हादश्यां केवलायामपि सन्ध्याकाले वस्त्रादिना पुष्प ण वा शय्यां कत्वा रात्री विष्णु संपूज्य ओम् नमो नारायणायेत्युच्चार्य स्वापयेत्। ओम ‘पश्यन्तु मेघानपि मेघश्या. ममुपागत सिच्यमानां महौमिमाम् । निद्रां भगवान् ग्रहातु लोकनाथ वर्षास्विमं पश्यतु मेघवन्दम। ज्ञाला च पश्यैव च देवनाथ मासाश्चत्वारो वैकुण्ठस्य तु देवनाथ'। ततश्च 'सुप्त त्वयि जगनाथे जगत् सुप्त भवेदिदम्। प्रबुढे त्वयि For Private and Personal Use Only Page #444 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir कत्यतत्त्वम् । ४३७ बुध्येत जगत्सर्वं चराचरम्' इत्यनेन पूजयेत् 'उपवासेव किं तस्य यज्ञेरन्यं महात्मनः । प्रखापे च प्रबोधे च पूजितो येन केशव:' श्राषाढ्यां पौर्णमास्यां दानमावश्यकम् । अथ श्रावणक्कत्यं तत्र देवीपुराणं 'सुप्ते जनार्दने कृष्णे पञ्चम्यां भवनाङ्गने । पूजयेन्मनसादेवीं खुहीविटप संस्थिताम्' । हौ सिजुवृत: । 'देवीं संपूज्य नत्वा च न सर्पभयमाप्नुयात् । पञ्चम्यां पूजयेनागाननन्ताद्यान्महोरगान् । चीरं सर्पिश्च नैवेद्य देयं सर्पविषापहम्' । गारुड़े 'अनन्तं वासुकिं शङ्ख पद्म कम्बलमेव च । तथा कर्कोटकं नागं धृतराष्ट्रञ्च शङ्खकं कालौयं तचकञ्चापि । पिङ्गलं मणिभद्रकं यजेत्तानसितान्रागान् दष्टमुक्तो दिवं व्रजेत्' । पुराणान्तरेऽपि । 'अनन्तो वासुकिः पद्मो महापद्मोऽथ तक्षकः । कुलौरः कर्कटः शङ्खो ह्यष्टौ नागाः प्रकीर्त्तिताः । पाद्म 'शेषः पद्मो महापद्मः कुलौर: शङ्खपालकः । वासुकिस्तचकचैव कालीयो मणिभद्रकः ॥ ऐरावतो धृतराष्ट्रः कर्कोटकधनञ्जयौ' । रत्नाकरे 'पिचुमर्दस्य पत्राणि स्थापयेत् भवनोदरे । स्वयच्चापि तदश्नीयात् ब्राह्मणानपि भोजयेत्' पिचुर्मदस्य निम्बस्य । प्रयोग: हरिशयनानन्तरं गौणचान्द्रेण श्रावणकृष्ण पञ्चम्यां कृतस्नानादिरुदङ्मुखः । अद्य श्रावणे मासि कृष्ण पक्षे पञ्चम्यान्तिथौ अमुकगोत्र: श्री अमुकदेवशर्मा सर्पभयाभावकामो मनसादेवीपूजामहं करिष्ये इति सङ्कल्पा स्रुहोतृक्षे पूजयेत् । तदभावे घटे जले वा न्यासादिकं कृत्वा देवीमन्वेति ध्यात्वा मनसादेवि इहागच्छेत्यावाह्य एतत् पाद्यम् श्रम मनसादेव्यै नमः इत्यनेन यथाशक्ति गन्धपुष्पधपदीपनेवेद्यानि दद्यात् । ततोऽनन्तादीनागान् पूजयेत् । तत्र तत्र For Private and Personal Use Only Page #445 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir BE कत्यतत्त्वम् । चीरसर्पिनैवेद्य' प्रधानम् अनन्तादिकं पाद्यादिभिः संपूज्य 'योऽसावनन्तरूपेण ब्रह्माण्डं सचराचरम् । पुष्पवद्धारयेन्मूि तस्मै नित्यं नमो नमः' इत्यनेन त्रिः पूजयेत् । एवं प्रणवादिनमोऽन्तेन खखनाम्ना पूजयेत् । श्रोम् वासुकये नमः श्रोम् शङ्खाय नमः ओम् कम्बलाय नमः श्रोम् कर्कोटकाय नमः श्रीम् शङ्खकाय नमः ओम् कालीयाय नमः ओम् तक्षकाय नमः ओम् पिङ्गलाय नमः ओम् महापद्माय नमः ओम् कुलिकाय नमः ओम् मणिभद्राय नमः श्रोम् धनञ्जयाय नमः श्रम् शेषाय नमः । श्रम् ऐरावताय नमः अशक्तौ गन्धपुष्पाभ्यां पूजयेत् । निम्बपत्राणि गृहे स्थापयेत् । ब्राह्मणेभ्यो दद्यात् खयं भक्षयेच्च । उभयदिने पूर्वाह्न मुहन्यूनपञ्चमोला पूर्वदिने पूजा युग्मात् । श्रावण्यां पौर्णमास्यां श्रावमावश्यकम् । अथ भाद्रकृत्यम् । तत्र जन्माष्टमीव्रतं प्रमाणन्तु तिथितखेऽनुसन्धेयं श्रावण्यन्तरितभाद्रकृष्टाष्टम्यां रात्रिमध्यमुहश्रष्टमौरोहिणीरूपजयन्तौलामे तत्रैवोपवास: उभयदिने चेत्तदा परदिने जयन्त्यलाभे तु रोहिणीयुताष्टम्याम् उभयदिने रोहिण्यलाभे तु निशौथ सम्बन्धिन्यष्टम्याम् उभयदिने निशीथसम्बन्धे तदसम्बन्धे वा परदिने इति । तत्र प्रयोगः । पूर्वदिने संयमं विधाय तहिने प्रातः कृतस्नानादिराचान्त: श्रम सूर्य: होम इत्यादि ओम् तद्विष्णोरित्यादि च पठित्वा नारायणं संस्मृत्य ओम् तत्सदित्युचाय्ये उदद्म खस्तिल कुशजलान्यादाय ओम् अद्य भाद्रे मासि कृष्णे पते अष्टम्यातिथौ अमुकगोत्रः श्री मुकदेवशर्मा श्रीविष्णुलोकप्राप्तिकामः श्रीविष्णुप्रीतिकामी वा श्रीकृष्ण जन्माष्टमीव्रतमहङ्करिष्ये । यदि उपवासदिने प्रातः सप्तमौ तदा सप्तम्यान्तिथौ भारभ्येति वक्तव्यम् श्रम् 3 For Private and Personal Use Only Page #446 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir कृत्य तत्त्वम् । ४ ३८ 'धर्माय धर्मेश्वराय धर्मपतये धर्मसम्भवाय गोविन्दाय नमो नमः' इत्युच्चार्य 'ओम् वासुदेवं समुद्दिश्य सर्वपापप्रशान्तये । उपवासं करिष्यामि कृष्णाष्टम्यां नभस्यहम् । श्रद्य कृष्णाष्टमीं देवीं नमचन्द्रसरोहिणीम् । अर्चयित्वोपवासेन भोक्ष्येऽहमपरेऽहनि । एनसो मोचकामोऽस्मि यद्गोविन्द वियोनिजम् । तन्म मुञ्चतु मां त्राहि पतित शोकसागरे 1 आजन्ममरणं यावत् यन्मया दुष्कृतं कृतम् । तत्प्रणाशय गोविन्द प्रमोद पुरुषोत्तम' इति पठेत् । तत आह्निकं निर्वत्य अर्द्धरात्रे तत्प्रतिमासु आवाहन विसर्जनसहित शालग्रामे घटादिस्थ जले वा श्रावाहनविसर्जनरहित पूजयेत् । तत्र । माञ्चापि बालकं सुप्त ं पर्य्यङ्के स्तनपायिनं श्रीवत्सवक्ष: पूर्णाङ्ग नौलोत्पलदलच्छविम्' इति ध्यात्वा श्रम् श्रीकृष्ण स्वागतमिति पृच्छेत् इदमासनं श्रीकृष्णाय नम इत्यासनं दत्वा एतत् पाद्य श्रीकृष्णाय नम इति पाद्य दत्त्वा श्रम् 'यज्ञाय यज्ञेश्वराय यज्ञपतये यज्ञसम्भवाय गोविन्दाय नमो नमः इदमध्य श्रीकृष्णाय नमः इति दद्यात् । इदमाचमनीयम् श्रीम् श्रौक्कष्णाय नमः ततो दधिमधुष्टतात्मकं मधुपर्कमानीय एष मधुपर्क: श्रीकृष्णाय नमः पुनराचमनौयम् ओम् श्रीकृष्णाय नमः लौकिकषष्ट्यधिकशततो लकपरिमितान्यूनजलमानीय इटं स्नानौयं जलम् ओम् श्रीकृष्णाय नमः ओम् 'योगाय योगेश्वराय योगपतये योगसम्भवाय गोविन्दाय नमो नमः' इदं वस्त्रम् ओम् श्रीकृष्णाय नमः इदं रजताभरणम् एष गन्धः एतत् पुष्पम् एष धूप एष दीपः इदं नैवेद्यम् ओम् 'विश्वाय विश्वेश्वराय विश्वपतये विश्वसम्भवाय गोविन्दाय नमो नमः' पानार्थं जलम् इदमाचमनीयं पुनराचमनीयम् एतत्ताम्बूलम् । जपं कृत्वा समप्यं स्तुत्वा प्रणमेत् ततः खग्टह्योक्तविधिनानि For Private and Personal Use Only ** Page #447 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir छत्यतत्त्वम्। संस्थाप्य ततिलाभ्याम् ओम् 'धर्माय धर्मखराय धर्मपतये धर्मसम्भवाय गोविन्दाय नमो नमः' वाहा इत्यनेनाष्टोत्तरशतमष्टाविंशतिमष्टौ वा आहुतीर्जुहुयात्। प्रोम् 'विश्वाय विश्वेवराय विखपतये विखसम्भवाय गोविन्दाय नमो नमः' । इत्यनेन वापयेत्। ततः ‘पादावमुञ्चयन्ती श्रीदेवक्यावरणान्तिके। निषा पङ्कजे पूज्या नमो देव्य श्रियै' इत्यनेन श्रियं पूजयेत्। ततो गुड़तेन वसोर्धारां दद्यात्। नाड़ी. च्छेदं भावयेत्। ओम् षष्ठर नम इति षष्ठी पूजयेत्। ततो भगवतः श्रीक्ष्णस्य नामकरणानप्राशनचूड़ाकरणोपनयोहाहान भावयेत् ततश्च प्रणवादि नमोऽन्तेन तत्तनामभिः दैवक्ये वसुदेवाय यशोदायै चण्डिकायै बलदेवाय यक्षाय गङ्गायै ओम् चतुर्मुखाय इत्येतान् यथाशक्त्य पचारैः पूजयेत् । शङ्ख पुष्य दूर्वा कुशचन्दनान्यादाय भूमौ जानुनी पातयित्वा ओम् 'लौरोदार्णवसम्भूत अत्रिनेत्रसमुद्भव। रहाणाऱ्या शशाङ्गेदं रोहिण्या सहितो मम'। सोमाय सोमेश्वराय सोमपतये सोमसम्भवाय गोविन्दाय नमो नमः'। इत्यय दद्यात्। तत: प्रणाममन्त्री ओम् 'ज्योत्स्नायाः पतये तुभ्यं ज्योतिषां पतये नमः। नमस्ते रोहिणीकान्त सुधावास नमोऽस्तु ते। नभोमण्डलदीपाय शिरोरत्नाय धूर्जटेः। कलाभिर्वईमानाय नमश्चन्द्राय चारवे'। ततश्च 'अनघं वामनं शौरि वैकुण्ठ पुरुषोत्तमम्। वासुदेवं हृषीकेशं माधवं मधु. सूदनम् । वराहं पुण्डरीकाक्षं नृसिंहं दैत्यसूदनम् । दामोदरं पझलाभं केशवं गरुड़ध्वजम् । गोविन्दमच्य तं देवमनन्तमपराजितम्। अधोक्षजं जगहौजं सर्गस्थित्यन्तकारिणम् । अनादिनिधनं विष्णं त्रिलोकेशं त्रिविक्रमम्। नारायणं चतुर्वाहु शङ्खचक्रगदाधरम्। पीताम्बरधरं नित्यं वनमाला For Private and Personal Use Only Page #448 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir कत्यतत्त्वम् । ४४१ विभूषितम् । श्रीवत्साझं जगत्सेतुं श्रीकृष्णं श्रीधरं हरिम् । प्रपद्येऽहं सदादेवं सर्वकामप्रमिहये। इति स्तुत्वा प्रणमत् 'प्रणमामि सदादेवं वासुदेवं जगत्पतिम्'। तत: प्रार्थयेत् । प्रोम् 'बाहि मां सर्वलोकेश हरे संसारमागरात् । बाहि मां सर्वपापघ्न दुःखशोकार्णवाहर। सर्वलोकेश्वर नाहि पतित मां भवार्णवे। दैवकीनन्दन श्रीश हरे संसारसागरात। दुर्गतां स्त्रायसे विष्णो ये स्मरन्ति सक्त् मकत्। सोऽहं देवातिदुत्तस्त्राहि मां शोकमागरात् । पुष्कराह निमम्नोऽहं मायाविज्ञानसागरे। त्राहि मां देव देवेश त्वत्तो नान्योऽस्ति रक्षिता' इति प्रार्थयेत् । 'यद् बाल्ये यच्च कौमारे बाईक्ये यच्च यौवने। तत्पुण्यं वृद्धिमाप्नोतु पापं हर हलायुध' इति वदेत्। ततो नृत्यगीतवाद्यादिभिः शेषकालं नयेत् । परदिने प्रातःस्नानादि कृत्वा श्रीकृष्णं यथाविधि संपूज्य दुर्गायाश्च महोत्सवं कुर्य्यात्। ब्राह्मणान् भोजयेत् । दक्षिणां सुवर्णादि यत्किञ्चिदिष्टतमं श्रीकृष्णामे प्रीयतामित्य वा तेभ्यो दद्यात्। ततश्च 'यं देवं देवकोदेवं वसुदेवादजीजनत् । भौमस्य ब्राह्मणो गुप्त्य तस्मै ब्रह्मात्मने नमः । सुब्रह्मवासुदेवाय गोब्राह्मणहिताय च । शान्तिरस्तु शिव. ज्ञास्तु इत्यत्वा तान् विसर्जयेत्' । इति वचनात् इत्यु चार्य ब्राह्मणांश्च विसर्जयेत्। ततश्च उपवासपरदिने तिथिनक्षत्रयोरवसाने पारणं यदा तु महानिशाया: पूर्व मे कतरस्यावसानम् अन्यतरस्य महानिशायां तदनन्तरं वा तदैकतरावसाने पारणम्। यदा महानिशायामुभयस्थितिस्तदोत्सवान्ते प्रात:पारणं कुर्यात् । तत्र मन्त्रः। ओम् 'सर्वाय सर्वेश्वराय सर्वपतये सर्वसम्भवाय गोविन्दाय नमो नमः'। पारणानन्तरन्तु ओम् 'भूताय For Private and Personal Use Only Page #449 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ४४२ क्वत्यतत्त्वम् । भूतेश्वराय भूतपतये भूतसम्भवाय गोविन्दाय नमो नमः" इत्यनेन ब्रतं समापयेदिति । भाद्रशुक्लपञ्चमौमधिकृत्य भविष्योत्तरे 'तथा भाद्रपदे मासि पञ्चम्यां श्रद्धयान्वितः । सर्पे लिख्य नरो भक्त्या कृष्णवर्णादिवर्णकैः । पूजयेद्गन्धमाल्येच सर्पिर्गग्गलुपायमैः । तस्य तुष्टिं समायान्ति पन्नगास्तक्षकादयः । आसप्तमात् कुलात्तस्य न भयं सर्पतो भवेत् । तस्मात् सर्वप्रयत्नेन नागान् संपूजये - नरः' इयमेव नागपञ्चमीति वाचस्पतिमिश्राः । आलेख्यानागाः कर्कोटादयः पूर्वलिखिता: पूजा च श्रावणपञ्चमीविहितेति बोध्यम् । अथ हरेः पार्श्वपरिवर्त्तनं तत्र भाद्रशुक्लद्वादश्यां श्रवणयुक्तायां केवलायां वा कृताह्निकः सायं सन्ध्यायां देवं संपूज्य | ओम् 'वासुदेव जगन्नाथ प्राप्तेऽयं द्वादशौ तव । पार्श्वन परिवर्त्तख सुख ं स्वपिहि माधव' इति कृताञ्जलिः पठेत् । 'त्वयि सुप्ते जगन्नाथ जगत्सुप्त' भवेदिदं प्रबुद्धे त्वयि बुध्येत जगत् सर्वं चराचरम्' । इत्यनेन पूजयेत् । अथ सिंहा चतुर्थीचन्द्र दर्शनप्रायश्चित्तम् । 'पञ्चाननगते भानौ पक्षयोरुभयोरपि । चतुर्थ्यामुदितश्चन्द्रो नेचितव्यः कदाचन' । सिंहार्कमधिकृत्य ब्रह्मपुराणम् । 'नारायणोऽभिशप्तस्तु निशाकरमरोचिषु । स्थितश्चतुर्थ्यामद्यापि मनुव्याय पतेच्च सः । ततश्चतुर्थ्यां चन्द्रन्तु प्रमादाद्दोच्य मानवः । पठेद्दात्रेयिका वाक्यं प्राङ्म ुखो वाप्युदङ्म ुखः । अभिशस्तो मिथ्यापरिवादविषयौभूतः सोऽभिशापः ततश्च प्राम ुखः उदङ्म ुखो वा तिलकुशजलान्यादाय ओम् अद्येत्यादि सिंहार्क चतुर्थीचन्द्र दर्शनजन्यपापचयकामो धात्रेयिकावाक्यमहं पठिष्यामीति सङ्कल्पा । 'सिंहः प्रसेनमवधीत् सिंहो For Private and Personal Use Only Page #450 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir कत्यतत्त्वम्। ४४३ जाम्बवता हतः । सुकुमारक मा रोदोस्तव ह्येष स्यमन्तकः' । इति विष्णु पुराणोतं धात्रेयिकावाक्यं पठेत्। भविष्योत्तरे 'भाद्रेमास्यसिते पक्षे अघोराख्या चतुर्दशी। तामुपोष्य नरो याति शिवलोकमयत्नतः'। त्रयोदश्यां दिवातन मुहतलाभ तत्रैव तदलाभे पद्मपुराणम् ‘एकादश्यष्टमौ षष्ठौ कृष्णपक्षे चतुर्दशी : अमावास्या हतीया च उपोथा: स्युः परान्विताः'। एतद्विषय एव 'शिवा घोरा तथा प्रेता सावित्री च चतुर्दशी। कुर्युक्तेव कर्तव्या कुह्वामेव हि पारणम्' इति पराशरवचनं त्रिसन्ध्यव्यापित्वेऽपि तत्रैव 'चतुर्दशौ प्रकर्त्तव्या त्रयोदश्या. युता विभो। दर्शविता न कर्तव्या राकाविद्धा तथा मुने' इति वचनात् 'त्रिसन्धाव्यापिनी या तु सैव पूज्या सदा तिथिः। न तल युग्मादरणमन्यत्र हरिवामरात्' इति वचनात्। अथ अनन्तव्रतम्। तत्र यहिने पूर्वाह्नकाले चतुर्दशीलाभस्तहिने व्रतम् उभवदिने चेत् परदिने युग्मात् व्रतानु. छानविधिस्तत्तत्पड़ती ज्ञेयम् । ___ अथ अगस्त्याध्यदानम्। प्रमाणन्तु तिथितत्वेऽनुसन्धेयं सिंहस्थरविकर्त्तव्यत्वेन सौरमासादर: कन्यार्कसंक्रान्तिपूर्वदिनतथान्यतमे क्ताङ्गिकस्तिलकुशजलान्यादाय भोम् तत्मदित्युचार्य ओम् अद्येत्यादि सर्वाभिलषितसिडिकामोऽगस्त्यपूजनमहङ्करिष्य इति सङ्कल्पा शालग्रामे जले वा दक्षिणामुख एतत् पाद्यम् ओम् अगस्त्याय नमः । सितपुष्पाक्षतजलं शङ्खन यहोवा इदमध्यम् ओम् 'काशपुष्यप्रतीकाश अग्निमारुतसम्भव। मित्रावरुणयोः पुत्र कुम्भयोने नमोऽस्तु ते । ओम् अगस्त्याय नम एवमाचमनीयगन्धपुष्पधूपदीपनैवेद्यानि प्रत्येकं दद्यात्। 'वातापिक्षितो येन तापिच महासुरः । For Private and Personal Use Only Page #451 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir कृत्यतत्वम् । समुद्रः शोषितो येन स मेऽगस्त्यः प्रसीदतु'। इति प्रार्थयेत् । अथ आश्विन कृत्यम्। तत्र प्रौष्ठपयूई कष्णपक्षे प्रतिपदादिपञ्चदशकषष्ठयादिदशक एकादश्यादिपञ्चकत्रयोदश्यादित्रिकतिथिरूपकल्पचतुष्टान्यतमेषु प्रतितिथिषु श्राई कर्तव्यम् एकैकस्यास्तिथे: पूर्वदिने पूर्वदिने श्राद्धप्रशस्त काललामे श्राद्धं कृत्वा परदिने श्राद्धं न कार्यम् एवमेव दिने उभय. तिथिलामे श्राइवयं कर्तव्यम्। तत्र केवलत्रयोदश्यां पूर्वदिने अपराह्न श्राद्धं कृत्वा परदिने मघायुक्तत्वेन तस्यां श्राद्ध कर्तकव्यम्। यदि तु एकस्मिन् दिने मघायुक्तत्रयोदशीलाभस्तदा तन्त्रेणैव मधुपायसयुक्तेन तदलामे केवलानेनापि श्राद्ध कर्तव्यम्। तत्र पुत्ववता पिण्डरहितमेव श्राई कर्तव्यं तेनैव श्राद्देन पक्षश्राद्धसिद्धिः अविभक्तमाभिरपि मघा त्रयोदशौ. श्राद्धं पृथक् कर्त्तव्यम्। कान्यास्थ कृष्णपक्षत्वेनापि सकत् श्राद्धं नित्यं तत्र पक्षचाहकरणे तन्त्रत्वादेव सिद्धिः। कन्यास्थे रवी षोड़शपिण्ड दानम् अमावास्यायां कार्यम् । आखिनकृत्ये दुर्गापूजा नित्या काम्या च ॥ अथ दुर्गोत्सवः ॥ तत्र बोधनं पौर्णमास्यन्ताश्विन कृष्णपक्षे आर्द्रानक्षत्रयुक्तायां केवलायां वा नवम्यां पूर्वाहू दिवामात्रे वा उभयदिने तथाविधलाभे पूर्वदिने युग्मात्। प्रतिपदादिकल्पे उभयदिने पूर्वाह्न प्रतिपन्नामे पूर्वदिने षष्ट्यादिकल्पे तु प्रातःपूजनं षष्ठयामारभ्येत्युल्लेख्यम् । सप्तम्यादिकल्पेऽपि तथा। अष्टम्यां पूजाङ्गोपवास: पुनवता कार्य: किन्तु हविष्यान्न भोक्तव्यम्। यदि प्रतिमासमष्टम्पवासः क्रियते तदा पुत्रबता कार्यः तस्य धनार्थिना प्रतिमासकर्तव्यत्वेनारम्भोऽपि कत्तुं शक्यते पारणन्तु मत्यमांसनैवेद्यैर्दुगां संपूज्य मल्यादिना For Private and Personal Use Only Page #452 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir कत्यतत्त्वम् । ४४५ कर्त्तव्यं यदि तद्दिने नियमान्मांसभोजनं निषिद्धं तदा मांसादिकं विनापि । सन्धिपूजायान्तु अष्टमोशेषदण्ड नवमीप्रथमदण्डात्मकः कालः तत्र महाष्टमौवत् पूजादि वलिदान नवमौदण्डे न तु अष्टमीदण्डे तत्र यदि षष्टिदण्डात्मिकाष्टमी तदा तहिने अष्टमीपूजां विधाय तत्परदिने श्रष्टमौनवम्योः सन्धिपूजा । यदि तु परदिने मुहर्त्तान्यूननवम्यलाभस्तदा महानवमीपूजापि तहिने ताट्टगुलामे तु परदिने यदा महाष्टमोदिन एवं तिथिक्षयः तदा तद्दिन एव महाष्टमीपूजा सन्धिपूजा महानवमी पूजा काया । श्रईरात्रपूजा तु यहिने अर्धरात्रे महाष्टमौलाभस्तद्दिने फलभूमाधिना पूर्ववत् कार्यं यदि उभयदिने तथाविधा तदा पूर्वदिन एवं विस जनन्तु श्रवणयुक्तायामयुक्तायां वा उदयगामिन्यां मुहर्त्तान्यूनायां दशम्यां कुय्यात् । उभयदिने तल्लाभे पूर्वदिने यदि षष्टिदण्डात्मिका नवमौ तत्परदिने मुहर्त्तान्चनापि श्रवणयुक्त दशमौ तदा षष्टिदण्डात्मिकायां नवम्यां पूजां विधाय तत्परदिनेऽनुदयगामिन्यां श्रवणरहितायामपि विसर्जनमिति I श्रश्विने दुर्गापूजा नित्या काम्या च सा ग्रन्थगौरवभिया न लिखिता । अथ कोजागरकृत्यम् । प्रमाणन्तु तिथितत्त्वे ऽनुसन्धेयम् ॥ यहिने प्रदोषनिशोथोभयव्यापिनी पौर्णमासौ तहिने कोजागरक्कत्यम् । उभय व्याप्त्यानुरोधात् । यदा तु पूर्वदिने निशोथव्याप्तिः परदिने प्रदोषव्याप्तिस्तदा पूर्वेद्युस्तत्कृत्यं प्रधानपूजाकालव्यात्यनुरोधात् यदा तु पूर्वेद्युर्निशीथ व्याप्तिः परेद्युर्न प्रदोषव्याप्तिस्तदा सुतरां पूर्वेद्युस्तत्कृत्यम् । तत आश्विन पौर्णमास्यां कृताह्निकः प्रदोषसमये कुशतिलजला - न्यादाय ओम् तत्सत् श्रम् अद्येत्यादि द्वारोड भित्त्यादिदेवता: ३८-क For Private and Personal Use Only Page #453 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ४४६ कृत्य तत्त्वम् । प्रीतिकामो हारोड भित्त्यादिदेवतापूजन महं करिष्ये इति सङ्कल्पा शालग्रामे घटादिस्थजले वा एतत् पाद्य द्वारोड - भित्तिदेवताभ्यो नमः एवम् श्रर्थ्याचमनीयगन्धपुष्पधूपदीपनैवेद्य पुनराचमनीयानि दद्यात् । गन्धादीनि वा गन्धपुष्प वा तत्र पूजने पत्रमपि नैवेद्ये फलमपीति विशेषः एवं प्रणवादिनमोऽन्तैस्तत्तन्नामभिर्हव्यवाहनादिपूजनं यथा हव्यवाहनाय नैवेद्ये तु यवाचत तण्डुलचूर्णघृतशालितण्डुलाः पूर्णन्दवे नैवेद्ये तु दुग्धपायसौ सभाय्य रुद्राय स्कन्दाय नन्दौखराय मुनये गोमान् पुरुषः सुरभये छागवान् हुताशनाय मेघवान् वरुणाय हस्तिमान् विनायकाय अश्ववान् रेवन्ताय सर्वैरेव वलिकुम्भाय ओम् तत्सत् ओम् पद्येत्यादि विभूतिकामो लक्ष्मीं पूजयिष्य इति सङ्कल्पा 'पाशाक्षमालिकाम्भोजसृणिभिर्याम्यसौस्ययोः । पद्मासनस्थां ध्यायेच्च श्रियं त्रैलोक्यमातरम् । गौरवणी सुरूपाञ्च सर्वालङ्कारभूषिताम् । रौकापद्मव्यग्रकरां वरदां दक्षिणेन तु' । पाशेत्यादिदक्षिणे पाशाक्षमालिकाभ्यां वामे पद्माङ्गशाभ्यां भूषितां वामकरे हेमपद्म' दक्षिण करे वरं दधतीत्यर्थः इति आदित्यपुराणीयं ध्यात्वा एतत् पाद्यम् श्रम् लक्ष्मै नमः एवमर्ष्याचमनीयगन्धादि एते मनारिकेलपृथुकाः एतत् पुनराचमनीयं ताम्बूलं वस्त्रं पुनराचमनीयञ्च प्रत्येकं दद्यात् । ओम् 'नमस्ते सर्वदेवानां वरदासि हरिप्रिये । या गतिस्त्वत्प्रपत्रानां सा मे भूयात् त्वदर्चनात्' । इति पुष्पाञ्जलित्रयं दत्त्वा प्रणमेत् श्रम् 'विश्वरूपस्य भार्या त्व' 'पद्म पद्मालये शुभे । सर्वतः पाहि मां देवि ! महालक्ष्मि नमोऽस्तु ते । तुलसीझिण्टोकाञ्चनपुष्पैर्न पूजयेत् । वाद्यान्तरासत्त्वे घण्टां न वादयेत् । चतुर्दन्तगजारूढ़ो वज्रपाणिः पुरन्दरः । शचीपतिश्च ध्यातव्यो ततः For Private and Personal Use Only Page #454 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir कृत्यतत्वम् । ४४७ नानाभरणभूषितः' इति आदित्यपुराणीयं ध्यात्वा एतत् पाद्यम् प्रोम् इन्द्रस्तु महसा दीप्त: सर्वदेवाधिपो महान्। वजहस्तो महावाहुस्तस्मै नित्य नमो नम:' ओम् इन्द्राय नमः प्रोम् 'शक्रः सुरपतिश्चैव वज्रहस्तो महाबलः । शतयज्ञाधिपो टेवस्तुभ्यमिन्द्राय वै नमः' इत्यनेनाध्य दद्यात् एवं पूर्ववदा . दिना पूजयित्वा। प्रोम् 'विचित्रैरावतस्थाय भावत्कुलिश. पाणये। पौलोम्यालिङ्गितागाय सहस्राक्षाय ते नमः' इत्यनेन पुष्पाञ्जलि त्रयं दत्त्वा प्रणमेत् । तत: कुवेरमावाह्य एतत् पाद्यम् ओम् कुवेराय नमः। एवमादिभिः संपूज्य ‘धनदाय नमस्तुभ्यं निधिपद्माधिपाय च। भवन्तु त्वत्प्रसादान्मे धनधान्यादिसम्पदः'। इत्यनेन पुष्पाञ्जलिना नि:संपूज्य प्रणमेत्। ततो दक्षिां दद्यात् प्रणमेत् । तहिने बालवृद्धातुरैर्विना दिवा न भोक्तव्यम् आमिषं न भोक्तव्यं नारिकेलचिपिटकादिना ब्राह्मणान् बन्धश्च परितोष्य स्वयञ्च तद. श्रीयात्। ततय गन्धपुष्पाद्यलङ्गतोऽक्षैः क्रीड़ा कुर्वन् पश्यन् वा जागरणं कुर्यात्। अथ कार्तिक कृत्यम्। पद्मपुराणे 'तुलामकरमेषेषु प्रातःनानं विधीयते'। तत्र सङ्कल्प: अरुणोदयकाले मज्जनं कृत्वा प्राचम्य प्रोम् तत्सदद्य कार्तिके मासि अमुकपक्षेऽमुकतिथौ श्रारभ्य तुलास्थरविं यावत् प्रत्यहममुकगोत्र: श्री अमुकदेवशर्मा विष्णुप्रीतिकाम: प्रातःस्नानमहं करिष्ये इति मङ्कल्पा यथोक्तविधिना इतिकर्तव्यतां विधाय प्रोम् 'कार्तिकेऽहं करिष्यामि प्रातःसानं जनार्दन !। प्रीत्यर्थ तव देवेश दामो. दर मया मह' इति नायात्। मया लक्ष्ममा प्रतिदिनसङ्कल्प तु प्रारभ्य तुलास्थरविं यावत् प्रत्यहमिति न वक्तव्यम् । किन्तु मासौत्यनन्तरं तुलास्थरवावित्यधिकं वक्तव्यम् । चान्द्रमान For Private and Personal Use Only Page #455 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra ४४८ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir कृत्य तत्त्वम् । वाक्यन्तु वैशाखक्क त्येऽनुसन्धेयम् । तथा वायुपुराणे 'यदीच्छेहिपुलान् भोगान् चन्द्रसूर्यग्रहोपमान् । कार्त्तिकं सकलं व्याप्य प्रातःस्नायो भवेन्नरः' । गारुड़े 'गवामयुतदानेन यत् फलं लभते खग । तुलसीपत्रकैकेन तत् फलं कार्त्तिके स्मृतम्' । ओम् अद्येत्यादि तुलसीपत्रकै कसम संख्यायुतधेनुदानजन्य फल समफल प्राप्तिकामः एतानि तुलसीपत्राणि श्रीविष्णुवेऽहं ददे इत्यभिलम्य एतानि तुलसीपत्राणि श्रीविष्णवे नमः इत्यनेन दद्यात् । ब्रह्माण्डे 'विष्णुवेश्मनि यो दद्यात् कार्त्तिके मासि दौपकम् । अग्निष्टोमसहस्रस्य फलमाप्नोति मानवः' । ओम् ' दामोदराय नभसि तुलायां लोलया सह । प्रदीपन्ते प्रयच्छामि नमोऽनन्ताय वेधसे' । लोलया लक्ष्मया 'इति मन्त्रेण यो दद्यात् प्रदीपं सर्पिरादिना । आकाशे मण्डपे वापि स चाक्षयफलं लभेत् । स्नानवत् श्रम् अद्येत्यादि अमुकतिथौ श्रारभ्य तुलास्थरविं यावत् प्रत्यहम् अमुकगोत्रोऽसुकदेवशर्मा अक्षयदीपदानफलप्राप्तिकामः श्रीविष्णुप्रीतिकामो वा आकाशे मण्डपे वापि श्रीविष्णवे दीपदानमहं करिष्ये इति सङ्कल्पा दामो दरायेत्यादिना दद्यात् द्वितीयादिदिने श्रम् दामोदरायेत्यनेनेति विशेषः । विष्णुग्टहे श्रम् श्रद्येत्यादि अमुकतिथौ आरभ्य तुला स्थरविं यावत् प्रत्यहम् अमुक गोत्रोऽसुकदेवशर्मा अग्निष्टोमसहस्रजन्यफल समफलप्राप्तिकामः श्रीविष्णुप्रीतिकामो वा श्रीविष्णु वेश्मनि श्रीविष्णवे दौपदानमहं करिष्य इति सङ्कल्पा ओम् दामोदरायेत्यादिना दद्यात् । द्वितीयादिदिने ओम् दामोदरायेत्यनेनेति विशेषः । हविष्यात्रादौ तु ब्रह्मपुराणे 'व्रतोपवासनियमैः कार्त्तिको यस्य गच्छति । देवो वैमानिको भूत्वा स याति परमं पदम् । तत्र पद्ये For Private and Personal Use Only • Page #456 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir कृत्यतत्वम् । ४४८ त्यादि अमुकतिथौ प्रारभ्य तुलावरविं यावत् प्रत्यहम् अमुकगोत्रोऽमुकदेवशर्मा वैमानिकदेवत्वभवनपूर्वकपरमपदप्राप्तिकाम: श्रीविष्णुप्रौतिकामो वा हविष्थेतरभोजननिवृत्तिमहं करिष्य इत्यादिवाको विशेषः । एवं फलाहारादावपि हविथद्रव्याणि च 'हैमन्तिकं सिताखिन धान्यमुहास्तिला. यवाः। कलायकङ्गनौवारावास्तू कं हिलमोचिका। षष्टिका कालशाकञ्च मूलकं के मुकेतरत्। लवणे सैन्धवसामुद्रे गये च दधिसपिषो। पयोऽनुद्धृतसारञ्च पनसानहरोतको। तिन्तिडोजौरकञ्चैव नागरमञ्च पिप्पली। कदली लवली धात्री फलान्य गुड़मैक्षवम् । अतैलसानं मुनयो हविष्यान्न विदुधाः' । हैमन्ति कमित्यभिधायागस्त्यसंहितायाम् । नारिकेलफलञ्चैव कदलों लवलीन्तथा। आममामलकञ्चैव पनसञ्च हरीतकौम्। व्रतान्तरप्रशस्तञ्च हविष्य मन्वते बुधाः' । अत्र च प्रारब्धव्रतोपवासादौ फलजलादिभक्षणमप्याहतुः उदयोगपर्वबौधायनौ। अष्टतान्यव्रतनानि आपो मूल फलं पयः। हविर्ताह्मण काम्या च गुरोर्वचनमौषधम्'। फलाहारादावपि तुलसौरहिते दोषमाह 'तुलसी विना यत् क्रियते न पूजा स्नानं न तद् यत्तुलसी विना कृतम्। भुक्तं न सद् यत्तुलसौविवर्जितं पोतं न तद् यत्तुलसौविवर्जितम् । नारदीये 'न मत्स्य भक्षयेन्मांमं न कौमें नान्यदेव हि । चण्डालो जायते राजन् कार्तिके मांसभक्षणात्'। महाभारते। 'कौमुदन्तु विशेषेण शुक्लपक्षे नराधिप । वर्जयेत् सर्वमांसानि धर्मो मंत्र विधीयते'। कौमुदं कार्तिकम् । कार्तिकमधिकृत्य ब्रह्मपुराणम्। 'एकादश्यादिषु तथा तासु पञ्चसु रात्रिषु। दिने दिने च नातव्यं शीतलासु नदीसु च। वर्जितव्या तथा हिंसा मांसभोजनमेव च'। ततश For Private and Personal Use Only Page #457 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ४५० कत्यतत्त्वम्। मांसभोजननिषेधे कार्तिकमासतच्छुक्लपक्षतदेकादश्यादिपञ्चदिनानि शताशक्तभेदात् पापतारतम्यत्वात् निषिद्धानि 'कार्तिके शौकरं मांसं यस्तु भुञ्जौत दुर्मतिः। षष्टिवर्षसहस्राणि गैरवे परिपच्यते'। अोलपटोलकदम्बन्ताककांस्य मन्धिजानि वर्जयेत्। 'पटोलानि कदम्बानि वृन्ताकसहितानि च। भुञ्जानः कार्तिके मासि यावदाइतनारको' । ___ अथ भूतचतुर्दशौ। 'कार्त्तिके कृष्णपक्षस्य चतुर्दश्यां दिनोदये। अवश्यमेव कर्त्तव्यं स्नानं नरकभोरुभिः। अपामार्गस्य पवाणि भामयेच्छिरसोपरि। ततश्च तर्पणं कार्य धर्मराजस्य नामभिः। नरकाय प्रदातव्यो दोपः संपूज्य देवताः'। नरकाय नरकनिवृत्तये। अपामार्गधामणे मन्त्रः । ओम् 'शीतलोष्ण समायुक्त सकण्ट कदलान्वित। हर पापमपामार्ग भ्राम्यमाण पुनः पुनः। ततः प्रदोषसमवे दोपान् दद्यात् प्रयत्नतः। ब्रह्मविष्णुशिवादीनां भवनेषु मठेषु च । कूटागारेषु चैत्येषु गुहास च नदीषु च'। दीपमन्त्रः । ओम् 'नम: पिटभ्यः प्रेतेभ्यो नमो धर्माय विष्णवे। नमो धर्माय रुद्राय कान्तारपतये नमः' इति। भविष्ये 'कार्तिके भौमवारे च चित्राकृष्ण चतुर्दशी। तस्यामाराधितः स्थाणुर्नयेच्छिवपुरं ध्रुवम्। यां काञ्चित् सरितं प्राप्य कृष्ण पक्ष चतुदशौम्। यमुनायां विशेषेण नियतस्तर्पयेद यमान् । धर्मराजस्य नामानि भविष्य यथा 'यमाय धर्मराजाय मृतवे चान्तकाय च। वैवस्वताय कालाय सर्वभूतक्षयाय च । पौडुम्बराय दनाय नौलाय परमेष्ठिने। वृकोदराय चित्राय चित्रगुप्ताय वै नमः। एकैकस्य तिलैर्मियां स्त्री स्त्री दद्यात् जलाञ्जलीन् । संवत्सरकृतं पापं तत्क्षणादेव नश्यति'। आचाराच्चतुर्दशशाकभोजन 'कर्तव्य तत्र निर्णयामृतकृतः For Private and Personal Use Only Page #458 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir कृत्य तवम् । ४५.१ वचनम् । 'ओलं के मुकवास्तुकं सर्षपं कालच निम्ब जयां शालिञ्चि' हिलमोचिकाञ्च पटुकं शौल्फं गुडुचीं तथा भण्टाकीं सुनिषसकं शिवदिने खादन्ति ये मानवाः प्रेतत्वं न च यान्ति कार्त्तिकदिने कृष्णे च भूते तिथौ' । जयां जयन्तीं पटकं पटोलम् । मम । अथ दीपान्वितामावस्या । एतत् कृत्यप्रमाणं तिथितत्त्वऽनुसन्धेयम् । तत्र बालातुरवृष्टव्यतिरेकेण दिवा न भोक्तव्यं तत्र पार्वणश्राद्धं कृत्वा प्रदोषे प्राचीनावोती दक्षिणामुखः ज्वलदुल्कां ग्टहीत्वा श्रम् शस्त्राशस्वहतानाञ्च भूतानां भूतदर्शयोः । उज्ज्वलज्योतिषा देहं दहेयं व्योमवह्निना' इत्यनेन गृह्णीयात् श्रम् 'अग्निदग्धाश्च ये जौवा येऽप्यदग्धाः कुले उज्वलज्योतिषा दग्धास्त यान्तु परमां गतिम्' । इत्यनेन भूमौ स्थापयेत् । श्रम् 'यमलोकं परित्यज्य आगता ये महालये । उज्ज्वलज्योतिषा वर्त्म प्रपश्यन्तां व्रजन्तु ' इत्यनेन पितॄन् विसर्जयेत् । यद्येवं पूर्वदिन एव प्रदोषव्यापिनी श्रमावास्या तदा पूर्वदिन एव श्राडमक्कत्वापि उल्कादानं कत्र्त्तव्यम् । आचारात् पञ्चभूतोपाख्यानञ्च श्रोतव्यम् । । यतः प्रदोषव्याप्तौ परदिन एव युग्मात् । उभयतः प्रदोषाप्राप्तावपि उल्कादानं परदिने पार्वणानुरोधात् । श्रत्र वे पूर्वदिने लक्ष्मी रात्रौ पूज्या । 'श्रमावस्या यदा रात्रौ दिवाभागे चतुर्दशी । पूजनीया तदा लक्ष्मीर्विज्ञेया सुखरात्रिका' इति वचनात् । लक्ष्मीपूजाविषयेऽपि एवं व्यवस्था । ततो गृह मध्ये उत्तराभिमुखो लक्ष्मीं पूजयेत् । ततः स्वस्तिवाचनपूर्वकम् श्रीम् सूर्यः सोम इति पठित्वा ओम् तद्दिष्योरिति च तिलपुष्पजलान्यादाय ओम् तत्सदित्युच्चार्य श्रोम् अद्य त्यादि अमुकगोत्रोऽसुकदेवशर्मा परमविभूतिलाभकामो लक्ष्मीपूजन उभ For Private and Personal Use Only Page #459 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ४५२ सत्यतत्त्वम्। महं करिष्यं इति सङ्कल्या गालग्रामे घटादिस्थजले वा भूतशुद्धयादिकं तत्वा लक्ष्मी पूजयेत्। तद् यथा प्रोम् पाशाक्ष इत्यादिना ध्यात्वा प्रोम भूर्भुवः स्वमहालक्ष्मि इहागच्छेत्यावाह्य एतत् पाद्य लक्ष्म नमः एवमर्ध्याचमनौयगन्धपुष्पधूपदीपनैवेद्यपुनराचमनीयताम्बलादि प्रत्ये कं दद्यात्। प्रोम 'नमस्ते सर्वदेवानां वरदासि हरिप्रिये। या गतिस्त्वत् प्रपनानां सा मे भूयात्त्वदर्चनात्' इत्यनेन पुष्पाञ्जलित्रयं दत्त्वा प्रणमेत् ओम् 'विश्वरूपस्य भायासि पद्म पद्मालये शुभे । सर्वत: पाहि मां देवि ! महालक्ष्मि नमोऽस्तु ते' । ततः मुखरात्नया: प्रदोषे तु कुवेरं पूजयन्ति ये' इति रुद्रवचनात् । कुवेरमपि पाद्यादिभिः पूजयेत्। ओम् ‘धनदाय नमस्तुभ्य निधिपद्माधिपाय च। भवन्तु तत्प्रसादान्म धनधान्यादि सम्पदः' इति पठित्वा ओम् कुवेराय नम इति त्रिपूजयेत् । ततो शहादिषु दोपं दद्यात्। तत्र मन्त्रः ओम् ‘अग्निज्योतो. रविज्योतिश्चन्द्र ज्योतिस्तथैव च। उत्तमः सर्वज्योतीनां दीपोऽयं प्रतिगृह्यताम्' । ततो ब्राह्मणान् बन्धूच भोजयित्वा स्वयं भुञ्जौत तत्र प्रत्यूषे भविष्यातं कर्म कर्तव्यं गोरोचनातिलकधारण प्रदीपवन्दनं कृत्वा लक्ष्मी त्रिः पूजयेत् तत्र मन्त्रः ओम् 'विश्वरूपस्य भायासि पद्म पद्मालये शुभे। महालक्ष्मि नमस्तुभ्य सुखरात्रिं कुरुष्व मे। वर्षाकाले महाघोरे यन्मया दुष्क तं कृतम्। सुखरात्रिप्रभातेऽद्य तन्म लक्ष्मोव्यपोहतु। या रात्रिः सर्वभूतानां या च देवेष्ववस्थिता। संवत्सरप्रिया या च मा ममास्तु सुमङ्गला। माता त्वं सर्वलोकानां देवानां सृष्टिसम्भवा। पाख्याता भूतले देवि ! सुखरात्रि नमोस्तु ते' ओम् लक्ष्म नमः इति त्रिः पूजयेत् । अथ द्यूतप्रतिपत्। तत्र प्रभातेऽक्षक्रीड़ादिकं कर्तव्य For Private and Personal Use Only Page #460 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir कत्यतत्वम् । ४५३ तत्र जये वर्षे शुभं पराजये वर्षम् अशुभम्। ततः सङ्कल्पा शालग्रामे जले वा एतत् पाद्य वलये नम: इत्यादि संपूज्य ओम् वलिराज नमस्तुभ्य विरोचनसुत प्रभो। भविष्येन्द्र सुरा. राते पूजेयं प्रतिग्टह्यताम्'। अनेन पुष्पाञ्जलित्रयं दद्यात् । भविष्योत्तरे 'यो यो यादृशभावेन तिष्ठत्यस्यां युधिष्ठिर। हर्षदैन्यादिना तेन तस्य वर्षे प्रयाति हि'। तथा 'महापुण्या तिथिरियं वलिराज्यप्रवाई नौ। स्नानं दानं शतगुणं कार्तिकेऽस्यां तिथौ भवेत्। अथ भ्राहितौया। तत्राष्टधा विभतदिनपञ्चमयामाई प्राप्तायां द्वितीयायाम् उभयदिने तथा चेत् परदिने कृत्य युग्मात् । तत: प्रोम् तत्सदित्यच्चार्य ओम् श्रोत्यादि अमुकगोत्रोऽमुकदेवशर्मा स्वरक्षणकामो यमादिपूजनमहं करिष्य इति सङ्कल्पा शालग्रामे घटादिस्थजले वा पूजयेत्। एतत् पाद्य यमाय नमः। एवं क्रमेण संपूज्य 'एह्यहि मार्तण्डज पाशहस्त यमान्तकालोकधरामरेश। घाटहितोया कृत. देवपूजां गृहाण चाध्यं भगवन्नमस्त' इदमध्य यमाय नमः तत आचमनीयादिकं दत्त्वा प्रणमेत् । प्रोम् ‘धर्मराज नमस्तुभ्य नमस्त यमुनाग्रज। पाहि मां किङ्करैः साइं सूर्यपुत्व नमोस्तु ते। ततश्चित्रगुप्ताय नम इत्यनेन पूजयेत् । तत ओम् यमदूतेभ्यो नम: इत्यनेन पाद्यादिभिः पूजयेत् यमुनाञ्च पाद्यादिभिः संपज्य प्रण मेत् । प्रोम् 'यमस्वसनमस्तेऽस्तु यमुने लोकपूजिते । वरदा भव मे नित्यं सूर्य पुत्ति नमोऽस्तु ते । ततो भाटभोजनकालेऽन्नादिकं दत्त्वा भ्रातस्तवानुजाताहं भुद्ध भक्तमिदं शुभम् । प्रौतये यमराजस्य यमुनाया विशेषतः' । ज्येष्ठा चेत् तवाग्रजाताहमिति वदेत् तत: पुष्टिकामो भुजौत 'यत्नात्तु भगिनीहस्तात् भोक्तव्य पुष्टिवर्धनम्। For Private and Personal Use Only Page #461 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ४५४ Acharya Shri Kailassagarsuri Gyanmandir कत्यतत्त्वम् । अथ विष्णुत्थानम् । तत्र दिने रेवत्यन्तयुक्तायां द्वादश्यां रात्रौ रेवत्यन्तपादयोगे तु दिवा तृतीयभागे रेवत्यन्तयुक्तद्दादश्याम् उत्थानम् । विहित तत्तत्पादविशेषाभावे । नक्षत्रयोगात्रिभादौ द्वादश्याम् । दादश्यामृताभावे एकादशी प्रभृतिपौर्णमास्यन्तान्यतमतिथौ निशाद्यनादरेण पादविशेषयोगे । तदभावे केवलायां द्वादश्यां सन्ध्यायामेव शयनावर्त्तनादिकम । ततो विष्णु' संपूज्य श्रम् 'महेन्द्ररुद्रेभिन्यमानो भवानृषिर्वन्दितवन्दनीयः । प्राप्ता तवेयं किल कौमुदाख्या जाग्गुष्व जाग्गुष्व च लोकनाथ | मेघा गता निर्मलपूर्णचन्द्रः शारद्यपुष्पाणि शारद्य पुष्पाणि च लोकनाथ । अहं ददानीति च पुण्य हे तोजग्टष्व जाग्टष्व च लोकनाथ' । ततश्च 'उत्तिष्ठोत्तिष्ठ गोविन्द त्यज निद्रां जगत्पते ! | त्वया चोत्थौयमानेन उत्थितं भुवनत्रयम्' इति पठेत् । तत्र एकादश्यादितिथिपञ्चके वकपञ्चकम् । 'वकोऽपि तत्र नाश्रीयान्मत्स्यञ्चैव कदाचन' इति वचनात् । कार्त्तिक्यां गोदानादौ फलाधिकयं 'कार्त्तिक्यां गोप्रदो भवेत् । अथ मार्गशीर्ष कृत्यम् श्राखिनशुक्लपक्षे नवान्नवाडा करणे विंशतिदण्डाधिक त्रयोविंशतिदिनाभ्यन्तरे शुक्लपक्षे तत् श्राद्धं कर्त्तयम् । तत्र मार्गशीर्षस्य विंशतिदण्डाधिक प्रथमदिनेतरेषु कुजशनिशक्रवारेतरेषु नन्दारितात्रयोदशीतरतिथिषु जन्माष्टमचन्द्र जन्मतिथि- जन्मनक्षत्रत्रय पञ्चमतारा सप्तमतारात्रयेतरेषु पूर्वात्रयमघाभरणी अश्लेषातरेषु श्राच तच्छेषभोजनञ्च कुय्यात् श्रादानधिकारिणा तु प्रागुक्तकाले देवादिभ्यो नवान्नं दत्त्वा भोक्तव्यं किन्तु प्रश्न षाकृत्तिका ज्येष्ठामूला पूर्वभाद्रपदकेषु अपि नवान्नभोजनं न कर्त्तव्यम् । चन्द्रताराद्यशुद्दौ प्रतीकारमाह देवलः । 'कर्म कुर्य्यात् फलावाय चन्द्रादिशो For Private and Personal Use Only Page #462 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir क्वत्य तत्त्वम् । ४५५ भने बुधः । सुस्थकाले त्विदं सर्वं नातः कालमपेक्षते । चन्द्रे च शङ्ख ं लवणञ्च तारे तिथावभद्र सिततण्डुलांश्च । धान्यञ्च दद्यात् करणर्क्षवारे योगे तिलान् हेममणिञ्च लग्ने' । राजमार्त्तण्डे । ताराभेदाल्लवणपरिमाणमाह 'एकत्रिपञ्च सप्त द्विजाय दद्यात् पलानि लवणस्य च क्रमशो जन्मनि विपदि प्रत्यरिमर'णाख्यतारासु । पलन्तु लौकिकैर्माने: साष्टरत्तिहिमाषकम् । तोलकवितयं ज्ञेयं ज्योतित्रैः स्मृतिसम्प्रतम्' । ततो ' एवं दध्याज्य संयुक्तं नवं विप्राभिमन्त्रितं' मन्त्रानादेशे गायत्रीति गायत्राभिमन्वितं नवमत्र' ब्राह्मणानुज्ञां गृहीत्वा प्राश्नीयात् । नूतनधान्यासम्भवे पुरातनेनापि श्राद्धं कर्त्तव्यम् । वृश्चिके शुक्लपक्षे तदकरणे हरिशयनात् पूर्वं मोनधनुस्थरवीतरत्र माघादौ कर्त्तव्यम् । वृश्चिकस्थरवी शुक्लचतुर्दश्यां सौभाग्यकामः पाषाणाकारपिष्टकैर्देवीं पूजयेत् तदपि भचयेन्रक्तम् । आग्रहायण्यां पौर्णमास्यां पार्वणविधिना श्राद्धमावश्यकम् । भविष्यपुराणे 'रोहिणीप्रतिपद युक्ता मार्गे मासि सितेतरा | गङ्गायां यदि लभ्येत सूर्यग्रहशतैः समा' | श्रथ पोषकत्यन् । अग्रहायण्याः पौर्णमास्या ऊई कृष्णाटम्यां पूपोपकरणेनान्नेन श्राद्धं कर्त्तव्य पार्वणविधिना । अथ माघकृत्यम् । पाद्म े 'स्वर्गलोके चिरं वासो येषां मनसि वर्त्तते । यत्र क्वापि जले तैस्तु स्नातव्यं मृगभास्करे । मृगो मृगास्यत्वेन मकर : मकरस्य भास्करे तत्र सङ्कल्पः । अरुणोदयकाले जले मज्जनं कृत्वा आचम्य उत्तराभिमुखः श्रम् तत्सदित्युच्चार्य कुशकुसुम तिलजलान्यादाय श्रमद्य माघे मासि अमुक पक्षे अमुकतिथावारभ्य मकरस्थरविं यावत् प्रत्यहम् अमुकगोत्रोऽसुकदेवशर्मा स्वर्गलोके चिरकालवासकामी विष्णुप्रीतिकामो वा प्रातः स्नानमहं करिष्ये इति For Private and Personal Use Only Page #463 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ४५६ कृत्यतत्त्वम् । सङ्कल्पा गङ्गाव्यतिरिक्त जलमात्रेऽपि स्नानं कर्तव्य प्रतिदिन सङ्कल्पे तु आरभ्य मकरस्थरविं यावत् प्रत्यहमिति न वक्तव्य किन्तु मास्य नन्तरं मकरस्थ रवावित्यधिकं वत्ताव्यम्। चान्द्र. स्नानवाक्यन्तु वैशाखकत्येऽनुसन्धेयम्। तत्र सङ्कल्प कृत्वा यथोक्त विधिना खानेतिकत्तं व्यतां विधाय प्रोम् 'दुःखदारिद्रानाशाय यौविष्णोस्तोषणाय च। प्रातःस्त्रानं करोग्यद्य माघे पापप्रणाशनम्। मकरस्थ रवी माघे गोविन्दाच्युतमाधव । स्नाननानेन मे देव यथोक्तफलदो भव' इत्युच्चार्य सायात् । ततो 'वासुदेवं हरि कृष्ण श्रीधरञ्च स्मरेत्ततः'। ओम् 'दिवाकर जगन्नाथ प्रभाकर नमोऽस्तु ते। परिपूर्ण कुरुष्वेदं माघस्नानं महाव्रतम्'। चान्द्रनाने मकरार्कास्पृष्टकाले मकरस्थ रवावित्यस्य न पाठः। असमवेतार्थत्वात्। तीधे तु 'माघमासमिमं पुण्यं नाम्यहं देव माधव। तीर्थ स्यास्य जले नित्यं प्रसौद भगवान् हरे'। इति पठित्वा दुःखदारिद्रानाशाये. त्यादिकं पठितव्यम्। गङ्गायान्तु पद्मपुराणे 'दिने दिने सहस्रन्तु सुवर्णानां विशांपते। तेन दत्तं हि गङ्गायां यो माघे स्नाति माधव'। मानव इत्यपि क्वचित् पाठः । एकदा सङ्कल्पे तु प्रतिदिनसहस्रसुवर्णदानजन्यफलसमफलप्राप्तिकाम: श्रीविष्णुप्रौतिकामो वा माघमासं यावत् प्रत्यहं गङ्गायां प्रातःस्नानमहं करिष्य इति वाक्य विशेषः प्रतिदिनसङ्कल्प तु सहस्रसुवर्णदानजन्यफलसमफलप्राप्तिकामो विष्णुप्रौतिकामो वा गङ्गायां प्रातःस्नानमहं करिष्ये इति यथोक्तविधिना सानेतिकर्तव्यतां विधाय प्रोम् 'माघमासमिमं पुण्य माम्यहं देव माधव। तीर्थस्यास्य जले नित्यं प्रसीद भगवन् हरे। दुःखदारिद्रानाशाय श्रीविष्णोस्तोषणाय च। प्रातःवानं करोम्यद्य माधे पापप्रणाशनम्। मकरस्थ रवौ माघे For Private and Personal Use Only Page #464 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir कृत्य तत्त्वम्। ४५७ गोविन्दाच्युत माधव । स्नानेनानेन मे देव यथोक्तफलदो भव । दिवाकर जगन्नाथ प्रभाकर नमोऽस्तु ते। परिपूर्ण कुरुष्वेदं माघस्नानं महाव्रतम्। स्कन्द पुराणम्। 'संप्राप्ते मकरा. दित्ये पुण्ये पुण्यप्रदे शुभे। कर्तव्यो नियमः कश्चित् व्रजरूपी नरोत्तमः'। तत्तत् पुण्य काम: श्रीविष्णुप्रीतिकामो वा इति वाक्ये विशेषः । पौष्या: पौर्णमास्या ऊद्द मावपौर्णमासीपर्यन्त मदिरातुल्यत्वान्मूल कभक्षणं न कर्त्तव्यम् । पौष्था ऊर्छ माघकृष्णाष्टम्यां छागमांसानेन श्राद्धं कर्तव्य सांसाभावे पायसोपकरण न तदभावे केवलान वा श्राद्ध कर्त्तव्यम् । ___ अथ रटन्तीचतुर्दशो। 'माघे मास्यमिते पक्षे रटन्त्याख्या चतुर्दशी। तस्यामुदयवेलायां स्नाता नावेक्षते यमम्' । उदयवेलायाम् अरुणोदयवेलायाम् 'अनभ्यिदिते काले माघे कषाचतुर्दशौ। मतारव्योगकाले तु तस्यां स्नानं महाफलम् । मात्वा सन्तयं तु यमान् सर्वपापैः प्रमुच्यते'। अत्र तिथिकत्यत्वागौणचान्द्रादरः। तत्र उभयदिनेऽरुणोदय सतारकाले मुह न्यूनचतुर्दशोलामे पूर्वदिने स्नानं यमतर्पणञ्च एकदिनमात्रे तल्लामे तहिने। माघस्नानकालाभ्यन्तरे तादृशचतुर्दशीलाभे माधप्रात:नायिना तन्वेण इयं कार्यम्। तत्र ओम् तत्सत् अद्य माघे मासि कपणे पक्षे रटन्त्यां चतुर्दश्यां तिथौ अरुणोदयवेलायाम् अमुकगोत्र: श्री अमुकदेवशर्मा यमादर्शनकामो गङ्गायां मानमहं करिष्य इति सङ्कल्पा यथाविधि स्नानं प्रागुक्तं चतुर्दशयमतर्पणञ्च कुयात्।। अथ श्रीपञ्चमी। तत्र उभयदिने पूर्वाह्न श्रीपञ्चमोलामे पूर्वदिने लक्ष्मी सरस्वत्योः पूजनं युग्मात् एकदिनप्राप्ते तद्दिने एवं षड्वर्ष शुक्लपञ्चमौव्रतेऽपि ततश्च ओम् तत्सदित्युच्चार्य ओम् अद्येत्यादि लक्ष्मीप्रीतिकामो लक्ष्मी पूजनमहं करिष्ये ३८-क For Private and Personal Use Only Page #465 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ४५८ कत्यतत्त्वम् । इति सङ्कल्पा शालग्रामे जले वा पूजयेत्। प्रोम् 'पाशाक्ष. मालिकाम्भोजमृणिभिर्याम्यसौम्ययोः पद्मासनस्थां ध्यायेच श्रियं त्रैलोक्यमातरम्। गौरवणां सुरूपाच्च सर्वालङ्कार. भूषिताम्। रोक्म पद्मव्यग्रकरां वरदां दक्षिणेन तु'। इत्यनेन ध्यात्वा एतत् पाद्यम् ओम् लक्ष्म नमः इत्यादिना नैवेद्या. न्तेन पूजयेत्। ओम् 'नमस्ते सर्वदेवानां वरदासि हरिप्रिये। या गतिस्त्वत्प्रपन्नानां सा मे भूयात्त्वदर्चनात्' इत्यनेन पुष्पाञ्जलित्रयेण प्रणमेत् । प्रोम् तत्सदित्युच्चार्य ओम् अद्येत्यादि सरखतीप्रीतिकामः सरस्वतीपूजनमहं करिष्ये । इति सङ्कल्पा शालग्रामे घटादिस्थजले वा पूजयेत् ओम् 'तरुणशकलमिन्दोविभ्रती शुभकान्तिः कुचभरनमिताङ्गी सविषया सिताले निजकरकमलोद्यल्लेखनौपुस्तक श्रीः सकलविभवसिध पातु वाग्देवता नः'। इति ध्यात्वावाह्य एतत् पाद्यम् ओम् सरस्वत्यै नमः इत्यादिना नैवेद्यान्त न पूजयेत् । नतः ओम् ‘भद्रकाल्यै नमो नित्यं सरस्वत्यै नमो नमः। वेद. वेदाङ्गवेदान्तविद्यास्थानेभ्य एव च स्वाहा' इति ब्रह्मपुराणोयेन पुष्याञ्जलिना त्रिः पूजयेत् । मत्यसूक्त सरस्वती संपूज्य श्रोम् 'यथा न देवी भगवान् ब्रह्मा लोकपितामहः । त्वां परित्यज्य मंतिष्ठेत्तथा भव वरप्रदा। वेदा: शास्त्राणि सर्वाणि नृत्य गीतादिकञ्च यत्। न विहीनं त्वया देवि! तथा मे सन्तु सिद्धयः। लक्ष्मीमे धाधरापुष्टिौरी तुष्टिः प्रभा तिः । एताभिः पाहि तनुभिरष्टाभिमां सरस्वति' इति मत्स्यपुरा. णीयैः प्रार्थं प्रणमत्। 'बन्धुजीवच्च द्रोणञ्च सरस्वत्यै न दापयेत्'। आचारात् पुस्तकच पूजयेत् ओम् मस्याधाराय नम इति मस्याधारं पूजयेत्। भोम् लेखन्यै नम इति लेखनी पूजयेत्। For Private and Personal Use Only Page #466 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir क्वत्यतत्त्वम् । ૪૫ अथ माघसप्तमी । तव उभयदिने अरुणोदयकाले सप्तमीलाभ पर्वदिने एकदिने तल्लाभे तद्दिने अरुणोदयकाले सामान्यजले घोम् अद्येत्यादि सूर्यग्रहणकालीन गङ्गास्रानजन्यफलसमफलप्राप्तिकामो आयुरारोग्यसम्पत्कामी अरुणोदयवेलायां स्नानमहं करिष्ये । इति सङ्कल्पा यथाविधिस्नानेतिकर्त्तव्यतां विधाय सप्तवदरपत्राणि सप्तार्कपत्राणि च शिरसि निधाय श्रम् 'यद् यज्जन्मकृतं पापं मया सप्तसु जन्मसु । तन्मे रोगञ्च शोकञ्च माकरी हन्तु सप्तमी' । इत्यच्चार्य स्वायात् ततो यथाकालं सप्तवदरौफलार्कपत्रशालितिल दूर्वाक्षतचन्दनयुक्तजलमादाय श्रम् श्रद्येत्यादि आयुरारोग्यसम्पत्कामः श्रीसूयायाय महं ददे इति सङ्कल्पा श्रम् 'नमो विवखते ब्रह्मन् भावते विष्णुतेजसे । जगत्मवित्रे शुचये सवित्रे कर्मदायिने' इति । श्रनन्तरम् श्रम् 'जननी सर्वभूतानां सप्तमौ सप्तसप्तिके । सप्तव्याहृतिके देवि नमस्त रविमण्डले' इति पठित्वा श्रीसूर्ययाय नमः इति पठित्वा अध्य दद्यात् । ओम् 'सप्तसप्तिवहप्रौत सप्तलोकप्रदीपन । सप्तम्यां हि नमस्तुभ्यं नमोऽनन्ताय वेधसे' । इत्यनेन प्रणमेत् शूद्रेणापि स्नाने तूष्णीं विधानात् स्नानमन्त्रं विना अर्घ्यप्रणाम - मन्त्रा: पाय्याः पौराणिकत्वात् । गङ्गायान्तु बहुशत सूर्य्य: ग्रहणकालौनगङ्गास्रानजन्य फल समफलप्राप्तिकामो गङ्गायां खानमहं करिष्य इति वाक्य विशेषः । अत्र अर्घ्यमङ्गम् एतत् स्नानादेव माघप्रातः स्नानं तन्त्रेणैव सिप्रति । अथ विधानसप्तमोव्रतम् । प्रथमतो ब्राह्मणान् स्वस्तिवाच्य ओम् सूर्यः सोम इत्यादि पठित्वा ताम्रादिपाचे कुशतिलजलान्यादाय ओम् तत्सदित्यच्चार्य श्रम् श्रद्य माघे मासि शक्त े पचे सप्तम्यान्तिथौ आरभ्य प्रतिमासीयशुक्ल For Private and Personal Use Only Page #467 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir कृत्य तत्त्वम् । · सप्तम्यां पौषसप्तमीं यावत् आरोग्य सम्पत्कामोऽभीष्टतत्तत्फलकामो वा अर्का ग्रादीतरभोजनविच्छित्तिविधानेन सप्तमोव्रतमहं करिष्य इति सङ्कल्प संयमपारणसहितं तत्तन्मासि तत्त त्रियमं कुर्य्यात् । तत्र माघे अर्काग्रमात्रं भुञ्जीत फाल्गुने अन्तरोक्षगृहीतं यवमात्र प्रमाणं कपिलाविट् तदभावे अन्य गोमयमपौति । चैत्रे मरोचमेकम् । वैशाखे किञ्चिज्जलम् । । ज्यैष्ठेऽपक्ककदलीफलमध्यकणामात्रम् । आषाढ़े स्वच्छायदिगुणसमये यवप्रमाणं कुशमूलम् । श्रावणे नक्त कालेऽल्पं हविष्यौदनम्। भाद्रे शुडोपवासः । आश्विने पञ्चमायामे मयूराण्ड प्रमाणं हविष्यान्नम् । कार्त्तिके अप्रसृतिमात्र' कपिलाक्षौरं तदभावे क्षौरान्तरम् । मार्गशीर्षे प्राङ्म ुखो वायुशनम् । पौषे स्वल्पं घृतं तदनन्तरञ्च 'ब्राह्मणान् भक्षयेत् भक्त्या गुड़चौरनिरामिषैः । विप्राय दक्षिणा देया विभवस्यानुरूपतः । अष्टम्यां पारणं कुर्य्यात् कटूम्लरहितेन च । मुद्द मासतिलादीनि घृतञ्चैव विवर्जयेत्। एकसि भच्यमुक्तमर्कतन्त्रानुसारतः । चान्द्रमासविशेषोल्लेखवत् अनन्तादिव्रतवत् मलमासेतरे तत्तु कर्त्तव्यम् । रती अथ आरोग्य सप्तमी 1 तत्र पूर्ववत् सप्तम्यान्तिथी आरभ्य ऐहिकारोग्यधनधान्यपारलौकिक शुभस्थानप्राप्तिकामः संवत्सरं यावत् आरोग्य सप्तमीव्रतमहं करिष्य इति सङ्कल्पर प्रतिमासशुक्ल सप्तम्यां शालग्रामे घटादिस्थजले वा पूजयेत् । म्बुजासनमिति ध्यात्वा एतत् पाद्यम् श्रीम् सूर्याय नम इत्यादिभिः संपूज्य 'आदित्यभास्कररवे भानो सूर्य दिवाकर । प्रभाकर नमस्तेऽस्तु रोगादस्मान् प्रमोचय' इति त्रिः पूजयेत् । एवं संवत्सरे पूर्णे दक्षिणां दद्यात् । ब्राह्मणांव भोजयेत् विशेषमासानुद्देशादमावास्याव्रतवत् मलमासेऽपि कर्त्तव्यम् । • For Private and Personal Use Only Page #468 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अत्यतत्त्वम्। ४१ अथ भीष्माष्टमौ। अष्टम्यां ब्राह्मणः पितर्पणं कृत्वा पोम् 'वैयाघ्रपद्यगोत्राय सांकतिप्रवराय च। अपुत्राय ददाम्येतत् सलिलं भीमवर्मणे'। इति पिटवत् भीम तर्पयेत् । ततः कृताञ्जलि: 'भौमः शान्तनवो वीरः सत्यवादी जितेन्द्रियः । प्राभिरभिरवानोतु पुत्रपौलोचितां क्रियाम्'। इत्यनेन प्रार्थयेत्। क्षत्वियादिना पितृतर्पणात् पूर्वम् एतत् कर्त्तव्यम् । भौम्यामेकादश्या मु पोष्ण हादश्यां तिलोहर्तनमावश्यक कर्त्तव्यं नानतर्पण महादानभोजनादि यथालाभं कुर्यात्। माघपौर्णमास्यां युगाद्यात्वेन पार्वणविधिना श्राद्ध कर्त्तव्यम् अनन्तफन्त का प्रनया स्नानदानञ्च कर्त्तव्यं तस्यां दानप्रमाणन्तु तिथिसत्त्वेऽनुसन्धेयम्। अथ फाल्गुन कत्यम्। तत्र माध्यनन्तरं फाल्गुन कृष्णा. म्यां शाकोपकरणाव न केवलान्नेनापि पार्वणविधिना श्रा कर्तव्यम्। अथ शिवरात्रि व्रतम्। यहिने प्रदोषनिशीथोभयन्यापिनी चतुर्दशी तहिने व्रतम्। यदा तु पूर्वदिने निशीथव्यापिनी तदा पूर्व द्यः । यदा तु न पूर्वद्य निशोथव्याप्तिः परदिने प्रदोषव्यापिनो तदा परदिने। पारणन्तु परदिने चतुर्दशौलाभे चतुर्दश्यां तदभावे अमावास्यायामपि। व्रतानुष्ठानविधिस्तत्य इयतो ज्ञेयः। 'शैवो वा वैष्णवो वापि यो वा स्यादन्यपूजकः सर्व पूजाफलं हन्ति शिवरात्रिवहिर्मुखः'। इति नृसिंहाचार्यकृतवचनेनास्य नित्यत्वम्। ___ 'फाल्गुने शुक्लपक्षे तु पुष्यदें हादशी यदि। गोविन्दहादशीनाम महापातकनाशिनी'। तत्र गङ्गायां पद्मपुरा णीयो मन्त्रः 'महापातकसंज्ञानि यानि पापानि सन्ति मे । गोविन्दद्वादशों प्राप्य तानि मे हर जाइवि'। For Private and Personal Use Only Page #469 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ४३२ कत्यतत्त्वम् । अथ चैत्रकृत्यम् । तत्र संक्रान्त्यां विस्फोटकभयोपशमन: कामो घण्टाकर्णे हिचे पूजयेत् । श्रम् ' घण्टाकर्ण महावीर सर्वव्याधिविनाशन । विस्फोटकभये प्राप्ते रक्ष रक्ष महाबल' । इत्यनेन त्रिः पूजयेत् । एवं शीतलादेव्याः पूजादिकं यथाशक्ति विस्फोटकाद्युपशमनकामः । स्तवनमेव कर्त्तव्यं तत्र स्कन्दपुराणम् । 'नमामि शौतलां देवीं रासभस्थां दिगम्बरौम् । मार्जनौ कल सोपेतां सूर्पालङ्कृतमस्तकाम्' । स्कन्द उवाच 'भगवन् देव देवेश शौतलायाः स्तवं शुभम् । वक्तुमर्हस्यशेषेण विस्फोटकभयापहम्' । ईश्वर उवाच । 'वन्देऽहं शीतलां देवीं विस्फोटकभयापहाम्। या मासाद्य निवर्त्तत विस्फोटकभयं महत् । शीतले शीतले चेति यो ब्रूयाहाहपीड़ितः । विस्फोटकभवो दाहः क्षिप्रं तस्य विनश्यति । शौतले ज्वरदग्धस्य पूतिगन्धगतस्य च । चक्षुषः पु'सस्त्वामा हुर्जीवनौषधम् । शीतले तनुजान् रोगान् नृणां हरसि दुस्त्यजान् । विस्फोटकविशीर्णानां त्वमेका मृतवर्षिणौ । गलगण्डग्रहा रोगा ये चान्ये दारुणा नृणाम् । त्वदनुध्यानमात्रेण शीतले यान्ति संचयम् । न मन्त्रो नौषधं किञ्चित् पापरोगस्य विद्यते । त्वमेका शौतले वात्रौ नान्यं पश्यामि देवताम् । मृणालतन्तुसदृशीं नाभिहृन्मध्यसंस्थिताम् । यस्त्वां सञ्चिन्तयेद्देवि भक्तिश्रद्धासमन्वितः । उपसर्गविनाशाय परं स्वस्त्ययनं हि तत् । यस्त्वामुदकमध्ये तु ध्यात्वा संपूजयेन्नरः । विस्फोटकभयं घोरं गृहे तस्य न जायते । अष्टकं शीतलादेव्या न देयं यस्य कस्यचित् । दातव्यं हि सदा तस्मै भक्तिश्रद्धान्वितो हि य:' इति श्रीस्कन्दपुराणे शीतलास्तोत्रं समाप्तम् । प्रनष्टः अथ वारुण्यादि । स्कन्दपराणे । ' वारुणेन समायुक्ता For Private and Personal Use Only Page #470 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir क्वत्यतत्त्वम् । मधौ कृष्ण त्रयोदशौ । गङ्गायां यदि लभ्येत सूर्यग्रहशतैः समा। शनिवारसमायुक्ता सा महावारुणौ स्मृता । गङ्गायां यदि लभ्येत कोटिसूर्य ग्रहैः समा । शुभयोगसमायुक्ता शनौ शतभिषा यदि । महामहेतिविख्याता त्रिकोटिकुलमुद्धरेत्' । संज्ञाविधेः सार्थकत्वाय निमित्तत्वेन मासपचतिथ्युल्लेखानन्तरं महावारुणीमहामहावारुण्यौ उल्लेखनीये । ओम् तत्सदित्युच्चार्य श्रम् अद्य चैत्रे मासि कृष्णे पचे वारुणनक्षत्रयुक्तत्रयोदश्यान्तिथौ अमुकगोत्रोऽमुकदेवशर्मा बहुशत सूर्यग्रहणकालीनगङ्गास्नानजन्य फल समफलप्राप्तिकामो गङ्गायां स्नानमहं करिष्ये । महावारस्यान्तु ओम् अद्य चैत्रे मासि कृष्णे पचे त्रयोदश्यान्तिथौ महावारुण्यां बहुकोटिसूर्यग्रहणकालीनगङ्गास्नानजन्यफल सम फलप्राप्तिकामो गङ्गायां करिष्ये । एवं महामहावारुण्याम् अमुकगोत्रोऽसुकदेवशर्मा त्रिकोटिकुलोडर णकामो गङ्गायां स्नानमहं करिष्ये । इति सङ्कल्प यथाविधि स्नायात् । कुलं पुरुषम् । अत्र सधवाख्यादीनां स्नानं रात्रावपि वारुण्यादिनानम् । अमोघा श्रय अशोकाष्टमी । तत्र स्रोतो जले बुधवारे पुनर्वसुनक्षत्रयुक्त शुक्लाष्टम्यां वाजपेययज्ञजन्य फल समफल प्राप्तिकामः स्नायात् । ब्रह्मपुत्त्रे तु सर्वपापक्षयपूर्वक सर्वतीर्थस्नानजन्यफलसम फलप्राप्तिकामः स्वायात् । स्नानेति कर्त्तव्यतां विधाय श्रम 'ब्रह्मपुत्र महाभाग शान्तनोः कुलनन्दन । गर्भसद्भूत पापं लौहित्य में हर' । इति पठित्वा स्वायात् । केवलशुक्लाष्टम्यां ब्रह्मपदगमनफलम् । पञ्चमाई प्रहरव्यापिन्यां पुनर्वसुयुक्तायां केवलायां वा उभयदिने शुक्लाष्टम्यां शोकरहितत्वकामः अष्टावशोककलिका अहं पिवे इति संङ्कल्पय 'वामशोक हराभौष्टमधुमाससमुद्भव । पिवामि शोकसन्तप्हो For Private and Personal Use Only ४६३ स्नान महं Page #471 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अत्यतत्त्वम्। मामशोकं सदा कुरु'। इति पठित्वा प्रान खो विष्णुपदजल. मिश्रिता अशोककलिका अष्टौ पिबेत् । स्त्रीशूद्रानुपनौतैरपि मन्त्रः पठनीयः पौराणिकत्वात्। स्त्रीपक्षे लिङ्गोहो नास्ति प्रकृतेः समवेतार्थत्वात्। __ अथ श्रीरामनवमी। तत्र दशमीयारणसत्त्वे सर्वेरेवाष्टमी. विवा नोपोष्या तदसत्त्वे अष्टमौविद्वाप्युपोष्या दशम्यां पारणानु. रोधात्। ततश्चैत्र शुक्ल नवम्यां पुनर्वसुयुक्तायां केवलायां वा प्रात:कृतस्नानादिः ओम् तत्सदित्युच्चार्य सूर्यः सोम इति पठित्वा ओम् अद्यत्यादि अमुकगोत्रोऽमुकदेवशर्मा ब्रह्मत्वप्राप्तिकामः श्रीरामनवमौव्रतमहं करिष्य इति सङ्कल्पा ओम 'उपाष्य नवमी त्वद्य यामेष्वष्टसु राघव। तेन प्रोतो भव त्वं भी संसारावाहि मां हरे'। तत्र दशम्यां पारण करिष्यामौत्यध्याहारान्वयः। इति निवेदयेत्। ततः शालग्राम जले वा 'कोमलाङ्गं विशालाक्षमिन्द्रनौलसमप्रभम्। दक्षिणांश दशरथं पुलावेष्टनतत्परम् । पृष्ठतो लक्षणं देवं सच्छत्रं कनकप्रभम्। पार्ख भरतशत्रुघ्नौ तालबन्तकरावुभौ। अग्रे व्यग्रं हनूमन्त रामानुग्रहकाङ्गिणम्'। एवं ध्यात्वा एतत् पाद्यम् ओम् श्रीरामाय नम: इत्यादिना पूजयेत् स्नाने तु ओम् ‘इन्द्रोऽग्निश यमश्चेव नैऋतो वरुणोऽनिलः । कुवेर ईशो ब्रह्माहिर्दिकपाला: सापयन्तु ते'। तत ओम् कौशत्यायै नम इत्यनेन पूजयेत्। ओम् ‘रामस्य जननी चासि राममयमिदं जगत् । अतस्त्वां पूजयिष्यामि लोकमातर्नमोऽस्तु ते' इत्यनेन त्रिपूजयेत्। ओम् दशरथाय नम इत्यनेन पूजयेत्। तत ओम् रा हृदयाय नमः - शिरसे स्वाहा रू. शिखायै वषट रै कवचाय हु रौं नेत्राभ्यां वौषट् रः अस्त्राय कट इत्यङ्गानि पूजयेत्। ओम् हनूमते नमः ओम् सुग्रीवाय For Private and Personal Use Only Page #472 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir कृत्य तत्त्वम् । ४६५ भरताय विभौषणाय लक्ष्मणाय अङ्गदाय शत्रुघ्नाय जाम्ब वते धूमाय जयन्ताय विजयाय सुराष्ट्राय राष्ट्रवईनाय अकोपाय धर्मपालाय सुमन्त्राय इन्द्राय अग्नये यमाय नैऋताय वरुणाय वायवे कुवेराय ईशानाय ब्रह्मणे अनन्ताय खगाय पाशाय अश्शाय गदायै शूलाय चक्राय पद्माय इति अस्त्राणि पूजयेत्। अत्र अभिजित् पूजामुख्यकालः। 'उच्चस्थे ग्रहपञ्चके सुरगुरौ सेन्दौ नवम्यान्तिथी लग्ने कर्कटके पुनर्वसुदिने मेषं गते पूणि। निदग्ध निखिला: पलाशसमिधो मध्यादयोध्यारणेगांवभूतमभूदपूविभवं यत्किञ्चिदेकं महः । इत्यनेन तज्जन्म भावयेत्। पलाशा राक्षसाः ततो वाद्यादौनि वादयेत् । 'फलपुष्पाम्बुसंपूर्ण ग्रहोल्वा शङ्खमुत्तमम् । अशोकरत्नकुसुसयक्तञ्च तुल सौदलैः'। एवम्भूतमध्ये गृहीत्वा ओम् 'दशानन बधार्थाय धर्मसंस्थापनाय च। दानवानां विनाशाय दैत्यानां निधनाय च । परित्राणाय साधूनां रामो जात: खयं हरिः। यहागणाध्य मया दत्तं भ्राभिः सहितो मम'। इत्यनेन अध्य दद्यात्। ओम् श्रीरामचन्द्राय नम इत्यनेन पुष्पाञ्जलित्रयं दद्यात् । एवमष्टप्रहरेषु यथाशक्ति पूजयेत्। ततः परदिने प्रातःसंपूज्य दशम्यां पारणं कुर्यात् । अथ मदनत्रयोदशौ। चैत्र शुक्ल त्रयोदश्यां दमनकक्षे शालग्रामे जले वा कामदेवं पूजयेत् अाम् अद्येत्यादि अमुकगोत्रोऽमुकदेवशर्मा पुत्रपौत्वविवर्द्धनसर्वापदविमुक्तिकाम: कामदेवपूजनमहं करिष्ये इति सङ्कल्पा 'चापेषुधक्कामदेवो रूपवान् विश्वमोहनः'। इति ध्यात्वा एतत् पाद्यम् भोम् कामदेवाय नम इत्यादिना पाद्यादिभि: संपूज्य 'ओम् पुष्यधन्वन् नमस्तेऽस्तु नमस्त मौनकेतन। मुनीनां लोक पालानां धैर्यच्युतिकते नमः। माधवात्मज कन्दर्प संवरारे For Private and Personal Use Only Page #473 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ४६६ सत्यतत्त्वम् । रतिप्रिय। नमस्तुभ्यं जिताशेषभुवनाय मनोभुवे। आधयो मम नश्यन्तु व्याधयश्च शरीरजाः। सम्पाद्यतामभीष्टं मे सम्पदः सन्तु मे स्थिराः। नमी माराय कामाय देवदेवस्य मूर्तये। ब्रह्मविष्णुशिवेन्द्राणां मनःक्षोभकराय च' इत्यनेन प्रार्थयेत्। अथ मदनचतुर्दशी। चैत्र शुक्ल चतुर्दश्यां पुत्रपौत्रसमृधिपरमपदप्राप्तिकामः पूर्ववत् गीतवाद्याभिः पूजयेत् । तत्प्रीतये जुगुप्सितञ्च ब्रूयात्। एतदकरणे चैत्रमामीयपुण्यफलं काम: प्राप्नोति । अथ मङ्गलचण्डिकापूजा। तत्र कालिकापुराणम् । येषा ललितकान्ताख्या देवी मङ्गलचण्डिका। वरदाभयहस्ता च विभुजा गौरदेहिका। रक्तपद्मासनस्था च मुकुटकुण्डलमण्डिता। रक्तकोषयवस्त्रा च स्मितवत्रा शुभानना। नवयौवन सम्पन्ना चार्वङ्गो ललितप्रभा'। इति ध्यात्वा एतत् पाद्यम् ओम् ह्रीं मङ्गलचण्डिकायै नमः इत्यनेन पाद्यादिभिः पूजयेत्। प्रोम् ललितचण्डिकायै नमः इति त्रि:पूजयेत् । ततो यथाशक्ति वौज जया ओम् गुह्यातिगुह्य गोप्तो त्वं इत्यादिना जपं समर्पयेत्। एवं रोगादिशान्त्यर्थं मङ्गलवारमारभ्य मङ्गलवारपर्यन्त गीतादिभिः परिपूजयेत्। ततो वलिदानम्। यथा स्वयं उत्तराभिमुखः वलि: पूर्वमुख: ओम् अस्त्राय फडित्यवलोक्य 'प्रोम् अग्निः पशुरासौत्तेनाजयन्तस एतल्लोकमजयद् यस्मिबग्निः स ते लोको भविष्यति त जेथसि पिबैता अपः। ओम् वायुः पशुरासौत्तेनाजयन्तस एतल्लोकमजयद यस्मिन् वायुः। स ते लोको भविष्यति त जेष्यसि पिबैता अपः। ओम् सूर्यः पशुरासीत्तेनाजयन्सस एतल्लोकमजयद् यस्मिन् सूर्यः स ते लोको भविष्यति त For Private and Personal Use Only Page #474 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir कृत्यतत्त्वम्। जेष्यसि पिबैता अपः। ओम् वाचन्ते शुन्धामि ओम प्राण न्ते शुन्धामि ओम् श्रोत्रन्ते शुन्धामि प्रोम् नाभिन्ते शन्धामि श्रीम वायुन्ते शुन्धामि प्रोम् चरिचन्ते शुन्धामि ओम् मदन्ते शुन्धामि पोम् पादन्ते शुन्धामि श्रोम् यत्ते करं तत्ते शुन्धामि नमस्तु आप्यायतां प्राणन्ते आप्यायतां श्रोवन्ते प्राप्यायताम् श्रीम् यत्ते क्रूरं यदधःस्थित तत्त आप्यायतां तत्ते तिष्ठतु समूहेभ्यः खाहा। ततः पशोः कर्णे 'हिलि हिलि किलि किलि बहुरूपधरायै हुँ हु स्फे स्फ इमं पशु प्रदर्शय स्वर्ग नियोजय मुक्ति कुरु कुरु स्वाहा' एभिर्मन्वैः कुशोदकैः संप्रोक्ष्य ओम् छागपशवे नम इति गन्धादिभिरभ्यर्थ 'छाग त्वं वलि. रूपेण मम भाग्यादुपस्थितः। प्रणमामि ततः सर्वरूपिणं वलिरूपिणम्। चण्डिकाप्रीतिदानेन दातुरापहिनाशन। चामुण्डावलिरूपाय वले तुभ्य नमो नमः। यतार्थ पशवः सृष्टाः स्वयमेव स्वयम्भुवा। अतस्वां धातयिष्यामि तस्माद यन्ने बधोऽवधः'। इत्युच्चार्य ऐं ह्रीं श्रीं इति मन्त्रेण वलिं शिवरूपिणं विचिन्त्य तस्य मूवि पुष्प न्यसेत्। तत ओम् तत्सदद्य त्यादि अमुकगोत्रोऽमुकदेवशर्मा अभीष्टफलकामो ह्रीं चण्डिकायै इमं छागपशु घातयिष्थे इत्यनेन जलं दद्यात्। तत: 'कष्णं पिनाकपाणिज्च कालरात्रिस्वरूपि. णम्। उग्रं रत्तास्यनयनं रतामाल्यानुलेपनम्। रक्ताम्बरधरञ्चैव पाशहस्त कुटुम्बिनम्। पिवमानञ्च रुधिरं भुनानं क्रव्यसंहतिम्'। एवं खड्गं ध्यात्वा 'रसना त्वं चण्डिकायाः सुरलोकप्रसाधकः'। इत्यभिमन्त्रा प्रां ह्रीं खङ्गाय नम इत्यनेन पाद्यादिभिः संपूज्य। प्रोम् 'असिर्विशसनः खङ्गस्तीक्ष्णधागे दुरासदः श्रीगर्भो विजयश्चैव धर्मपाल नमोऽस्तु ते। इत्यष्टौ तव नामानि स्वयमुक्तानि वेधसा। नक्षत्र For Private and Personal Use Only Page #475 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ४६८ त्यतत्त्वम् । कृत्तिका तुभ्यं गुरुर्देवो महेश्वरः । हिरण्यञ्च शरोरन्ते धाता देवो जनार्दनः । पिता पितामहो देवत्वं मां पालय सर्वदा । नीलजीमूतसङ्काशस्तीक्ष्णदंष्ट्रः कशोदरः । भावशो मर्षणश्च अतितेजास्तथैव च । इयं येन धृता चौणौ हतश्च महिषासुरः । तीक्ष्णधाराय शुद्धाय तस्मै खजाय ते नमः' । इत्यनेन पुष्प दद्यात् । तत ह्रीं फड़िति खम् आदाय श्रम् 'कालि कालि वज्रेश्वरि लोहदण्डाय नम इति पठित्वा बलि पूर्वाभिमुखं स्वयमुत्तराभिमुखः उत्तराभिमुख वलिं वयं पूर्वाभिमुखो वा छेदयेत् । ततो मृण्मयादिपात्रेण रुधिरमादाय देव्याः पुरतः स्थापयित्वा अभीष्टकामो रुधिरं मांसञ्च दद्यात् । तत ऐं ह्रीं श्रीं कौशिकिरुधिरेण श्राप्यायतामिति वदेत् । ततच्छागशिरसि ज्वलद्दशां दत्त्वा एष कागशौर्षवलिः ओम् मङ्गलचण्डिकायै नमः इत्युत्सृजेत् । श्रम् 'जय त्व' सर्वभूतेशे सर्वभूतसमा हृते । रक्ष मां सर्वभूतेभ्यो वलिं भुङ्ग नमोऽस्तु ते' | ततः खड्गस्थ रुधिरमादाय श्रम् ' यं यं स्पृशामि पादेन यं यं पश्यामि चक्षुषा । स स मे वश्यतां यातु यदि शक्रसमो भवेत्' । ओम् ऐं ह्रीं श्रीं क्लिने मदद्रवे स्वाहा इति सर्ववश्यमन्त्रेण स्वौयललाटे तिलकं कुर्य्यात् । ततस्तुत्वा प्रणम्य कर्मकारायचे दक्षिणां दद्यात् । अथ रोगशान्तिः । 'दानैर्दयादिभिरपि द्विजदेवतागोगुर्वर्चनाप्रणतिभिश्च जपैस्तपोभिः । प्रभिव पुण्यनिचयैरुप चौयमानाः प्राक् पापजा यदि रुजः प्रशमं प्रयान्ति । सुवर्णदानं सर्वेषां रोगाणां नाशकारणम् । तस्मात् सर्वप्रयत्न ेन कर्त्तव्यं कमलोद्भव' । अथ जन्मतिथिद्यत्यम् । 'खण्डनं नखकेशानां मैथुना For Private and Personal Use Only Page #476 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir त्मतत्त्वम् । ४६८. ध्यानमेव च । श्रामिषं कलहं हिसां वर्षही विवर्जयेत् । ते जन्मनि संक्रान्तौ चाहे जन्मदिने तथा । अस्पृश्वस्पर्शने चैव न खायादुष्णवारिणा' । विष्णुपुराणं गर्गव । 'सर्वेय जन्मदिवसे स्नातैर्मङ्गलपाणिभिः । गुरुदेवाग्नि विप्राय पूज. नीयाः प्रयक्षतः । खनक्षत्रञ्च पितरौ तथा देवप्रजापतिः । प्रतिसंवसरखेव कर्त्तव्यच महोत्सवः । वातैस्तिलनातैस्तथा च तत्तिधिमधिकृत्य 'तिलोद्दर्त्ती तिलनायौ तिलहोमी तिलप्रदः । तिलभुक् तिलवापौ च षट्तिली नावसीदति' । तिलोद्दर्त्तनं तिलयुक्त जलैः खानम् ओम् तद्दिष्योरिति मन्त्रेण ततो नववस्त्रपरीधानं कृत्वा कृतनित्यक्रियो दक्षिणपायौ गुग्म लुश्खेतसर्षप निम्वदूर्वा गोरोचनात्मक जन्म ग्रन्थिबन्धनं कृत्वा स्वस्तिवाचनम् श्रम् तद्दिष्णारिति पठित्वा श्रोम् तल्लदित्युचाय श्रोम् श्रद्येत्यादि अमुकगोत्रोऽमुकदेवशर्मा जन्मदिवसनिमित्तक गुर्वादिपूजनमहं करिष्य इति सङ्कल्पा तज्जलम् ऐशान्यां क्षिपेत् । शालग्रामे तदभावे जले वा एतत् पाद्यम् श्रम् गुरुभ्यो नमः एवमर्ष्यादिना पूजयेत् । श्रोम् देवेभ्यः श्रम् अग्निभ्यः श्रम् विप्रेभ्यः श्रम् स्वनक्षत्रनाको ओम् अश्विनोभ्याम् एवं भरणीभ्यां कृत्तिकाभ्यः रोहिणौभ्यः मृगशिरसे प्रार्द्राये पुनर्वसवे पुष्याय अश्लेषाभ्यः मघाभ्यः पूर्वफल्गुनोभ्याम् उत्तरफल गुनौभ्यां हस्तायै चित्रायै खात्यै विशाखाभ्यः अनुराधाभ्यः ज्येष्ठायै मूलाय पूर्वाषाढ़ाभ्यः श्रवणाय धनिष्ठाभ्यः शतभिषाभ्यः पूर्वभाद्रवाः उत्तरभाद्रपाः रेवत्यै एतान् प्रणवादिनमोऽन्तेन पूजयेत् । विशेषनामाज्ञाने खनक्षत्राय नमः श्रीम् पितृभ्यां नमः श्रीम् प्रजापतये नमः ओम् सूर्याय नमः ओम् गणेशाय नमः श्रोम् मार्कण्डेयाय नमः । ध्यानं यथा 'द्विभुजं जटिल सौम्यं सुह ४० क For Private and Personal Use Only · Page #477 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir खात्यतत्वम् । चिरजीविनम् । मार्कण्डेय नरो भतया ध्यायेत् प्रयतमानसः' । प्रार्थनन्तु 'चिरजीवी यथा त्वं भो भविष्यामि तथा मुने !! रूपवान् वित्तवांश्चैव त्रिया युक्तश्च सर्वदा। मार्कण्डेय महा. भाग! सप्तकल्पान्तजीवन। आयुरिष्टार्थसिमर्थमस्माकं वरदो भव'। ओम् व्यासाय नम: ओम् परशुरामाय नमः ओम् अश्वत्थाम्न नम: ओम् कपाय नमः श्रोम् वलये नमः ओम् प्रहादाय नमः ओम् हनुमते नम: ओम् विभौषणाय नमः ओम् जन्मतिथये नमः। द्विभुजां हेमगोरागों रत्ना. लङ्कारभूषिताम्। वरदाभयहस्ताञ्च शरच्चन्द्रनिभाननाम् । पौतवस्त्रपरोधानां पौनोन्नतपयोधराम् । अङ्कार्पितमुतां षष्ठी. मम्बुजस्थां विचिन्तयेत्। इति ध्यात्वा ओम् षष्ठय नमः अस्या नैवेद्य दधिभक्तमपि दद्यात्। ओम् 'जय देवि जग. न्मातर्जगदानन्दकारिणि। प्रसौद मम कल्याणि नमस्ते षष्ठि देवि ते' इत्यनेन नमस्कात्। ओम् 'आयुर्देहि जयं देहि भाग्य भगवति देहि मे। पुत्रान् देहि धनं देहि सर्वान् कामांश्च देहि में'। इत्यनेन प्रार्थयेत्। 'त्रैलोक्ये यानि भूतानि स्थावराणि चराणि च। ब्रह्मविष्णुशिवः साई रक्षा कुर्वन्तु तानि मे' । इति मत्स्यपुराणोयेन रक्षां पठेत् ततः सूतोन स्वग्रह्योतविधिना अग्निं संस्थाप्य तिलैोमं कुर्यात् पूजितदेवनामभिः। प्रणवादिचतुर्थ्यन्तेन नाम्ना स्वाहावसाने जुहुयात्। अष्टोत्तरशतम् अहाविंशतिरष्टौ वा। दक्षिणां तिलांच दद्यात् ब्राह्मणाय। जन्मतिथौ यदि शनिमङ्गल. वारयोगस्तदा तदद्योगसूचितदोषोपशमनाय मुक्तां दद्यात् । अत्र नक्षवायोगे काञ्चनं दद्यात्। कनिष्ठाङ्गलिमूलात्मकप्राजापत्यतीर्थेन तिलान् वपेत् ततो भोजनकाले गुड़दुग्ध मिश्रितान् तिलान् अञ्जल्यमितान् पिबेत्। अत्र मन्त्रः For Private and Personal Use Only Page #478 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir कृत्यतत्वम्। ४७१ सतिलं गुड़संमिश्रमजल्बई मितं पयः। मार्कण्डेय वरं लब्धा पिबाम्यायुष्य हेतवे। ___ अथ सूतिकाषष्ठीपूजा। विष्णुधर्मोत्तरे ‘सूतिकावास. निलया जम्मदा नाम देवताः । तासां यागनिमित्तन्तु शुदि. जन्मनि कीर्तिता । षष्ठेऽति रात्री यागन्तु जन्मदानान्तु कारयेत्। रक्षणीया तथा षष्ठी निशां तत्र विशेषतः। रामजागरणं काय्यं जन्मदानां तथा बलिः'। रामेति सम्बोधनम् । प्रवाशौचमध्ये दोषाभावः। 'प्रशोचे तु समुत्पन्ने पुत्रजन्म यदा भवेत्। कर्जुस्ताकाली शुद्धिः पूर्वाशौचाहिशुध्वति' । इति प्रजापतिवचनात्। अत्र पुत्रजन्मेति श्रवणात् पितुरेवाशौचाभावः। कर्तुरिति पुस्त्वनिर्देशाञ्च कारयेदिति अन्यगोत्राभिप्रायेण तत्रादौ विनायकसहितगौर्यादिषोड़शमाटकापूजा कार्या। तब क्लत्यचिन्तामणौ व्यासः । 'निशि जागरणं कायं खङ्गो धार्थः समीपतः। आवाह्य पूजयेद्द वीं गणेशं मातरं गिरिम्'। देवी षष्ठों गिरिं मन्यानमन्दरं कृत्यचिन्तामणितमन्थानमन्दारोऽसीति मन्त्रलिङ्गात्। माननामान्याह गृहपरिशिष्टम्। 'गौरी पद्मा शची मेधा सावित्री विजया जया। टेवसेना स्वधा स्वाहा मातरो लोकमातरः। शान्तिः पुष्टि तिस्तुष्टिरात्मदेवतया सह। भादौ विनायकः पूज्यो अन्ते च कुलदेवता'। भविष्यपुराण 'पूज्याचित्रे तथा कार्या वरदाभयपाणयः। तत्र मातर इति सर्वासां विशेषणम्। अतएव एतत् पाद्यम् ओम् गौय्ये मात्रे मम इत्यादिप्रयोमः एता लोकमातरो ज्ञेयाः। अवएव लयोबहुत्वनिर्देशः। षटक्कत्तिकापूजा रुद्रधरताः। 'शिवा संभूतिनामा च कीर्तिः सबतिरेव च। अनसूया क्षमा चैव बड़ेता कृत्तिका मताः। एतासां पूजनं घटे जले वा आवा. For Private and Personal Use Only Page #479 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ४७२ कृत्यतत्वम् । हनविसर्जने विनैव कार्य बौधायनः 'प्रतिमास्थानेष्वास्खम्नी नावाहनविसर्जने। सूतिकागृहस्थापनीय द्रव्याण्याह मार्कण्डेयपुराणम् 'अग्न्यम्बुपशुशून्ये च नियंपे सूतिकारहे। प्रदीपशस्त्र मुषलभूतिसर्षपवर्जिते। अनु प्रविश्य जातन्तु अपहत्यात्मसम्भवम। क्षणप्रसविनी बालं तत्रैवोत्सृजति हिन । सा जातहारिणी नाम सुघोरा पिशिताशना। तस्मात् संरक्षणं कार्यं यत्नतः सूतिकारहे'। पशुश्छाग: यपोऽपि अस्यैवोपस्थितत्वात्। पाझे पायर्स सर्पिषा मित्रं द्विजेभ्यो यः प्रयच्छति। ग्राहं तस्य न रक्षांसि धर्षयन्ति कदाचन । __अथ प्रयोगः। पुत्रे जाते षष्ठदिवसीयरात्री कृतनान: प्रदोषसमये सूतिकागृहे उपविश्य प्रामुखः खस्तिवाचन कृत्वा प्रोम् तत्सदित्युच्चार्य प्रोम् प्रोत्यादि प्रमुकगोषस्य मम अभिनवजातकुमारप्य संरक्षणकामः सूतिकागारटेवतापूजनमहं करिष्ये इति सङ्कल्प कत्वा सूतिकारहहारे तब क्षेत्रपालमावाद्य पूजयेत् ततो वटपत्रेषु माषभनाबलिं दद्यात्। एष माषभक्तबलि: प्रोम् क्षेत्रपालाय नमः इति दत्त्वा ओम् क्षेत्रपाल नमस्तुभ्य सर्वशान्तिफलप्रद। बालस्थ विघ्ननाशाय मम गृह्णन्त्विमं वलिम्' । एष माषमतबलि: ओम् भूतदैत्यपिशाचादिगन्धर्वयक्षराक्षसेभ्यो नमः। ओम् 'भूतदैत्यपिशाचाद्या गन्धर्वा यक्षराक्षसाः। शमं कुर्वन्तु ते सके मम गृहन्विमं बलिम्'। एष माषभक्तवलि: पोम् पूर्वादिस्वस्थानवासिभ्यो नमः श्रोम् पूर्वादिदिग्भागेषु स्वस्थानप्रतिवासिनः। 'शान्ति कुर्वन्तु ते सर्वे मम गृह्णन्विमं बलिम्। एष माषभक्तबलिः प्रोम् योगिनी डाकिनीभ्यो नमः। प्रोम 'नानारूपधराः सर्वा मातरो देवयोनयः । बालस्य विघ्ननाशाय मम ग्रह्णन्विमं बलिम्' । एष माषभक्तवलिः ओम् आदित्यादि For Private and Personal Use Only Page #480 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org | Acharya Shri Kailassagarsuri Gyanmandir वत्वतत्त्वम् । ४७३ हेभ्यो नमः श्रीम् ' श्रादित्यादिग्रहा ये च नित्यं स्वस्थानवासिनः । शान्ति कुर्वन्तु ते सर्वे मम गृह्णन्विमं बलिम्' । एवम् इन्द्रादिलोकपालेभ्यो दद्यात् । ततो द्वारपालेभ्यो नम इति पाद्यादिभिः संपूज्य प्रणमेत् । बोम् 'दारपाल नमस्तुभ्यं सर्वोपद्रवनाशन । बालविघ्नविनाशाय पूजां गृह्ण सुरोत्तम' । तत श्रम् जम्भाय नम इति संपूज्य प्रणमेत् ओम् 'लम्भासुर महावीर सर्वशान्ति फलप्रद । रक्षस्व मम बलं त्वं पूजां गृह्ण यथा सुखम्' । ततो गृहं प्रविश्य भूतशयादिप्राणायासाङ्गन्यासाध्यपात्रादिकं कृत्वा घटं संस्थाप्य तत्र गणपति ध्यात्वा संपूज्य प्रणमेत् । श्रोम् 'सर्वविघ्नहरः श्रीमान् एक दन्तो गजाननः । षष्ठो गृहेऽर्चितः प्रौत्या शिशुं दीर्घायुषं कुरु' । एवं सूर्यादीत संपूज्य षष्ठीं ध्यायेत्। 'अभयवरदहस्तां कृष्णमार्जारसंस्था कनकरुचिरगात्रीं सर्वपुत्रैकधात्रीं सुरमुनिगणवन्द्यां दिव्यमाल्याम्बरायां वटविटपिविला सां मौनि षष्ठों महासाम्' अथवा 'द्विभुजां हेमगौराङ्गीं रत्नालङ्कारभूषिताम् । वरदाभयहस्ताञ्च शरच्चन्द्रनिभाननाम् । पौतवस्त्रपरीधानां पोनोन्नतपयोधराम् । अङ्कार्पितसुतां षष्ठीमम्बुजस्थां विचिन्तयेत्' । इति ध्यात्वा स्वशिरसि पुष्पं दत्त्वा मानसोपचारैः संपूज्य पुनर्ध्यात्वा घटस्थे जले एतत् पायम् श्रीम् षष्ठैत्र नम एवं गन्धपुष्पधूपदीपनैवेद्य वस्त्रादिभिः श्रेष्ठीं संपूज्य श्रम् 'गोर्खाः पुत्रा यथा स्कन्दः शिशुः संरक्षितस्त्वया । तथा मसाप्ययं बालो रक्ष्यतां षष्ठिके नमः' । इत्युच्चार्य ओम् षष्ठै नम इति त्रिः पूजयेत् इति भोजराजः । तत्र कत्यचिन्तामय स्मृतिः । 'जय देवि - जगन्मातर्जगदानन्दकारिणि । प्रसौद मम कल्याणि नमस्ते षटि देवि ते' | ओम् 'धात्त्रौ त्वं कार्त्तिकेयस्य षष्ठिषष्ठोति विश्रुता । दीर्घायु For Private and Personal Use Only . Page #481 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ४७४ कृत्यतत्त्वम्। पञ्च नैरुज्यं कुरुष्व मम बालके। जननी सर्वभूतानां सर्वविघ्नक्षयंकरो। नारायणस्वरूपेण मत्पुत्रं रक्ष सर्वतः । भूतदैत्यपिशाचेभ्यो डाकिनौम्योऽपि सङ्कटात्। सुतं मेऽद्य शुभं दत्त्वा रक्ष देवि नमोऽस्तु ते'। इति प्रणमेत्। ततो वरं प्रार्थयेत्। 'रूपं देहि यशो देहि भाग्यं भगवति देहि मे। पुत्रान् देहि धनं देहि सर्वान् कामांश्च देहि मे। इति रुद्रधरः। मन्थानमन्दरपूजनानन्तरम् । कार्तिकेयं संपूज्य प्रणमेत्। 'कार्तिकेय महाभाग गौरौहृदयनन्दन !। कुमार रक्ष मे पुत्रं गङ्गहस्त नमोऽस्तु ते । ततो जन्मदां पाद्यादिभिः संपूज्य प्रणमेत्। ओम् ‘या जन्मदेतिविख्याता शुभदा भुवि पूजिता। करोतु सर्वदा रक्षां बालस्य सूतिकारहे। ततो योगिनौडाकिनौराक्षसौजालहारिणोबालघातिनीघोरापिशिताशनावसुदेवदेवकोयशोदानन्दान् संपज्य व्यजने वस्त्रोपरि बालकं क्त्वा षष्ठया: पाद समर्पयेत्। 'जननी सर्वभूतानां लोकानां हितकारिणी। व्यजनस्थ रक्ष पुत्रं तव पादे समपितम्। तत एभिमन्बालस्य सर्वाङ्ग हस्तेन स्पृशेत् । 'माथुरं मङ्गलं यच्च विष्णोरतुल तेजसः। हरस्य मङ्गलं यच्च सवें भवतु मे सुते। रक्षां करोतु भगवान् बहुरूपी जना. दनः। वराहरूपधृग्देवः शिशु रक्षतु केशवः। नखार्यो विदारितवैरिवचः स्थलो हरिः। नृसिंहरूपी सर्वत्र स त्व रक्षतु केशवः । शिरस्ते पातु गोविन्दः गण्डं रक्षतु केशवः । गुदं सजठरं पातु जङ्घाव जनार्दनः। स्कन्धं बाहुं प्रवाहुञ्च मनः सर्वेन्द्रियाणि च'। ततो हरेादशनामानि वस्त्र लिखित्वा शिशोः शिरसि दद्यात्। तद् यथा केशव अच्युत पद्मनाभ गोविन्द त्रिविक्रम हशोकेश पुण्डरीकाक्ष वासुदेव नारायण नरसिंह हयग्रीव वामन । १२ । ततः त्रिलोचनां For Private and Personal Use Only Page #482 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir क्वत्यतत्त्वम् । ४७५ संपूज्य प्रणमेत् । ततोऽश्वत्थामादिसप्त चिरजीविनः संपूज्य प्रणमेत् । 'अश्वत्थामा बलिर्व्यासो हनमांच विभीषणः । कृपः परशुरामश्च सप्तेते पान्तु मे सुतम्' । ततो गन्धपुष्पाभ्यां ब्राह्मणान् संपूज्य दक्षिणां दद्यात् । । अथ विद्यारम्भः । प्रमाणं ज्योतिस्तत्त्वेऽनुसन्धेयम । सौरवर्षदिनेषु पञ्चदशदण्डाधिकपञ्चदिनद्रा से सावनवर्षो भवति एतत् पञ्चवर्षाभ्यन्तरे हरिशयनानध्यायदिनषष्ठी रिक्ताशनिभौमदिनकाला शुद्धोतरत्र शुक्लपचे पुष्याविनी हस्ताखातौपुनर्वसुश्रवणाधनिष्ठाशतभिषा आर्द्रा मूला श्रश्लेषाकृत्तिका भरणीमवाविशाखा पूर्वात्रयचित्रा रेवती मृगशिरो नक्षत्रेषु रविबुध गुरु शुक्रवारेषु वृषसिंहतुलाधनुर्मीनलग्नेषु तथाविधलग्नाच्चतुर्थपञ्चसप्तनवमदशमस्थशुभग्रहेषु लग्नस्थरवावपि इन्दर्कगुरुतारकशडी विद्यारम्भ' कुर्य्यात् । तत्र प्रयोगः कृतनित्यक्ऋत्यो गुरुः शुचौ देशे श्रचान्तः प्रामखः श्रोम् तत्सदित्यचार्य श्रद्येत्यादि अमुकगोत्रस्य श्री मुकदेवशर्मणो विद्यालाभकामो विष्णादिपूजनमहं करिष्यामि इति मङ्कल्पा शालग्रामे जले वा विष्णु ध्यात्वा एतत् पाद्यम् ओम् श्रीविष्णवे नमः इत्यादिभिः पूजयेत् तत्र पूजामन्त्रः श्रम् 'नमस्ते बहुरूपाय विष्णवे परमात्मने स्वाहा' इत्यनेन त्रिः पूजयेत् । प्रणमंच एवं लक्ष्मीं नमस्ते सर्वदेवानां वरदासीत्यादिना स्तुत्वा सरखतीं ध्यायेत् तद् यथा । श्रोम् तरुणशकलमिन्दोविस्वतौ शुभ्रकान्तिः' इत्यादिना ध्यात्वा एतत् पाद्यम् ओम् सरस्वत्यै नमः एवं पाद्यादिभिः पूजयित्वा ओम् भद्रकाल्यै नमो नित्यं सरस्वत्यै नमो नमः । वेदवेदान्तवेदाङ्गविद्यास्थानेभ्य एव च' खाहेति ब्रह्मपुराणौयेन त्रिः पूजयेत् एवं रुद्राय नमः श्रम् ब्रह्मणे नमः ओम् सूत्रकारेभ्यो For Private and Personal Use Only Page #483 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ४०६ कत्यतत्त्वम् । नमः ओम् स्वविद्यायै नमः नवग्रहान् पूजयेत् । ततो बालकोऽपि एतान् पुष्पाञ्जलिभिः पूजयेत् । ततस्तु गुरु ं प्रणमेत् । ततः प्राच्म खो गुरुः पश्चिमाभिमुखं शिशम् श्रोम् तत्सादित्युचा अकारादिक्षकारान्तान् वर्णान् कठिनीं गृहीत्वा तहस्तन लेखयेत् एवं वारत्रयं पाठयेत् लेखयेच्च । ततो गुरु नत्वा दक्षिणां दद्यात् तहिने निरामिषं भुञ्जीत बालकः । अथ गृहारम्भः । कृत्तिकादिसप्तकान्यतमनक्षत्रस्य पुरुषस्य पूर्वस्यां मघादिसप्तकान्यतमनक्षत्रस्य दक्षिणस्याम् अनुराधा दिसतकान्यतमनक्षत्रस्य पश्चिमस्यां धनिष्ठादिसप्तकान्यतमनक्षत्रस्य पुरुषस्य उत्तरस्यां दिशि गृहं शोभनम् श्रसभवे पूर्वोत्तरयोदक्षिणपश्चिमयोरैक्यं भाद्रादिमासचये पूर्वस्यां मार्गशीर्षादित्रये दक्षिणस्यां फाल्गुनादित्रये पश्चिमस्यां ज्यैष्ठादित्रये उत्तरस्यां वामपार्श्वशयनेन नागस्य शिरो ज्ञात्वा एकगृहकरणे तत् कोड़े गृह कार्य हे चेहक्षिणपश्चिमयोः एवं चेत पूर्वहीनम् उत्तरहीनं वा कार्य्यं मेषमिनतुलाकर्कट सिंह मकरस्थरवी पूर्वपश्चिमहारम् । तुलापट्टश्विकरवौ दक्षिणोत्तरद्वारं गृहं शुक्लपक्षे रविश निमङ्गलवारेतरवारे रिले तर तिथौ अखिनौरोहिणीस्रगशिरः पुष्योत्तरात्त्रयहस्ताचित्रास्वात्यनुराधासूलाघवगाधनिष्ठाशतभिषारेवतौषु प्रशस्तासु आर्द्रायां मध्यमायां वज्रव्याघातशूलव्यतीपातादिगण्डविष्क म्भपरिवेतरत्न चन्द्रतारादित्येषु शुभेषु वृष मिथुन सिंह कन्यातुलहचिकधनुः कुम्भलग्नेषु गृहारम्भः कर्त्तव्यः श्रवणादिषटके आरम्भानन्तरमेव बन्धनादिकं निषिद्धम् । 'नाहरेत्तृणकाष्ठादि न कुर्य्याद्दृढ़बन्धनम्' इति निषेधात् कृते तु अग्निचौर सर्पादिभयं भवेदिति । तत्र प्रयोग: यजमानः कृतस्नानादिकृत्यः ओम् तत्सदित्युच्चार्य श्रम् अद्य असके मासि अमुके पचे For Private and Personal Use Only Page #484 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir कृत्य तत्त्वम् । अमुकतिथौ अमुकगोवोऽसुकदेवशर्मा एतद्दास्तु सर्वदोषोपशमनकामो वास्तुपूजनमहं करिष्य इति सङ्कल्पा वास्तुदक्षिणभागे चतुरङ्गुलखात हस्तमात्रे गर्ने बहुतरढणगौमयोपलिप्ते जलपूरिते । शालग्रामे जले वा नवग्रहान् गणेशादीन् प्रणवादिनमोऽन्तेन स्वस्वनाम्ना पूजयेत् । श्रोम् गणेशाय नमः इत्यादि इन्द्राय सूखाय सोमाय मङ्गलाय बुधाय वृहस्पतये शक्राय शनैश्वराय राहवे केतवे इन्द्रादिदशदिक्पालेभ्यः स्वस्वनाम्ना क्षेत्रपालेभ्यः भूतकरग्र डेभ्यः क्रूरभूतेभ्यः ब्रह्मणे वास्तुपुरुषाय शिखिने ईशाय पय्र्यन्याय जयन्ताय सूख्याय सत्याय भृशाय आकाशाय अग्नये पूष्णे वितथाय ग्रहनक्षत्राय यमाय गन्धर्वाय मृगाय पितृभ्यः दौवारिकाय सुग्रीवाय पुष्पदन्ताय वरुणाय शेषाय पापाय रोगाय अहये मुख्याय विश्वकर्मणे भल्लाटाय श्रियै दित्यै पापाय सावित्राय सवित्र विवखते इन्द्रात्मजाय मित्राय रुद्राय राजयक्ष्मणे पृथ्वीधराय ब्रह्मणे चरको विदा पूतनाये पापराचस्ये स्कन्दाय अय्यन जम्भकाय पिलिपिज्जाय ओम् 'नमस्ते बहुरूपाय विष्णवे परमात्मने स्वाहा' इत्यनेन पूजयेत् । श्रियै वासुदेवाय पृथिव्यै पृथिव्ययं मन्त्रः ओम 'हिरण्यगर्भे वसुधे शेषस्योपरिशायिनि । वसाम्यहं तव पृष्ठ गृहाणायं धरिति मे । ततो नत्वा प्रार्थयेत् । 'शुभे च शोभने देवि चतुरस्रे महीतले । सुभगे पुत्रदे देवि ! गृहे काश्यपि रम्यताम् । श्रव्यङ्गे चाहते पूर्णे सुनेचादिरसः सुते । तुभ्यं कृते मया पूजा समृद्धिं गृहिणः कुरु । वसुन्धरे वरारोहे स्थानं मे दीयतां शुभे । त्वत्प्रसादान्महादेवि कार्य मे सितां द्रुतम् । श्रम् 'अग्निभ्योstar सर्पेभ्यो ये चान्ये तत्समाश्रिताः । तेभ्यो बलिं प्रयच्छामि पुण्यमोदनमुत्तमम्। भूतानि राचसा वापि येऽत्र तिष्ठन्ति For Private and Personal Use Only 068 Page #485 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir कत्यतत्त्वम्। केच न। ते रहन्तु बलिं सर्वे वास्तुग्राम्यहं पुनः'। इति मनाम्यां माषभक्तबलिं दद्यात्। ततः 'प्रणमेहण्डवङ्गमौ मन्त्रेणानेन भक्तितः। भूतानि यानीह वसन्ति तानि बलिं राहीत्वा विधिनोपपादितम्। अन्यत्र वासं परिकल्पयन्तु क्षमस्तु तानोह नमोऽस्तु तेभ्यः'। ततस्त्वस्मिन् गत्तै दधि. दुर्वाक्षतपुष्पफलाम्म्रपल्लवमुखेनाम्ब पूर्णेन घटेन एषोऽयं ओम वास्तोष्यतये नमः इत्यध्य जानुभ्यां धरणों मत्वा दद्यात्। ओम् 'शिल्पाचार्याय देवाय नमस्त विश्वकर्मणे' स्वाहा इत्युच्चार्य ओम् विखकर्मणे नम इति पूजयेत्। ततः कर्मकारयिरब्राह्मणाय दक्षिणां दद्यात्। तत ओम् ‘यान्तु देवगणाः सर्वे पूजामादाय याचिकाः। इष्टकामप्रसिद्धार्थ पुनरागमनाय च' तत: क्षमध्वमिति विसर्जयेत् ततस्तदय: जलेन पूरितगर्ने प्रणवेन पुष्प क्षिवा शुभाशभं पश्येत् तत्र दक्षिणावर्ते शुभं वामावर्ते ऽशभम्। ततस्तत्र दधिदूर्वादिकं दत्त्वा मृत्तिकया गत्तं पश्येत्। ततः सूत्रपाताय ईशानादि कोणचतुष्टयेषु प्रादक्षिण्वाचतुरःकोलकान् आरोपयेत् ओम 'विशन्तु ते तले नागाः लोकपालाश्च कामगाः । रहे तस्मिंश्च तिष्ठन्तु प्रायुर्बल करा: सदा'। इति मन्त्रेण चतुष्कोणेषु दृढ़ रोपयेत्। तत ईशानादिक्रमेण सूत्रेण त्रिवेष्टयेत्। तत प्राग्नेय्यां गर्ने गन्धपुष्याचलङ्गतं स्तम्भ रोपयेत् तत्र मन्त्रः 'यथाचलो गिरिम हिमवांश्च यथाचल शुभारम्भो रहस्तम्भस्तथात्वमचलो भव' ततो बहुतर मृद्भिर्य हं कारयेत् धनु:शराभ्यां काकादि वारयेत्। ___ तत्र प्रवेशविधिः। गृहस्यारम्भवत् प्रवेशेऽपि ज्येष्ठापुन: वसुयुक्तः स एव कालः तहिने प्रातःकतनानादिक्कत्यः शुचिराचान्तो ब्राह्मणेभ्यः काञ्चनादिकं दत्त्वा ब्राह्मणान् दध्यक्ष For Private and Personal Use Only Page #486 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir जात्यतत्वम् । ४७८ ताबदलपुष्यफलोपेतं जलकुम्भवाग्रतः कृत्वा गोपुच्छ स्पृष्ट्वा चन्दनाद्यनुलिप्तः शिरसि मालां बध्वा यथाविधि वामपाई स्थितकुम्भाम् पाचाराधान्यपूर्णसूर्यमस्तकां पत्नी वामतः कृत्वा तया सह गृहं प्रविशेत् ततः स्वयमाचम्य शालग्रामे जले वा ओम् अद्यत्यादि नवग्रहप्रवेशनिमित्तकवास्तुदोषोपशमनकामो वास्तुपूजनमहं करिष्य इति सङ्कल्पा गृहारम्भोदितदेवता: पूर्ववत् प्रणामपर्यन्तं पजयित्वा कर्मकारयिमबाह्यगाय दक्षिणां दद्यात्। ततोऽद्येत्यादिनवग्रहप्रवेशनिमित्तकसगणाधिपगौयादिषाड़शमाटकापूजावसोर्धारासम्पातनायुष्यसूतजपाभ्युदयिकथाद्धकर्माण्यहं करिष्यामीति सङ्कल्पा यवपुनेषु मालकापूजादिदिशाहान्त कर्म कुर्यात् एतानि प्रवेशात् पूर्वमपि स्थानान्तरे कर्त्त यानि परे वा। ततः स्वग्टह्योक्तविधिना शालाहोमः कार्यः । अथ कृषिकर्म। तत्र हलप्रवाहविधिः। अखिनौरोहिणौमृगशिरः पूनर्वसुपुष्यामघोत्तरत्न यहस्तास्वातीमूलश्रव. णारेवतीनक्षत्राणि प्रशस्तानि विशाखानुराधाज्येष्ठाधनिष्ठाशतभिषानक्षत्राणि मध्यमानि भरणो कत्तिकाश्लेषापूर्वात्रय. चित्रानक्षत्राणि निषिहानि। रिताषष्ठयष्टमौहादशीदशमीतरतिथयः प्रशस्ताः। भङ्गलशनिवारी निषिद्धौ। शोभनचन्द्रताराकरणेषु वृषमिथुनकन्यामोनलग्नेषु तव तहिने सतनानादिनित्यक्रियः प्राचान्त श्रोम् तत्सदित्युच्चार्य अमुकगोत्रोऽमुकदेवशर्मा शस्यसम्पत्तिकामः पञ्चरेखात्मकहलप्रवाहनमहं करिष्ये इति सङ्कल्पा क्षेत्रे ऐशान्यां हस्त प्रमाणगत्ते कृत्वा जलेनापयं तत्र प्रजापति सूर्यादिनवग्रहान् पृथिवीच पूजयेत् 'ओम् हिरण्यगर्भ वसुधे शेषस्योपरिशायिनि। वसाम्यहं तव पृष्ठे राहाणाध्य धरित्रि में' इति For Private and Personal Use Only Page #487 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ४० Acharya Shri Kailassagarsuri Gyanmandir इत्यतस्वम् । मनीष वीरेणा दत्त्वा श्रोम् कारादिनमोऽन्त ेन ब्रह्म विष्णुवे । तत्र चोम् 'नमस्ते' बहुरूपाय विष्णवे परमात्मने स्वाहा' । इत्यनेन त्रिः पूजयेत् रुद्राय काश्यपाय वसुभ्य इन्द्राय तदर्घ्यमस्तु 'शक्रः सुरपतिः श्रेष्ठो वज्रहस्तो महाबलः । शतयज्ञाधिपो देवस्तुभ्यमिन्द्राय वै नमः । इति नैवेद्यान्त दत्त्वा ओम् 'विचित्रैरावतस्थाय भाखत्कुलिशपाणये । पौलोम्यालिङ्गिताङ्गाय सहस्राक्षाय ते नमः । इति त्रिः पूजयेत् । प्रचेतसे पर्य्याख्याय शेषाय चन्द्राय अर्काय वह्नये बलदेवाय हलाय भूमये वृषाय वायवे रामाय लक्ष्मणाय सीतायैः स्वर्गाय गगनाय इति द्वाविंशतिदेवताः पूजयेत् । क्षेत्रपालम् अग्नि प्रदक्षिणौक्कृत्य ब्राह्मणाय दक्षिणां दद्यात् । आम्रपल्लवौदनपायसदधीनि गर्ने निक्षिप्य मृत्तिकाभिः पूरयेत् ततो हृष्टौ वृषौ नवनीतैघृतेन वा । मुखपार्श्वन्तयोर्लिप्यात् हलवाह कान् गम्बादिना पूजयित्वा हलं मालाभिः पूजयित्वा दधिघृतमधुभिः फालं प्रलिप्य हेम्रा फालाग्रं वर्षयेत् बलोन्द्रपृधुब्रामेन्दुपराशरवलभद्रान् स्मरेत् । एका तिस्रः पश्चरेखा वा हलेन काय्या अभम्नशृङ्गखुरलाङ्गलाः कपिलाच वषाच योज्याः । हलप्रवाहकाः प्रणताः कर्त्तव्याः हलानि हढ़ानि कर्त्तव्यानि वृषयुजादिकं न शुभदम् । वृषाणां नर्दने चतुगुणं शस्यं मूत्रपुरीषोत्सर्गे च तथा । उभयत्रैव प्रान खो जलपूर्णकलसं ग्टहीत्वा 'ओम् त्वं वै वसुन्धरे सौते बहुपुष्पफलप्रदे । नमस्ते मे शुभं नित्यं कृषिमेधां शुभे कुरु । रोहन्तु सर्वस्यानि काले देवः प्रवर्षतु । कर्षकास्तु भवन्त्वग्रग्राधान्येन च धनेन च' । स्वाहेति प्रार्थयेत् । श्रथ वीजवपनम् । हलप्रवाहवहीजवपनस्यापि कालः । तत्र चित्रापि शुभदा रोपणे तु रोहिण्युत्तरफल्गुनी विशाखा For Private and Personal Use Only Page #488 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir कृत्यतत्वम्। ४८९ मूला पूर्वभाद्रपदनक्षत्राणि प्रशस्तानि वृषविकसिंहकुम्भखजन्मलग्नमिथुन कन्यातुलाधनुः पूर्वाईलग्नानि प्रशस्तानि । तत्र तहिने कतखानादिः प्रोम् प्रोत्यादि अमुकगोत्र: श्री अमुकदेवशर्मा यस्य सम्पत्तिकामो मुष्टित्रयं वीजवपनमहं करिष्ये इति सङ्कल्या हलप्रवाहोत्तगर्तपूरणान्त देवपूजादिकं विधाय प्राम,ख: सुवर्णजलसंयुक्त वीजमुष्टिवयं शक्र ध्यायन् स्वयं प्राजापत्यतीर्थेन वपत् ततो जलपूर्णकलसं गृहीत्वा त्वं वै वसुन्धर सीते बहुपुष्यफलप्रदे। नमस्ते मे शुभं नित्य कृषिमेधां शुभे कुरु। रोहन्तु सर्वशस्यानि काले देवः प्रवर्षतु। कर्षकाच भवन्त्वना धान्येन च धनेन च । स्वाहेति प्राधयेत्। अथ धान्यच्छेदनम्। कार्तिकपौषेतरमाषिषु पौषेऽपि शुभवारे पुष्य नक्षत्रे मङ्गलवारेतरेषु रिततरतिथिषु भरणी. कत्तिकामृगशिरोऽश्लेषामघोत्तरात्रयहस्ताचित्राज्येष्ठामूलापूर्वाषाढ़ावणाधनिष्ठापूर्वभाद्रपदरेवतीषु नक्षत्रेषु प्रशस्ततार• योगकरणेषु वृषमिथुनसिंह कन्यातुलावृश्चिकधनुःपूर्वाईमकरकुम्भवजन्मलग्नेषु धान्यच्छेदनम् । तत्र तदिवसे कृतम्रानादिः ओम् अद्येत्यादि अमुकगोत्रः श्री अमुकदेवशर्मा शस्यसम्पत्तिकामः साईमुष्टियधान्यच्छेदनमहं करिष्ये इति सङ्कल्पा हलप्रवाहोक्तदेवतापूजनं विधाय ईशानकोणस्थधान्यानां साई मुष्टियं छेदयेत्। शस्यवृद्धार्थ क्षेत्रे वाहकान् भोजयेत्। अथ धान्यस्थापनम्। भरणौक्कत्तिकाज़्मघाद्यपूर्वानयेतरनक्षत्रेषु मृगशिरःपुनर्वसुमघोत्तरात्रयेषु सीमबुधगुरुशुक्रवारेषु कुम्भमिथुनसिंहकन्यावृश्चिकधनुर्मकरमीनलग्नेषु प्रशस्तयोगताराचन्द्र करणेषु धान्यस्थापनं तत्र धान्यग्रहे 'प्रोम् धन ४१-क For Private and Personal Use Only Page #489 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ४८२ सत्यतत्त्वम् । दाय सर्वलोकहिताय च। देहि मे धान्य स्वाहा' श्रीम ईहायै नमः 'ईहादेवि लोकविवद्धिनो कामरूपिणि देहि में धान्यम्' इति लेखयित्वा स्थापयेत्। धान्यग्टहाद बुधवार धान्यव्ययो न कर्त्तव्यः । आचारात् सोमवारेऽपि । अथ अद्भतशान्तिः । प्राथर्वणाम तवचनं प्रकृतिविरुद्ध मग तमापदः । प्राक् प्रबोधाय देवा: सुजन्ति' इति तेनापजन्नानाय पूर्व भूम्यादीनां खभावप्रच्यवो देवकर्तकोऽङ्गत इति रजखलाभिगमने गोऽखभार्याभ्यो यमजे जाते विजा. तोय प्रसवे काक कटप्रश्ये नवन कुक्क टरक्त यादवन कपोतान एहप्रवेशमनुष्योपरिपतने वा अन्येषु अङ्ग,तेषु वा श्वेतेन्द्रायुध. रात्रीन्द्रायुध उल्कापातदिगदाह सूर्योपमण्डल चन्द्रोपमण्डलगन्धर्व-नगर-दर्शन कृत्तिकाचित्रास्थ वक्रीभूतमङ्गलापर्वोपराग. भूकम्पधूमकेतु-रक्तशस्त्रमासास्थिवसादिनखधान्य हिरण्य त्वक्फलपष्याङ्गारपांशरवनप्रदोषे पेचकवानररहपतने अकालफलपुष्योहमादिषु मप्ताहाभ्यन्तराष्टिषु छन्टोगपरिशिष्टोय. शान्तिं कुर्य्यात्। तत्र कतदेवार्चना न्त कल्यः प्रोम् तत्मदित्य स्वार्य ओम् अद्यत्यादि अमुकाम तसूचितदोषोपशमनकामः कात्यायनोक्तशान्तिमहं करिष्ये इति सङ्कल्पा खयं ब्राह्मणद्वारा वा स्व रह्योतविधिना बरदनामानमग्नि संस्थाप्य कृतेनाताग्नये स्वाहा ओम् सोमाय स्वाहा अओम विष्णवे खाहा प्रोम् वायवे स्वाहा बोम् रुद्राय खाहा प्रोम् वसवे स्वाहा ओम् अमृत्यवे स्वाहा विश्वेभ्यो देवेभ्यः स्वाहा पुनरपि पूर्ववत् तचरुभ्यां एताभ्यो जुहुयात्। ततो होमशेष समाप्य तपायसेन ब्राह्मणान् भोजयित्वा ब्राह्मणाय गां दक्षिणां दद्यात्। एतत् प्रायश्चित्ताकरणे गृहपति. सरणं सर्वखनाशो भवति योगियाज्ञवल्कयोक्तसप्रणवगायत्रया For Private and Personal Use Only Page #490 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir यजुर्वेदिाचतत्त्वम्। ४८३ च विष्णु सूक्तेन वा अष्टोत्तरशतहोमान् नवग्रहानपि पूजयेत् ब्राह्मणाय काञ्चनं दद्यात्। एवं दुःस्वप्नाद्यनिष्टदर्शनेषु ब्राह्मणाय घृतं काञ्चनञ्च दद्यात् ततो ब्राह्मणान् ज्ञातींश्च भोजयेदिति। इति थोवन्य घटीय श्रीहरिहरभट्टाचार्यात्मज औरघुनन्द नभट्टाचार्यविरचितं कृत्यतत्त्वं समाप्तम्। यजुर्वेदिश्राद्दतत्त्वम् । प्रणम्य मच्चिदानन्दं कामदं नन्दनन्दनम् । यजुर्विदां श्राद्धतत्त्वं वक्ति श्रीरघुनन्दनः । एकटाकाङ्कितं यद् यच्छन्दोगशाच तत्त्वतः । तज्ज्ञातव्य यजुर्विद्भिस्तत्रानुक्तमिहोच्यते ॥ अथ पार्वणवादप्रमाणम्। तत्र कात्यायनगृह्यम् ‘प्रथा. परपक्षे श्राद्धं कुर्वीतोड़ वा चतुर्था यदहः सम्पद्यते तदह. ाह्मणामन्बा पूर्वार्वा स्नातकान् यतीन् गृहस्थान् साधून मोत्रियान् वृहान् अनवद्यान् स्वकर्मस्थान् तदभावेऽपि शिष्यान् सहचरा हिलग्न शुलविलिनश्यावदन्तविप्रजननव्याधिताधिकाङ्गविवि कुष्ठि कुनरिख वर्जम्। अनिन्द्येनोपामन्त्रितो नातिक्रामेत् । आमन्त्रि तो वा नान्यदन्न प्रतिग्रहीयात् । स्नातान् शुचौनाचान्तान प्रामु खानुपवेश्य युग्मान् पित्रे यथाशक्ति एकैकस्योदमुखान् द्वौ दैवे त्रीणि पित्रे एकैकमुभयत्र वा मातामहानामप्येवं तन्वं वा वैखदैविकम्। श्रद्धान्वितः श्राई For Private and Personal Use Only Page #491 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ४८४ यजुर्वेदिशाहतत्त्वम्। कुर्यात् शाकेनापि अपरपक्षं न अतिक्रमेत् । मासि मासि वोऽशनम्' इति श्रुतेः। 'तदहः शुचिरक्रोधनोऽत्वरोऽप्रमत्तः सत्यवादी स्थादध्वमैथुन एव स्वाध्यायान् वर्जयेत्। पावाहनादिवागयत प्रा-उपस्पर्शादामन्विताश्चैवमिति'। अपरपक्षे कृष्णपक्षे शक्लप्रतिपटाढिदर्शान्तमामस्य पक्षयघटितस्य अपरपक्षत्वेन कृष्णपक्षस्यैव अपरपक्षत्वात् तथाच श्रुतिः ‘पूर्वः पक्षो देवानामपरः पक्ष: पितृणाम्' इति। ऊर्ल्ड वा चतुर्थ्याः पञ्च म्यादिषु यदहः सम्पद्यते तदहरिति कालकर्म। यस्मिनहनि सम्पद्यते द्रव्यादिकमिति शेषः । तदहस्तस्मिनहनि ब्राह्मणानामन्ला निमन्त्रा पूर्वेधुर्वा श्राइपूर्वदिने वा। सातकान् कृतसमावर्तननातान् यतीन् चतुर्थाश्रमिण: साधून नित्यनैमित्तिकायमधर्मयुक्तान् श्रोत्रियान् श्रुताध्ययनसम्पवान् वृद्धान् बयोऽतिरिक्तान् अनवद्यान् उत्तमान् स्वकर्मस्थान् स्वाथमकर्मस्थान निन्द्यानाह हिर्लग्नत्यादि हिलंग्नो दृश्चर्मा अप्रावृतमेढ़ः गुरुतल्पगमनपापशेषचियोगित्वाहयः शक्लोऽतिगौर: विलिनो नाभेरधो विचचिंकादियुक्त: मखिस्त्रीगमनपापशेषयोगित्वाहज्यः । श्यावदन्तकः स्वभावतः कृष्णदन्तः प्रधानदन्तयमध्यगतक्षुद्रदन्त इति केचित् सुरापानजन्यपापशेषचिङ्गयोगित्वाहज्य: विप्रजनन: कतितशिनः । व्यङ्गो विकलेन्द्रियः कुनखौ संकुचितनखः सुवर्णस्तेयपापचि योगित्वाहज्यः। आमन्त्रितो निमन्वितः। नातिकामेत् मा निमन्त्रणं परित्यजेत् अन्यदन्नम् अन्यथाहीयमामात्रमपि न ग्रहीयात्। शुचौन् सूतकाशौचरहितान् वैखदेविकं विश्व देवब्राह्मणोपवेशनादिकं कर्म तन्त्र पिटपक्ष मातामहपक्ष. मुद्दिश्य सकदा कर्तव्यं वो युष्माकं पितृणामिति यावत् । पत्र 'पित्रे गवाहनो मास: प्रतिभागस्तयोः पुनः। कर्म For Private and Personal Use Only Page #492 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ४८५ यजुर्वेदिशाहतत्त्वम्। चेष्टावहःवष्णः शक्तः स्वप्राय शर्वरी' इति विष्णुपुराणेन मनुष्यमासस्य पितृणामहोरात्रत्वाभिधानात्। तत्रापि कष्णपक्षस्य दिनत्वाभिधानात् श्राइकर्तसम्बन्धिना प्रतिमासौय कृष्णपक्षत्राहीयेन पिणामशनं विधातुमुचितमिति वीजं तदहरिति श्राडवासरे यजमानः शुचिः कतनानाचमनादिक्कत्यः क्रोधविधीन: त्वरारहितः शान्त: साधुचरित: सत्यवचनधौलश्च भवेत्। आवाहनादिति आवाहनप्रभृतिश्राद्धभोक्तब्राह्मणाचमनपर्यन्तं वागयतो भवेत् आमन्त्रिता इति निमन्त्रिताः ब्राह्मणाच एवमेव नियमानुष्ठानं कुर्युः । कात्यायनगृह्यं 'देवपूर्वकं श्राद्धं कुर्वीत पिण्ड पिटयज्ञवदुपचारः पित्रेर हिगुणांश्च दर्भान् पवित्रपाणिर्दद्यादासीनः प्रश्रेषु पतिमूईन्य पृच्छति सर्वान् वा आसनेषु दर्भानास्तीय विश्वान् देवानावाहयिष्ये' इति पृच्छति आवाहयेत्यनुज्ञातः। विश्वेदेवा स आगत इत्यनया ऋचा आवाह्य अवकीर्य विखेदेवाः शृणुतेमं हवम् इति जपित्वा पिटनावाहयिष्य इति पृच्छति आवाहयेत्यनुज्ञातः उशन्तस्त्वं त्यनयावाह्यावकीर्य आयान्तु न इति जपित्वा यज्ञीयवृक्षचमसेषु पवित्रान्तहितेषु एकैकस्मिन्नप भासिञ्चति शन्नोदेवीति एकै कस्मिन्नेव तिलानावपति। 'तिलोऽसि सोमदैवत्यो गोसवो देवनिर्मित: । प्रयत्नमद्भिः पृक्तः खधया पिढन् लोकान् प्रौणाहि नः स्वाहा' इति सौवर्णराजतोडुम्बरखड्गमणिमय पात्राणामन्यतमेषु यानि वा विद्यन्ते पत्रपुटेषु वा एकैकस्य एकैकेन ददाति। स पवित्रेषु हस्तेषु 'या दिव्या आपः पयसा सम्बभूवुर्या अन्तरीक्षा उत पार्थवीया हिरण्यवर्णा यज्ञियास्तान आपः शिवा: संश्योनाः सुहवा भवन्तु' इत्यसावेष तेऽयं इति प्रथमे पात्रे संसवान् समवनौय पिलभ्यः स्थानमसौति न्यूज पाव करोति शत For Private and Personal Use Only Page #493 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ४८६ यजुर्वेदिश्रावतत्त्वम् । गन्धपुष्पधूपदीपच्छादनानां सम्प्रदानमिति । एषामर्थः देवपूर्वं यथा स्यात्तथा सर्व कर्त्तव्यं पिण्डपितृयज्ञवदुपदेशेन पिवेत्र कर्मणि अपराह्न कालप्राचीनावीतित्वदक्षिणामुखत्वा प्रादचिख्यलाभः । द्विगुणा एव दर्भाः प्रकृतत्वात् पित्रा एव दैव पित्रोर्यद्दीयते तत् पवित्रपाणिरुपविष्ट एव दद्यात् दर्भाः पवित्रमित्युक्तमिति छन्दोगपरिशिष्टात् । प्रश्न प्राप्त पंक्तिश्रेष्ठं पृच्छेत् श्रासनेषु कुशानास्तौर्य तेषु कुणब्राह्मणानुपकेशयेदिति शेषः । यवान् ग्टहीत्वा ओम् विखान् देवानावाहयिष्य इति देवब्राह्मणं पृच्छति ब्राह्मणेनैवाहयेत्यनुज्ञातः सन् यजमानः विश्वेदेवा स आगत इत्यादिनिषोदतेत्यन्तेनावाल आवाहनेत्यनुज्ञातो विश्वेदेवास इत्युचा । यवैरन्ववकौय्याथभाजने सपवित्रके इति याज्ञवल्कयवचनात् यवान् विकीर्य विश्वेदेवाः शृणुत इत्यादिमादयध्वमित्यन्त ं जपेत् । ततः पितृनावाहविष्ये इति पृच्छेत् श्रावाहयेत्यनुन्नात उशन्तस्त्वत्यादि अत्तवे इत्यन्तेनावाद्य उशन्तस्त्रे त्यादि जपन् पितृनावाहयेत्ततः 'ततस्तिलान् गृहौत्वास्मिन् विकिरेदप्रदक्षिणम् । श्रद्धया परया युक्तो जपन्नपहतेति च' इति ब्रह्मपुराणात् अपहतेत्यादि वेदिषद इत्यन्तेन तिलान् विको आयान्तु न इत्यादि अवन्त्वस्मानित्यन्त जपेत् । एकैकस्मिन्निति वचनात् शन्नो देवीरित्यस्य तिलोऽसीत्यस्य च प्रेतार्घ्यपात्रेषु चवृत्तिः मन्त्रप्रकाश्यजलादेः प्रत्येकं प्रक्षेपश्च । ननु एकैकस्मिन्नित्यनुवर्त्तते तत् कथं पुनरेकेकस्मिन्नेवेत्यनेन सत्यं पितॄनिति बहुवचनात् अनावृत्तेनैव मन्त्रेण सर्वपात्रेषु तिलप्रक्षेपः स्यादिति पुनरुच्यते अतएव अत्र एव कारः एकैकेनैवेति मन्त्रलिङ्गात् न तन्त्रेण एवञ्च एकैकस्मिदेव बहुवचनमदृष्टार्थम् । ta देवपचे यवोऽसीति यव For Private and Personal Use Only - Page #494 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir यजुर्वेदिश्राम् । ૪૬ विकरणम् 'आवाहयेदनुज्ञातो विश्वे देवा स इत्युचा । यवैरन्ववकौर्य्याथ भाजने सपवित्रके । शन्नो देव्या पय: चिष्वा यवोऽसीति यवांस्तथा । इति याज्ञवल्केवनावाहने ऽर्घ्यपात्रे च यवानां विहितत्वात् अत्र च यवयारातौरित्यन्त मन्त्र मात्र' यजुर्वेदिनां सामगानान्तु यवोऽसीति दिवित्वाऽन्तरीचायत्वा इति मन्त्राभ्यां यवप्रक्षेप इति रायमुकुटप्रभृतयः । उडुम्बरं ताम्रपत्र' खड्गो गण्डक स्तत् शृङ्गमयं पावं यानि वा कदलीवगादीनि । अत्र चक्रवटितपात्रस्य निषेधमाह छन्दोगपरिशिष्टम् 'आसुरेख तु पात्रेण यत्र दद्यात्तिलोदकम् । पितरस्तन नाश्नन्ति दशवर्षाणि पञ्च च । कुलालचक्रघटितमसुरं मृण्मयं स्मृतम् । तदेव हस्तघटितं स्थाल्यादि दैविकं भवेत्' । एकैकस्य देवस्य प्रत्येकं पित्रादेश्व एकैकब्राह्मणहस्तेन पवित्र एकैकेन पात्रेण । असावित्यनेन सम्बोधनान्तनामोच्चारणं विधीयते | असाविति नाम गृहीयादिति कात्यायन सूत्रान्तरात् । प्रथमे पात्रे पिपात्रे संस्त्रवान् अर्घ्य पात्रावशिष्टजलविन्दून् पितामहादिपञ्चपात्रस्यान् समवनौय पशुप्रोक्षणवत् क्रमेणानीय प्रपितामहपात्रेण पिधाय पितृभ्य: स्थानमसौति मन्त्रेण न्युजमधोमुखं कुर्य्यात् गन्धादोनां इन्दनिर्देशान्मिलितानामेव तन्त्रेण पित्रादिकमुद्दिश्य उत्सर्गः । कात्यायनगृह्यम् 'उद्धृत्य घृताक्तमन्न ं पृच्छति श्रग्नौ करिष्ये इति कुरुष्वेत्यनुपिण्डपियज्ञवद्दुत्वा हुतावशेषं दत्त्वा पात्रमालभ्य जपति पृथिवी ते पात्र द्यौः पिधानं ब्राह्मणस्य मुखे अमृते श्रमृतं जुहोमि स्वाहा इति वैष्णव्यर्द्धा वक्षुषा वा अङ्गुष्ठमनेऽवगाह्य अपहतेति तिलान् विकीर्य उष्णमन्न' दद्यात् शक्त्या वाश्नत्सु जपेत् व्याहृतिपूर्विका गायत्रीं सप्रणवां सक्कृत् त्रिर्वा रचनौः पित्रमन्त्रान् पुरुषसूक्तम् अन्यानि च पवित्राणि ज्ञात: For Private and Personal Use Only Page #495 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ४८८ यजुर्वेदिश्रातत्त्वम् । प्तिं ज्ञात्वा न प्रकौर्य सकृत् सकदपो दत्त्वा पूर्ववहायत्री जपित्वा मधुमतौ मधुमधुमध्विति च तृप्ताः स्थेति पृच्छति शेषमन्त्रमनुज्ञाप्येति' । अस्यार्थः श्राडोयात्रात् पात्रान्तरे अन्नसुहृत्य घृतेनाभ्यज्य अग्नौ करिष्ये इति मन्त्रेण पृच्छतीति कर्क: अतएव पितृदयिताकृत्य प्रदीप स्मृतिरत्नाकर श्राङदीपिकादिषु प्रणवादिमत्त्वेनोल्लेखः एवञ्च अस्य मन्त्रत्वेन शूद्रेयोल्लेखो न कर्त्तव्य इति प्रतीयते । ब्राह्मणैरेवोच्चरिते ओम् करुष्वेत्यनुज्ञातः पिण्डपितृयज्ञवदित्यनेन प्राचीनावीतित्व दक्षिणामुखत्वम् । ओम् अग्नये कव्यवाहनाय स्वाहा श्रम् सोमाय पितृमते स्वाहा इति मन्त्राभ्यां हवनञ्च प्रतीयते तथा पिण्डपिढयज्ञे शतपथश्रुतिः पतितवामजानुना सजघनेन गाईपत्यं प्राचीनावीती भूत्वा दक्षिणामुख आसीन इत्युपक्रम्य डे बहुतौ जुहोति श्रम् अग्नये कव्यवाहनाय स्वाहा ओम् सोमाय पितृमते स्वाहा इति एवमेव हरिहरहलायुधककबासुदेव- हरिशर्म-शूलपाणि- राय मुकुटाचाय्र्य-चूड़ामण्यादयः । एवच्च पितृभक्तौ सव्येनेति लिखनं प्रमाणशून्य' मेक्षणाभावे हस्तेन होमोऽतिदिश्यते । हुतशेषं दत्त्वा दूति विशेषानवगमात् दैवादिक्रमेण सर्वपात्रेषु दत्त्वा शेष पिण्डायें स्थापयित्वा दैवादिक्रमेणानुत्तानोत्तानहस्ताभ्यां प्रत्येकं पात्र धृत्वा पृथिवी ते पात्रमिति जपेत् श्रनादिकं परिवेश्य वैष्णव्या ऋचा इदं विष्णोरित्यादिना यजुषा विष्णो कव्यमिदं रचख इत्यनेन वाऽङ्गुष्ठं निवेशयेत् । तूष्णीं दैवे यवान् अपहतेति पितृपचे तिलान् विकिरेत् । शक्त्या वेति अन्नाद्यभावेऽप्रतिषिद्धं शाकादिकमपि । अतएव शाकेनापि अपरपक्षं नातिक्रामेदित्युक्तम् । अनत्सु भुञ्जानेषु रक्षोघ्नौऋचः यज्ञेश्वर इत्यादि पित्रमन्त्रान् पिढप्रकाशकान् । पुरुषसूक्तं सहस्र ୯ For Private and Personal Use Only Page #496 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir यजुर्वे दियाइतत्त्वम् । ४५८ शीर्षे त्यादि प्रसिहम्। पवित्राणि याज्ञवल्काश्लोकत्रयाणि । प्तिं ब्राह्मणानाम् अव प्रकीर्य अग्निदग्धेत्यादि तहदित्य. न्ताभ्यां मत्यपुराणोक्ताभ्यां मन्त्राभ्यामिति शेषः सतत् सा. दपोदत्त्वेति प्रत्यापोशानजलदानम्। अतएव पुरस्तादापो. शानाथ जलदानं विशिष्य नोक्तं पुरस्तात् पुरत इति वि: सक्कदा मधुमतीमधुवातेति प्रचं मधुमधुमध्विति च जपेत् मध्वित्येतत्विकं जपेदित्यन्यत्र दर्शनात्। प्रत्युत्तराभावाद्दर्भब्राह्मणपक्षे टप्तिप्रश्नप्रत्युत्तरयोर्बाधः। शेषमन क देयमित्यनु. ज्ञाप्य इष्टेभ्यो टीयतामिति प्रतिवचनं ग्रहीयात् तथाच पद्मपुराणं 'म तानाह पुन: शेषं क्व देयञ्चानमित्यपि । इष्टेभ्यो दौयतामेतदिति संप्रवदन्ति । कात्यायनगृह्य 'सकलमन्त्रमेकत्रोद्दत्य उच्छिष्टसन्निधौ दर्भेषु त्री स्त्रीन पिण्डान् दद्यादवने निज्येति। आचान्तेषु इत्ये के। आचान्तेषु उदकं पुष्पाणि च अक्षतानक्षय्योदकञ्च दद्यात् अघोराः पितरः सन्तु सन्वित्यु तो गोत्रं नो वहन्तां वईतामित्युक्त दातारो नोऽभिवईन्तां वेदाः सन्ततिरेव च। श्रद्धा च नो माव्यगमत् बहुदेयच्च नोऽस्त्विति इत्याशिषः प्रतिग्रह्य स्वधावाचनीयान् सपवित्रान् दर्भानास्तीर्य स्वधां वाचयिष्ये इति पृच्छति वाच्यतामित्यनुज्ञात: पिढभ्यः पितामहेभ्यः प्रपितामहेभ्यः मातामहेभ्यः प्रमातामहेभ्यः वृद्धप्रमातामहेभ्यश्च स्वधोच्चतामिति। अस्तु खधेति उच्यमाने स्वधावाचनीयेषु अपो निषिञ्चति उत्तानं पात्र' कत्वा यथाशक्ति दक्षिणां दद्यात् विखे देवाः प्रौयन्तामिति दैवे वाचयित्वा वाजे वाज इत्य. नया विसृज्य प्रामावाजस्येत्यनुव्रज्य प्रदक्षिणौकत्य प्रविशे. दिति'। प्रस्यार्थः सर्व हुतशेष थाहौयाव्यञ्जनादिक एकस्मिन् पावे उडत्व पिण्ड पिटयजवदुपचार इति प्रागुतोन For Private and Personal Use Only Page #497 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra ४८० यजुर्वेदिश्रातत्त्वम् । उच्छिष्टमनिधौ पिण्डान् दद्यात् पिण्डपितृयज्ञवदिति याज्ञबल्कोयेन च तत्रोक्तापहतेत्यादिना रेखादिकं कुर्य्यात् तथाच पिण्डपितृयज्ञाधिकारे कात्यायनगृह्यं 'दक्षिणेनोल्लिखति अपइतेति अपरेणोल्मकं पुरस्तात् करोति ये रूपाणीत्युदकपात्रे यावनेजयेदसावेत इति अपसव्यं सव्ये नवोद्धरणसामर्थ्यादसाववनेनिच्वति यजमानस्य पितृप्रभृतीनुपमूलं सकदाच्छिन्नं रेखायां यथाऽवनिक्त पिण्डान् दद्यात् असावेतत्त इति । अत्र पितर इत्युक्तोदम,ख श्रागमनादाहृत्य अमोमदन्त इति पति अवनेनिज्य पूर्ववत् नौवीं विस्रस्य नमोव इत्यज्ञ्जलिं करोति एतद इत्यपास्यति सूत्राणि प्रतिपिण्डमूर्णामप्यस्य उत्तरे वयसि यजमान रोसागि ऊर्जमित्यपो निषिञ्चति । श्रवधाय जिघ्रति यजमानः उल्म कं मक्कदाच्छिन्नान्चग्नाविति । स्यार्थः । दक्षिणहस्तेन उल्लिखति कुशेनेति शेषः तथाच देवलः 'मण्डलं चतुरस्रञ्च दक्षिणाप्लवनं हरेत् । एकदर्भेण तन्मध्ये उल्लिख्याभ्यच्य तं त्यजेत्' । उल्म कस्तप्ताङ्गारः स च दक्षिणाग्नेरेव प्रकृतत्वात् । निरग्नेस्तदमम्भवात् अननुष्ठानमिति पशुपतिः । न च तत्प्रतिनिधिलौकिकाऽग्निरस्तु इति वाच्य' न पित्रयतौयो होमो लौकिकाग्नौ विधीयते । न देव - लाग्निशब्द क्रियाणां परार्थत्वात् । इति कात्यायनवचनात् श्रग्नेः प्रतिनिधिनिषेधात् अग्नौकरणे तु । 'अग्न्यभावे तु विप्रस्य पाणावथ जलेऽपि वा । इति विशेषवचनादेव प्रतिनिधिलाभ: । अत्र दर्भेषु अवनेजनदानविधानान्राव पिण्ड पिटयवखायामवनेजनदानम् । अत्र पिण्डानिति पु 'लिङ्गनिर्देशेऽपि पिण्डपितृयज्ञीय पिण्डदानाभिलापे पिण्डविशेषणे एतदिति नपुंसकनिर्देशात् । यजुर्वे दौयाभिलापे पिण्ड शब्दस्य नपुंसकेन निर्देशोऽपि प्रतीयते पिण्डशब्दस्यापि - www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir .9 For Private and Personal Use Only Page #498 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir यजुर्वेदिशादतत्त्वम् । ४८१ नपुसकत्वमन्यत्र दृष्टम्। 'यथाभाषेतैतच्च वै पिण्डं यादत्तस्य पूरकम्' इति। तथाच षष्ठौशेष इति पाणिनिसूत्रे जयादित्यवती कुद्यस्य पिण्डं पततीति लिखितं पिण्डदानानन्तरं वायुपुराणम्। 'ततो दर्भ षु विधिवत् संमार्य च करं ततः। प्रक्षाल्य च जलेनाथ विराचम्य हरिं स्मरेत् । तेभ्यः संस्रवपात्रेभ्यो जलेनैवावनेजनम्। दत्त्वात्र पितरोति पठे. खोदन खस्थितः । चिन्तयंश्च पितृस्तुष्टान् सर्वान् भास्वरमूर्तिकान्। अनोमदन्त पितरस्त्विति पश्यन् धिया पठेत् । नौवीं विस्रस्य च जपेत् नमो वः पितररिस्वति'। इदच करप्रोञ्छनं लेपभुजः प्रपितामहपित नुद्दिश्य इत्याह मनुः। 'नुप्यपिण्डांस्ततस्तांस्तु प्रयतो विधिपूर्वकम्। तेषु दर्भ षु तं हस्तं निर्मज्या. ले पभागिनाम्। तेभ्यः पूर्वदत्तावनेजनदानावशिष्टजलयुक्तपात्रेभ्यः अत्रावनेजनदानानन्तरमेवामौमदन्त इति पाठः शाख्यन्तरीयः यजुधे दो तु अत्र पितर इति पठित्वा वामावत्त नोदन खोभूयागमनात् ग्लानिपर्यन्तं श्वासं विकृत्य तेनैव पथा प्रत्यावृत्यामौमदन्त इति जपित्वा पूर्वावनेजनदानावशिष्टजलेन पिण्डोपरि नामग्रहपूर्वकं प्रत्यवनेनिवस्वधेति प्रत्यवनेजनं दद्यात्। तथाच पारस्करः प्रेताय पिण्डं दत्त्वा प्रवनेजनदानप्रत्यवनेजनदानेषु नाम ग्राहमिति। अब प्रत्यवनेजनेति शुते: व्यक्रमाह मत्स्यपुराणं 'तेषु दर्भ षु तं हस्त निर्म ज्याले पभागिनाम् । तथैव च बुधः कुर्यात् पुन: प्रत्यबनेजनम्। सामगस्तु हितोयेऽपि अवनेनिच्छे ति ब्रूयात् । सत्यात्रक्षालनेनाथ पुनरप्यवनेजयेत्' इति छन्दोगपरिशिष्टात् । नौवीं विस्रस्य परिहितवस्त्रस्य वामाङ्गग्रन्थि मोचयित्वा आचमनमाह बौधायन: नौवीं विस्रस्य परिधाय उपस्पृशेत् इति परिधाय परिधानवस्त्रग्रन्थिमोचनपूर्वकं पुनः परिधाय For Private and Personal Use Only Page #499 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ४८३ यजुर्वेदित्रारतत्त्वम्। पाचामेदित्यर्थः। ततो नमो व इति षड़नलिकरणम् प्रोम् नमो वः पितरः शुष्माय ओम् नमो वः पितरस्तपसे । भोम् नमो वः पितरो यज्जीवं स्तमौ ओम नमो वः पितरो रसाय प्रोम् नमो वः पितरी घोराय मन्यवे प्रोम खधायै वः पितरो नमो व इति काण्डशाखिनां पाठः। अस्यार्थः हे पितरो वो युमभ्यं नमः शुष्माय शोषकारिणे ग्रीष्मायेत्यर्थः हे पितरो वो युष्मभ्यं नमः तपसे तप इति माघमासस्य नाम तेन माघफाल्गुनात्मकशिशिर ऋतोरेकदेशोद्भावनेन तस्यैव नमस्कारः क्वत: है पितरो यज्जीवं जलं युमभ्यं तौ वर्षा ऋतवे नमः हे पितरो युष्मभ्यं नमः रसाय पुष्परसाय अनेन वसन्तस्य नमस्कारः कत: हे पितरो युमभ्य नमः घोराय मन्यवे शीतत्वात् हेमन्ताय प्राणिनां भयहेतुत्वेन घोराय मन्यवे क्रूद्धाय यथा क्रूरः कश्चित् दुःखं जनयति तथायमपि शोतो दुःखं जनयतीत्यर्थः। हे पितरो युमभ्यं नमः स्वधायै शरदे । यथा श्रुतिः खधाशरत्स्वधायै पितृणामनमिति ब्राह्मणसर्वस्त्रे हलायुधः । एवञ्च शुभायेत्यादिना ऋतुनमस्कार सिद्धे यजुवें दिनां न वसन्तायेति पाठः प्रतीयते एककार्यकारित्वात् प्रतएव मैथिलपद्धतिरपि तथैव एवं ग्रीमशिशिरवर्षावसन्तहेमन्तशरद्रूपतया पितृनमस्कृत्य एतहः पितरो वास इत्यनेन शुक्लवस्त्रदशाभवं सूत्रं दद्यात्। माध्यन्दिनशाखिनान्तु श्रोम् नमो वः पितरो रसाय ओम नमो वः पितरः शोषाय ओम नमो वः पितरो जीवाय ओम् नमो वः पितरः खधायै ओम् नमो वः पितरो घोराय ओम् नमो वः पितरो मन्यवे इति वसन्ताय षडतुरूपतया पितृनमस्कृत्य प्रोम् नमो वः पितर इति कव्यवाहनादिरूपतया पितृनमस्कृत्य ओम् नमो वो यहान्नः पितरो दत्त इति पितॄन वरं प्रार्थयेत् प्रोम् For Private and Personal Use Only Page #500 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir यजुर्वेदिशाहतत्त्वम्। सदी वः पितरो देश इति कृताञ्जलि: पठेत् ओम् एतहः पितरो वास इति पठिला वास:सूत्रं दद्यात् तत्र पिण्डपिलयज्ञ वासो दानानन्तरं यदूर्ज वहन्तीरित्यनेन सेचनमुक्तं तत् पिण्ड पिल्लयज्ञ एव शाइपिण्डे तु वधावाचनीयेषु अपो निषिञ्चत्तौति थाङसूत्रेऽभिधानात् स्वधावाचनानन्तरमेव अर्ज वहन्लोरियन सेक: अतएव 'अथातो गोभिलोलानासन्येषाञ्चैव कर्मणान्। अत्यानां विधि सम्यग दर्शयिष्ये प्रदीपवत्' इत्यनेन प्रतिमाय 'प्रार्थनासु प्रतिप्रोत सर्वाखेव द्विजोत्तमः। पधिवाहितान पिण्डान् सिञ्चदुत्तानपात्रसत्' इत्यनेन प्रती हा गरिशिष्टेन व्यतौकतम् एवं श्राद्धचन्टिवायां गुरुचराः। अवधाय नखीभूय जिघ्रति पिण्डानिति शेजः पिण्डपियज्ञोकोल्न कनिक्षेपः साग्निकर्तव्य एव आहिताग्नौ निक्षिप्यत्वात् आचान्तेषु इत्येक इति एके अन्यो मन्यन्स इति शेपः आचान्लेषु इति। आचान्तेषु ब्राह्मणेषु देो यचाटाचमनं विश्व देवोपविष्टानां चरमं हस्तधावनं विसर्जन निर्दिछ लिनु रक्षा यतः स्मृताः' इति वचनात् पिटमा साटिदैववाझगाल कारयेत्। तच्च पिट. पूजानन्तरं 'गन्धादोशिक्षिधेतूष्णों तत आचमयेदिजान्' इति छन्दोमपरिशिष्टात्। उदकं शिवा आपः सन्वित्यनेन पुष्पाणि सौमनस्यास्वित्यनेन अक्षतान् अक्षतचारिष्टञ्चास्त्वि. त्यनेन ब्राह्मणेभ्यो दयात् तडयां छन्दोगपरिशिष्ट 'शिवा आपः सन्विति च युन्मानेबोदकेन तु सौमनस्यमस्त्विति च पुष्यदानमनन्तरम् । अक्षतञ्चारिष्टशास्त्वित्यक्षतान् प्रतिपादयेत् । अञ्चय्योदकदानच्च अयं दानवदिष्यते। षष्ठेयव नित्यं तत् कुर्यात् न चतुर्था कदाचन' इति एतज्जलादिदानं दैवे प्राक कर्तव्यम्। 'यत्र यत् क्रियते कर्म पैटके ब्राह्मणान् प्रति। ४२-क For Private and Personal Use Only Page #501 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ४४ यजुर्वेदिशाइतत्त्वम्। तत् सर्व तत्र कर्तव्यं वैखदैवत्यपूर्वकम् इति देवलवचने ब्राह्मणासम्बन्धिप्राप्तकर्मणां देवपूर्वकत्वाभिधानात् अतएव मेतिकर्तव्यताकपिण्डदानं दैवे निवर्त्तते। अक्षय्योदकदानन्तु पिना एव अक्षय्योदकं दद्यात् पिटकब्राह्मणेभ्य इति संवत्सरप्रदीपधृतविष्णुसूत्रात्। 'अक्षय्यं वाचयेत् पित्रेर चरमं सतिलोद. कम्। इति पशुपतिकृतदेवलवचनात्। अघोरा इत्यादिना आशीः प्रार्थनन्तु दक्षिणामुखकर्तव्यत्वात् पिटत: प्रार्थनीयवाच न दैवे। तदुक्तं मनुना 'दक्षिणान्दिशमा काङ्गन याचेते. मान् वरान् पितृन्' इति। आकाइन् पश्यनिति तट्टीकाकतः । प्रान खेन वरप्रार्थनन्तु शाख्यन्तरीयं रच्छे दातार इत्ये क एवं मन्त्रः कर्कहरिसम्मत: अपिपालेनापि तथा प्रयोगो लिखितः श्रीदत्तादिभिस्तु मत्स्यपुराणदर्शनात् दातार इत्यादिमाच याचिम कञ्चन इत्यन्तमन्त्रहयम्। एताः सत्याशिषः सन्विति च लिखितम्। तथाच मत्स्यपुराणम् 'अधोरा: पितरः सन्तु सन्वित्युक्तः स तैः पुनः। गोत्रं तथा वद्धतां नस्तथेत्युक्तः स तैः पनः । दातारो नोऽभिवईन्तामन्त्रञ्चैवेत्युदौरयेत्। एता: सत्या आशिषः सन्तु सन्वित्युक्ते च तैहिजे:' । इति गयोक्तमन्त्राधिक लिखितम् इति फलार्थितया तथैव व्यवयिते स्वधावाचनौयान् स्वधावाचनीयार्थमास्तरणोयान् वृतप्रमातामहेभ्यश्चेति चकार: प्रत्येकार्थः । तेन पिटभ्यः स्वधोच्यतामित्यादि। तथाच छन्दोगपरिशिष्टम् ‘अक्षय्योदके चैव पिण्डदानावनेजने। तन्त्रस्य विनिवृत्तिः स्यात् स्वधावाचन एव च' इति अस्तु खधेति सक्कदेव प्रतिवचनं स्वधावाचनौवेषु पिण्डोपरि आस्तु तदर्भ षु अपो निषिञ्चति वासो दानानन्तरं पिण्डपिल. बजे यज्जलसेचनमुक्तं तदेव श्राद्दे स्वधावाचनानन्तरं विद. आति लाघवात् उत्तानमिति न्युनौकतमध्य पात्रमुत्तानं काला For Private and Personal Use Only Page #502 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir यजुर्वे दिवाइतक्वम्। ४२५ ब्राह्मणाय दक्षिणां दद्यात्। विश्वे देवाः प्रौयन्तामिति दैवे ब्राह्मणान् पृच्छत् ते च प्रोयन्तामिति ब्रूयुः। विसृज्य आदी पितृन् पश्चाद्देवानिति शेष: अनुव्रज्य ब्राह्मणानिति शेषः । प्रविशेद गृहमिति शेषः । अथ एकोद्दिष्टम्। तत्र कात्यायनगृह्यम्। 'अथ एको. द्दिष्टम् एकोऽध्य : एक पवित्रम् एकः पिण्डो नावाहनं नाग्नौ करणं नात्र विश्वे देवा: स्वदितमिति टप्तिप्रश्ने सुवदितमिति अनुज्ञानम् उपतिष्ठतामिति अक्षय्यस्थाने अभिरम्यतामिति विसर्गः अभिरताः स्म इत्यपरे इति'। अस्यार्थः अथेति पानन्तर्यवचनं विशेषतरत्र पार्वण विधेरनुकर्षणार्थम् एको. द्दिष्टमिति वक्ष्यमाणेतिकर्त्तव्यताकमेकं प्रेतमुद्दिश्य यत् क्रियते श्राद्धं तदेकोद्दिष्टम् एकम् एकदलरूपं पवित्रम् अतएव सायनाचार्येण पवित्रासि वैष्णवीति विकृत्य छेदनमन्त्रो लिखितः । नावाहनमिति पत्र कात्यायनेन अावाहने तिलविकरणानन्तरं जप्यत्वेनाभिधानात् आयान्तु नः इत्यस्य एकोद्दिष्टे वाजसनेयिनां निवृत्तिर्नास्ति गोभिलेन आवाहने एवायं मन्त्रः कथित इति छन्दोगानामेकोद्दिष्टे निवर्त्तते इति श्रीदत्तः। तत्र गोभिलेन तादृशपाठादर्शनात् किन्तु आवाध आयान्तु न इति कात्यायनेन तुल्य एव गोभिलेऽपि सर्वत्र पाठो दृश्यते । ततश्च छन्दोगानामिव आवाहननिषेधे जप्यस्यायान्तु इत्य. स्थावाहनप्रकाशकस्यापि वाजसनेयिनां बाधः । यता:स्थ इत्यत्र खदितमिति सप्तिप्रश्नः अनुज्ञानं प्रत्युत्तरम्। अक्षय्यमस्त्वि. त्यत्र उपतिष्ठतामिति वदेत् वाजे वाजे इति मन्त्रस्थाने अभि. रम्यतामिति विसर्जनम् आखलायनगृह्यपरिशिष्ट प्रेतश्राद्धेषु सर्वेषु न स्वधा नाभिरम्यताम्। वस्त्यस्तु विसृजेदेवं सतत् प्रणववर्जितमिति। एकोद्दिष्टे प्रणववर्जितं स्वस्तीत्यनेन For Private and Personal Use Only Page #503 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ४८६ यजुर्वेदिश्राद्धतत्त्वम् । यहिसर्जनमुक्त तत् प्रेतबाइविषयकमिति श्रीदत्तवाचस्पतिमिश्रप्रभृतयः। तन्न वहृचानामेव पार्वणे अभिरम्यतामिति विसर्जनस्य प्राप्तत्वात् सर्वशाखिनिषेधानुपपत्तेः अभिरम्यता. मिति विसर्जनमभिधाय एतत् प्रेतश्राद्धमिति गोभिलेनाभिधानाच अपरे ब्राह्मणा अमिरता: स्म इति प्रत्यत्तरं ब्रूयुः । अथ सपिण्डीकरणम्। तत्र कात्यायन ग्रह्य ततः संवत्सरे पूर्णं चत्वारि पात्राणि मतिलगन्धोदकानि नौणि पितृ. णामेकं प्रेतस्य प्रेतपान पिटयावेषु आसिञ्चति'। ये ममाना इति हाभ्याम् एतेनैव पिण्डो व्याख्यातः । ततो बादशमासिककोद्दिष्टानन्तरं पूर्णे संवत्सरे प्रथमसंवत्सरान्तमृततियो चत्वारि इति मातामहपक्षव्यदासाथ प्रेतपात्रं प्रेतपानस्थजलं पिटपात्रेषु पिटपात्रस्थजलेषु। हाभ्यां मन्त्राभ्याम् एतेनाय जलसमन्वयप्रकारेण पिण्डः पिण्ड समन्वयो व्याख्यात: कथितः कात्यायनभाष्यकन्नीलाम्बरधृता काठकीय श्रुतिः। 'दत्त्वा पिण्डान् पिटभ्यः पश्चात् प्रेतस्य पार्वतः। तच पिण्ण्ड विधा कृत्वा प्रानुपूर्त्या च सन्ततम्। विदध्यात्रिषु पिण्डेघु एवं संसर्जने विधिः' संसर्जने मिश्रणे अत्र तीगि पितृणामेकं प्रेतस्य इति कात्यायनगृह्ये पाठकमात् । 'श्राइडयमुपक्रम्य विदधौत सपिण्डताम्। तयोः पार्वणवत् पूर्वमेकोद्दिष्टमधापरम्' इति परिशिष्ट प्रकाशकृतवचने पावणैकोद्दिष्टयोः पौर्वापयस्य शाब्दक्रमाच्च देवपक्षकत्यं ततः पिटपक्ष कृत्यं ततः प्रेतपक्ष कृत्यमिति 'प्रेतविप्रस्य हस्त तु चतुर्भागं जलं क्षिपेत्। ततः पितामहादिभ्यस्तन्मन्त्रैश्च पृथक् पृथक्' इति ब्रह्मपुराणे उत्सृष्टाध्य जलसमन्वये शाब्दक्रमानुरोधेन प्रेतादित्वस्य च विशेषतो विधानात् सामगवाजसनेयिनोरपि अय॑जलोत्सर्ग एव प्रेतादित्वम्। यत्तु असपिण्डीकरणं संवत्सरम् एकं पिण्ड मनुद्दिश्य For Private and Personal Use Only Page #504 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir यजुर्वेदिश्रातत्त्वम् । संवत्सरान्ते चत्वाखुदकपात्राणि प्रयुनक्ति तत्रैकं प्रेतस्य तोयोतरेभ्य इत्याश्वलायनग्टह्य सपिण्डने प्रेतादित्वं तद्दद्वृचमात्रपरम् । एवमन्यानि वचनानि यथायोग्यं व्याख्येयानि एतेन आश्वलायन गृह्यदर्शनाच्छन्दोमयजुर्वेदिनोरपि सपिण्डने आदौ देवaar' ततः प्रेतकृत्यं ततः पिटक्कत्यमिति मैथिलोक्त हेयं देवकत्यपिटक्कत्ययोर्मध्ये प्रेतकृत्येन व्यवधानस्यायुक्तत्वात् । यचात्र न दैवं योजयेत्। प्रागेव देवे अर्घ्यं गन्धादिकञ्च दत्त्वा गन्धमाल्यैः पात्रमर्चयित्वा हृतशेषं पितृभ्यः पात्रेषु दद्यात् इति पितृपदार्थ दैवं न मिश्रदिति कल्पतरु व्याख्याने मैथि - लानां तथाचरणं सर्वशाखिनामुक्त तदपि न युक्तम् आश्वलायनेन काण्डानुशयस्योक्तत्वात् वह्वृचानामेव तथायुक्तत्वात् सामगयजुर्वेदिनोस्तु विशेषाभिधानात् सर्वत्रैव पार्वणवदेव पदार्थानुशयः । अत्र सामगयजुर्वेदिनोः श्रास्त्र समन्वयमात्र मन्त्रदर्शनात् तव मन्त्रान्वयः पितृदयितादावृक्तः । किन्तु सूत्रानुक्तोऽपि देवताभ्य इति पाठवद्विभागेऽपि मन्त्रान्वयो युक्तः पौराणिकत्वात् श्रतएव मैथिलैरपि तथा लिखितम् । ४८७ अथ सांवत्सरिक श्राद्धम् । तत्र कात्यायनग्टह्यम् । 'अत ऊर्द्ध संवत्सरे संवत्सरे प्रेतायानं दद्याद् यस्मिन्नहनि प्रेतः स्वादिति' । अत ऊ पूर्ण संवत्सरादुपरि संवत्सरे संवत्सरे 'द्वितीयवत्सरादौ प्रतिसंवत्सरमन्नं दद्यात् श्राद्धं कुय्यात् । कुत्रे - व्यपेचायामाह यस्मिन्निति यन्मासीय यत्पक्षीयतिथौ मृतः स्यात् । उत्तरवाक्यस्य यच्छब्दात्तच्छन्दानपेचेति न्यायातस्मिविति नोक्तम् । तेन मृततिथिसजातीयतिथौ प्रतिसंवसरं कुर्य्यादित्यर्थः । अथाभ्युदयिकश्राद्धम् । तत्र कात्यायनगृह्यम् ' श्रभ्युदयिकश्राचे प्रदचिणमुपचारः पित्रमन्त्रवर्ज जपः ऋजंवो दर्भाः For Private and Personal Use Only Page #505 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ४२८ यजुर्वे दिशादतत्वम्। यवैस्तिलार्थः सम्पन्नमिति तृप्ति प्रश्नः सुसम्पमित्यनुज्ञानं दधिवदराक्षतमित्राः पिण्डा: नान्दोमुखान् पितृन् आवाह. यिष्ये इति पृच्छति नान्दोमुखाः पितरः प्रीयन्तामिति अक्ष. व्यस्थाने नान्दोमुखान् पितन वाचयिष्थे इति पृच्छति । नान्दोमुखाः पितरः पितामहाः प्रपितामहाः मातामहाः प्रमातामहाः वृद्धप्रमातामहा: प्रोयन्तां न स्वधाञ्च प्रयुब्ली. तेति'। अस्यायः । पुत्वजन्मादावभ्य दये यत् थाई तदा. भ्युदविकमुच्यते प्रदक्षिणं देवपिटकर्मकरणाय दक्षिणावर्तेन गन्तव्य न वामावर्तेन एतेन दक्षिणत भारभ्य आसनादिसम्पदानं मैथिलापिपालरायमुकुटाद्युक्तं युक्तम्। अनाभ्यु. दविको युग्ला: ब्राहा गहा: सनूला दर्भाः प्रामु खेभ्य उदम खो दन्यात इति शासन वचनान्मात्रादि ब्राह्मणानो प्रान खत्वमिति पार्वमादिशमः ततब पश्चिमदिशि नैऋतकोणे देवानां तदुत्तरे मात बदतर पितृणां तदुत्तरे मातामहा. जाम् पारसनानि टहरायुमानि परिकल्पा दक्षिणावरोन कर्म कुधा में वापिपालसैधिलराय मुकुटप्रभृतिपइतिधु न च स दवब्राह्मण दक्षिणतो मात्रादि काहानानामुपदेशन कात् अत्रापि तदनुसारेण वायुः कोण देवब्राह्मगार का प्राक्षिण्येन गत्वा निऋतिकोणादादा मात्रादिनार युक्तमिति वाच्यम् अन्वष्टकायां बामाचारानुरोधी ६ मा दक्षिणपाच मानादिबालापयेशनल अ शोपचारेण तदितरकल्पनस्यादोषात् अन्वष्टकायां देवाण सविधानक्रमेण माटपिटमासासाह्मणानामुपदेशनस्य दृष्टत्वादत्रापि तथैव युक्तत्वाच्च अन्न अावाहन प्रश्नादौ मित्राइस्य प्राप्तपिटलोकोपाधिपरत्वात् भाताम इपक्षवमा त्यो लिन पृथगाचरणं किन्तु सक्कदेवा. For Private and Personal Use Only Page #506 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir यजुर्वे दिश्रावतत्त्वम् । चरणम् एवञ्च 'दध्यचतैः सवदरैः प्राङ्मुखोदन खोऽपि वा । देवतीर्थेन वै पिण्डं दद्यात् कायेन वा नृप' इति । विष्णुपुराणीयेन पिण्डदाने उदम,खत्वाभिधानमपि यजुर्वेदि परम् आसनादिदाने उदङ्म ुखत्वस्य प्राप्तत्वात् पिण्डदानेऽपि तथैव युक्तत्वात् । प्राङ्म ुखपिण्डदाने प्रवाहितपितॄणां पृष्ठस्थतापत्तेः । पित्रमन्त्रवर्ज जप इति पित्रामन्त्रवर्ज यथा स्यात्तथा भोजनकाले जप: 'न चाश्नत्सु जपेदत्र कदाचित् पितृसंहिताम् अन्य एव जपः कार्यः सोमसामादिकः शुभः ' इति छन्दोगपरिशिष्टैकवाक्यत्वात् । पार्वणे दिगुणा अन जवो नेयाः । यावानर्थस्तिलैः कार्यस्तावानर्थो यत्रः कार्यः अत्र च द्रव्याभिधायकत्वामन्त्रेऽपि यवोऽसीत्यूहनीयः तृप्ताः स्यः इत्यस्य प्रश्नस्य स्थाने सम्पन्नमिति प्रश्नः अनुज्ञानं प्रत्युत्तरम् । अक्षता यवाः । नान्दौसुखान् पितृमित्यनेन मन्त्रेऽभिलापे च नान्दोमुखविशेषणवत्तेनोशेषः पित्रादीनाम् एतच्च पार्वणोक्तस्थाने कार्यम् अचव्यसाने इत्यनेन यजुर्विदामक्षय्यम स्त्वित्यन्तवाक्यमनुक्का प्रातपिलोकोपाधित्वेन सर्वानुद्दिश्य नान्दीमुखाः पितरः प्रौयन्तामित्यनेन सकदेव जलं दातव्यम् आवाहनवत् अन कश्चित् प्रकृते पार्वणे पितुरक्षय्यकाल इति वचनात् तथा 'अचयोदकदानन्तु अर्घ्यदानवदिष्यते' । 'अमोद चैव पिण्डदानेऽवनेजने' इति वचनाच्च अमुकगोत्रस्य नान्दोमुहस्व पितुरसुकदेवशर्मणोदत्तेनानेनानपानादिना नान्दोमुखाः पितरः प्रीयन्ताम् एवं पितामहादीनामपि प्रीयन्तामिति क्रियानुरोधेन दत्तमित्यादेर्दत्तेनेत्यादिना विभक्तिविपरिणाम इति । तन्न अक्षय्यं वाचयेत् पिने चरमं सतिलोदकमिति देवलवचनात् पार्वणेऽचय्य तथा For Private and Personal Use Only Page #507 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir यजुर्वे दिवाचतत्त्वम्। मिति विशेषणपदविधेर्विशेष्याकाकायाम् प्रकृतत्वात आहे दत्तस्यैवान्वयात्। अत्र चतुर्थी सम्बुद्धन्तपदप्राप्तौ षष्ठयन्ता. भिधानं वाचनिकम्। नान्दोमुखाः पितरः प्रौयन्तामित्वक्षय्यस्थाने इनि वृद्धिाऽऽक्षय्यवाचनस्थाने नान्दोमुखा इत्यादिविधरक्षय्यनिवृत्तौ विशेष्याकाझाविरहात् दत्तमिदमित्यादेराकासितस्यान्वये मानाभावात् तदन्वयिषष्ठयन्तसम्बु. यादिपदानामपि निवृत्तिः अतएव नान्दोमुखाः पितरः प्रौयन्तामिति वाचयेदिति ब्रह्मपुराणवचनेनापि अक्षय्यस्थाने नान्दोमुखा इत्यादिवचनं विशेषाभिधानेन पदाहवनौयन्यायेन सामान्याक्षय्यवाक्यवाधकमिति वाच्यम्। न चैव. मेकोद्दिष्टेऽपि उपतिष्ठतामित्यक्षय्य स्थाने इति पारस्करदर्श. नात्। अत्रापि षष्ठयन्तप्रयोगो मास्त्विति वा तत्र उपतिष्ठतामित्युक्तः किमित्याकाङ्क्षायामक्षय्यवदुपस्थितस्य दत्तमिदमित्यादेरन्वये सम्बन्धितया षष्ठान्तस्यापि आकाशितत्वात् न च प्राकृतेऽपि तथा विखे देवाः प्रौयन्तां नान्दोमुखाः पितरः प्रौयन्तामित्यादि खधावाचनस्थानीयवत्तन्मात्रेणैवा. भिधानपर्यवसानात् षष्ठैरव नित्यमित्यत्र नित्यपदच नान्दी. मुखप्रकरणपठितत्वेन न तु तन्मात्रपरं किन्तु पार्वणादिपरम् । एतत् परमुत्तराई पार्वणेऽपौति निबन्धारः । न च अध्येऽक्षय्योदके चैवेत्यादिवचनविषयत्वेन कुतस्तन्वता इति वाच्य लाघवस्यैव बाधासहकृतस्य तन्त्रतासाधकत्वात् एतेनाक्षय्योदकं दत्त्वा नान्दोमुखाः पितरः प्रोयन्तामिति। पिटब्राह्मणकरे जलं दद्यादिति श्रीदत्तादिलिखितं चिन्त्यमिति श्राद्धचन्द्रि. कायां गुरुचरणाः। नान्दोमुखानिति स्वधां वाचयिष्य इत्यस्य स्थाने नान्दीमुखान् पिटन वाचयिष्ये इति पिटभ्यः खधोच्यतामित्यादिस्थाने नान्दोमुखाः पितर इत्यादि। For Private and Personal Use Only Page #508 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir यजुर्वेदिशावतत्त्वम् । ५०१ यद्यपि पारस्करेण पित्रादौनामेवोपादानं कृतं न मात्रादीनां तथापि पार्वणे शुद्धन्तां पितर इत्यादिमन्त्राणां मातामहादाविवोहेन नान्दोमुख्यो मातरः प्रौयन्तामित्यूहेन मन्त्रादिष विनियोगः न च मातामहानामपि एवमित्यादिवचनादस्तु तत्र प्रतावूहो यावह चनन्तु वाचनिकमिति न्यायात् प्रकृते तु वचनाभावान प्रकतावूहोऽपूर्ववादित्यादिकात्यायनवचनात् कथमूह इति वाच्यम् । अत्र जीवति पित्रादौ उक्त क्रमातिटे. शस्य यावत् पार्वणोद्देश्य एवाकाहितत्वेन मातामहानामिति बहुवचनेन तेषामेवोपाटानान्मात्रादीनामपि पार्वणोद्देश्यत्वाविशेषात् तनोहविधर्वाचनिकत्वात् । अन्यथा मात्रादिजीवने वृधन्वष्टकादौ अनिर्णयापत्ते: जीवति पितरि वृद्धप्रपितामहे श्राडे शुद्धन्तामिति बहुवचनस्यानूहापाताच्च । न च पार्वणीयत्वेन वृयादावहविधायकमिति वाच्यं तस्य सकल श्राद्ध प्रकृतिवेन विकतावपि तथात्वलाभात् । प्रोयन्तामित्यस्य सर्वत्रानु. षङ्गः स्वधावाचने तन्त्रतानिषेधादिति प्राञ्चः अनुषङ्ग एव सूत्र स्वरस इति पाश्चात्याः न वधाच प्रयुञ्जौतेति पारस्करसूत्रेण खधावाचननिषेधात् अध्ये ऽक्षव्योदके इत्यस्याविषयवे लाघवात् सक्कदेव नान्दोमुनाः पितरः पितामहाः प्रपितामहाः प्रौयन्तामित्यादि वाच्यम्। नानुषङ्गो गौरवात् बाधकं विना सूत्रखरसहानेरनौचित्यात् अतएव पारस्करण विवाहप्रकरणे जायाहोमे सर्ववानुषजतीत्युक्तम्। न स्वधेति अत्र मामान्यतो निर्देशात् वाक्ये मन्त्र वधावाचने च स्वधानिषेधः अतएव वहृचकारिका प्रदर्शनार्थी। 'वधयेति पदस्थाने पुथ्याशब्द वदेदिह। पितृनिति पदात् पूर्व वदेवान्दोमुखानिति'। अत्र ब्रह्मपुराण। 'दद्यावान्दोमुखेभ्यश्च पिलभ्यो विधिपूर्वकम्' इत्युपक्रम्य द्राक्षामलमूलानि यवांचाथ निवे. For Private and Personal Use Only Page #509 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir देवप्रतिष्ठातत्त्वम् । दयेत्। तान्येव दक्षिणार्थन्तु दद्याहिप्रेषु सर्वदा' इति वचनात् पिटपक्ष एव द्राक्षामलकमूलानि दक्षिणाभिधीयते । दैवपक्षे तु पार्षणप्राप्तकाञ्चनमेव दक्षिणा। 'हिरण्यं विश्खेदेवेभ्यो रजतं पिलभ्योऽन्यच्च गोकृष्णाजिनादिकं यावच्च शक यात्' इति नव्यवईमानतपारस्करवचनात्। ततश्च देवपक्षेऽपि द्राक्षादिदक्षिणादानं वाचस्पतिमित्रोक्तं हेयम् । पिटपक्षे रजतस्यामाङ्गलिकत्वात्तत्त्यागात् द्राक्षादिविधानम् । युक्तमिति। इति श्रीरघुनन्दनभट्टाचार्यविरचितं यजुर्वेदि श्राद्धतत्त्वं ममाप्तम् । देवप्रतिष्ठातत्त्वम् । प्रणम्य कमलाकान्तं नारायण मनावृतम् । प्रतिष्ठां देवतानाच वक्ति श्रीरघुनन्दनः । मत्स्यपुराणम्। 'सौवर्णी राजतो वापि ताम्री रत्नमयो तथा। शैलदारुमयो वापि लौहशङ्खमयो तथा। रीतिका धातुयुक्ता च ताम्रकांस्यमयौ तथा। शुभदारुमयौ वापि देवतार्चा प्रशस्यते। अङ्गुष्ठपर्व चारभ्य वितस्ति यावदेव तु । महेषु प्रतिमा कार्य्या नाधिका शस्यते बुधैः'। रीतिका पित्तलं शुभदारुमयौ यजौयकाष्ठसम्भवा। अर्चा प्रतिमागृहेषु स्वग्रहेषु। प्रासादेषु अधिका शुभतिवचनात् तत्रा. धिकापि शैलजा रहे शुभदा तन्त्रान्तरेऽप्युक्ता। 'चिन्मयस्थाहितीयस्य निष्फलस्त्राशरीरिणः । उपासकानां कायार्थ For Private and Personal Use Only Page #510 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir देवप्रतिष्ठातत्त्वम् । ५०३ ब्रह्मणो रूपकल्पना' । रूपल्पकना रूपस्थानां देवतानां पुत्र्य' शादिकल्पना | गौतमीयतन्ते । 'काश्मरी ज्ञानदा प्रोक्ता स्वर्णजापि विमुक्तिदा । तेजोदा दारुजा चैव रैत्तिको शत्रुनाशिनी । ताम्रीधर्मविवृद्धिञ्च करोति बहुसौख्यदा । मृदैव मृण्मयी प्रोक्ता प्रतिमा शुभलक्षणा । भोगदा मोक्षदा सा तु प्रतिमा कथिता तव' । वराहपुराणे । 'कुड्य लेख्ये च मे कश्चित् पटे कश्चिश्च मानवः । पूजयेद यदि वा चक्रे मम तेजोऽशसम्भवे' । कुड्य लेख्ये भित्तौ लिखिते तथा पटे च लिखिते चक्रे शालग्रामचक्रे । मत्स्यपुराणे लिङ्गमभिधाय " एवं रत्नमयं कुय्यात् स्फाटिकं पार्थिवं तथा । शुभदारुमयो बापि यद्दा मनसि रोचते । चैत्र वा फाल्गुने वापि ज्येष्ठेत्र वा माधवे तथा । माघे वा सर्वदेवानां प्रतिष्ठा शुभदा भवेत् । प्राप्य पक्षं शुभं शुक्लमतौते चोत्तरायणे' । अतीते वृत्ते 'पञ्चमौ च द्वितीया च तृतीया सप्तमी तथा । दशमी पौर्णमासी च तथा श्रेष्ठा त्रयोदशौ । तासु प्रतिष्ठा विधिवत् कृता बहुफला भवेत्' । व्यवहारसमुच्चये । 'प्रतिष्ठा सर्वदेवानां केश. वस्य विशेषतः । उत्तरायणमापने शुक्लपचे शुभे दिने । कृष्णपचे च पञ्चम्याम् अष्टम्याञ्चैव शस्यते' । भुजबलभौमे । 'युगादावयने पुण्ये कर्त्तव्या विषुवदये' । चन्द्रसूर्यग्रहे वापि दिने पुण्येऽथ पर्वसु । या तिथिर्यस्य देवस्य तस्यां वा तस्य कौर्त्तिता । ग्टह्यागमविशेषेण प्रतिष्ठा मुक्तिदायिनौं । पद्मपुराण | 'प्रतिपडनदस्योक्ता पवित्रारोहणे तिथिः । श्रियो देव्या द्वितीया च तिथीनामुत्तमा स्मृता । तृतीया तु भवाम्याथ चतुर्थी तत्सुतस्य च । पञ्चमी सोमराजस्य षष्ठौ प्रोक्ता गुहस्य च । सप्तमौ भास्करे प्रोक्ता दशमौ वासुकेस्तथा । एकादशी ऋषीणाञ्च द्वादशी चक्रपाणिनः । वयो For Private and Personal Use Only Page #511 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ५०४ देवप्रतिष्ठातत्त्वम्। दशौ खनङ्गस्य शिवस्योक्ता चतुर्दशी। मम चैव मुनिश्रेष्ठ पौर्णमासी तिथिः स्मृता'। चक्रपाणिन इति पणव्यवहार इत्यस्मास्मिन् प्रत्ययः 'महिषासुरहन्वयाश्च प्रतिष्ठा दक्षिणायने। कल्पतरौ देवीपुराणं 'यस्य देवस्य यः कालः प्रतिष्ठाध्वजरोपणे । गर्तापूरशिलान्यासे शुभदस्तस्य पूजिता' । यस्य देवस्य प्रतिष्ठाध्वजरोपणे यः कालः शुभदस्तस्य गर्त्तापूरशिलान्यासे गृहारम्भे स काल पूजितः इत्यर्थः । प्रतिष्ठासमुच्चये। 'माघेऽथ फाल्गु ने वापि चैत्रवैशाखयोरपि। ज्येष्ठाषाढकयोर्वापि प्रतिष्ठा शुभदा भवेत् । भविथ। 'सोमो वृहस्पतिश्चैव शुक्रश्चैवस्तथा बुधः। एते सौम्यग्रहा: प्रोक्ताः प्रतिष्ठा यज्ञकर्मणि'। एतद्दारेषु कर्तव्या इत्यर्थः। मत्स्यपुराणम्। 'आषाढ़ हे तथा मूलमुत्तरात्रयमेव च। ज्येष्ठा श्रवणरोहिण्यः पूर्वभाद्रपदस्तथा। हस्ताखिनी रेवती च पुष्यो मृगशिरस्तथा। अनुराधा तथा स्वाती प्रतिष्ठादिषु शस्यते'। दीपिकायां प्राजेशवासवकरादिति भाश्विनौषु पौष्णामरेज्यशशिभेषु तथोत्तरासु। कर्तः शुभे शशिनि केन्द्रगते च जौवे काया हरेः शुभतिथौ विधिवत् प्रतिष्ठा'। देवीपुराणम् । 'यथा हादशगे जोवे अष्टमेवाथ भास्करे। प्रतिष्ठा कारिता विष्णोर्महाभयकरी मता' । कल्पतरौ देवीपुराणम्। 'चतुर्वर्णैस्तथा विष्णुः प्रतिष्ठाप्यः मुखार्थिभिः'। कालिकापुराणम्। 'प्रतिमायाः कपाली हौ स्पृष्ट्वा दक्षिणपाणिना। प्राणप्रतिष्ठां कुर्वीत तस्यादेवस्य वा हरेः। अकृतायां प्रतिष्ठायां प्राणानां प्रतिमासु च। यथापूर्व तथाभावः वर्णादीनां न विष्णुता। अन्येषामपि देवानां प्रतिमासु च पार्थिव । प्राणप्रतिष्ठा कर्तव्या तस्यां देवत्व. सिद्धये। प्रतिष्ठा ब्राह्मणहारैव कर्तव्या। तथा हयशीर्ष For Private and Personal Use Only Page #512 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir देवप्रतिष्ठातत्त्वम् । પ્ पञ्चरात्रे भगवदाकां 'कर्तुमिच्छति यः पुण्य' मम मूर्त्ति प्रतिष्ठया । अन्वेषणीयस्त्वाचाय्र्यस्तेन लक्षणसंयुतः । ब्राह्मणःसर्ववर्णानां पञ्चरात्रविशारदः । ब्राह्मणानामभावे तु चत्रियो वैश्यशूद्रयोः । चत्रियाणामभावे तु वैश्यः शूद्रस्य कल्पितः । कदाचिदपि शूद्रस्तु न चाचाय्र्यत्वमर्हति' वृहन्नारदीये । 'नमेद यः शूद्रसंस्पृष्टं लिङ्गं वा हरिमेव वा । स सर्वयातना भोगो यावदाहत संप्लवम्' । श्रहतसंप्लवं प्रलयपर्यन्तम् । तथा 'स्त्रीणामनुपनीतानां शूद्राणाञ्च जनेश्वर । स्पर्शने नाधिकारोऽस्ति विष्णौ वा शङ्करेऽपि वा । कर्मादौ तु नवग्रह पूजामाह मत्स्यपुराणं 'नवग्रहमखं कृत्वा ततः कर्म समारभेत् । अन्यथा फलदं पुंसां न काम्य' जायते क्वचित्' । प्रतिष्ठाप्रकारस्तु विस्तरेण मत्स्यपुराणादावुक्तः । तदसम्भवे विद्याकर वाजपेयि सम्मतो भविष्यादावुक्तो ग्राह्यः । यथा भविष्यपुराणं 'स्नापनादियथाशक्ति कृत्वा तन्मूलमन्त्रकम् । विन्यसे हृदयाम्भोजे प्रतिष्ठा सुकृता भवेत्' । श्रादिपदात् पूजोसवहोमादि | महाकपिलपञ्चरात्रोक्तकर्म च कर्त्तव्यं तद्यथा 'सपुष्प' मकुशं पाणिं न्यसेहे वस्य मस्तके । पञ्चवारं जपेन्मूलमष्टोत्तरशतोत्तरम् । ततो मूलेन मूर्द्धादिपोठान्तं संस्पृशेदिति । तत्त्वन्यासं लिपिन्यासं मन्त्रन्यासञ्च विन्यसेत् । पूजाञ्च महतीं कुय्यात् स्वतन्त्रोक्तां यथाविधि । प्राणप्रतिष्ठामन्त्रेण प्राणस्थापनमाचरेत् । लिपिन्यासः मातृका - न्यासः । उक्तञ्च ' जपादौ सर्वमन्त्राणां विन्यासेन लिपिं विना । कृतं तत्रिष्फलं विद्यात् तस्मात् पूर्वं लिपिं न्यसेत्' । कादिमतेऽपि 'माटकायाः षड़ङ्गञ्च माटकान्यासमेव च । सर्वासां प्रथमं कृत्वा पश्चात्तन्त्रोदितं न्यसेत्' । एतद्दचनाश्च पूर्व मातृकान्यासः पश्चात्तत्त्वन्यासः । क्रमदौपिकायामप्येवं 1 ४३ - क For Private and Personal Use Only Page #513 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir = देवप्रतिष्ठातत्त्वम् । क्रमो मन्त्रन्यासच तत्तन्मन्त्रविशेषोक्तपदवर्णन्यासः । तदभावे शिरसि मूलमन्त्रेण तत्त्वन्यासः | तत्त्वन्यासस्तु विष्णुविषयक एव न्यासप्रमाणानि शारदाक्रमदीपिकोक्तस्यानुसन्धेयानि प्राणप्रतिष्ठामन्त्रस्तु शारदात्रयोविंशतिपटलीक्तः । यथा 'पाशाजशपुटाशक्तिर्वाणी विन्दुविभूषिता । याद्याः सप्तसकारान्ता व्योमसत्येन्दुसंयुता । तदन्ते हंसमन्त्रः स्यात्ततोऽमुष्य पदं वदेत् । प्राणा इति वदेत् पश्चादिह प्राणास्ततः परम् । श्रमुष्य जीव इहस्थितस्ततोऽमुष्य पदं वदेत् । सर्वेन्द्रियाण्यसुष्यान्ते वाङ्मनश्चक्षुरन्ततः । श्रोत्रघ्राणपदे प्राणा इहागत्य सुन चिरम्। तिष्ठन्त्यग्निबधरन्ते प्राणमन्त्रोऽयमीरितः । प्रत्यमुष्यपदात् पूर्वं पाशाद्यानि नियोजयेत् । प्रयोगेषु समाख्यातः प्राणमन्त्रो मनीषिभिः । पाशाङ्कुशपुटाशक्तिरित्यनेन प्रथमं पाशवीजम् आ ततः शक्तिवीजं ह्रीं ततोऽङ्कुशवीजं क्रीं वाणीकारः विन्दुविभूषितः । तेन यं याद्याः सप्तसकारान्ता उद्धृतयकारानुवादेन सप्त न तु तद्भिनं वीजं पूर्वं पृथगुहारस्तु वर्णसप्तानामपि सविन्दुताख्यापनाय अन्यत्राप्यङ्कुशवायूनलावनौवरुणवीजान्युक्तानि अत्र वायुवीजस्येकत्वं वीजत्वेन सर्वेषां सविन्दुत्व' व्यक्तं राघवभट्टोऽप्येवम् अन्यस्तु वाणीविन्दुविभूषिता । इत्युक्त्वा नादविन्दुभूषिता इति व्याख्याने याद्या इत्यस्य विशेषणं वदति व्योमहकारः सत्य ओकार : इन्दुर्विन्दुः तेन होम् अतएव पाशाङ्कुशान्तरितशक्तिमनोः पुरस्तादुच्चार्य यादिवसुवर्णगुणं सहसमिति । प्रपञ्चसारोऽप्याह । गुणमित्यनेन होमिति पद्मपादाचार्यैव्यख्यातम् अग्निबधूः स्वाहा तेनायं मन्त्रः श्रां ह्रीं क्रों यं रं लं वं शं षं सं हों हं सः अमुष्य प्राणा इह प्राणाः । श्रामित्यादि अमुष्य जीव इह स्थितः । यामित्यादि अमुष्य सर्वेन्द्रियाणि । श्रमित्यादि श्रमुय For Private and Personal Use Only Page #514 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir देवप्रतिष्ठातत्त्वम् । वामनश्चक्षुःश्रोत्रघ्राणप्राणा इहागत्य सुखं चिरं तिष्ठन्तु खाहा। अमुष्थेति षष्ठान्तदेवतानामोपलक्षणम् 'पदः पर्ट हि यद्पं यत्र मन्वे हि दृश्यते। साध्याभिधानं तद्रूपं तव स्थाने नियोजयेत्' इति मारदीयात्। वशिष्ठसंहितायां 'हदि हस्त समादाय मूलमन्वञ्च संजपेत्'। मूलमन्त्र खत्त वतामन्त्रकं स च वैदिकम्तान्त्रिकच 'पोशारादिसमायुक्तं नमस्कारान्तकीर्तितम्। खनामसर्वसत्वानां मन्त्र इत्यभिधीयते । इति ब्रह्मपुराणोयेन प्रोङ्कारादिचतुर्यन्त तत्तहे घतानामरूपो वा। कालिकापुराणेऽपि । 'प्रतिमायाः कपोलौ हौ स्पृष्ट्वा दक्षिणपाणिना। प्राणप्रतिष्ठां कुर्वीत तस्या देवस्य वा हरेः । वासुदेवस्य वौजेन सहिष्णोरित्यनेन तथैवाङ्गाङ्गिमन्त्राभ्यां प्रतिष्ठामाचरेवरः। तथैव हृदयेऽङ्गुष्ठं दत्वा शश्वञ्च मन्दवित् । एभिमन्वैः प्रतिष्ठान्तु हृदयेऽपि समाचरेत्। अस्मै प्राणा: प्रतिष्ठन्तु अस्मै प्राणा: क्षरन्तु च । अस्मै देवत्वसंख्यायै स्वाहेति यजुरौरयन् । अङ्गमन्त्रैरङ्गिमन्वें दिकैरित्यनेन च। प्राणप्रतिष्ठां सर्वत्र प्रतिमासु समाचरेत् देवीप्रतिष्ठायाम् अस्मा इत्यत्र अस्यै देवत्वसंख्यायै इत्यूहः। सारस्वत्यां मेष्यां प्रास्मा इत्यत्र प्रास्य इत्यूहवत्। अङ्गमन्त्रैरङ्गन्यासमन्लेः अनिमन्त्रैः प्रधानमन्त्रैः वैदिकैः भोम् मनो ज्योतिषितामित्यादिमन्त्रैः सपनात पूर्व वल्मीकमृत्तिकाटिभिस्त्रिभिः क्षालनमाह हयशीर्षपञ्चराचं 'वल्मीकमृत्तिकाभिस्तु गोमयेन मुभस्मना। क्षालयेत् शिल्पिसंस्पर्शदोषाणामुपशान्तये। वापयेहन्धतोयेन शुद्धवत्या तु देशिकः । नमस्तेऽचे सुरेशानि प्रणीते विश्वकर्मणा। प्रभाविताशेषजगद्दानि तुभ्यं नमो नमः। त्वयि संपूजयामोशे नारायण. अनामयम्। रहिता शिल्पदोषैस्तु मुहियुक्ता सदा भव' । For Private and Personal Use Only Page #515 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ગ્ देवप्रतिष्ठातत्त्वम् । तेन च यथाशक्तित्र पनादौतिकर्त्तव्य ताकः प्रतिमाहृदये nana fवन्यासो देवताविशेषसन्निधिः प्रतिष्ठेति । राघवभट्टष्टतमहाकपिलपञ्चरावेऽपि 'प्रतिष्ठाशब्दसंसिद्धिः प्रतिपूर्वाञ्च तिष्ठतेः । वर्थत्वान्निपातानां संस्कारादौ प्रतेः स्थितिः । अर्थस्तदयमेतस्य गौयते शाब्दिकैर्जनैः । विशेषसनिधेर्या तु क्रियते व्यापकस्य तु । मन्मूर्ती भावना मन्त्रः प्रतिष्ठा सा विधीयते । सुभस्मना गोमयभस्मना गन्धतोयेन चन्दनादियुक्तोयेन देवतास्रानीयद्रव्यपरिमाणमाह ब्रह्मपुराणम् अष्टोत्तरं पलशतं नाने देयञ्च सर्वदा । पलमाह मनुः । 'पञ्च कृष्णलको माषस्ते सुवर्णस्तु षोड़श । पलं सुवर्णाचत्वारः' इति । ततश्च अष्टरत्तिकाधिक लौकिकमाषइयाधिकातोलकत्त्रयेण बैधपलं भवति । ३ । २ । ८ । एवं तथाविधाष्टोत्तरशतपलचैरिमितेन । लौकिकषष्ट्यधिकशतत्र यतोलका इति एवं वल्मीकमृत्तिकादिक्षालने मर्वाङ्गान् जलस्पर्शने स्नानरूपत्वात्तत्रापि अष्टोत्तरं शतपलमिति वदन्ति । वल्मौक मृदादिनाने मन्त्रविशेषानुपादानात् मन्वानादेशे गायत्रीति शूलपाणिलिखितात् गायत्रप्रा तत्तम्मलमन्त्रेण वा स्नानं कारयितव्यं गन्धोदकस्नाने तु शुद्धवत्या एतान्निन्द्रमित्यादि ऋक्यात्मिक देशको यजमानो गुरुव विश्वः । नमस्ते इत्यादि विज्ञापनमन्त्रौ देवतान्तरे च । नारायणमित्यव तत्तद्देवतानामोह: 'शिवलिङ्गस्यार्चत्वात् अञ्चविशेषणत्वात् स्त्रीलिङ्गमविरुद्धम् । यमः 'क्कृत्वा देवगृहं सर्वं प्रतिष्ठाप्य च देवताम् । विधाय विधिवत् पूजां तल्लोकं विन्दते ध्रुवम् । नारसिंहे । ' प्रतिमां लक्ष्मणोपेतां नरसिंहस्य कारयेत् । सर्वपापानि संत्यज्य स तु विष्णुपुरं व्रजेत् । प्रतिष्ठां नरसिंहस्य यः करोति यथाविधि । निष्कामो नरशार्दूल देह For Private and Personal Use Only Page #516 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir देवप्रतिष्ठातत्त्वम् । बन्धात् प्रमुच्यते । सकामो नरसिंहस्य पुरं प्राप्य प्रमोदते । विधिवत् स्नापयेद्यस्तु कारयित्वा जनार्दनम् । न जातु निर्गमस्तस्य विष्णुलोकात् कथञ्चन' । नरसिंहस्य विष्णोः । उपसंहारे तथा दर्शनात् । माधवोल्लासे । 'देवस्य प्रतिमायास्तु यावन्तः परमाणवः । तावद्दर्षसहस्राणि विष्णुलोके महीयते' । राजमार्त्तण्डे | 'पुत्रोत्पत्तौ तथा श्रापमत्रप्राशनिके तथा । चूड़ाका व्रते चैव नाम्नि पुंसवनेषु च । पाणिग्रहे प्रतिष्ठायां प्रवेशे नववेश्मनः । एतदृद्धिकरं नाम गृहस्थस्य विधीयते' वृद्धिकरं श्रादमित्यन्वयः सूत उवाच । 'कलौ काहसाध्येन प्रतिष्ठां सन्दवित्तवान् । मध्यमेनाधमेनापि प्रकुर्य्यात्तान्तिकोत्तमः । नित्यं निर्वर्त्य मतिमान् कुर्ययादभ्युदयन्ततः । विप्रान् संभोजवेन्नाथ ततो यागगृहं व्रजेत् । गणेशग्रहदिक्पालान् प्रतिष्ठाकुम्भेषु पूजयेत् । स्थण्डिले पूजयेद्दिष्णु परिवारगणं यजेत् । खापयेत् प्रथमं देवं तो ेः पञ्चविधैरपि । पञ्चामृतैः पञ्चगव्यः पञ्चनृत्पिण्डकैरपि । तिलतैलैस्तथा स्नेहैः कषायैरपि सत्तमाः । तथा जम्बुशाल्मलिवाट्यालं वदरं वकुलं तथा । एतेषां वल्कलरसः कपायः परिकीर्त्तितः । पञ्चपुष्पोदकैर्वाथ त्रिप वैरपि सत्तमाः । तुलसी कुन्दमालूरपवाया हुस्त्रिपत्रकम् । चम्पकाशमपद्मकरवीरञ्च पउकम्। मृत्तिका करिदन्तस्य पर्वताश्वखुरस्य च । कुशवल्मीकसम्भूतं मृत्पञ्चमीरितम् । गोमूत्रं गोमयं चौरं दधिसर्पिः कुशोदकम् । कुय्यात् प्राणप्रतिष्ठाञ्च होमं कुर्य्याद् यथाविधि । दक्षिणां विधिवत् कुर्य्यात् पूर्णा तदनन्तरम्' । इति भविष्यपुराणे तृतीयभागे नवमोऽध्योः । नरसिंहपुराणे । 'पञ्चगव्येव देवेशं यः स्नापयति भक्तितः । ब्रह्मकूर्चविधानेन विष्णुलोके मही For Private and Personal Use Only Page #517 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ५१० देवप्रतिष्ठातत्त्वम्। यते'। ब्रह्मकूर्च विधानेन कुशोदकयुक्तोन स्नानौयो लेपने तदुद्धरणे फलमाह तत्रैव 'यवगोधूमजैश्चर्णेकहोणेन वारिणा। प्रक्षाल्य देवदेवेशं वारुणं लोकमानयात्'। स्मृतिः। 'चतुरङ्गलविस्तारा दीर्घा हस्तहयावधि पताका लोकपालानां दशानां परिकीर्तिताः'। 'पञ्चहस्ताश्च वै दण्डा पताकानां प्रकीर्तिताः'। ज्योतिषे। 'दुग्धं सशर्करञ्चैव वृतं दधि तथा मधु। पञ्चामृतमिदं प्रोक्त विधेयं सर्वकर्म'। प्रतिष्ठानन्तरं मत्स्य। 'ततः सहस्रं विप्राणामथवाष्टशतं तथा। भोजयेच यथाशत्या पञ्चाशहाथ विंशतिम्'। षोडशोपचाराः । 'पासनं वागतं पाद्यमध्य माचमनीयकम्। मधुपर्काचमननानवसनाभरणानि च। गन्धपुष्ये धूपदोपौ नैवेद्यं वन्दनं तथा'। दशोपचारास्तु पाद्याध्य माचमनीयमधुपर्काचमना. न्यपि। गन्धादिपञ्चकञ्चेति उपचारा दशोदिताः'। पञ्चोपचारास्तु। 'गन्धादयो नैवेद्यान्ता: पूजा पञ्चोपचारिका । उपचारद्रव्याणि शारदायां पाद्य श्यामाकदूर्वाजविषणुकान्ता. भिरीरितम्'। विष्णुकान्ता अपराजिता एतद्रव्ययुक्त जलमिति शेषः। 'गन्धपुष्पाक्षतयवधशाग्रफलमर्षपैः। सर्वे. सर्वटेवानाम् एतदध्य मुदौरितम् । एतद् युक्त जलमित्यर्थः । 'जातीलवङ्गककोलैर्जलमाचमनीयकम् । श्राज्य दधि मधुमिथ मधुपक निवेदयेत्'। कात्यायनः । 'मधुपक दधिधृतमधुपिहितं कांस्य कास्येन'। मधुपर्केतिम्थाने मानौयेति पाठः पूर्वाक्तद्रव्ययुक्त जलमात्र वा। 'गन्धचन्दनकपूरका. लागुरु भिरीरितः'। राघवभतं 'शङ्ख्यावस्थितं गन्ध मन्त्रः कुयात् कनिष्ठया। कनिष्ठाङ्गठसंयुक्ता गन्धमुद्रा प्रकीर्तिता। पुष्पाणि तत्तद्द वदेयानि अगुरूशोरगुग्ग लु मधुपककुचन्दनैः । धूपको हाज्यसंमित्रचणैर्देवस्य देशिकः। तत्र तत्र जलं दद्यात् For Private and Personal Use Only Page #518 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir देवप्रतिष्ठातत्त्वम् । उपचारान्तरान्तरे' । इति । राघवभट्टष्टतम् । 'सर्वोपचारवस्तूनामभावे भावनैव हि । निर्मलेनोदकेनाथ पूर्णतेत्याह नारद:' । नारसिंहे 'पञ्चगव्येन देवेशं यः स्नापयति भक्तितः । ब्रह्मकूर्च विधानेन विष्णुलोके महीयते' । ब्रह्मकूर्चविधानेन कुशोदकयुक्तेन । ब्रह्मपुराणे । 'देवानां प्रतिमा यत्र घृताभ्यक्तक्षमा भवेत् । पलानि तस्यै देयानि श्रद्धया पञ्चविंशतिम् । अष्टोत्तरशतं स्नाने पलं देयञ्च सर्वदा । यवगोधूमजैश्वरुडत्योष्ण वारिणा । प्रक्षाल्य देवदेवेशं वारुणं लोकमानयात् । पादपीठतु यो दद्यात् विल्वपत्रैर्निघर्षयेत् । उष्णाम्बना च प्रक्षाल्य सर्वपापैः प्रमुच्यते' देवीपुराणम्। 'होमोग्रहादिपूजायां शतमष्टोत्तरं भवेत् । अष्टाविंशतिरष्टौ वा यथाशक्ति विधीयते । कात्यायन: 'आज्यद्रव्यसनादेशे जुहोतिषु विधीयते' | कालिकापुराणं 'यहीयते च देवेभ्यो गन्ध पुष्पादिकं तथा । श्रध्यं पात्रस्थितैस्तोयैरभिषिच तदुत्रुजेत्' । नरसिंहपुराणम्। 'खाने वस्त्रे च नैवेद्य दद्यादाचमनौयकम् । अत्र नौराजनविधिः पूजारत्नाकरे देवीपुखम्। 'भक्त्या पिष्टप्रदीपाद्यैश्वताखत्यादिपल्लवैः । श्रष धीभिव मेध्याभिः सर्ववीजैर्यवादिभिः । नवम्यां पर्वकालेषु यात्राकाले विशेषतः । यः कुर्याच्छइया वौर देव्या नौराजनं नरः । शङ्खभेय्र्यादिनिनदैर्जयशब्देश्य पुष्कलैः । यावतो दिवसान् वोर देव्या नौराजनं कृतम् । तावद्दर्षसहस्राणि स्वर्गलोके महीयते । यस्तु कुर्य्यात् प्रदीपेन सूर्यलोकं स गच्छति' । पर्वकाले उत्सवकाले । देव्या इति स्वौत्व मविवक्षितम् ! अथ प्रतिष्ठितसूत्त कदाचित् पूजाभावे महाकपिलपञ्चएकाहपूजाविहता कुय्यादिगुणमर्चनम्। तिराले रात्रम् । For Private and Personal Use Only ५११ Page #519 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ५१२ देवप्रतिष्ठातत्त्वम् । तु महापूजा संप्रोक्षणमतः परम्। मासादूई मनेकाहं पूजा चेद् हन्यते यदि। प्रतिष्ठेवोच्यते कैश्चित् कैश्चित् संप्रोक्षणक्रमः। संप्रोक्षणक्रमः 'संप्रोक्षणन्तु देवस्य देवस्यत्वेति पूर्ववत् । गवां रसैश्च संम्राप्य दर्भतोयैर्विशोध्य च। प्रोक्षयेत् प्रोक्षणोतोयैमूलेनाष्टोत्तरं शतम्। सपुष्प सकुशं पाणिं न्यसेहे वस्त्र मस्तके। पञ्चवारं जपेन्मूलमष्टोत्तरं शतं तथा। ततो मूलेन मूद्धादि पीठान्तं संस्पृशेत्' इति। 'तत्त्वन्यासं लिपिन्यास मन्वन्यासच विन्यसेत्। प्राणप्रतिष्ठामन्त्रेण प्राणस्थापनमाचरेत्। पूजाञ्च महती कुयात् स्वतन्त्रोतां यथाविधि । यागहोनादिषु प्रायःसंक्षेपेण विधिः स्मृतः'। अथास्पृश्य स्पर्शने तु बौधायन: 'द्रव्यवत् रुतशौचानां देवानिां भूयः प्रतिष्ठापनमिति'। देवताचा देवताप्रतिमा। तासा. मस्पृश्यस्पृष्टानां प्रक्रतिद्रव्यस्य स्पर्शानां प्रकतिट्रव्यस्य तामादेयथेष्टं शौचं कृत्वा पुनः प्रतिष्ठापनात् पूज्य त्वमित्यर्थः । इति रत्नाकरा: आदिपुराणे। खण्डिते स्फुटिते दग्धे चष्टे स्थानविवर्जिते । यागहीने पशस्पृष्टे पतिते टुष्टभूमिषु। अन्यमन्त्राचिंते चैव पतितस्यर्शदूषिते। दशस्खेतेषु . नो चक्रः सन्त्रिधानं दिवौकसः। इति सर्वगतो विष्णुः परिभाषाञ्चकारह । अन्यत्र वृद्धिथाडहोमौ तु आवश्य को। यथाशक्तीत्यभिधानात् इति कश्चित् यथा चाल्पधनानां यदि यज्ञं विनाऽपि पूजनमाह विष्णुधर्मोत्तरे प्रथम कागड़म्। पूजाकर्म वहि. वंद्यां श्रद्धया भृगुनन्दन। न त्वल्पदक्षिणेयत्यजेतेह कदा. इन। विष्णुदेवनिकायस्थं यथा थाइमरिन्दम। तपसा पूजयेनित्यं यस्मादल्यधनो नरः। यद्येकाहे वास्तुयागरहोत्सौं तदा तन्वेण वृद्धिथाई कुर्य्यात् तथा एकस्मिन् नाग्नौ होमदयं विधेयम् एकाम्नौ अनेकहोमकरणे For Private and Personal Use Only Page #520 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ললামীন। ३१६ परिसमूहनादिकमाह गोभिलः । 'गणेष्वेकं परिसमूहनमिधावर्हिः पर्युक्षणमाज्यभागाविति' पूजादिकं प्रत्ये कमेव । इति श्रीरघुनन्द नभट्टाचार्यविरचितं देवप्रतिष्ठानत्वं समाप्तम्। जलाशयोत्सर्गतत्त्वम् । प्रणम्य कमलाकान्तं निबन्धानवलोक्य च। जलाशयोमर्गतत्त्वं पनि श्रीरघुनन्दनः । अथ जलाशयाः। ते च खननसाध्यासत्वारः । कूपवापी. पुष्करिणीतड़ागरूपाः। तथाच मत्स्यपुराणम। एवमेव पुराणेषु तड़ागविधिरुच्यते। कूपवापोतड़ागेषु तथा पुष्करिणीषु च। कूपोऽहारको गर्तविशेषः वसोपानकोऽयं वापोति हैतनिर्णयः वस्तुतो लक्षणं वक्ष्यते। पुष्करिणीतड़ागावाह वशिष्ठसंहितायां 'चतुर्विशाङ्गलो हस्तो धनुस्तचतुरुत्तरः। शतधन्वन्तरञ्चैव तावत् पुष्करिणी मता। एतत् पञ्चगुण: प्रोतस्तडाग पति निसयः'। धनुस्तचतुष्टयं चतुरुत्तरतचतुर्गणो हस्तो यस्तधनुः। तथाच विष्णुधर्मोत्तरे प्रथमकाण्डम्। 'हादशाङ्गलिकः शङ्कस्तहयञ्च शयः स्मृतः। तच्चतुष्क धनुः प्रोक्तं क्रोशो धनः महसकः'। कापिले। 'चतुर्विंशाङ्गलो हस्तश्चतुर्भिश्च करैर्धनुः'। शयो हस्तस्ते न खातचतुर्दिक्षु विंशतिहस्तान्य नतायां चतुःशतहस्तान्यूनान्तरत्वेन पुष्करिणी। चतुर्दिक्षु पञ्चचत्वारिंभस्तान्यूनतायां सहस्रहितय हस्तान्यूनान्तरत्वेन तड़ागः । एतत्तु For Private and Personal Use Only Page #521 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ५१४ जलाशयोत्सर्गतत्त्वम्। जलाधारपरं न तु उपरितटपरम् । नव्यबईमानतो वशिष्ठः। 'शतेन धनुर्भिः पुष्करिणी। त्रिभिः शतैर्दीर्घिका। चतुर्भि द्रोण: पञ्चभिस्तड़ागः। द्रोणाशगुणा वापी' इति संहिता. यामन्तरपदश्रुतेरत्रापि तथावगम्यते। तेन चतुर्दिक्षु पञ्चः विंशहस्तान्य नतायां हादशंशतहस्तान्तरान्य नत्वेन दीर्घिका। चतुर्दिक्षु चत्वारिंशहस्तान्यूनतायां षोड़शशतहस्तान्तरान्यूनखेन द्रोणः । चतुर्दित्तु विशदधिकशतहस्तान्यूनतायां षोड़शसहस्रहस्तान्तरान्यूनत्वेन वापी। करोऽत्र कफोण्यपक्रम. मध्यमाङ्गल्यग्रपर्यन्तः तथाच कल्कतरुरत्नाकरयोः। 'मध्यमाङ्गलिकुपरयोर्मध्यः प्रामाणिकः करः'। तत्करणफलमाह आदित्यपुराणम्। 'सेतुबन्धरना ये च तीर्थशौचरताच ये। तड़ागकूपकारो मुच्यन्ते ते षाभयात्'। सेतुर्जलधारण हेतुर्धन्धः। तीर्थशौचं घट्टकपरिष्कारः तेन सेतुबन्धघट्टपरिष्कारतड़ागादौनां करणे प्रत्येकं बड़ भयेमाचनं फलं विष्णुः ‘अथ कूपकर्तस्तत्प्रवृत्ते पानौये दुष्कृताई विनश्यतौति'। तत्प्रवृत्ते कूपास्थिते। विष्णुधर्मोत्तरे 'तड़ागकूपक रस्तथा कन्याप्रदायिनः। छत्रोपानहातारस्त नराः खगंगामिनः'। तोयं विना सङ्कचितप्राणिदेशे तु नन्दिपुराणं 'यो वापीमथवा कूपं देशे तोयविवर्जिते। खनयेत् स दिवं याति विन्दौ विन्दौ शतं समाः'। ततश्च वाप्यादिखनने प्रत्येकजलविन्दुसमसंख्यशतवर्षावच्छिवस्वर्गप्राप्तिः फलम् । एतत् सङ्कल्पानन्तरं वास्तु यागसङ्कल्पः कार्यः । विष्णुः 'कूपारामतड़ागेषु देवतायतनेषु च। पुनः संस्कारकर्ता तु लभते मौलिकं फलम्। संस्कारविधौ तु अजले जलमुत्पाद्य इति वच्खमाणवचनात् जलशून्यदेशखनन एव प्रतिष्ठा न तु पकोडारमाव। मस्यपुराणे। 'प्रासादभवनादीनां विशेष For Private and Personal Use Only Page #522 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir जलाशयोत्सर्गत खम्। ५१५ विस्तराहद। कुयात् केन विधानेन कश्च वास्तुरुदाहृतः । इत्युपक्रम्य वाप्यादीनामप्यभिधानात् प्रादिपदात् कूपादेग्रहणम्। 'प्रासादेप्येवमेव स्यात् कूपवापौषु शस्यूते' इत्यभिधानाच तेन वाप्यादिकरणेऽपि वास्तुयागः । महाकपिलपञ्चरात्रं 'जलाधारग्रहार्थञ्च यजेहास्तु विशेषतः । ब्रह्माद्यदितिपर्यन्ताः पञ्चाशत्वयसंयुताः। सर्वेषां कुलवास्तूनां नायकाः परिकीर्तिताः। असंपूज्य हि तान् सर्वान् प्रासादादीब कारयेत् । अनिष्पत्तिविनाशः स्यादुभयोधर्मधर्मिणोः'। ब्रह्माद्यदितिपर्यन्ता इति कल्पान्तरम्। देवीपुराणोक्तशादिकल्पो व्यवड़ियते। धर्मधर्मिणोस्तड़ागादितत्कोः । तहिने तदकरणे उत्सर्गदिनेऽपि वाप्यादौ तत्करणम्। 'प्रासादभवनोद्यानप्रारम्भपरिवर्तने पुरवेश्म प्रवेशे च सर्वदोषापनु त्तये। इति वास्तूपशमनं कृत्वा सूत्रेण वेष्टयेत्। वास्तुयागमकुर्वाणस्तवाहारो भविष्यति'। इति मत्स्यपुराणवचने पुरवैश्म प्रवेशे वास्तुयागप्राप्तः पूर्वोक्तवचनेन प्रासादः धर्मातिदेशादवापि प्रासादप्रतिष्ठावत् वाप्यादिप्रतिष्ठादिने वास्तुयागकरणम् । दीपिकायां 'पुष्थामैत्रकरोत्तराखिवरुणब्रह्माम्बुपितेन्दुभैः। शस्तऽके शभयोगवारतिथिषु क्रूरेववौर्येषु च पुष्टेन्दौ जलराशिगे दशमगे शुक्र शुभांशोदये प्रारम्भः सलिलाशयस्य शुभदो जीवेन्दुपुत्चोदये। तैः पुष्यानुराधाहस्तोत्तरावयाखिनीशतभिषारोहिणीपूर्वाषाढ़ामघामगशिरोभिः। मात्य। 'चन्द्रादित्य बलं लब्ध्वा लग्नं शुभनिरीक्षितम्। स्तम्भोच्छायादिकर्तव्यमन्यत्र परिवर्जयेत्। अखिनौरोहिणीमूल मुत्तरावयमैन्दवम् । स्वातीहस्तानुराधा च गृहारम्भे प्रशस्यते। वज्रव्याघातशूले च व्यतीपातातिगण्डयोः । विष्कम्भ गण्डपरिघ वर्ज योगेषु कारयेत्। For Private and Personal Use Only Page #523 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ५१६ अलायोत्सर्गतत्वम् । 1 आदित्यभौमवर्जन्तु सर्वे वाराः शुभावहाः । प्रासादेऽप्येवमेव स्यात् कूपवापीषु चैव हि' । ज्योतिषे । 'गुरोभ्रं गोरस्तबाल्ये वाईके सिंहगे गुरौ । वक्रि जीवाष्टविंशेऽकि गुर्वादित्ये दशाहिके । पूर्वराशावनायातातिचारिगुरुवत्सरे । प्राग्राशिगन्तृजीवस्य चातिचारे चिपतके । कम्पाद्यत्र तसप्ताह नौचस्थेज्ये मलिम्लुचे । भानुलङ्घितके मासि चये राहुयुते गुरौ । पौषादिकचतुर्मासे चरणाङ्कितवर्षणे । एकेनाका चैकदिने द्वितीयेन दिनत्रये । तृतीयेन च सप्ताहे मडल्यानि विवर्जयेत् । विद्यारम्भकर्णवेधौ चूड़ोपनयनोहहान् । तीर्थस्नानमनावृत्तं तथानादिसुरेक्षणम् । परीक्षारामयज्ञांश्च पुर चरणदौक्षणे । व्रतारम्भप्रतिष्ठे च गृहारम्भप्रवेशने । प्रतिष्ठारम्भणे देवकूपादेः परिवर्जयेत् । द्वात्रिंशविसावास्ते जीवस्य भार्गवस्य च । द्वासप्ततिमहत्यस्ते पादान्ते द्वादशक्रमात् । अस्तात् प्राक् परयोः पक्षं गुरोर्वाक्यबालते । पचं वृद्धमहास्ते तु भृगुलो दशाहिकः । पादास्ते तु दशाहानि हदो बालो दिनत्रयम्' । उत्सर्गफलमाह नन्दिपुराणं 'यो वापोमग्निसाच्येा विधिवत् प्रतिपादयेत् । कोणेष दककुम्भस्थान् समुद्रानार्च श्रद्धया । चतुरन्ता चतुरर्णास्त ेन दत्ता महौ भवेत्' । चतुरन्ता समुद्रानार्थेति श्रुतेः । तच्चतुःपरिच्छिन्ना चतुरर्ण चतुर्दिगवच्चिन्रजला । अम्भोऽर्णस्तोयपानीयमित्यमरकोषादर्णः पदं जलपरम् । कपिलपञ्चरात्रे | संक्षेपात्तु प्रवच्यामि जलदानफलं शृणु । पुष्करिण्यादिदानेन विष्णुः प्रीणाति विश्वष्टक्' । जलाधारकरणार्थं भूमिदाने फलमाह चित्रगुप्तः । ' जलाशयार्थं यो दद्यात् वारुणं लोकमाप्नुयात्' । भूमिमिति शेषः । कालमाह मत्स्यपुराणे । 'शृणु राजन् प्रवक्ष्यामि तड़ागादिषु यो विधिः । चैत्रे वा फाल्गुने वापि । For Private and Personal Use Only Page #524 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir जलाशयोत्सर्गतत्त्वम् । ५१७ । जेष्ठ वा माधवे तथा । माघे वा सर्वदेवानां प्रतिष्ठा शुभदा भवेत् । प्राप्य पक्षं शुभं शुक्कमतीते चोत्तरायणे । पुण्य ऽि विप्रकथिते कृत्वा ब्राह्मणवचनम् । अतीते प्रवृत्ते तथाच प्रतिष्ठा समुच्चये 'माघे च फाल्गुने चैव चैत्र वैशाखयोरपि । ज्येष्ठाषाढ़ कयोर्वापि प्रवृत्ते चोत्तरायणे । पुण्यऽह्नि अष्टमचन्द्रादिशून्य ब्राह्मणवाचनं पुण्याहस्वस्त्युद्धिवाचनम् । 'पञ्चमौ च द्वितीया च तृतीया सप्तमौ तथा । दशमी पौर्णमासी च तथा श्रेष्ठा त्रयोदशी । आसु प्रतिष्ठाविधिवत् कृता शुभफला अवेत्' । मात्स्य 'आषाढ़ द े तथा मूलमुत्तरात्रयमेव च । ज्येष्ठाश्रवणरोहिण्यः पूर्वभाद्रपदा तथा । हस्ताश्विनी रेवती च पुष्यो मृगशिरस्तथा । अनुराधा तथा स्वाती प्रतिष्ठादिषु शस्यते । बुधो वृहस्पतिः शुक्रस्त्रय एवं शुभावहाः एतन्निरीक्षितं लग्नं नक्षत्रञ्च प्रशस्यते । ग्रहताराबलं लब्ध्वा ग्रहपूजां विधाय च । निमित्तं सफलं ज्ञात्वा वर्जयित्वा तथा शुभम् । शुभयोगे शुभे लग्ने क्रूर ग्रहविवर्जिते । लग्न ऋते च कुर्वीत प्रतिष्ठादिकमुत्तमम् । अयने विषुवे तद्वत् षडशीतिमुखे तथा । सुराणां स्थापनं कार्य्यं विधिदृष्टेन कर्मणा' । भविष्ये 'प्रतिपञ्च द्वितीया च तृतीया पञ्चमी तथा । दशमी चयोदश चैव पौर्णमासी च कौर्त्तिता । सोमो बृहस्पतिचैव शुक्रचैव तथा बुधः । एते सौम्यग्रहाः प्रोक्ताः प्रतिष्ठायागकर्मणि' | प्रतिष्ठाधिकारे व्यवहारसमुच्चयः । 'कृष्णपक्षे च पञ्चम्यामष्टम्यामपि शस्यते' । दौपिकायां 'पुष्याविशुक्रभगदैवतवासवेषु मोम्यानिलेशमवरोहिणिमूत्तहस्ते । पौष्णानुराधाहरिभेषु पुनर्वसौ च काय्याभिषेकतरुकूपस्थ प्रतिष्ठा'। वसवो धनिष्ठा आर्द्रा । आर्द्रायाञ्चैव सोभाग्यमिति प्रतिष्ठासमुच्चयात् । बापौदानादीनां पूर्त्तत्वात् स्त्रीशूद्राधिकारे जातूकर्ण: । 'वापी ४४ क For Private and Personal Use Only Page #525 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ५१८ जलाशयोत्सर्गतत्त्वम् । कूपतड़ागादिदेवतायतनेषु च । श्रद्मप्रदानमारामापूर्त्त इत्यभिधीयते । अग्निहोत्रं तपः सत्यं वेदानामनुपालनम् | आतिथ्य वैश्वदेवञ्च दृष्टमित्यभिधीयते । ग्रहोपरामे यद्दानं पूर्त्तमित्यभिधीयते । इष्टापूर्त्तं दिजातीनां धर्मः सामान्य उच्यते । अधिकारी भवेच्छुद्रः पूर्त्तधर्मे न वैदिके' । वैदिक वेदाध्ययनसाध्येऽग्निहोत्रादाविति रत्नाकरः । एवं स्वौणामपि पूर्वाधिकारः । यथानात्यनुवृत्तौ वृहस्पतिः । 'पिट - व्यगुरुदौहित्रान् भर्तुः स्वस्रौयमातुलान् । पूजयेत् कष्यपूतभ्यां वृडानाधातिथौन् स्त्रियः' । एतेन जलाशयोसर्गादी गौरवतारणानुमन्त्रणयोर्यजमानकर्तृको मन्त्रपाठः । तवामन्त्रकतया स्त्रीशूद्रयोरनधिकारेण तद्दति यागेऽप्यनधिकारः । विशेषोपदेशविरहादिति हेतनिर्णयोक्त' निरस्तम् । मन्त्रपाठस्तु ब्राह्मणद्वारा 'अमन्त्रस्य तु शूद्रस्य विप्रो मन्त्रेण गृह्यते । इति वराहपुराणात् । श्रमन्त्रस्येति परिभाषया स्त्रीणामप्यधिकारः । श्रस्य पूर्त्तत्वादृद्धिश्राहमप्यादौ कत्तव्यम् । यथा गोभिल: 'वृद्धि: पूर्त्तेषु युग्मानाशयेत् प्रदक्षिणमुपचारः यवैस्तिलार्थ इति' । हयशौर्षपञ्चरात्रे 'वापीकूपतड़ागानां पश्चिमे यागकाण्डपम् । कुर्य्याद् यथाक्रमेणैव कन्य संमध्यमोत्तमम् । कन्य संदशहस्तन्तु कूपे शस्त्र तथानघ । दिषट्कं कारये द्वाभ्यां पुष्करिण्यां चतुर्दश । हिरष्टहस्तं कुर्वीत तड़ागमण्डपं शुभम्' । कन्यसङ्कनीयांसम् । सङ्कल्पविधिस्तु भविष्ये । 'गृहौलीडुम्बरं पात्रं वारिपूर्णमुदमुखः । दर्भवयं साग्रमूलं फल्लपुष्पतिलान्वितम् । जलाशयारामकूपे सङ्कल्पे पूर्वदिच्खः । साधारणे चोत्तरास्य एशान्यां तज्जलं क्षिपेत्' । मत्स्यपुराणे । 'प्रागुदक्प्लवने देशे तड़ागस्य समीपतः । चतुर्हस्तां शुभां वेदीं चतुरस्रां चतुर्मुखीस् । कारयेदिति शेषः । For Private and Personal Use Only Page #526 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir जलाशयोत्सर्गतत्त्वम्। ५१९ तथा 'सर्वतः समवर्णाः स्युः पताकाध्वजसंयुताः'। समवर्णा वक्ष्यमाणलोकपालवर्णाः । अखत्योडुम्बरप्लक्षवटशाखा कतानि च। मण्डपस्थ प्रतिदिशं हाराण्येतानि कारयेत्' । तथा 'कुलयौलसमापनः स्थापक: स्थाहिजोत्तमः'। स्थापक प्राचार्य पति रत्नाकरः। तथा 'सौवर्णी कूर्ममकरौ राजतौ मत्स्यडुण्डभौ। ताम्रौ कुलौरमण्डूकावायसः शिशमारकः । एवमासाद्य तान् सर्वानादौ चैव विशाम्पते। शलमाल्याम्बरधरः शनगन्धानुलेपनः। सर्वोषध्युदकनाननापितो वेद. पुङ्गवः। यजमान: सपनौकः पुचपोचसमन्वितः। पश्चिम हारमाश्रित्य प्रविशेद यागमण्डपम्। ततो मङ्गलशब्दन मेरोणाच खनेन च। रजसामण्डपं कुर्यात् पञ्चवर्णेन तत्त्ववित् । षोड़शारं भवेचक्र पद्मगर्भ चतुर्मुखम्। चतुरमन्तु परितो वृत्तं मध्ये गुणोत्तरम् । वेद्यायोपरितत्कृत्वा ग्रहोल्लोकपतींस्तथा। विन्यसेन्सन्नतः सर्वान् प्रतिदिक्षु विचक्षणः । भषादीन् स्थापयेन्मध्ये वारुणं मन्त्रमाश्रितः'। झषादीन् कूर्मादीन् । 'ब्रह्माणच शिवं विष्णु तवैव स्थापयेद्बुधः । विनायकन्तु विन्यस्य कमलामम्बिकान्तथा'। पूजयेदिति शेषः। मत्स्यपुराणम्। 'नवग्रहमखं कृत्वा तत: कर्म समा. रभेत्। अन्यथाफलदं पुंसां न काम्यं जायते कचित्' । ग्रहपूजामण्डलं शान्तिदीपिकायां 'वालो भास्करः कार्योऽई. चन्द्रो निधाकरः। अङ्गारकस्त्रिकोण: स्यात् बुधश्चापाकृति. स्तथा। पद्मावतिगुरुः कार्यचतुष्कोणस्तु भार्गवः। सर्पाबति: गनि: कार्यो राहुस्तु मकराकतिः। खड्गाक्कतिस्तथा केतुः कार्यों मण्डलपूजने'। मत्यपुराणे 'देवताच तथा स्थाप्या विंशतिहदशाधिका। सूर्यः सोमस्तथा भौमो बुध. जीवसितार्कजाः। राहुः केतुरिति प्रोक्तो ग्रहा लोकहिते For Private and Personal Use Only Page #527 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ५२० जलाशयोत्सर्गतत्त्वम्। रताः। मध्ये तु भास्कर विद्यालोहितं दक्षिणेन तु। उत्त. रेण गुरु विद्याद बुधं पूर्वोत्तरेण तु। पूर्वेण भार्गवं विद्यात् सोमं दक्षिणपूर्वके। पश्चिमेन शनिं विद्यात् राहु दक्षिणपश्चिमे। पश्चिमोत्तरतः केतु स्थापयेत् शक्कतण्डु लैः । भास्करस्येवरं विद्यादुमाञ्च शशिनं तथा। स्कन्दमङ्गारकस्यापि बुधस्यापि तथा हरिम्। ब्रह्माणच गुरोविद्यात शुक्रस्यापि प्रजापतिम्। शनैश्चरस्य तु यमं राहो: कालं तथैव च। केतूनाञ्चित्रगुप्तञ्च सर्वेषामधिदेवताः। अग्निरापः क्षितिर्विष्णुरिन्द्र ऐन्द्रौ च देवता। प्रजापतिश्च सर्पश्च ब्रह्मा प्रत्यधिदेवताः। विनायकं तथा दुगों वायुमाकाशमेव च। आवाहयेयाहृतिभिस्तथैवाखि कुमारको। संस्मरेद्रतामादित्यमङ्गारकसमन्वितम्। सोमशक्रो तथा श्वेतौ बुधजीवौ तु पिङ्गलौ। मन्दराह तथा कृष्णौ धूम्म्रकेतुगणं विदुः। ग्रहवर्णानि देयानि वामांमि कुसुमानि च। धूपा. मोदोऽत्र सुरभिरुपरिष्टाहितानकम् । शोभनं स्थापयेत् प्राज्ञः फलपुष्यसमन्वितम्। गुड़ौदनं रखेर्दद्यात् मोमस्य वृतपायमम्। संयावकं कुजे दद्यात् चोरानं सोमसूनवे। दध्योदनन्तु जीवाय शुक्राय तु तोदनम्। शनैश्चराय कशरमाज्य मासच राहवे। चित्रौदनञ्च केतुभ्यः मर्वभः समर्चयेत् । स्कन्दपुराणम्। 'जन्मभूर्गोत्रमेतेषां वर्णस्थानमुखानि च । यो ज्ञात्वा कुरुते शान्तिं ग्रहास्ते नावमानिताः। उत्पन्नो. ऽर्ककलिङ्गेषु यमुनायाञ्च चन्द्रमाः। अङ्गारकस्त्ववन्त्यान्तु मागधेषु हिमांशुजः। सैन्धवेषु गुरुर्जात: शुक्रो भोजकटे तथा। शनैश्चरच सौराष्ट्र राहुर्वैनाटिकापुरे। अन्तर्वेद्यां तथा केतुरित्येता ग्रहभूमयः । आदित्यः काश्यपो गोत्र प्रात्रेय. चन्द्रमा भवेत्। भरहाजो भवेडौमस्तथात्रेयश्च सोमजः । For Private and Personal Use Only Page #528 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir जलाशयोत्सर्गतत्त्वम् । ५२१ शुरुः पूज्योऽङ्गिरो गोत्रः शुक्रो वै भार्गवस्तथा। शनिः काश्यप एवायं राहुः पैठौनसिस्तथा। केतवो जैमिनेयाश्च ग्रहालोकहिते रताः। तहोत्रजातौरज्ञात्वा होमं यः कुरुते नरः। न तस्य फलमानोति न च तुष्यन्ति देवताः। न हुतं न च संस्कारो न च यज्ञफलं लभेत्'। गोभिल कात्यायनौ। 'ब्राह्मणी भार्गवाचायौं क्षवियावर्कलोहितो। वैश्यौ सोमबुधौ चैव शेषान् शूद्रान् विनिर्दिशेत्' । शान्तिदीपिकायाम् । 'शुक्राकौं प्रामुखौ स्थाप्यौ शशाङ्कारौ च दक्षिणौ। उत्त. रास्यौ गुरुबुधौ पथिमास्यास्तथापरे'। अग्निप्रणयनानन्तरं ग्रहावाहनमाह वैशम्पायनः। 'अग्निप्रणयनं कृत्वा पवादा. बाहयेत् ग्रहान् । मध्ये तु भास्करं विद्यालोहितं दक्षिणेन तु'। इत्यादि यद्यपि ग्रहादौनां बहवः शष्टा वाचकाः सन्ति शब्दोपहितश्चार्थः अर्थोपहितः शाब्दी वा उभयथापि शब्दा नियमादविनिगम: स्यात्तथापि सूर्यादिशब्दवेन ग्रहाणां देवतात्वं तेन सूर्य सोममङ्गलबुधवहस्पतिशक्रशनिराहु केतुपदैर्देवतात्वम् अधिदेवतानान्तु वाम्बको मा स्कन्दविष्णुब्रह्मेन्द्रयमकालचित्रगुप्तानामभिरेव पदैस्तथा प्रत्यधिदेवता. नाम् अग्न्यप्पपृथिवी विष्णिन्द्र शशिप्रजापतिसर्पब्रह्मणामभिरेव पदैः। तथा विनायकदुर्गावायाकाश अग्निनामभिरेवेति कृत्यप्रदीपोक्तध्यानानि प्रयोगे वक्ष्यन्ते लोकपालस्य मन्बानाह भविष्य। 'चासमन्त्रानथो वक्ष्ये लोकपाला. मकानिह। इन्द्रस्तु महसादीप्तः सर्वदेवाधिपो महान् । वजहस्तो मकासल्वस्तस्मै नित्यं नमो नमः । १। आग्नेयः पुरुषो रक्तः सर्वदेवमयोऽव्ययः। धूमकेतुरनावृष्यस्तस्मै नित्यं नमो नमः । २। यमश्चात्यलवर्णाभ: किरौटो दण्डधक सदा। धर्मसाक्षी विशुद्धात्मा तस्मै नित्य नमो नमः । ३ । For Private and Personal Use Only Page #529 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir जलाशयोत्सर्गतत्त्वम्। निऋतिस्तु पुमान् कृष्णः सर्वरक्षोऽधिपो महान् । खानहस्तो महासत्वस्तस्मै नित्य नमो नमः । ४ । वरुणो धवलो जिष्णु: पुरुषो निम्नगाधिपः। पाशहस्तो महाबाहुस्ती नित्य नमो नमः । ५। वायुश्च सर्ववर्णोऽयं सर्वगन्धवहः शुभः। पुरुषो ध्वजहस्तश्च तस्मे नित्य नमो नमः । ६ । गौरवर्णः पुमान् सौम्यः सर्वोषधिसमन्वितः। नक्षत्राधिपतिः सौम्यस्तस्मै नित्यं नमो नमः । ७। ईशानः पुरुषः शुल्लः सर्वविद्याधिपो महान्। शूलहस्हो विरूपाक्षस्तमौ नित्य नमो नमः । ८। पायोनिश्चतुमूर्तिहमकासाः पितामहः । यज्ञाध्यक्षश्चतुर्वमस्तस्मै नित्यं नमो नमः। ।। योऽसावनन्तरूपेण ब्रह्माण्ड सचराचरम्। पुष्यवहारोन्महि ती नित्व नमो नमः । श्रोङ्कारपूर्विका ोते न्यसेहलि निवेदने । मन्त्राः स्युः सर्वकार्याणां सिद्धिपुष्टिफलप्रदा'। हयशौर्षपञ्चराले। 'अथ वाघ्यामत: कुर्यात् सूक्ष्मरत्नादिनिर्मितम् । हिभुजं हंसपृष्ठस्थ दक्षिणेनाभयप्रदम् । वामन नागपाशन्तु धारयन्तं सुभोगिनम्। सलिलं वाममाभोगं कारयेद यादसां पतिम् । वामे तु कारयेद् वृद्धि दक्षिणे पुष्करं शुभम्। नागैर्नदोभि दोभिः समुद्रैः परिवारितम्। तत्वैवं वरुणं देवं प्रतिष्ठा विधिनार्चयेत्' । पुष्करं तत् पुत्र तत: प्रसनवदनमिति ध्यानन प्रवक्ष्यते वरुणमन्त्रोद्धारस्तु अत्रैव 'अष्टाविंशान्तवोजन चतुर्दश स्वरेण च । अर्दुन्दुविन्दु युक्तेन प्रणवोहोपितेन च'! तेन ओम् रौं इति मन्त्रः। 'प्रतिमायां स्थिति कृत्वा प्रणवेन निबोधयेत्। पूजयेगन्धपुष्याद्यैः सान्निध्यं पाशमुद्या'। स्थिति प्रतिष्ठा निबोधयेत् अन्तर्गताङ्गुष्ठमुष्टिभ्यां निबोध मुद्रां दर्शयेत्। दानकल्पतरताकरयोर्वहृ च गृह्यपरिशिष्टम् । अथातो वारुणविधिं वापीकूपतड़ागविधि व्याख्यास्यामः । For Private and Personal Use Only Page #530 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir जलाशयोत्सर्गतत्त्वम्। ५२३ पुण्ये तिथिकरणे शुभे नक्षत्रे प्रतीची दिशमास्थाय प्राक् प्लक्ने उदकप्लवने वा लदकलमोपे उदकमुषसमाधाय वारुणचर पयित्वाज्यभागान्त हुत्वाज्याहुतीर्जहुयात्। समुद्रज्य ष्ठा इति प्रत्यूच ततो हविषाऽष्टाछुतो हुयात् तत्वायामि ब्रह्मणा वन्दमान इति पञ्च त्वन्नोऽग्ने वरुणस्य विहान् इति हे इमं देवरु श्रुधीहवेति च स्त्रिष्टिक्कतच नवमं नव वै प्राणा प्राणा वा आपस्तस्मादापो नभिजहोति मार्जनान्ते धेनुमवतारयेत् । अवतार्यमाणां तामनुमन्वयेत् इदं सलिलं पवित्र कुरुष्व अशुद्धः पूतो मृतः सन्तु नित्यं भावयन्तौ सर्वतीर्थाभिषिक्त लोकालोकं तरते तीर्यते च इत्यनेन पुच्छागे यजमान: स्वयं लग्न आचार्य्यणान्वारब्ध उत्तौयापोऽस्मात्मातरः शुद्धयन्तु इत्यैशान्यां दिशि उस्थापयेत् सुष्वसा भवतीह भूया इति यदि सा हिं करोति तदा हिं कन्वतो वसुमती वसूनामिति जपेत् तां सचेलकण्ठां कनकशृङ्गीं नाम्रपृष्ठां वृषप्रजां रूप्यखुरां कांस्योपदोहां विप्राय सामगाय दद्यात् इतरां वा यथाशक्ति दक्षिणाचार्याय देयेति तत उत्मगं कुर्यात् देवपिळमनुष्याः प्रोयन्तामित्युत्सृज्य प्राह शौनकः । 'यजमानो ब्राह्मणान् भोजयित्वा स्वस्ति वाचयतीति' देवाः पितरो मनुष्याः प्रीयन्तामिति कल्पतरुः। अस्यार्थः। तीर्थादीनां शुद्धत्वं पूर्वोक्तवचनभ्यो ज्ञेयम्। एष विधिोभिलपारस्करग्या कर्मानुठानाभ्यामनुष्ठीयते। ‘यनान्नात वगाखायां परोक्तमविरोधि च। विद्भिस्तदनुष्ठयमग्निहोत्रादिकर्मवत्' । इति छन्दोगपरिशिष्टात् ततश्च अखिमुघममाधायेति स्वगृह्योक्तविधिनाऽग्निं संस्थाप्य वरुणदेवताकं चर निष्याद्याज्यभागान्त हुत्वा इति मा.तरपत्रं न तु विरूपाक्षजपान्तां कुण्डिकां समाप्य महान्याहतिहोमं छत्वा प्रकृतं कर्म For Private and Personal Use Only Page #531 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३२४ जलाशयोत्सर्गतत्त्वम्। कुर्यात् । तत्र प्रथमतः पिङ्गभूश्म थुकेशाक्ष इत्यनेन ध्यावा पारुणपाकयज्ञे अग्ने त्वं वरुण नामासौति नाम कुयात् यथा प्रतिष्ठायां लोहितो वास्तुयारी प्रजापतिः। जलाशयप्रतिष्ठायां वरुण: समुदाहृतः' इति मत्स्यपुराणात् तत आवाह्य पूजयित्वा समित्प्रक्षेपानन्तरं महाव्याहृतिहोमं लत्वा समुद्र ज्येष्ठा इत्यादिचतुर्भिमन्वेश्चतन आहुतीर्जुहुयात् ओम् तत्वायामौति ओम् तदिदनक्तमिति ओम् शुन: शेफोयामौति ओम अवेतेहलो वनु इति श्रोम् उदुत्तममिति पञ्चभिः । श्रीम् तब्रो. पुग्ने इति ओम् स त्वनोऽग्ने इति द्वाभ्याम् ओम् इमं मे श्रुधी हर वरु इत्ये केन एवं स्थानत्रयोक्तहृचोक्तः प्रत्येक मष्टाभिमन्वैश्चतुरावत्तं भृगुगोत्रभार्गवप्रवरच पञ्चावत्तं सुचा जुहुयात् अग्नये विष्टि क्वते च ततः कुण्डि कोलविधानेन शेषं समा. पयेत्। नव वै प्राणा इति नवाहुतिस्तु मार्जनान्त इति मार्जनं यजमानाभिषेकः । तद्दिधानन्तु मत्स्यपुराणे 'गजाश्वरथ्या वल्मीकसङ्गमे इदगोकुलात्। मृदमादाय कुम्भेषु प्रक्षिपेच्चत्वरात्तथा। रोचनान्तु ससिद्वार्थान् गन्धान् गुग्गुलु. मेव च। स्नपनं तस्य कर्तव्य पञ्चभङ्ग समन्वितम् । पूर्त का महामन्त्र रेवं कृत्वा विधानतः । पञ्चभङ्गाः शान्ति कपौष्टिककल्पतरूताः। अश्वत्थोडुम्बरप्लक्षवटचूतस्य पल्लवाः। महामन्त्र : सुरास्त्वामित्वादिभिः । एतत् पय॑न्तोऽपि कूपेऽपि कापिले 'ऐशान्यां स्थापपेद यूपं खातात् पञ्चकरान्तरम् । यूपवृक्षेति मन्त्र ण सर्पाकारं सुशोभनम् । पूजयित्वा तु वस्त्रायैस्ततो यष्टिं प्रचालयेत्' मास्य वारनिमात्री यूपः स्यात् क्षौरिक्षविनिर्मितः। यजमानप्रमाणो वा संस्थाप्यो भूतिमिच्छता'। चौरिबन्दोऽत स्थादिः। ततो धेनु सचेलकण्हाद्युक्त विशेषणविशिष्टां जलेऽवतारयेत्। तथाच हयशौर्षे For Private and Personal Use Only Page #532 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir जलाशयोत्सर्गतत्त्वम्। ५२५ 'गां सवत्सां समानीय सुशीलाञ्च पयस्विनीम्। कांस्योपदोहां वर्णशृङ्गों वस्त्रपुष्पादिमण्डिताम्। लाङ्गलन्यस्तहस्तोऽसौ यजमानः सबान्धवः । शनैः सन्तारयित्वा च आचायाय निवेदयेत्। कांस्योपदोहां कांस्यक्रोडाम् । कापिले 'अजले जलमुत्पाद्य यजमानः सभार्यकः। तरेह प्रामु खो भूत्वा धृतगोलाङ्गलाङ्गलिः' । इदं सलिलं पवित्रमिति मन्त्रण अवतार्यमानामनुमन्त्रयेत् । प्राङ्मुख: सन् अवतारयेत् सा च गौ: पश्चिमतोऽवताये। तत: कूलसमीपं गत्वा तर्पयेत् यथा कापिले 'पुन: पुच्छोदकेनाथ मतिलेन कुशेन तु । भुग्नेनैवापसव्येन पिटतीर्थेन तर्पयेत्। गताश्चात्र गमिष्यन्ति ये कुले मम बान्धवाः। ते सर्वे टप्तिमायान्तु मया दत्तजलेन वै। ततो मुञ्चामि मन्त्रेण मुञ्चह्नां वत्ससंयुताम्' । प्राचार्येण भन्वारब्धा उत्तीर्य प्रायोऽस्मान्मातरः शुन्धन्तु इति मन्त्रेणैशान्यां दिश्युस्थापयेत् । सुयवमा भगवतौह भूया इति ब्रूयात् हिङ्कारं यदि करोति तदा हिंकन्नतीति पठेत्। ततश्च उक्त विशेषणविशिष्टां तां धेनुमाचार्य्याय सामगाय दद्यात् । यथाशक्ति दक्षिणाञ्च दद्यात् एतत् पर्यन्तं कर्म कूपे न व्यक. हियतेऽसम्भवात् तत उत्सगं कुर्यात् जलाशयस्येति शेषः । अत्र विशेषमाह रत्नाकरकृतं मत्स्यपुराणं 'फलानि चिन्तय. न्मयो विविधानि शुभानि च। प्रदद्यात् सर्वभूतेभ्यो जलपूर्ण जलाशयम्'। कापिलम्। 'ततस्तत्पश्चिमं तौरं गत्वा पूर्वाननः स्थितः। जलोत्सगं प्रकुर्वीत सर्वभूतार्थकं ध्रुवम्' । सर्वभूतार्थकं सर्वभूतप्रयोजनकं सर्वभूतेभ्य उत्सृजेदित्यर्थः । देवपिटमनुष्या: प्रोवतामिति पडेदिति शेषः। उत्सृज्य यजमानो ब्राह्मणान् स्वस्तिवाचयोत दक्षिणाभिरिति शेषः । एततपर्यन्तं कूपेऽपि। जलाशयोत्सर्गस्य सर्वभूतोहश्यक त्वेन For Private and Personal Use Only Page #533 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ५२६ जलाशयोत्सर्गतत्त्वम्। प्रष्टचेतनोद्देश्यकत्ववदप्रकष्टचेतनोद्देश्यकत्यागत्वमपि तत कोटादेर्ममेदमिति स्वीकारयोग्यत्वेन वेदमेयोद्देश्यगतवत्वाजनकत्यागरूपत्वादस्य यागत्वम्। अतएव जलाशयोत्सर्गमुपक्रम्य मल्यपुराणेऽपि प्राप्नोति तयागबलेन भूय इति यागत्वेनाभिहितं ततश्च तज्जलं स्वस्खत्वदूरीकरणेन नद्यादि. वत् साधारणोकतम् अतएव 'सामान्यं सर्वभूतेभ्यो मया दत्त. मिदं जलम्। रमन्तु सर्वभूतानि नानपानावगाहनैः' । इति मन्त्रलिङ्ग नोपादानं विना कस्यापि खत्वमिति। ततधान्य. यागवदुत्तरप्रतिपत्तेरश्रुतत्वात् साधारणजलस्य परिग्रहमात्रेण गोतमोलेन दातुः स्वामित्वश्रुतेर्यजमानस्यापि तथात्वेन स्वामिवात्तव नानादावदोषः। तथाच गोतमः 'खामी ऋक्थक्रयसंविभागपरिग्रहाधिगमेषु ब्राह्मणस्याविज्यं लब्ध पतियस्थ विजितं निर्दिष्ट वैश्यशूद्रयोः' इति परिग्रहोऽनन्यपूर्वस्य जलढणकाष्ठादेः स्वीकार इति मिताक्षरा। ऋक्थाधिकारी व्यतमाह आपस्तम्बः ‘दायाद्यं शिलोञ्छो चान्यच्चापरपरिग्टही. तमिति'। अपरपरिग्टहीतम् अन्यास्त्रोक्तम् अस्वामिकमिति यावत् निर्विष्टं वेतनलब्ध निर्देशो भृतिभोगयोरित्यमरसिंहविकाण्ड शेषात्। हयशौर्षे 'आपोहिष्ठेति तिमृभिः पञ्चगव्य विनिक्षिपेत् । तीर्थतोयं तथा पुण्य शान्तितोयं हिजैः कृतम् । गोकुलं प्रार्थयेत् पसात् हिजान् वेदविदस्तथा। ततोऽत्र भोजयेत् हिनान् दद्यात्तेभ्यश्च दक्षिणाम् । एतत् पर्यन्तं कूपेऽपि। कापिले 'नागानामष्टनामानि लिखितानि पृथक पृथक् । ततः कुम्भे च निक्षिप्य गायत्रया च विलोद्य वै। उहरेत् पत्रिकामेकां तत्र वै नागमोक्षयेत् । यस्य नामोहरेहस स वै जलाधिपः स्मृतः। तं वै संपूज्य गन्धाोर्दद्यात् बोरच पायसम्'। पत्राण्यानस्य। योगोखरतवचनात् For Private and Personal Use Only Page #534 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir जलाशयोत्सर्गतत्त्वम् । ५२० यथाऽष्टौ नामान्याम्म्रस्य पत्रे कृत्वा तु यत्नतः । तानि च गारुड़े | 'अनम्तो वासुकिः पद्मो महापद्मोऽथ तचकः । कुलीरः कर्कट : मोष्टौ नागाः प्रकीर्त्तिताः । ततव अनन्त वासुकि कर्कटक पद्म महापद्म तचकशङ्खकुलीराणां नामान्याम्म्रपत्रे लिखित्वा कुम्भमध्ये निक्षिप्य गायत्रा गोमूत्रेण वा छन्दसा मथामीति रघुनाथष्टतमन्त्रेण आलोय यस्य नामोत्तिष्ठति तं यट्यां समावाह्यानेन नागेन अथ जलाशयस्य रक्षाकर्त्तव्येति ब्राह्मणान् श्रावयेत् । हयशौर्षे 'वैल्वकं वारुणचैव पुत्रागं नागकेशरम् । वकुलं चम्पकञ्चैव विषश्चैवाथ खादिरम् । एतेषामेव दारूणां नागयष्टिः प्रकीर्त्तिता । सवक्रकोटरं त्यक्त्वा तस्मात् कुर्य्यात् यथेपितम् । तथाच वृहस्पतिः 'शूलचक्राङ्गितं कृत्वा स्थापयित्वा जलाशये । दादशाङ्गुलमानन्तु वापौ चक्रं प्रकल्पयेत् । षोड़शं पुष्करिण्यान्तु विंशतिन्तु सरोवरे । सागरे हस्तमात्रन्तु लौहं ताम्रञ्च पैत्तलम् । चक्रञ्च विविधं प्रोक्तं कुर्य्यात्तेषां यथेप्सितम् । शतहस्ता भवेद्दापी द्विगुणा पुष्करिणौ मता । त्रिगुणन्तु सरोमानमत ऊर्द्धन्तु सागरः' । ततो द्वादशपञ्चदशविंशत्येक विंशत्यन्यतम कनिष्ठाङ्गुल्यवच्छिन्नहस्तप्रमाणयष्टिं वच्यमाणमन्त्रेण स्त्रापयेत् । गन्धद्वारेति गन्धवारिणा । श्रम् भद्रं कर्णेभिरिति तैलहरिद्रया ओम् काण्डात् काण्डादिति दूर्वाभिः श्रम् द्रुपदादिवेत्यादिना सप्तमृद्भिः । श्रम् मधुवाते टचा पञ्चामृतेन श्रोम् याः फलिनौति फलोदकेन श्रोम् युवा सुवासा इत्यादिना क्षुद्रघण्टिकायुक्तां पताकां यच्यां बध्नीयात्। ओम यष्ट्यै नम इति पाद्यादिना पूजयेत् पुष्पाद्यलङ्गतां यष्टिं कन्दरसमीपे नयेत् गुरुस्तु शङ्खादिनिःखनै राजतवरुणप्रतिमाम् उत्तिष्ठेति उत्थाय प्रदचिणत्रयं क्वत्वा आपोहिष्ठेति मन्त्रत्रयेण वरुण, For Private and Personal Use Only · Page #535 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ५२८ छन्दोगवृषोत्सर्गतत्त्वम् । स्योत्तम्भनमसीति मन्त्रेण जलाशयमध्ये चिपेत् ततस्तत्रैव खाते शाहलगोमयदधिमधुकुशमहा नदीजलपञ्चग्नानि । ओम् येवामौरोचनेदिव इति मन्त्रेण चिपेत् । श्रम् ध्रुवं ध्रुवेण मनसा इत्यादिना मन्त्रेण यष्टिमभिमन्वा यूपवचेति मन्त्रण जलमध्ये आरोपयेत् । ततो जलमातृः पूजयेत् । हियं पूर्वस्यां श्रियमाग्नेय्यां शचीं दक्षिणस्यां मेधां नैऋत्यां श्रां पश्चिमायां विद्यां वायव्यां लक्ष्मीमुत्तरस्यां सरखतीमैशान्यां विद्यामधो लक्ष्मीमूर्डे पाद्यादिभिः पूजयेत्ततोऽग्नि प्रदक्षिणीकृत्य सूर्य्यादिद्वाविंशद्देवताः पूजयेत् । वरुणं क्षमखेति वरुणं चमापयेत् । कापिलं 'शङ्खभेरोनिनादैश्व तथा वै चीरधारया' । जलाशयं वेष्टयेदिति शेषः । प्रतिष्ठाजन्तरं मात्स्ये । ' ततः सहस्रं विप्राणामथ वाष्टशतं तथा । ओजयेच यथाशक्त्या पञ्चाशद्दाथ विंशतिम् । इति श्रीरघुनन्दन भट्टाचार्यविरचितं जलाशयोत्सर्ग प्रमाणतत्त्व समाप्तम् । छन्दोगवृषोत्सर्गतत्त्वम् । प्रणम्य सच्चिदानन्द' परमात्मानमीश्वरम् । मुनीन्द्रानां स्मृतेस्तत्त्व' वक्ति श्रीरघुनन्दनः ॥ अथ तत्र जगन्नाथं नत्वा छन्दो विदां मुदे । वृषोत्सर्गप्रमाणानि वक्ति श्रीरघुनन्दनः ॥ तत्र कालमाह छन्दोगपरिशिष्टम् । छन्दोगपरिशिष्टम् । 'कार्त्तिक्यामयने चैव फाल्गुन्यामष्टकासु च । श्राषाव्यां विषुवे चैव पौष्ण आश्व For Private and Personal Use Only Page #536 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir छन्दोगबषोत्मगतत्त्वम्। ३२८ युजस्य च। स्वर्भानुना चोपसृष्टे आदित्ये चन्द्रमस्यपि । सप्तावरान् सप्तपरानुत्सृष्टस्तारयेद् वृषः' । स्वर्भानुना राहुणा पोषणे रेवत्याम् अवरान् पुनादीन् परान् पित्रादौन् । विष्णुधर्मोत्तरे 'अश्वयुक् शुक्ल पक्षस्य पञ्चदश्यां नरेश्वरः । कार्तिकेऽप्यथवा मासि वृषोत्सर्गन्तु कारयेत् । ग्रहणे हे महापुण्य तथाचैवायनहये। विषुवहितये चैव मृताहे बान्ध. वस्य च। मृताहो यस्य यस्मिन् वा तस्मिन्नहनि कारयेत्' यस्य बान्धवस्य पिनादेः यस्मिनहनि मृताहस्तस्मिन्नित्यर्थः । अत्र च आश्विनौर्णमासी विधानात् पौष्ण आश्वयुजस्य चेति रेवतीयुक्तपौर्णमासी ग्राह्या एकश्रुतिमूलत्वकल्पना. लाघवात्। कालविवेकेऽपि अग्निपुगणम्। 'एकादशाहे प्रेतस्य यस्य चोत्सृज्यते वृषः। प्रेतलोकं परित्यज्य स्वर्गलोकं म गच्छति। आद्यश्राद्धे त्रिपक्षे वा षष्ठे मासि च वत्सर । घोत्सर्गश्च कर्त्तव्यो यावत्र स्यात् सपिण्डता। सपिण्डीकरणादूई कालोऽन्यः शास्त्रचोदितः'। यस्य प्रेतस्येति मामान्यतः श्रुतेः पिटभिन्नस्यापि वृषोत्सर्गः प्रतीयते। तथाच 'आत्मानञ्च पितृ शाथ पत्नी मातामहान् सुतान्'। इत्यादि. कार्णाजिनिवाक्यात् पुगतत्ववत् स्त्रीगतत्वेऽपि फलस्याव. गमात् स्त्रिया अपि वृषोत्सर्ग: अतएव विभिन्नगोत्राणामपि वषोत्सर्ग इति हैतनिण्ये मिथाः । एष्टव्या वहवः पुना यद्येकोऽपौत्यादिवचनन्तु पुत्रस्यातिशयत्वप्रतिपादनार्थमिति । अत्र वत्सर इत्यपादानाहिष्णुधर्मोत्तरीयमृताह इति पदं यूगसंवत्सरोयमृतिथिपरम् । अतएव वशिष्ठोक्तछन्दोगपरिशिष्टमपि। अथ वृपोत्सग व्याख्यास्यामः । 'कार्तिक्यां पौर्णमास्यां अवस्यामाश्वयुज्यां दशाहे गते संवत्सरेऽतीते वेति' अत्र मृत. For Private and Personal Use Only Page #537 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir छन्दोगहषोत्सर्गतत्त्वम्। तिथिमादाय संवारगणना दशाहवत् इत्यविरोधः। एकाहदशाह इति आद्यश्राद्ध इति च अशौचान्ताहितीयदिनपरम् । 'अशौचान्ताहितीयेऽह्नि शय्यां दद्याहिलक्षणाम्। काञ्चनं पुरुष तहत् फल वस्त्रसमन्वितम्। संपूज्य हिजदाम्पत्य नानाभरणभूषणैः। वृषोत्सर्गश्च कर्तव्यो देया च कपिला शुभा' इति मत्स्यपुराणेनैकवाक्यत्वात्। अशौचान्ताहितीयेऽहौति श्रुतेनिमित्तत्वेन तदुल्लेखः 'मासपक्षतिथौमाञ्च निमितानाञ्च सर्वशः। उल्लेखनमकुर्वाणो न तस्य फलभाग्भवेत्' इति ब्रह्माण्डभविथपुराणोक्तेः। ननु तस्य निमित्तत्वे किं मानमिति चेत् तस्य कालत्वेन 'निमित्तं कालमादाय वृत्ति. विधिनिषेधयोः' इति कालमाधवीयतहगाग्यवचनम् । प्रादायेत्यत्र आश्रित्येति कल्पतरुतिथिविवेकयोः पाठः । अतएवावश्यकत्वेन कालस्य निमित्तत्वेन पर्वादिक्रियमाणस्व नित्यनैमित्तकत्वमाह मार्कण्डेय पुराणम्। 'नित्यं नैमित्तकं नेयं पर्वथावादिपण्डितैः'। अत्र वैदिकक्रियानिमित्तस्य कालविशेषस्य शुचि तत्कालजोवित्वेनाधिविशेषणीभूतस्य घरतो या सप्तमौ मा नाधिकरणे यो जटाभिः समुतो इति. वत् कालस्य विशेषणत्वेन तदाधकटतीयाप्राप्ते: किन्तु कालभावयोः सप्तमौत्यनेन तौयाबाधिका पुनः सप्तमी विधीयते शरदि पुष्पान्ति सप्तच्छदा इति वत् अतः कर्त्तविशेषणीभूतस्यापि कालस्थ वैदिकक्रियानिमित्तयोल्लेखः। अशौचव्यपगमस्य तु विलक्षणशय्यादानादौ वचनानुपात्तत्वानोल्लेख: प्राद्यवादीयविष्णुसूत्र श्रुतस्याशौचव्यपगमस्यापि ध्वंसस्वरूप. त्वेनानन्तस्य विशेषकल्पनायां सर्ववर्णसर्वाशौचसाधारणत्वेन अशौचान्तहितीयदिनस्यैव मत्स्यपुराणश्रुतस्य कल्यात्वमिति सद्य:शौचेऽपि न तदुल्लेखासङ्गतिः। 'यावदशौचं पिण्डान् For Private and Personal Use Only Page #538 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir छन्दोगद्वषोत्सर्ग तत्वम्। दद्यात्' इति विष्णुसूत्रानुरोधेन 'हे सभ्य सद्य इत्याहस्त्रिसन्ध्यैकाहिकः स्मृतः। हावावेकराविश्व पक्षिणीत्यभिधीयते'। इति भट्टनारायणकृतवचनेन सद्य:पदस्य सज्योतीरूपकालपरत्वात् प्राभरणपदं श्रवणकुण्डलवत् भूषणस्य शरीरयुक्तत्वलाभाय भूषणपदं क्रियापरं अतो न पौनरुत्य हिजदम्पती पूजयित्वा काचुनं प्रेतप्रतिकृतिरूपपुरुषं कृत्वा फलवस्त्रयुतं शय्यायामारोग्य भूषितहिजदम्पतीभ्यां शय्यां दद्यादिति हारलताकतः तेषामयमाशयः उपस्थितं हिजं विहाय पानान्तरकल्पने गौरवात् तहदिति च प्रेतवदित्येतत्परम् अतएवोक्तं प्रेतप्रतिकृतिरूपमिति स्पष्टमाह पद्मपुराणं 'संपूज्य हिजदाम्पत्य नानाभरणभूषणैः' इत्यन्तं मत्यपुराबोलतुल्यमभिधाय 'उपवेश्य च शय्यायां मधुपर्क ततो ददेत्' इत्यभिधानात्। भविष्योत्तरेऽपि 'कार्यस्तु पुरुषो हेमस्तस्यामारोपयेच तम्। पूजयित्वा प्रदातव्या मृतशय्या यथोदिता' । अतएव फल वस्त्र युतप्रेतप्रतिकतिरूपकालञ्च पुरुषवतीत्वेन शय्याया वैलक्षण्य सङ्गच्छते एवं कर्मभेदाय चकारहयमभिहितमुत्तराई। अतएव प्रागुताग्निपुराणवचने एकादशाहे केवलबषोत्सर्गोऽभिहितः अतएव अशौचान्ताहितीयदिने वृषोत्सर्गे हिजदम्पतीयूजनमावश्य कमिति निरस्त त्रिपक्षादौ वृषोत्सर्गे विलक्षणशय्यादानादौ प्रमाणं नास्ति न च 'देवव्रतोत्सर्गचड़ाकरण मेखलाः । मङ्गल्यमभिषेकञ्च मलमासे विवर्जयेत्' इति ग्रह्यपरिशिष्टौयान्मलमासेऽपि प्रेतवषोत्सर्गो नास्तीति वाच्यम् 'अशौचान्तेऽपि कर्त्तव्यं वृषोत्सर्गादिकं सुतैः। मलिम्बुचादिदोषस्तु न ग्राह्यस्तत्र कश्चन' इति विशारदप्रभृतिकृतवच नात्। 'नै तानां हितार्थाय जगत्कुर्ता नृणां प्रभुः। निर्ममे मलिनं मासं प्रेतानाञ्च हिताब For Private and Personal Use Only Page #539 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ५३२ छन्दोगबषोत्सर्गतत्त्वम्। च। अत: प्रेतक्रियाः सर्वाः कर्त्तव्यास्तु मलिम्चे' इति भविष्यपुराणाच्च। एतहहुधा शुद्धितत्त्वे विवृतमिति नेह वितन्यते। प्रेतवषोत्सर्गे वृश्रिाद्ध न कर्त्तव्य ‘नार्वाक संवत्सराहषिोत्सर्गे विधीयते। सपिण्डीकरणादूच वृद्धिधाई विधीयते' इत्युशनसो वचनात् वृषलक्षणमाह कात्यायन: 'अव्यङ्गो जीववत्माथा: पयस्विन्याः सुतो बलौ। एकवर्णो दिवों वा यो वास्यादष्ट कासुतः। यथादुच्चतरो यस्तु समो वा नौच एव वा। सप्तावरान् सप्तपरानुत्सृष्टस्तारयेहषः' । अष्टकासुत: अष्ट कासु जात: कामधेनुप्रभृतिषु मत्स्यपुगणं 'चरणानि मुखं पुच्छं यस्य खेतानि गोपते। लाक्षारससवर्णव तं नीलमिति निर्दिशत्। वृष एव मयोक्तव्यो न सन्धार्यो रहे वसन्। तदर्थमेषा चरति लोके गाथा पुरातनी। एष्टव्या वहवः पत्रा यद्ये कोऽपि गयां व्रजेत्। गौरौं वाप्यइहेद्भाऱ्या नौलं वा वृषमतसृजेत्। तीयचरणन्तु यजेहाथ अश्वमेधेनेति नारायणोपाध्यायैलिखितं वत्मतगैर्विशेष. यति 'अग्रतो लोहिता पत्नो पार्खाभ्यां नौलपाण्डरे। पृष्ठतश्च भवेत् कृष्णा वृषभस्य च मोक्षणे'। बैधकर्मार्थमण्डपान्त. वितानमुक्तं हयशीर्षपञ्चरात्रम्। 'नवेन चित्रवस्त्रेण वितानं कल्पयेद् बुधः'। अत्र च 'शुक्लवामा: शुचिर्भूत्वा ब्राह्मणान् स्वस्तिवाच्य च। कोर्तयेद्भारतञ्चैव तथा स्यादक्षयं हविः' इति दानधर्मस्थ षोत्सर्गप्रकरणीयवचनात् अक्षयहविष्वकामेन स्वस्तिवाचनानन्तरं भारतनामोच्चारणं कायं 'यटका कुरुते पापं ब्राह्मणस्त्विन्द्रियैश्चरन्। महाभारतमाख्याय पूर्वी सन्ध्यां विमुञ्चति' इति आदिपुराणोक्तप्रातर्महाभारतोच्चारणवत् राढ़देशीयास्तु विराटपर्व पाठयन्ति भविष्थे 'वृषोत्सर्गश्च विविधो जीवतो वा मृतस्य च'। इत्युपक्रम्य 'अनुज्ञां राह्य For Private and Personal Use Only Page #540 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir छन्दोगबषोत्सर्गतत्वम्। ५३३ च पुनर्गगोशं पूजयेद् घटे। ग्रहांश्चैव यजेत् पश्चात् विष्णु संपूजयेत्ततः'। छन्दोगपरिशिष्टं 'गोशालायां प्रणीयाग्निं संस्कृब्ध ब्रीहितण्डुलान् । अग्निपूषन्द्रेश्वरेभ्यो निर्वयेत् पायमं चकम्'। गोशालायामिति प्रधानकल्प : वृषभ इत्युपक्रम्य 'उत्स्रष्टव्यो विधानेन श्रुतिस्मतिनिदर्शनात्। प्रागुदक् प्लवने देशे मनोजे निर्जने वने'। इति ब्रह्मपुराणेन देशान्तरविधानात् प्रणौयाग्निमिति सङ्कल्पमाह हारीत: 'मनसा सङ्कल्पयति वाचाभिलपति कर्मणा चोपपादयति' इति भविष्यपुराणञ्च ‘सङ्कल्पेन विना राजन् यत्किञ्चित् कुरुते नरः। फलञ्चाल्पाल्पकन्तस्य धर्मस्याईक्षयो भवेत्' इति पूर्वोक्तफलाभिसन्धानेन सङ्कल्यानन्तरं यजमान एव पानं ब्रह्मवरणादिकं कुर्यात् 'दानवाचनान्वारमणवरण तप्रमाणेषु यजमानं प्रतीयात्' इति कात्यायनसूत्रात् तत्र ब्रह्मवरणं प्रथमती ज्योतिष्टोमे ब्रह्मोहालहोत्नध्वयं इत्यादिदर्शनेन अवाकाङ्गादृष्ट कल्पनाया न्याय्यत्वात् सुगतिसोपानप्रभृतयोऽप्येवं गृह्यासंग्रहे 'घूते च व्यवहारे च प्रवते यज्ञकर्मणि। यानि पश्यन्त्युदासोनाः कर्ता तानि न पश्यति । एकः कर्मनियुक्तः स्यात् हितोयस्तन्त्रधारकः । तृतीयः प्रब्रूयात् प्रश्न ततः कर्म समाचरेत्'। प्रव्रते प्रकष्टवते पूर्वोक्तडेतोहितोयवचनं कर्म नियुक्त आचार्यः । स च ब्रह्माङ्गके कर्मणि ब्रह्मा स्वयं होमाकरणे होतापि स्वयं प्रधानकर्माकरणे प्रतिनिधिरपि तन्त्रधारकः पुस्तकधारकः प्रश्नवक्ता सदस्यः। वरणविधिमाइ पारस्करः 'आसनमाहायाह साधुभवानास्ताम् अर्चयिष्यामो भवन्तमिति' आसनमाहाह आसनीयं संस्थाप्याह साधुभवानास्तामिति साध्वहमासे इति प्रतिवचनम् अर्चयिष्यामो भवन्तमिति पुनरुत अर्चय इति For Private and Personal Use Only Page #541 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir छन्दोगहषोत्सर्गतत्त्वम् । प्रतिवचनं सामर्थ्यादिति हरिशर्मा ब्रह्मास्थापनञ्च होटकतकमेव अग्निमुपसमाधाय दक्षिण तो ब्रह्मासनमास्तौर्यति कात्यायनेन एककर्तकत्वाभिधानात्। प्रणोयाग्निमिति गोभिलाद्युक्तसर्वहोमसाधारणप्रकारेण अग्निं स्थापयित्वा । तमाह गोभिलः। 'अनुगुप्ता अप आहृत्य उद कप्लवनं देशं समं वा परिसमूह्योपलिप्य मध्यत: प्राची रेखामुल्लिख्योदौ'चीच संहतां पश्चान्मध्ये प्राची रेखामुल्लिख्य मध्ये प्राचौस्तिक उल्लित्याभ्युक्षेत लक्षणादेषा सर्वत्रेति' अनुगुप्ता आच्छादिताः पतितादिभिरस्सृष्टा इति यावत् प्राङ्नीचादिदेशफलमाह गृह्यासंग्रहे मोभिल पुत्र: 'प्राङ्नीचं ब्रह्मावर्चस्य मुदङनोच यशोत्तमम्। पित्रं दक्षिण तो नीच प्रतिष्ठालम्भनं लमम्' यशोत्तममित्यत्र सान्ता अप्यदन्ता इत्यु तोरदन्तो यश. प्रदः गयाशिरवत्। परिममू ह्या सर्वत: पांशूनुत्सायं तत उपलेपनं तकरणमाइ गृह्यासंग्रहः 'इन्द्रेण वज्राभिहतः रात्रो महासुरः । मेदसा तस्य संक्लिन्ना तदर्थमुपलेपयेत्' । मध्यत: स्थण्डि लाभ्यन्तरे दक्षिणांशे न तु मध्यमांशे। उदग्गनेकविंशाङ्गुल रेखानुरोधात् अन्यथा हस्तप्रमाणे स्थण्डिले तदनुपपत्तेः 'प्राची प्रान्गताम् उदोचौच संहतां पश्चादिति प्राग्गतायाः पश्चिमे भारी संलग्नामुद गग्रां मध्ये उदग्गतायाः प्राचीः प्रागनास्तिस्रो नेला उभिख्याभ्युक्षेतेति' रेखास्य मृत्तिकोद्धारण पूर्वकमभ्युक्षेत्र ‘उति स्यो इत्याभ्युक्षेत' इति कात्यायनसूत्रात् उत्करप्रजेचरे माह उठल्यासंग्रहः । 'उल्कर एच रखान्योऽरनिमात्रं निपयेत् । हारमेतत् पदार्थानां प्रागुदोच्यां दिशि स्मृतम्' : लक्षणादेषा सर्ववेति परिसमूहनादि. परिषेकान्तं कमल अगसंज्ञकं तस्य लक्षणस्य पात्प्रक्रियासर्वत्र यत्न यत्र अस्निप्रणयनं तत्व रेखाप्रमाणमाह छन्दोग For Private and Personal Use Only Page #542 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir छन्दोगहषोमगत स्वम् । परिशिष्टं 'दक्षिणे प्राग्गतायास्तु प्रमाणं हादशाङ्गलम् । तन्मूललग्नायोदीची तस्या एवं नवोत्तरम्। उदग्गतायां संलग्ना: शेषाः प्रादेशमात्रिकाः। सप्तसप्ताङ्गुलांत्यत्रा कुशेनैव समुल्लिखेत्' । नवोत्तरं नवाधिक हादशाङ्गलम् एकविंश. त्यङ्गुलमित्यर्थः। शेषाः उकारेखयोरवशिष्टास्तिस्रः कुशेनेति सर्वत्राभिसम्बुद्धाते। एवकारेण शाखान्तरोतस्मयादिव्यावृत्तिः । मानकर्तारमाह स एव 'मानक्रियायामुक्तायामनुते मानकर्तरि। मानकद यजमानः स्याद्विदुषामेष निश्चयः' । अङ्ग ठाङ्ग लिमानस्वरूपमाह स एव। अङ्गष्ठाङ्ग लिमानस्तु यत्र यत्रोपदिश्यते। तत्र तत्र वृहत् पर्वग्रन्थि भिर्मिनुयात् सदा' स एव यजमानासविहितहोमे तु साधारणाङ्ग लिमानं यथा कपिलपञ्चरात्रम् 'अष्टभिस्तैर्भवे. ज्जैवष्ठं मध्यमं सप्तभियंवैः। कन्चसंषड़ भिरुद्दिष्टमङ्गलं मुनि सत्तम' । तैः प्र–स्यमानयवैः। कन्यसं कनिष्ठं मानन्तु पाईन 'षड़यवाः पार्श्वसम्मिताः' इति कात्यायनवचनात्। अग्निस्थापनमन्त्रमाह गोभिल: 'भूर्भुवः स्वरित्यभिमुखमग्निं प्रणयन्ति' इति अभिमुख होत्रभिमुख पाञ्चं नौत्वावलं स्थापयतीति हरिशर्मतवचनात् । प्रणयन्ति रेखोपरि स्थापयन्ति अग्निस्थापनपर्यन्तं सव्यहस्तप्रादेशस्य भूमौ निधानमाह सह्यासंग्रहः। 'सव्यं भूमौ प्रतिष्ठाप्य प्रोल्लिखेत् दक्षिणेन तु। तावनोत्थापयेत् पाणिं यावदग्निं समापयेत्' तप्रकारमाह सह्यासंग्रह छन्दोगपरिशिष्टं 'जातस्य लक्षणं कृत्वा तं प्रणीय समिध्य च। आधाय समिधञ्चैव ब्रह्माणमुपवेशयेत्' जातस्यारण्याद्युत्पन्नाग्नेरिति साग्निपरम् । लक्षणं प्रागुक्त रेखादि। ओम् 'क्रयादमग्नि' प्रहिणोमि दूरं यमराज्यं गच्छतु रिप्रवाह इति मन्त्रेणाग्ने; क्रव्यादांशं For Private and Personal Use Only Page #543 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir इन्दोषत्सर्मतत्त्वम् । 雙獎達 परित्यज्य मन्त्रलिङ्गात् दक्षिणस्यां दिशि प्रणीय उक्तप्रकारेण स्थापयित्वा यद्यग्निस्थापनानन्तरं कर्मकाले वृष्ट्याद्याशङ्कया तदग्निरन्यत्र नौयते तदा पुनर्भू संस्कारः काय्र्यः परिसमूह्योपलिप्य उल्लिख्यत्वाभ्युचेतेति संस्कारोऽनुगतोऽग्नौ भूय इति गृह्यान्तरात् तमग्निं समिध्य ज्वालयित्वा समिधं तूष्णीं तच दत्त्वा वक्ष्यमाणक्रमेण ब्राह्मणमुपवेशयेत् । ज्वालनं मुखेनाह गृह्या संग्रह: 'वस्त्रेण तु भवेद व्याधिः शूर्पेण धननाशनम् । पाणिना मृत्युमादत्ते मुखेन सिद्धिभाग्भवेत्' । समिल्लचणं तत्रैव 'नाङ्गुष्ठादधिका नोना समित् स्थूलतया क्वचित् । न निर्मुक्ता त्वचा चैव न स कोटा न पाटिता । प्रादेशानाधिका नोना न तथा स्याद्दिशाखिका । न सपत्त्रा न निर्वीर्य्या होमेषु च विजानता । विशाखिका विविधशाखायुक्ता । तथा 'शुभं पात्रन्तु कांस्यं स्यात्तेनाग्निं प्रणयेद् बुधः । तस्याभावे शरावेण नवेनाभिमुखञ्च तत् । सर्वतः पाणिपादान्तः सर्वतो - ऽचिशिरोमुखम् । विश्वरूपो महानग्निः प्रणीतः सर्वकर्मसु । एवञ्चास्याग्निप्रणयनानन्तरं पाठो युज्यते मन्त्रलिङ्गात् श्रन्यथा स्थापनानन्तरम् एतदभिधानं व्यर्थं स्यात् । ब्रह्मोपवेशनप्रकार माह गोभिल: 'अग्रेणाग्निं परिक्रम्य दक्षिणतोऽग्नेः प्रागग्रान् कुशानास्तोय्र्य तेषां पुरस्तात् प्रत्यम, खस्तिष्ठन् सव्यस्य पाणेरङ्गुष्ठेनोपकनिष्ठया चाङ्गुल्या ब्रह्मासनात्तृणमभिसंग्टह्य दक्षिणापरमष्टमं देशं निरस्यति निरस्तः परावसुरिति अप उपस्पृश्याथ ब्रह्मासन उपविशति श्रावसोः सदने सौदा· मौत्यग्न्यभिमुखो वाग्यतः प्राज्ञ्जलिरास्त आकर्मणः पय्यैवमानात् भाषेत यज्ञसंसिद्धिं नायज्ञीयां वाचं वदेत् तदा वैष्णबीटचं ययुर्वा जपेदपि वा नमो विष्णवे इत्येवं वा ब्रूयात् । युवा उभयचिकीर्षौत्रं ब्रह्मत्वञ्च तेनैव कल्पेन इत्रम् उत्त For Private and Personal Use Only Page #544 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir छन्दोगहषोत्सर्गतत्त्वम्। रासङ्गम् उदककमण्डलु दर्भवटु वा ब्रह्मासने निधाय तेनैव पराहत्याथोऽन्यच्चेष्टे तेति'। अग्रेगा पूर्वया दिशा प्रदक्षिणे. नाग्निं गत्वा अग्नेर्दक्षिणस्यां दिशि प्रागग्रान् कुशानास्तौर्य अन्यच्चेष्टे तेति वक्ष्यमाणेन सम्बन्धः न तु निरस्यतीत्यनेन तत्र ब्रह्मेति कर्तनिर्देशात न च ब्रह्मेत्यासनेन सम्बन्धः उपवेशनात् पूर्व तत्सम्बन्धाभावात् ततश्च दर्भास्तरणान्त याजमानिक कर्म ब्रह्मा तु तेषां पुरस्तात् प्रास्ततकुशानां पूर्वदिग्भागे तिष्ठ. अनुपविष्टः सव्यस्य वामस्य उपकनिष्ठया अनामिकया आसनात् यजमानास्तृतात् टणं कुशपत्रं गृहीत्वा दक्षिणपश्चिमाटमदेश नैर्ऋतकोणमिति यावत् निरस्तः परावरित्यनेन क्षिपति अप उपस्पृश्य दक्षिणपाणिना जलं स्पृष्ट्वा अथानन्तरमासने ब्रह्मा ब्रह्मत्वेन परिकल्पित उपविशति श्रावसोः सदने मौदामौति मन्त्रेण एवमेव भट्टनारायणव्याख्यानात् तेषां पुरस्तादित्यादि आवसोः सदने सौदेत्यन्त कर्म यजमानकर्तकं सौदामीति प्रतिवचनं ब्रह्मकर्तकमिति भवदेवभट्टकल्पनं हेय. मेव सौदेति सूत्रानुपात्तत्वाच्च भाषेत यन्नसंसिद्धिमिति होवान्यथा क्रियमाणे कर्मणि तत्संसिद्ध्यर्थम् एतदेवं कुरु एतत् कत्वा एवं कुर्वित्यादि भाषेत अत्राप्ययज्ञौयामसंस्कृतां वाचं वदेद यदि तदा वैष्णव्यूचम् इदं विष्णुरिति यजुर्विष्णोवराटमसौति नमो विष्णव इति प्रकारत्रितयान्यतमप्रकारं प्रायः चित्तमिति यद्युवाऽशक्तावुत्तरासङ्गमुत्तरीयं दर्भवटुः कुशब्राह्मणः सचापरिमितकुशदलैर्भवतीति भट्टभाष्यात् एकपबोकतान् कुशानिति भवदेवभट्टलिखनाच दलैर्व्यवयिते अब परिमितसंख्यात्वमाह छन्दोगपरिशिष्ट 'यज्ञवास्तुनि मुथ्याच्च स्तम्ब दर्भवटी तथा। दर्भसंख्या न विहिता विष्टरास्तरणेषु च' इति छन्दोगपरम् अन्येषान्तु शान्तिदीपिकायां For Private and Personal Use Only Page #545 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir छन्होगहषोत्मतत्त्वम्। 'सप्तभिनवनिर्वापि साईहितयवेष्टितम्। प्रोङ्कारेणैव मन्त्रण हिजः कुर्यात् कुशहिजम'। कर्मोपटेशिन्यान्तु नवभिरित्यत्र पञ्चभिरिति पाठः एतदेकवाक्यतया 'हिरावृत्त्या च मध्ये वै चाईबत्त्यान्तदेशतः। ग्रन्थि प्रदक्षिणावर्तः स ब्रह्मा ग्रन्थि. संज्ञकः' इति कालिकापुराणोक्त व्याख्येयं रत्नाकर रखा. संग्रहपरिशिष्टम्। 'जई केशो भवेद् ब्रह्मा लम्बकेशस्तु विष्टरः। दक्षिणावर्तको ब्रह्मा वामावर्तस्तु विष्टरः'। तेनैवेत्येवकारेण ब्रह्मकर्म स्वयं कत्त त्वेऽपि आवसोः सदने मौदामौवस्थ मन्त्रस्योह प्रतिषेधार्थः। स्वयञ्चेदुभयं कुयादिति छन्दोगपरिशिष्टात् कताकताक्षणवत् स्वयं तद्देशोपवेशनख कर्तव्यत्वात् कुशमयब्राह्मणादिहारा तदुपपत्तेः तेनैव पूर्ववर्म ना प्रथेति विशिष्टमानन्तव्ये द्योतयति तश्च द्रव्याखुप. योगक्रमेण अग्ने रुत्तरत: उदगग्राणि पूर्वपूर्वाक्रमेणामाध वीक्ष्य प्रोक्षणं तदनन्तरं ब्राह्मणोपवेशनमित्वर्थः अन्यायमार्ण भूमिजपादिकर्म चेष्टेत् कुयात् यजमानः परस्मैपदं छन्दोवत् सूत्राणि भवन्तीत्युतः। तथा द्रव्यासादनमाह कात्यायनः 'प्राचं प्रामुदगग्न रुदगग्रं समीपतः। तत्तथासादयेद द्रव्यं यद् यथा बिनियुज्यते'। इति भट्टभाष्यकृतञ्च 'द्रव्याणा. मुपलप्तानां होमीयानां यथाक्रमम् । सादयन् वीक्षणं कुर्यादभिरभ्युक्षणं तथा'। छन्दोमपरिशिष्टम्। 'पाज्यस्थालौ च कर्तव्या तेजसद्व्यसम्भवा। माहयौ वापि कर्त्तव्या नित्यं सर्वाग्निकर्मसु'। एवं क्रमेणाग्नि प्रणीय बौहितण्डुलान् इति शरत्यक्तधान्यतण्डलानित्यर्थः अभावे शालितण्डलान् 'बथोलवस्त्वसम्पत्तौ ग्राह्य तदनुकारि यत्। यवानामिव गोधूमावौहौणामिव शालयः'। इति कात्यायनोत: पत्र व हविनिर्वपति बोहोन् यवान् वेति गोभिलपरिभाषासि. For Private and Personal Use Only Page #546 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir छन्दोगवृषोत्सर्गतत्त्वम् । 4 षु व्रीहिषु यद् व्रीहिग्रहणं तद्वैकल्पिकयवनिरास नियमार्थं सिद्धे सत्यारम्भस्य नियमार्थत्वात् संस्कृत्य निर्वापादिक्रमेण निष्पाद्याग्न्यादिदेवेभ्यो होमाय पायसं पयोभिः पक्क भवि व्यन्तं चरु ं निर्वपेत् अग्नावारोपयेत् यद्यपि पूषात्रपिष्टक भागदन्तको हिसइति श्रुत्या पूष्णः पैष्टचरुरुचितस्तथापि भूयो विरोधे स्वल्पमन्याय्यमिति न्यायेनाग्नौन्द्रेश्वराणामनुरोधात् तण्डुलेन चरुमाह छन्दोगपरिशिष्ट' 'यद्यप्यदन्तकः पूषा पैष्टमत्ति सदा चरुम् । श्रग्नोन्द्रेश्वर सामान्यात्तण्डुलोऽत्र विधीयते' । पिष्टचरुस्तु केवल पूषदैवतपरः । सर्वत्र चरुहोमप्रकारमाह गोभिलः अथोदूखलमूषले प्रक्षाल्य शूर्पञ्च पचादम्बः प्रागग्रान् दर्भानास्तीर्य्योपसादयति श्रथ इविर्निर्वपति व्रीहौन् यवान् वा कांस्येन चरुस्थात्या वा अमु त्वानुष्टं निर्वपामीति देवतानामोद्देशं सकृद यजुषा विस्तूष्णीम् अथ पश्चात् प्राङ्म, खोऽवहन्तुमुपक्रमते दक्षिणोत्तराभ्यां पाणिभ्यां विःफलीकृतां स्तण्ड़लां स्त्रिर्देवेभ्यः प्रचालयेद्दिर्मनुष्येभ्यः सत् पितृभ्य इति पवित्रान्तर्हितांस्तण्डुलान् वपेत् कुशल: मृतमिव स्थालीपार्क श्रपयेत् प्रदक्षिणसुदा युवन् शृतमभिवा उदगुदास्य प्रत्यभिवारयेदिति । उपसादयति स्थापयति देवतानामोद्देशं देवतानामोच्चारणं यथा स्वात्तथा असु त्वाजुष्टं निर्वपामीति मन्त्रेणोदूखलोपरि ब्रीह्यादीन् कंसादिना सक्तनिर्वपेत् निचिपेत् त्रनामुषा इत्यत्र चतुर्थ्यन्त तत्तदेवतानामोच्चारणम् अतएव कात्यायन: 'असाविति नाम गृह्णातीति' नारायणीयेऽपि 'अदपदं हि यद्रूपं यत्र मन्त्र हि दृश्यते । साध्याभिधानं तद्रूपं तत्र स्थाने नियोजयेत् ? अद:पद एवोहो न तु विरूपाक्षजपादाविदमित्यादौ एवच्चा ये बाजुष्टं निर्वपामीति सामगानां यजुः प्रयोगः बहुदेवत्यः For Private and Personal Use Only Page #547 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ५४० छन्दोगहषोत्सर्गतत्त्वम्। चरौ तत्तह बतानामभिः प्रत्येक निर्वापः प्रवनिर्वापौ तु तन्बे. णैव होमोऽपि पृथक् निर्वापपरिमाणन्तु होमसंख्याशेषस्थि. त्यनुसारेणेत्याह छन्दोगपरिशिष्ट 'देवतासंख्यया ग्राह्यनिर्वा. पांश्च पृथक् पृथक् । तूष्णीं हिरेव गृलीयाहोमस्यापि पृथक पृथक। यावता होमनिष्यत्तिर्भवेद् या यत्र कीर्तिता। शेषञ्चैव भवेत् किञ्चित् तावन्तं निर्वपञ्चरुम्'। यद्यपि देव. सासंख्ययेति वचनम्। चरुः समसनीयो य इत्यु पक्क्रम्य पठितं तथाप्याकाङ्या लाघवेन च चरुसामान्यपरमिति। गोभिले निर्वापमान श्रुतेर्यजुर्वेदिकसमन्त्रकग्रहणमोक्षणे सामगेन न कायें। यजुःपरिभाषामाह जैमिनि: 'शेष यजुःशब्द इति' शेषे ऋक्सामभिन्न मन्त्र जाते। ततश्च यन्मन्त्रजातं प्रश्लिष्य पठितं गानपादभेदरहितं तद् यजुरिति अव विद्याकरवाज. पेयौ तु शास्त्रावधारणवेलायां हि यत्र प्रयोजनाभावादिति निखयः तत्रैव तदुपादानादिलोपः शास्त्रार्थः यथा कृष्णलेऽव. घातादिलोप: यत्र त्वनुष्ठानवेलामेव पुरुषदोषेण प्रयोजनाभावो ज्ञायते तदा प्राक् तविषयात् शास्त्र प्रापितपदार्थो नियमापूर्वमानार्थमनुष्ठेयः अतएव प्रकतावप्यालस्यादिना बोयादिस्थाने तण्डुलादिषु ग्रहोतेषु अवघातादि समाचरन्ति याचिकाः पठन्ति च 'घाते न्यूने तथा छिद्र सावाय्ये मान्त्रिके तथा। यन्ने मन्त्राः प्रयक्तव्या मन्त्रा यज्ञार्थसाधकाः' । मान्त्रिके मन्त्रसाध्येऽवघातादी न्यूने तत्काले मन्त्रपाठाभावेऽपि यन्त्र काले मन्त्राः प्रयोक्तव्याः अस्मिंस्तु कल्प मन्त्रार्थज्ञानस्य नास्त्युपयोगः इत्य मेव इदानी प्रयोगानुष्ठानमित्याह। चरुस्थालौपरिमाणमाह छन्दोगपरिशिष्टं 'तिर्यगूई समिन्मात्रा दृढ़ानातिवृहन्मुखी। मृण्मय्यौडम्बरी वापि चरस्थानी प्रश. स्यते'। गर्भप्रस्तारदेाभ्यां प्रादेशप्रमाणा चरस्थाली For Private and Personal Use Only Page #548 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir छन्दोगहषोमर्गतत्त्वम्। ५४१ पौडम्बरौ ताममयो एषा पायसचरावपि न विरहा। ‘पयो: ऽनुकृतसारञ्च ताम्रपावे न दुथति' इति स्मृतिसागरसारकृतवचनात्। अतएव शारदातिलके। 'ततश्च संस्कृते वही गोक्षीरण चर पचेत् । अम्लेन क्षालिते पात्रे नवे ताम्रमयादिके' । दक्षिणोत्तराभ्यामिति दक्षिण उत्तर उपरि ययोः पाण्योस्ताभ्यां मुसलं गृहीत्वेति शेषः निःफलोकतान् विधा वितुषोकतान् कण्डनप्रच्छटनाभ्यामिति शेषः' पवित्रान्त. हितान् पवित्रमन्तर्हितं व्यवहितं येषां तान्। तेन चरुस्थाल्यामुत्तराग्रं पवित्र निक्षिप्य तण्डुलान् निक्षिपेत् कुशलशृतमिव कुश लेनात्र परिपाकनिपुणेन शृतं यथा न दग्ध भवति नातिक्लिन्नं न मन्दपक्क तथा स्थालोपाकं यथा स्यात् तथा अपयेत् अतएव छन्दोगपरिशिष्टं 'स्वशाखोक्तशः खिन्नो ह्यदग्धो कठिनः शुभः। न चाति शिथिल: पाचो न च वीतरसो भवेत्' वौतरसो गालितमण्डः। प्रदक्षिणमुदायुवनिति दक्षिणावतं यथा स्यात्तथा मेक्षणेनोई मौषदवघट्ट यन् मिश्रयन् युमिश्रण इत्यस्य रूपम्। गृतमभिधाय इति स्फुटितं चरुमाज्यसुवेणाप्लाव्य उदगम्नेरुत्तरस्याम् उहास्यो. तौर्य प्रत्यभिवारयेत् पुनघृतेन तथा सेचयेत् वृषोमर्गेत्यभिधारणहयात् पूर्वं ज्वलदङ्गारेण अवद्योतनमाह छन्दोगपरि. शिष्टम् 'अधिश्रितम् अवद्योत्व सुशृतं चाभिधारयेत्। पश्चात् पुनरवद्योत्य पुन: प्रत्यभिधारयेत्'। मेक्षणादीनां प्रमाणमाह छन्दोगपरिशिष्टम् ‘इनजातीयमिभाईप्रमाणं मेक्षणं भवेत्। वृत्तं वार्डच पृथ्वग्रमवदानक्रियाक्षमम् । इभाईप्रमाणं प्रादेशहयमिनस्य प्रमाणं परिकल्पितमित्युक्तं तदहम् 'एषैव दर्वी यस्तत्र विशेषस्तमहं ब्रुवे। दर्वी घालपृथ्वग्रा तुरीयेणास्तु मेक्षणम्। मुसलोदूखले वार्ने खायते सुदृढ़े ४६-क For Private and Personal Use Only Page #549 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १४२ छन्दोगहषोबर्गतत्वमा तथा। पच्छाप्रमाणे भवतः शूर्पे वैणवमेव च। तत्र तिर्यगू. त्यादि वैणवमेव चेत्यन्तेन चर्वणमभिधाय भूमि. जपपरिसमूहनहस्तविन्यासमाह छन्दोगपरिशिष्टं 'दक्षिण वामतो वाघमात्माभिमुखमेव च। करं करण कुर्वीत करणेन्यच कर्मणः। कलाग्न्यभिमुखो हस्तौ स्वस्थानस्थौ सुसंहतौ। प्रदक्षिणं तथासौनः कुर्यात् परिसमूहनम् । करणेति षष्ठयर्थे तौया करं करस्येति पाठान्तरम्। दक्षिणं करं वामतो वामकरस्य वाह्य कुर्यात् दक्षिणहस्तमधोमुख तथाविधवामहस्तपृष्ठोपरिभावेन विपर्यस्तमात्माभिमुख जत्वा भूमिजपं कुर्यादित्यर्थः। अन्धभिमुखौ नामाभि. मुखौ स्वस्थानस्थौ न भूमिजपवहास्ती सुसंहते विस्तृतसंलग्नौ तथात्वेनैवाग्नेः परिसमूहनं विक्षिमावयवानामेकत्रीकरण रूपं सुकरं स्यात् एवमेव भट्टनारायणोपाध्यायाः एतेन दक्षिणहस्तेन कुशान् ग्टहीत्वा इति भवदेवभलिखनं निष्प्र. माणकम्। इमं स्तोममहत इति वाचेन परिसमूहेदिति सूत्रस्थ परिशेषोऽयम् एतदनुसारादेव ब्रह्मस्थापनचरुस्थापनानन्तरं भूमिजपपरिसमूहनादि भवदेवभवोरेश्वरोक्तं युक्त भट्टभाथे तु भूसिजपं वाचेन परिसमूहनं कुर्यात् पश्चाद ब्रह्मोपवेशनमिति। सरलापरिशिष्टप्रकाशयोस्तु भूमिजपानन्तरं चरुणपणमित्युक्ताम्। अम्निस्तरंणमाह गोभिलः । 'अग्निमुपसमाधाय कुशैः समन्तात् परिस्तृणुयात् पुरस्ता. इक्षिणतः उत्तरतः पवादिति सर्वतस्त्रिहतं पञ्चतं बहुलमयुग्ममसंहतं प्रागौमूलानि छादयविति'। उपसमाधाय प्रज्वाल्य समन्तात् सर्वतः पुरस्तादित्यनेन क्रमेण सर्वतः सर्वासु दिक्षु विकृतं पञ्चवतं वा विकत्वः पञ्चकत्वो वा। बहुलं बहुलवकम् अयुग्म युग्मभिवम असंहतमसंलग्न पृथक For Private and Personal Use Only Page #550 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir छन्दोगोमतखम्। पृथक् विकृतं पषतं वेत्यनेनायुग्मे सिऽयुग्मग्रहणमेकाहतस्यापि प्रास्यर्थं तथाच सधान्तरं सचिर्वा प्रतिदिशं प्रदक्षिणम् पग्निं स्तुणातौति एवमेव भट्टनारायणचरणाः तत्र सक्कदाहतमशताविषयं पूर्वास्तृताहतानां मूलानि पश्चादा. मृताः करणभूतेश्छादयन् परिस्तृणुयात् एवञ्च प्रतिदिशं दर्भवयेणाकृतानि कृत्वा तेषां मूलानि तथैवाच्छादयेत् । इति संस्कारतत्त्वेऽधिकं लिखितम्। ततो दशदिक्षु खस्तिकान् दद्यादिति भवदेवभट्टः । अस्मिन्नेव समये प्रासानाम् अर्थमानुपकल्पयति खादिरान् पालाशान् वेति गोभिलेनोकानां 'प्रादेशयमिध्यस्य प्रमाणु परिकीर्तितम्। एवं. विधाः स्युरेवेह समिधः सर्वकर्मसु । समिधोऽष्टादशेनस्य प्रवदन्ति मनीषिणः। दर्श च पौर्णमासे च क्रियावन्यासु विंधतिम्' इति कात्यायनेन विशेषितानां विंशतिकाष्ठिका. रूपसमिधमङ्गहोममाघनिषेधाहषोत्माङ्गहोमेऽपि निषेधः अङ्गहोमममित्तन्त्रशोथत्वाख्येषु कर्मसु। येषाञ्चैतदुपर्युक्त तेषु तत्सदृशेषु च। पक्षभङ्गादिविपदि जपहोमादिकर्मसु । सोमाहुतिषु सर्वासु नैतेवियो विधीयते' इति कात्यायनबचनात्। पङ्ग होमाः सौमन्तोनयनचूड़ाकरमादौ विहितास्तषु पस्त्र सीमन्तोनयनादेः प्राधान्यात् तथा हिधा होमा यात्रिका प्रसिहाः तन्वहोमाः क्षिप्रं इयते इति सुत्पत्त्या सायं प्रात:मादयः तन्त्रहोमाच परिसमूहनवहिरास्तरणाद्यङ्गविस्तारयुताः तत्र ये समिहविष्कास्तन्त्रहोमाः यस मुखप्रसवार्थ गोयन्तीहोमः येषां च सायं प्रातोमादीनाम् एतदिमाख्य द्रव्यं पथात् अथे. यानुपकल्पयते इत्यनेन सूत्रेणोलं तेषु तत्सदृशेषु विप्रहोमादिषु इथस्य निवृत्तिर्भवेदिति विवाहोत्तरगोभिलोत. For Private and Personal Use Only Page #551 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ५४४ इन्दोगहषोन्सर्गतत्वम्। गोयानकालौनाक्षमङ्गादिविपदि तबिमित्तके होमे 'लौकिक वैदिके चैव हुतोच्छिष्टे जले क्षिती। विखदेवस्तु कर्तव्यः पञ्च. सूनापनुत्तये' इत्याद्युक्तजलक्षित्यादिहोमषु सोमरसाहुतिषु इमस्य नित्तिरित्यर्थः । गोभिल: 'वर्हिषि स्थालौपाकमासाद्य इधमभ्याधायाज्य संस्कुरुते' इति आस्तीर्ण कुशेषु चरूविधाय समिधमग्नावाधाय ज्वलनार्थत्वादमन्त्रकम्। तथाच कात्यायनः 'इमोऽप्ये धार्थमेवाग्नेहविराहुतिषु स्मृतः' । प्राज्यमाह खासंग्रहे 'अग्निना चैव मन्त्रेण पवित्रेण च चक्षुषा । चतुर्मिरेव यत् पूतं तदाज्यमितरद वृतम्। वृतं वा यदि वा तैलं पयो वा दधि यावकम् । प्राज्यस्थाने नियुक्तानामाज्यशब्दो विधीयते' शेषवचनं यजपाऊयमपि संस्कारविधिमाह गोभिलः। 'तत एव वर्हिषः प्रादेशमात्रे पवित्रे कुरुते'। इति तत प्रास्त तात् प्रादेशमात्रे विस्तततर्जन्यअष्टप्रमाणे द्विवचनं दलापेक्षं न तु 'अनन्तर्गमिणं मार्ग कौशं हिदलमेव च । प्रादेशमात्र विज्ञेयं पवित्र यत्र कुनचित्' इति कात्यायनोक्तहिदलपवित्रस्य हित्वं तथाले प्रादेशमात्र इति व्यर्थं स्यात् प्रतएव कात्यायनेनैव आज्यस्योत्पवनार्थं यत्तदप्य तावदेवत्वेकत्वेन निर्दिष्टम् अनन्तगर्भिणमन्तर्गर्भस्याभावोऽनन्तगर्भ तद्युक्तमन्तर्गर्भशून्यमित्यर्थः । 'अनन्तस्तरुणौ यो तु कुशौ प्रादेशसम्मितौ। अनखच्छेदिनी सायौ तौ पवित्राभिधायको' इति शौनकवचनैकवाक्यत्वात्। अत्र दलेऽपि कुथपदप्रयोगः । गोभिल: ओषधिमन्तर्धाय छिनत्ति न नखेन पवित्रस्थो वैष्णव्याविति' ब्रौद्यादिकमन्तराकत्वा गोभिल: 'प्रथैने पहिरनुमाष्टि विष्णोर्मनसा पूर्तस्थः' इति। एने पवित्रे। 'संपूयोतपुनात्युदगग्राभ्यां पवित्राभ्यामङ्गष्ठाभ्यां चोपकनिष्ठाभ्यां For Private and Personal Use Only Page #552 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir इन्दोमहषोत्तमतत्त्वम् | ५४५ वाङ्गुलिभ्यामिति' अभिसंण्टा प्राक्यस्त्रिरुत्पुनाति 'देवस्वासवितोत्पुनात्वच्छिद्रेण पवित्रेण वसोः सूर्यस्य रश्मिभिः’ इति सकद यजुषादिसूष्णमिति संपूय प्रकृतमाज्य कथं पवित्रमन्तरा कत्वा स्थाल्यामाज्य समावपेत् इत्येवं वच्यमाणविधिनेति भट्टभाष्य संपूय मक्षिकाद्यपनीयेति - सरला उत्पुनात्युर्द्ध शोधयति तत्प्रकारमाह उदगग्राभ्यामिति अङ्गुष्ठाभ्यामिति द्विवचनं पासिद्दयार्थम् एवमनेन प्रकारेण प्रतिसंग्टह्य प्रकृते पवित्रे प्राक्श इति प्राग्गतं freeyनात अग्नो वारचयं घृतं निक्षिपति तत्प्रकारमाह मन्त्रेण समस्तिष्णीं गोभिल: 'अथैने अद्भिरभ्युच्याग्नावुत्सृजेत् इति श्रथान्तरमेवामुञ्चन एने पवित्रे सव्येन गृहीत्वा दक्षिणेनाभ्युच्च गोभिलः । 'अथैतदाज्यमधिश्रित्वोदगुद्दासयेदेवमाज्य संस्कारकल्पो भवतीति' । आज्यं तदयुतपाचमधिश्रित्याग्नेरुपरि कृत्वा उदगुत्तरतः उदासयेत् अवतारयेत् यत्रैवाज्य संस्कारस्तत्रैवायं कल्प इत्यत्र गर्भपात - संस्कार सक्कत् संस्कृतान्यपात्रे यानि प्रक्षिप्यन्ते तेषां संस्कारान्तरापेक्षा नास्तीत्याह गृह्यासंग्रहः । ' तथा सीमन्तिनी नारौ पूर्वगर्भेण संस्कृता । एवमाज्यस्य संस्कार: संस्कारविधिदेशितः । श्रश्वलायन गृह्यपरिशिष्ट' 'सौमन्तोन्नयनं प्रथमे गर्भे सोमन्तोवयनसंस्कारो गर्भपात्नसंस्कार इति' श्रुतिरिति गर्भपात्रयोग्यं गार्भपात्रः गर्भस्य उदरस्थस्य पात्रस्य तदाधारस्य स्त्रिया इति कल्पतरुः । हारीत: 'सक्कच 'कृतसंस्काराः सौमन्तेन कुलस्त्रियः । यं यं गर्भं प्रसूयन्ते स गर्भः संस्कृतो भवेत्' । गोभिलः । 'पूर्वमाज्यमपरस्थालीपाक' इति श्रत्र पूर्वापरदेशस्थित्याज्यस्थालीपाकयोस्तथा पदेशः तेन तौ पूर्वापरौ स्थाप्यौ प्रथमतो अग्नेरुत्तरस्या a For Private and Personal Use Only Page #553 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ५४६ छन्दोमहषोत्सर्गतत्वम् । मासादन ततच कर्मकाले सौकय्यात् अग्नेः पश्चात् तथाच ह्यान्तरं 'होत्रग्न्योरन्तराज्यहविषौ आसादयेदिति' छन्दोगपरिशिष्टं 'होमपात्रमनादेशे द्रवद्रव्ये स्रुवः स्मृतः ' तथा खादिरो वाथ पालाशो द्विवितस्तिः सुवः स्मृतः । सुगबाहुमात्रा विज्ञेया वृत्तस्तु प्रग्रहस्तयोः' । खादिर: खदिरकाष्ठनिर्मितः पलाशकाष्ठनिर्मितो वा प्रगृह्यतेऽस्मि निति प्रग्रहो दण्डः स च वर्तुलः स्रुवाग्रे घ्राणवत् खातं दाङ्गुष्ठपरिमण्डलं जुह्वाः सराववत् खातं सनिर्वाहं षडङ्गुलम् । सुत्राय नासारन्ध्रवन्मध्यस्थितमय्यादमङ्गुष्ठद्दयमिदं वर्त्तलविलं जुह्वास्तु खातं सरावाकारं निःशेषवहन साधनता निर्वाहपदवाच्यः प्रणालीसहितं षड़ङ्गुलं जानीयात् । 'तेषां प्राक्शः कुशैः काय्र्यः संप्रमार्जो जुहषता प्रतापनच्च लिप्तानां प्रक्षाल्योष्णेन वारिणा । स्रुवस्रुचोर्व्यक्तिभेदातृ बहुवचनं पूर्वाभिमुख मार्जनं कुशैः कार्य्यं घृतादिलेपवतान्तुक्तेन वारिणा प्रचालनमग्नौ प्रतापनं कार्य्यं लेपरहितानान्तु प्रतापनं दर्भेः संमार्जनमभ्युक्षणं पुनः प्रतापनमुत्तरतो निधानञ्च कुय्यात् तथाच कात्यायनः 'स्रुवं प्रतप्य दर्भे: सम्मार्ज्याभ्युच्य पुनः प्रतप्य निदध्यादिति' । धान्यादिसंस्कारं वारत्रयं कुय्यादिति भवदेवभट्टः । हरिशर्मा णाप्येतत्'प्रकरणे सत्रिर्वेति वचनादित्युक्त होमकाले पञ्चाङ्गुलांस्त्यक्त्वा 'शङ्खमुद्रया स्रुवो धाय: 'पञ्चाङ्गुलान् वहिस्त्यक्त्वा धारयेच्छङ्गमुद्रया' इति वचनात् पाण्याहुतौ च गोभिल: 'उत्तानेनैव हस्त ेन ह्यङ्ग ुष्ठाग्रेण पौड़ितम् । संहताङ्ग ुलिपाणिस्तु वाग्यतो जुहुयाद्धविः' । अत्र परिमाणमाह कात्यायनः । ' पाण्या इति द्वादशपर्व पूरिका कंसादिना चेत् स्रुवमात्रपूरिका । दैवेन तीर्थेन च हयते हविः खङ्गारिणि खर्चिषि तत्र For Private and Personal Use Only Page #554 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir छन्दोग पोसत त्वम् । पावके ' अशक्तौ तु स्मृति: 'श्रार्द्रामलकमानेन कुया होमहव बलौन् । प्राणा इति बलिश्चैव मृदं गावविशोधनोम्' । कात्यायन: 'योऽनर्चिषि जुहोत्यग्नौ व्यङ्गारिणि च मानवः । मन्दाग्निरामयावी च दरिद्रश्च प्रजायते । तस्मात् समिद्धे होतव्य' नासमिद्धे कदाचन | आरोग्यमिच्छतायुख श्रियमात्यन्तिकौन्तथा । जुहषंख हुते चैव पाणिशूर्पस्फादारुभिः । न कुय्यादग्निधमनं न कुय्याजनादिना । मुखेनैव धर्मदग्निं मुखाप्रषोभ्यजायत । नाग्निं मुखेनेति च यल्लौकिके योजयन्ति तत्' । हि यस्मात् मुखपाठ्यमन्त्रात् एष संस्कृताग्निः ततश्च लौकिक इति तदितराग्निपरम एतेन लौकिक इति श्रौताग्निभिन्नपरमिति मैथिलोक्त' हेयम् । जुहषंख तेनैवोपक्रमवचनेन संस्क्रियमाण संस्कृताग्न्योरेव पाणिशूपदि निषेधमुखेन न मुखोपधमनस्य विदितत्वात् तद्यतिरिक्तस्यैव लौकिकशब्द नाभिधानस्यौचित्यात् श्रहितत्वस्यानुपस्थितेथ एवमेव गुरुचरणाः तत्तु 'अग्निस्तु नामधेयादी होमे सर्वत्र लौकिके' इति छन्दोगपरिशिष्टवचनेन नामकरपाद्यर्थाग्ने लौकिकमुक्तं तत् न ह्यग्ना वन्यहोमः स्यात् इति तस्यैव वचनान्तरेण साग्नेः स्वीयश्रोताग्नी तत्करणनिषेधात् लौकिकाग्न्यन्तरमादाय कर्त्तव्यताविधायकं न तु तदग्नेः संस्कारानन्तरमपि लौकिकत्वप्रतिपादकम् । इति संस्कारतत्त्वे लिखितम् । गोभिलः 'अग्निमुपसमाधाय परिसमूह्य दक्षिणजान्वक्तो दक्षिणेनाग्निमदितेऽप्यनुमन्य स्वेत्युदकाञ्जलिं प्रसिञ्चेदिति अनुमतेऽनुमन्यस्वेति पश्चात् सरस्वत्यनुमन्यखेत्युतरतो देवसवितः प्रसुति प्रदक्षिणमग्नि पर्य्यचेत् सक्कत् त्रिर्वा पर्युचणान्तान् व्यतिहरत्रभिपर्युक्षण होमीयमिति' । अग्निमुपसमाधाय काष्ठादिना प्रज्वाल्य परिसमूह्य विचिप्ता । For Private and Personal Use Only -५४० Page #555 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ५४८ छन्दोगषार्गतत्वम् । वयवाने कोक्कत्य दक्षिणजान्वक्तो भूमिगतदक्षिणजानुर्दक्षिणे. नाग्निमग्नेर्दचिणेऽदितेऽनुमन्यस्वेति मन्त्रेणोदकाञ्जलिं प्राग्गतं सिचेदनुमत इत्यादिना अग्नेः पचादुदकसंस्थ' सिञ्चेत् अग्नेरुत्तरे सरस्वत्यनुमन्यस्वेत्यनेन प्राक् संस्थ' सिञ्चेत् देवसवितः प्रसुवमित्यादिमन्त्रेण प्रदक्षिणमग्न यथा स्यात्तथा अग्निमुदकाञ्जलिना वेष्टयेत् । त्रिर्वेति फलभूमार्थं तत्र मन्त्रो - ऽपि विधोञ्चाय्र्य मुख्यावृत्तौ गुणावृत्तेर्युक्तत्वात् पर्य्युचणान्तानिति बहुवचनं चित्वपचे दण्डवदुदकधारादिरम्यन्तो भवतौत्यन्तद्दयं व्यतिहरन् मिश्रीकुर्वन् होमीयं होमद्रव्यं पर्य्युक्षणतज्जलेन स्पर्शयनिति वेष्टनप्रकार उक्तः चरुहोमे विशेषमाह गोभिलः । ' पर्य्यक्ष्य स्थालीपाके श्राज्यमानीय मेक्षणेनोपघातं होतुमेवोपक्रमतः' इति । अदितेऽनुमन्यखेत्येवं पय्युच्यस्थालौपाके चरावाज्यमानीय प्रचिप्य मेचणेनोपघातम् उपहत्यादाय होतुमेवोपक्रमते श्रारभते उपघातमिति हिंसायाचैककर्मकादित्यनेन तृतीयान्तोपपदणमासिद्धम् एवकारकरणमुपघातहोमेऽभिघारितचताभ्यङ्गप्रतिषेधार्थं होतुमेवोपक्रमते नान्यत् उपघात होमलचणञ्च गृह्या संग्रहे । 'पाणिना मेक्षणेनाथ स्रुवेणैव तु यद्धविः । हयते चानुपस्तौर्य उपघातः स उच्यते यद्युपघातं जुहुयात् चरावाज्यं समावपेत् । मेचणेन तु होतव्य' नाज्यभागो न स्विष्टिक्कत्' । बहुदैवत्यचरु होमे तु उपघातहोम एव चरौ च बहुदैवत्ये होमस्तस्योपधातवदिति परिशिष्ट प्रकाशष्टतवचनात् ततश्च चरावाज्यमानीय प्रपदविरू पाचौ जपित्वा समिधमादाय जुहुयादिति भट्टभाष्यं युक्ताः चैतत् क्षिप्रहोम एव परिसमूहनादिवर्जनेन तदितरत्र तेषां लाभात् तथाच छन्दोगपरिशिष्टम् । 'न कुर्य्यात् चिप्रहोमेषु द्विजः परिसमूहनं विरूपाक्षश्च न जपेत् प्रपदञ्च विवर्जयेत्' I For Private and Personal Use Only Page #556 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir छन्दोगपोसतवमा ५४४ विप्रहोमेषु अब्राकेषु सायं प्रात: शोयन्ती होमादिषु ब्राह्मण इमं स्तोममहत इत्यादिमन्त्र कपरिसमूहन न कुर्यात् विरूपाक्षप्रपदौ च त्यजेत्। प्रपदश्च तपश्च तेजश्चेति मन्त्रः काम्य' कर्मार्थं यदि कुशण्डि का तदा प्रपदजपानन्तरं विरूपाक्षजप इति भवदेवभट्टः । तत: प्रक्कतहीमकर्मणि वङ्गेस्तत्तत्रामाह्वाने रह्यासंग्रहे गोभिलपुत्रः 'प्रायश्चित्ते विधुश्चैव पाकयज्ञे तु साहसः। लक्षहोमे तु वह्निः स्यात् कोटिहोमे हुताशनः । पूर्णाहत्यां मृड़ो नाम शान्तिके वरदस्तथा। आइय चैव होतव्यं यो यत्र विहितोऽनलः'। ततश्च वृषोत्सर्गाङ्ग होमस्य पाकाङ्गत्वात् साहमनामत्वमग्न रिति वृषोत्सर्ग कर्मणि अग्ने त्वं साहसनामासोति नाम कृत्वा पिङ्गः श्मश्रुकेशाक्ष: इति प्रादित्यपुराणीयं ध्यानं कृत्वा साहसाग्ने इहागच्छ इहागच्छ इत्यावाह्य एतत् पाद्यम् ओम् साहसनाम्ने ऽग्नये नमः इत्यादिभिः पूजयेत्। होमात् पूर्व वह्निपूजनमाह मार्कण्डेयपुराणं 'पूजयेच्च ततो वह्निं दद्याच्चान्याहुतीः क्रमात्' । ततश्च प्रकृतहोमपूर्वापरयोस्तुणी समित्प्रक्षेपमाह छन्दोगपरिशिष्टम्। 'समिदादिषु होमेषु मन्त्रदैवतवर्जिता। पुर. स्ताञ्चोपरिष्टाच्च इन्धनार्थं समिद्भवेत्'। स्मृति: 'मन्त्रेणोङ्कारपूतेन वाहान्तेन विचक्षणः। स्वाहावसाने जुहुयायायन् वै मन्त्रदेवताम्। स्वाहान्तमन्त्रे स्वाहान्तरं निषेधयति सर. लाभट्टभाष्थ मन्चतन्त्रप्रकाशश्च 'नमोऽन्तेन नमो दद्यात् स्वाहान्ते हिठमेव च। पूजायामाहुती चापि सर्वत्रायं विधि: स्मृतः' बिठः स्वाहेत्यागमविदः। सरलाभभाथयोरप्येवम् । गोमिल: 'भाज्याहुतिष्वाज्य मेव संस्कृत्योपघातं जुहुयाब्राज्य. भागौ न खिष्टिकदाज्याहुतिष्वनादेशे पुरस्ताञ्चोपरिष्टाच महाव्यातिभि:मो यथा पाणिग्रहणे तथा घड़ाकर्मण्युप For Private and Personal Use Only Page #557 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir . ५० इन्दोगहषोसर्गतखम्। नयने गोदाने' इति पान्याहुतिषु चतुर्थी कर्मादिषु पान्य. मेव यथोक्तविधिना संस्तत्व उपघातं सुवेणोपहत्य जुहुयात् । भाज्यमावकहोमेषु प्राज्यभागविष्टिकतातिदेशप्राप्तानां निषेधः। एवमान्यमानेकहोमेषु तिहोमादिषु अनादेशे यत्र पुसवनशाकर्मसीमन्तोनयनचूड़ाकरणादिषु पसादग्नेकदा गग्रेषु दर्भेष्वित्यादिनाग्निग्रहणं प्रागुक्तं विशिष्य होमो नोपदिष्टस्तत्र प्रधानकर्मणोऽशाभिमर्षणादेः पुरस्तावोपरिष्टाच महाव्यातिभिः भूर्भुवःस्वरिति तिसभि_मः कर्तव्यः पाणिप्रहणादौ तु महाव्याहृतिभिः पृथक् समस्ताभिश्चतुर्थीमिति गोभिलसूत्रेण यथा पाणिग्रहणे चतसस्तथा चूड़ादिषु संस्कार स्पेषु पूर्व पश्चाच चतस्रथतम्रो महाव्याहृतिभिराहुतयः स्युः इति चरुहोमानन्तरं गोभिलेन महाव्याहृतिभिराज्येनाभि जुहुयादिति सूत्रेण चरुहोमे पश्चान्महाव्याहृतिभिर्होमः कर्तव्यो न तु पूर्वमिति गोभिल: 'यधुवा उपस्तौर्णाभिधारितं जुहुयादाज्यभागावेव प्रथमौ जुहुयाञ्चतु होतमाज्यं ग्टहीत्वा पश्चात भृगूणामग्नये स्वाहेत्युत्तरत: सोमायेति दक्षिणतः प्राक्शो जुहुयादिति' सुवेण सुचि यदाज्यं प्रथमं रयते तदु. पस्तौणं यहविर्स होत्वानन्तरमाज्यं दीयते तदभिधारित यदि तथाविधं होतुमिच्छेत्तदाज्यभागावेव प्रथमौ जुहुयात् खुचा होमस्तु अनेन ग्रहोतं जुह्वा जुहोतीति ययान्तरात् सुवेण सुचि चतुर्बारमाज्यं ग्टहीत्वा भृगूणां भृगुगोत्राणामिति सरला पञ्चावदानानि पञ्चाःयाणामिति गद्यान्तरात् भार्गव प्रवराणामिति भट्टभाष भृगुगोत्राणां भार्गवप्रवराणामिति भवदेवभः तेषां पञ्चवारं तथा गृहीत्वा श्रीम् अग्नये स्वाहेबनेनाम्न मध्यदेशादुत्तरे प्रानु खधारण जुहुयात् 'उत्तरे पाग्ने यं दक्षिणे सौम्यं मध्ये प्रन्या पाहुतयः' इति सांख्या For Private and Personal Use Only Page #558 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir छन्दोगहषोंसर्गतत्त्वम् । ५५१ यनसूवात् तथैव दक्षिणभागे प्रोम् सोमाय स्वाहेति जुहुयात् एतत् सर्वचरुसाधारणं विधाय प्रकृतहोमं कुर्यात् तत्र वृषोत्सर्गे छन्दोगपरिशिष्टम् 'पोम् अग्नये स्वाहा प्रोम् पूणे स्वाहा ओम् इन्द्राय खाहा भोम् ईश्वराय स्वाहा एतेभ्य एव जुहुयामेक्षणेनावदाय च। सुच्चाहुतौवरोः पृथक् सिञ्जेदाज्याभिधारितम' ओम् अग्नये स्वाहेत्यादिमन्त्रैमन्त्र प्रकाश्य देव ताभ्यः स्रुचि कृतोपस्तरणानन्तरं चरोमैक्षणेन मध्यपूर्वाईयोहिरवदाय भृगूणां पथादर्डावदानेन च विरवदाय तेनाभिधार्य चतुरावत्तं पञ्चावत्तं वा जुहुयात् पृथगाहुतीनं तु तन्त्रणेति अवदाय च होमात् पूर्वमवदानक्षतं चरस्थानं चताभ्यनार्थमाज्येन प्लावधेदिति वक्ष्यमाणगोभिलसूत्रेण स्विष्टिकचविरभिघारानन्तरं क्षताभ्यङ्गनिषेधादन्यत्र क्षताभ्यङ्गप्रतीते. रिति तथा सोमं राजानं वरुणं शुक्रन्तेऽन्यदित्यपि। इन्द्रा. पर्वता बहता आवो राजानमित्यूचः । 'चतुर्म होतं तत्वाज्य. माभिग्भिः पृथक् पृथक। स्वाहाकारान्ताभिर्जुहुयात् विधिवत् सदा'। सुवेण चतुद्धी वृतं सुचि रहौत्वा श्रीम् सोमं राजानमित्यादि ऋग्भिश्चतसृभिः खाहाकारान्ताभिसतम आहुतौ डुयात्। ऋक्परिभाषामाह जेमिनिः । तेषा. मृक् यत्रार्थवशेन पादव्यवस्थितिस्तेषां मन्त्राणां मध्ये यत्रार्थवशेन एकान्वयित्वेनानुष्टवादिना यादव्यवस्थितिः सा ऋक् भूगूणाञ्चेदवापि पञ्चावत्तं तदा सर्वचरहोमसाधारणगोभिलो. जस्विष्टिकतादि होमः। यथा भोभिल: 'प्रथ खिष्टिकत उपस्ती-वाघ उत्तराई पूर्वाद्वात् सक्कदेव भूयिष्ठ हिरभि. घारयेत यावा पञ्चावत्तं स्यात् द्विरुपस्तीसंवदाय दिरभिघारयेत् न प्रत्यनक्त्यवदानस्थानम् अयातयामतायै अग्नये खिष्टिकते स्वाहा इत्युत्तराई पूर्वाई जुहुयात् महार For Private and Personal Use Only Page #559 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ५५२ छन्दोगहलोत्सर्गतत्वम्। व्यावृतिभिराज्येनाभिजुहुयात् प्राविष्टिकत पावापो गणे-- ब्वेक परिसमूहनमियो वहि: पर्युक्षणमाज्यभागौ सर्वेभ्यः समवदाय सक्कदेव सौविष्टिकतं जुहोति हुत्वैतन्मेक्षणमनुप्रहरीदिति' स्विष्टिक्कदर्थ सचि तनवं दत्त्वा चरोरत्तरतः पूर्वाईभागादौशानकोणरूपान्मेक्षणेन बहुतरमेकवारं महोत्रा मचि स्थापयित्वा वारहयं तेन सेचयेत्। पञ्चावदानपक्षे वृतम्र वहयेनोपस्तरणं सक्नविर्निक्षेपः पुन तेनाभिषेचनहयमिति पत्र मेक्षणक्षतस्थानं न कृतेन लावयेत् पुनर्यागार्थमेव तत् ततश्च यागायोग्यतारूपयातयामतायामपि न दोष इत्यर्थः । ततोऽग्नये स्विष्टिकते स्वाहेत्यनेन ईशानकोणे जुहुयात् । ततो भूर्भुवःस्वरिति तिसृभिर्महाव्याहृतिभिर्होमः अस्य चरुहोमे पथादुपदेशात्र प्राकरणमिति । पा उप्यते इत्यावापः प्रधानहोम: स तु खिष्टिकहोमात् प्राक न पचादित्यर्थः एवक्ष मुख्यहोमे त्वक्वते यदि चरुनष्टो दुष्टो वा तदान्यः पायः मुख्ये कृते चेबाशदुष्टौ तदाज्येनैव खिष्टिकहोम इति सरला। गणेष्वेकदानेकयागेषु एकमेव न प्रत्येक परिसमूहनादि उपलक्षणत्वात् उदूखलमुसलाद्यपि एवं विष्टिकहोमोऽपि सकत् उपलक्षणमेतत् व्याहत्याद्यपीति सरला। अनुप्रहरेत् अम्नौ प्रक्षिपेत्। एवम् उत्तप्रकारेण यथायथं प्रकृतहोमं समापयेदिति। छन्दोगपरिशिष्टं 'रूपिण्यो वत्सतर्यस्तु चतम उपकल्पयेत्। ताभिः स हैनं प्राग्नीवमग्नरभ्यासमानयेत्। ततोऽरुणेन गन्धेन मानस्तोक इतौरयन्। वृषस्य दक्षिणे पाखें त्रिशूलाङ्गं समुलिखेत् । वृषाज्यसीति सव्येऽस्य चक्राइमपि दर्शयेत्। तप्तेन पवादयसा स्पष्टौ तावेव कारयेत् । अथैनं कल संस्थाभिरभिरेको वृषेण वा। सौषधिसुगन्धीभिः सापयेहसिका अपि । परिधाग्याहते शक्के वाससौ हेमपट्टकम्। For Private and Personal Use Only Page #560 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir छन्दोगडयोमर्मतत्वम्। ५५३ सामिष्या हषा सोम सामन्यां शिरसि न्यसेत् । वसती. चतुष्टययुक्त' प्रामुखं सुषमग्निसमीपमानयेत्। लामादिना मानस्तोक इति मन्त्रेण वृषस्य दक्षिणफलके विशूलाल षाज्यसौति मन्त्रेण वामफलके चक्राकारमझ कुयात् तप्तलोईन तौ स्पष्टौ कारयेत्। ततश्च प्राञ्च प्राञ्चमुदगम्नेरिति मागुक्तवचनात् पूर्वासादिताभिः कलसस्थाभिरद्भिः 'मुरा मांसौ वचा कुष्ठ शैलेयं रजनीयम्। शठौचम्पकमुस्तञ्च सर्वोषधिगणः स्मृतः। इति सौषधित्वेन परिभाषितैर्दशभि. ट्रव्यैः सुगन्धोकताभिरद्भिरेको वृषा विराजत्यनुगौयमानेन एको वृषाभिधानेन साम्रा अग्नेरग्रं षं स्थापयेत् न त 'बोहयः शालयो मुहा गोधूमाः सर्षपास्तिलाः। यवाचौषधयः सप्त विपदो प्रन्ति धारिताः' इति छन्दोगपरिशिष्टोता द्रव्यैर्मिधर्म नारायणोपाध्यायोक्ता युक्त सामपरिभाषामाह जैमिनिः। 'गौतेषु सामाख्येति' गौतेषु गौयमानेषु मन्त्रषु सामसंज्ञा इत्यर्थः । सौषधित्वेनापरिभाषितत्वात् सुगन्धित्वायोगाश्च तथैव वत्मिका अपि नापयेत् तूष्णों न तु मन्त्रण मन्त्रलिङ्गविरोधादिति नारायणोपाध्यायाः । वस्तुतस्तु ऋगर्थे विरोधो न दृश्यते पाहतमाह वशिष्ठः 'ईषधोतं नवं खेतं सदर्श यत्र धारितम्। पाहतन्तद्विजानीयात् सर्वकर्मसु पावनम्' एवं लक्षणवस्त्रहयेन वषमासाथ प्रोम् सत्यमिथ्यावृषोदसि हषाजूतिर्नोविता । वृषाग्रथिषेपरावतिषोरितिश्रुतिः षादेव माम् पसिहषादेव वृषव्रतः। हवाधर्माणि दधिष पति ऋग्हयगीयमानसामभ्यां वृषस्य ललाटे सौवर्णवीरपई बीयात् छन्दोगपरिशिष्टम् अथाग्निपरिक्रमणमासां वझतरोगामेकामनुगमयेत्। ताच अनुगच्छन्ती प्रति. मन्त्रोत काम्यासि मियासि इण्यासि इड़ासि अनन्तासि सरस्वत्यसि For Private and Personal Use Only Page #561 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ५५४ इन्दोगवृषोत्सर्गतत्त्वम् । मासि विश्रुतिरसि इति वत्सतरोणां मध्ये चोत्सृजति । एनं युवानं पतिं वो ददानि तेन क्रोड़न्तोवरथः प्रियेण मान: साप्तजनुषा सुभगारायस्पोषेण समिषामदेम इति मन्त्र प नातां पौष्टीं पाद्यं वार्षवाद्य सोमः पौषं गवां व्रतेन श्रावयेत् । रौद्रौञ्च संहितां वामदेव्यञ्चान्ते । अथोपचालयेत् यथेष्ट पय्र्यटेति । अथ वृषवत्सतरौणामलङ्कारं वाससौ च आचार्य्याय प्रयच्छेद माञ्च । उदाहरति वेदार्थान् यज्ञविद्या: स्मृतोरपि । श्रुतिस्मृतिसमापन्नमाचाय्र्यन्तं विदुर्बुधाः । अथ यज्जीवनवृषोऽश्नाति पिबति प्रजनयत्यङ्गानि धुनोति तेन देवान् पितृय प्रौणातीत्याह कात्यायन इति अग्निपरिक्रमणम् अग्नेः सर्वतोभ्रमणं प्रदक्षिणमिति यावत् वृषं कारयेदिति शेषः । तं हृषं लोहितवर्ण वत्सतरीमनुगमनं कारयेत् । व्रजन्तीं तां काम्यादिभिर्गोनामभिः काम्या सौत्यादिमन्त्रेणाभिमन्त्रयेत् । अत्र इड़ासौति हखादिः तथा चामरः भूगोवाच स्त्विड़ा इला इति परिभ्रमणानन्तरं यूपमाह स्मृतिः 'चतुर्हस्तो भवेद यूपो यज्ञवृक्षसमुद्भवः । वर्त्तुलः शोभनः स्थूलः कर्त्तव्यो वृषमौलिक:" इति 'विल्वस्य वकुलस्यैव कलौ यूषः प्रशस्यते' । इति भविष्योक्ते यूपे नूतनवस्त्रेण बड्डा पूर्वादिक्रमेण लोहितनौलपाण्डर कृष्णवत्सिका यथायोग्यमुपयूपचतुष्टये बडा संस्थाप्य ओम् एनं युवानम् इति मन्त्रः पठित्वा वक्ष्यमाणब्रह्मपुराणकात्यायनोक्त सर्वोपकरणोपेतं वत्सतरीचतुष्टयसहितं वृषम् ओम् अद्येत्यादिवाक्येनोत्सृजेत् । एवमेव पितृदयितापरिशिष्ट प्रकाशप्रभृतयः । मैथिलास्तु श्रोम् अद्येत्याद्य मुककामो रुद्रदैवतं वृषम् एनं युवानम् इत्यादि लौकिक पदमन्त्राभ्यां वृषोत्सर्गवाक्यमा परम्परान्वयबोधाय लौकिक पद त For Private and Personal Use Only Page #562 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir छन्दोगहषोमर्गतत्त्वम्। विशिष्टमन्त्रीलेखे मानाभावात् । अन्यथा भूःखाहेत्यादौ ताद्युल्लेखेन तथात्वापत्तेः। अष्टाभिर्धेनुभिर्युक्तयतमृभिरनुक्रमात्। बिहायनीभिधन्याभिः स्वरूपाभिश्च शोभितः । सर्वोपकरणोपेतः सर्वशस्वचरो महान्। उत्स्रष्टव्यो विधानेन श्रुतिभूतिनिदर्शनात्' इति ब्रह्मपुराणोक्तधेनुयुक्तसर्वकर. णोपेतत्वानुल्लेखाच्च । अत्र धेनुपदं वत्सतरीपरम् । 'पयखिन्याः पुत्रो दूधे च रूपवान् स्थात् तमलत्य यूथे मुख्याश्चतस्रो बसतर्थचालत्य एनं युवानं पतिं वो ददानि तेन क्रीड़न्तीवरथ प्रियेण मानः माप्तजनुषा सुभगा रायस्पोषेण समिषामदेमः इलेतयैवोत्सृजेरविति' कात्यायनसूनदर्शनात् न चैनं तदनुसारेण वसतरौचतुष्टय युक्तमिति वृषविशेषणं वायं तथात्वे तादृशं हषमिति विशिष्टे वो युमाकं वत्सतरीणां पतिमित्यनन्ययापत्तेः प्रागुक्तदोषाच। न च कात्यायनीये एवकारश्रुतेः केवलमन्त्रेणोत्सर्गो न तु वाक्येनेति वाच्यम् एतयैवेत्युत्तरैवकारेण सजातीयत्वे सर्वशाखाप्रत्ययमेकं कर्मेति न्यायप्राप्तख नैयतकालिककल्पतरुतविष्णूकस्य ऋगन्तरस्य व्यावृत्तिर्न तु वाक्यस्य एवञ्चन्मन्वस्थ करणबमुपपत्रम् अन्यथा हदानीत्यनेन मन्बान्तरणोत्सर्गाव तथात्व मन्त्रान्ते कर्मादिसबिपात इति न्यायस्याप्यबाधः । मन्त्रान्ते संप्रदानमिति सर• लातकाठकश्रुतेरप्यबाधः । व्यतामाह आपस्तम्बः । 'मन्त्रान्ते कर्मादीन् सबिपातयेदिति'। समग्र मन्त्रं पठित्वा कर्म कारयेदिति कर्मविपाकः। एवञ्च अमुककाम इति सोपकरणं वसतरीचतुष्टययुक्त वृषमिति चाभिलप्य उत्सर्ग: सङ्गच्छते एवञ्च अमन्त्राहि स्त्रियो मता इति विष्णुधर्मो. तरवेदमन्ववजे शूद्रस्य इति सूत्र य इह वै वेदं पठति तस्य सहस्रकलो जित निछन्तति इति श्रुतिभ्यः शूद्रादेः पाठा For Private and Personal Use Only Page #563 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ५५६ छन्दोगहषोत्सर्गतत्त्वम्। नधिकारोऽपि अमन्त्रस्य तु शूद्रस्य इति वचनात् ब्राह्मणहारा मन्त्रपाठोपपत्तेश्छन्दोगपरिशिष्टादौ कर्तविशेषणामिधानेन सर्वाधिकारत्वप्रतीते: 'न स्त्रीणामधिकारोऽस्ति श्राहादिषु कथञ्चन। कन्यादानबषोत्सर्गे चाधिकारी भवेत् स्त्रियाः' इति प्रतिहस्तकहलायुधकृतवचनाच्च स्त्रौशूद्राणामप्यधिकारः एवमेव सुगतिसोपानप्रभृतयः। कषणेनाप्यन्त्य जन्मन इति वर्णप्रशंसामात्रपरम्। सात्वा उपत्वाजामय इति । शौषणी। अवापरेति पाद्य माम प्रमम्राजर्षगीनामिति वार्षवाद्य साम अचिकददेति सोमः पौषं माम मोमः पूषेति गवां व्रते साम्ने तिते मन्वत प्रथममिति। अग्निमौले पुरोहित मिति गानंहयमारण्य कचतुर्थपाठके पठितं 'न वारण्यक पञ्चमप्रपाठकश्रुते मन्वत इति गवां व्रतरूपमेकं माम रौद्री संहिताम आवोवाजेति तन्नो गायेति मूर्छानन्दिव इति अधिपते इति ऋक्चतुष्टयं वामदेव्यं कयान इत्यादि एतत् सर्व गीयमानं वृषं श्रावयेत्। गानाशक्ती सर्वा ऋचस्त्रिधा पठेत् वामदेव्यगानेषु छन्दोगपरिशिष्टेन तथाभिधानात् यथा 'अन्ते च वामदेव्यस्य गानं कुर्यादृचस्त्रिधा' इति अन्यत्राप्यकाझ्या 'बहनामेकधर्माणामेकस्यापि यदुच्यते । सर्वेषामेव तत् कुर्यादेकरूपा हि ते स्मृताः' इति बौधायन. वचनात्तथा कल्पाते अतएव एकत्र निर्णीत: शास्त्रार्थो बाधकमन्तरेणान्यत्रापि तथा कल्पाते इत्युक्तम अथेति श्रवणानन्तरं यूपाहिमुच्य वसतरीचतुष्टयसहितं वृषम ऐशान्यां गत्यर्थं प्रार्थयेत् यथेष्टं यूथं पर्यय टेति मन्त्रेण 'वर्ष वत्सतरीयुक्तामैशान्यां चालयेद्दिशि' इति विष्णुवचनात् 'होतुर्वमयुगं दद्यात् सुवर्ण कांस्यमेव च। अयस्काराय दातव्यं वेतनं मनसेप्सितम्' इति वचनात्। पोम् 'न खादेव For Private and Personal Use Only Page #564 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir छन्दोगहषोसगतत्वम् । परशस्थानि नाकामेत् गर्भिणीच गाम्' इति वदेत्। तदा हष प्रदक्षिणोकत्व ओम् 'धर्मोऽसि त्वं चतुष्पादश्चतसस्ते प्रियास्विमाः। चतुणी पोषणार्थाय मयोत्सृष्टास्त्वया सह । देवानाञ्च पितृणाञ्च मनुष्याणाञ्च योषितः। भूतानां टप्तिजननास्त्वया साई ब्रजस्विमाः। नमो ब्रह्मण्य देवेश पिटभूतर्षिपोषक। त्वयि मुक्तऽनया लोका मम सन्तु मनो. रथाः। मामे ऋणोऽस्तु देवेऽथ पैत्रो भौतोऽथ मानुषः । धर्मस्त्वं त्वत्प्रपत्रस्य या गति: सा तु मे ध्रुवा। यत्किञ्चित् दुष्कतं कर्म लोभमोहात् कृतं भवेत्। तस्मादुद्दत्य देवेश पितुः स्वगं प्रयच्छ मे। यावन्ति तब लोमानि शरीरे सम्भवन्ति च। तावहर्षसहस्राणि स्वर्ग वासोऽस्तु मे पितुः' इति खल्पमस्यपुराणोकं पठेत्। तत आचारात् प्राचीनावीती दक्षिणाभिमुख: भुग्नकुशपत्र हयसहितं वृषपुच्छगलितोदकमादाय दक्षिणायकुगत्रयोपरि ओम् अमुकगोत्र' प्रेतममुकगर्माणं सतिलषपुच्छगलितोदकेन तर्पयामीति त्रिस्तर्पयेत्। प्राप्तपिटलोकस्य तु ओम् अमकगोत्रः पितामुकदेवशर्मा तृप्यतामेतत् सतिलवृषपुच्छगलितोदकं तस्मै स्वधेति विशेषः। एवमन्येषां वृषोत्सगें ऊह्यमिति ततो ब्रह्मपुरा. णोततर्पणं कुर्यात् ओम् 'स्वधापिटभ्यो माटभ्यो बन्धुभ्यश्चापि सप्तये। मारपक्षाश्च ये केचित् ये चान्ये पिटपक्षकाः । गुरुखशुरबन्धूनां ये कुलेषु समुद्भवाः। ये प्रेतभावमापत्रा ये चान्ये श्राइवर्जिताः । वृषोत्सर्गण ते सर्वे लभन्तां प्रौतिमुत्तमाम्। दद्यादनेन मन्त्रेण तिलाक्षतयुतं जलम् । पि. भ्यच समासेन ब्राह्मणेभ्यश्च दक्षिणाम्। तत: प्रमुदितास्त न वृषभेण समन्विताः। वनेषु गावः कोड़न्ति वृषोत्सर्गप्रसि. दये। अथ हत्ते हषोत्सर्गे दाता वक्रोक्तिभिः पदैः । For Private and Personal Use Only Page #565 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ५५८ छन्दोगहषोमर्गतत्त्वम्। ब्राह्मणानाह यत्किञ्चिन्मयोत्सृष्टन्तु निर्जने। तत् कचिदन्यो न नयेहिभाज्यञ्च यथाक्रमम्। षोत्सर्गादृते नान्यत् पुण्यमस्तीह भूतले। तस्मात् कुरु वृषोत्सर्ग पितॄणामात्मनोऽपि च'। तर्पणान्तप्रकृतकर्मानन्तरं महाव्याहृतिभिस्तिमृभिः समित्प्रक्षेपपूर्वकं जुहुयात्। महाव्याहृतिभिराज्ये नाभि जुहु यात् इति गोभिलसूत्रात् । तत: समित्प्रक्षेपादिकं कुर्य्यातथा च गोभिल: । 'समिधमादाय अनुपयुक्ष्य यज्ञवास्तु: करोति तत एव वर्हिषः कुशमुष्टिमादायाज्ये हविषि वा त्रिरवदध्यादग्राणि मध्यानि मूलानि अतं. रिहानाव्यन्तु वय इति अथैनमद्भिरभ्युक्ष्याग्नौ वर्जयेत्। यः पशूनामधिपती रुद्रस्तन्ति चरो वृषापशूनस्माकं मा हिंसौरतदस्तु हुतं तव स्वाहेत्ये तयनवास्त्वित्याचक्षत' इति तूणी समिधं प्रक्षिपेत्। 'समिदादिषु होमेषु मन्त्रदेवतवर्जिता। पुरस्ताञ्चोपः रिष्टाच इन्धनाथ समिद्भवेत्' । इति छन्दोगपरिशिष्टात अत्र समित् प्रक्षेप: कर्मान्त इत्यवगम्यते । एतदनन्तरं कर्म वैगुण्यसमाधानाय प्रायश्चित्त गोभिलेनोक्तमपि तत् परिशि:होतं कुयात्। तद् यथा 'यत्र व्याहृतिभिर्होम: प्रायश्चित्ता. त्मको भवेत्। चतस्रस्तत्र विज्ञेया: स्त्रोपाणिग्रहणे यथा । अपि वा ज्ञातमित्येषा प्राजापत्यापि वा हुतिः। होतव्या त्रिविकल्पोऽयं प्रायश्चित्तविधिः स्मृतः। यत्र प्रायशित्तहोमार्थ व्याहृतिभिहोमो विधीयते तत्र चतस्त्र आहुतयो होतव्याः । यथा विवाहे तथा च गोभिलः। 'समस्ताभिचतुर्थोमिति' प्रस्यार्थः भूगद्याभिव्यस्ताभिस्तिमृभिस्तिम आहुतौ भूभुवःस्वः स्वाहेति समस्ताभिश्चतुर्थी' जुहुयात्। अपि वा अथवा अज्ञातं यदनाज्ञातम् इति मन्त्रणाहुति:तव्या। प्रजापतये स्वाहेति वा प्रायश्चित्तविधिर्विकल्पनयवान् मुनिभिः स्मृत For Private and Personal Use Only Page #566 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir छन्दोगहषोमर्गतत्त्वम्। ५५५ इत्यनेन पक्षान्तरं निरस्त ततश्च भवदेवमहोत्तशाव्यायनहोमो निष्प्रमाणकः भट्टनारायण चरणैर्गोभिलभाथे तदप्रमा. णोकतत्वात् ततः प्रायश्चित्तहोमार्थ सङ्कल्पर प्रायश्चित्तहोमे अग्न त्वं विधु नामासोति नाम कत्वावाद्य संपूज्य समिधं प्रक्षिप्य 'आज्य द्रव्यमनादेश जुहोतिषु विधीयत' इति छन्दो. गपरिशिष्टादाज्यद्रव्यकहोमत्वेन पूर्वापरं महाव्याहृतिहोम: तथाच गोभिल:। 'आज्याहुतिष्वनादेशे पुरस्ताञ्चोपरिष्टाच्च महाव्याहृतिहोम इति एवञ्च तिमृभिर्महाव्याहृतिर्हत्वा व्यस्तममस्ताभिर्महाव्याहृतिभिश्च प्रायश्चित्तरूपाभिश्चतुराहुतौहुं त्वा व्यस्ताभिस्तिमृभिः पुनहुवा समिधं प्रक्षिप्य तिसभिर्महाव्याहृतिभिहुत्वा समित्प्रक्षेपेण प्रायश्चित्तं समापयेत् अन्विति पश्चादित्यर्थः पर्यच्य देवमवित इत्यादिभिरग्निं परितो जलेन वेष्टयेत् । ततो यज्ञवास्तु करोतीति यदुक्तं तविणोति तत इति तत आस्तरणात् तत कृतास्तरणादपरिमितान् दर्भान् ग्टहीत्वा घृतादावुक्तमिति मन्त्र णाग्राणि मज्जयेत् । एवं मध्यान्यन्यानि मूलानि च। अनन्तरमेवामुञ्चन एनं कुशमुष्टिमद्भिः प्रणीताभिरभ्य क्ष्याग्नी यः पशूनामधिपतीत्यनेन क्षिपेत्। एतत्तत एव वर्हिष इत्यारभ्य यदुक्तं तदयज्ञवास्तुनामकं कथयति आचार्या एतत् प्रयोजनन्तु प्रतिपत्तिकर्मत्वेन तव्यविनाशे तत्कर्माप्राप्तावपि यज्ञो यस्मिन् वसतीति व्युत्पत्तिः प्रतिपाद्यार्थसिद्धार्थ कुशान्तरमुष्टिमादायापि तत् कर्तव्यमिति एवमेव भट्टभाष्यम् । ततश्च पूर्णाहु त्यां मृड़ोनामति गोभिलपुत्व कतछन्दोगपरिशिष्टान्मड़नामानम् अग्नि संपूज्य 'दद्यादुस्थाय पूर्णां वै नोपविश्य कदाचन' इति भविप्याग्निपुराणाभ्याम् उत्थाय पूर्णाहुतिं दद्यात्। ततश्च 'ऐशा: न्या माहरेद्भस्म सुचा वाथ सुवेण वा। वन्दनां कारये: For Private and Personal Use Only Page #567 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ५१. छन्दोगहषोत्सर्गतत्त्वम्। सेन शिरःकण्ठांशकेषु च। कश्यपस्येति मन्त्रण यथानुक्रमः योगतः। ततः शान्तिं प्रकुर्वीत अवधारणवाचनं दक्षिणा च प्रदातव्या ग्रहाणाञ्च विसर्जनम्' इति वशिष्ठवचनोक्तानि कर्माणि कुयात्। शान्ति: सामगानां वामदेव्यगानं तथाच गोभिल: 'अपवृत्त कर्माणि वामदे यगानं शान्त्यर्थमिति' । अपवृत्ते समाप्त गानाशतो विधा पाठमाह छन्दोगपरिशिष्टं 'पर्युक्षणच सर्वत्र कर्त्तव्यमदितेऽन्विति अन्ते च वामदेव्यस्य गानमित्यथवा त्रिधा' गानं कुर्य्यादृचस्त्रिधेति वा पाठः अव. धारणमच्छिद्रावधारणं दक्षिणादानानन्तरं कर्तव्य न तु पाठक्रमादर: 'वृथा विप्रवचो यस्तु ग्रह्णाति मनुजः शुभ। अदत्त्वा दक्षिणां वापि स याति नरकं ध्रुवम् । इति नार• दीयात् अत एव भट्टे नापि वामदेव्यगानानन्तरं दक्षिणाभि. हिता ततो दक्षिणात्रयं दद्यात्। न च 'ब्रह्मवैक ऋत्विकपाकयजे संहोतेति' गोभिलसूत्रात् 'ब्रह्मणे दक्षिणा देया यत्र या परिकीर्तिता। कर्मान्तेऽनुच्यमानायां पूर्णपात्रादिका भवेत्'। इति छन्दोगपरिशिष्टात् ब्राह्मणे वृषोत्सर्गदक्षिणा देयेति वाच्यं होमदक्षिणाया एव ब्रह्मसम्प्रदानकत्वात् अत एव दर्शादियागमभिधाय गोभिलेनापि पूर्णपात्रो दक्षिणान्तं ब्रह्मणे दद्यादित्युक्तम् । बान्तेऽपि पुस्त्व छान्दमम् एतदनुसारात् कर्मान्त इति ब्रह्मसाध्यहोमान्तपरं न तु परिशिष्ट प्रकाशोक्तनामकरणादिप्रधानकर्मान्तयरम् अतस्तद्दक्षिणा पानान्तरेऽपि देया एतेन वृषोत्सर्ग विष्णूता दक्षिणा खयं होमपक्षे ब्रह्मणे देया अन्य कर्तकहोमपक्षे तु 'विदध्याद्वौत्रमन्यश्चेदक्षिणाईहरो भवेत् स्वयञ्चेदुभयं कुर्य्यादन्यस्मै प्रतिपादयेत्' इति छन्दोगपरिशिष्टाई ब्रह्मणे अड़े होने देयमिति परिशिष्ट प्रकाशोक्त 'वृषं वसतरीयुक्तमैशान्यां For Private and Personal Use Only Page #568 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir इन्दोगवृषोत्सर्गतत्त्वम् 1 ५६१ 1 चालयेद्दिशि । होतुर्वस्त्रयुक्त दद्यात् सुवणें कांस्यमेव च । अयस्काराय दातव्यं वेतनं मनसेप्सितम् । भोजनं बहु सर्पिष्क' ब्राह्मणांच त्रिभोजयेत्' । इति विष्णुक्ता होटदक्षिणा सा कथं ब्रह्मणे देयेति । तस्मादव ब्रह्मणे पूर्णपात्रादिका दक्षिणा वस्त्रसुवर्णकांस्यादिरूपा । स्वयं होटत्वे एषापि ब्रह्मणे देयेति श्राचाय्याय च प्रागुक्त छन्दोगपरिशिष्टात् वृषवत्सतरीणामलङ्कारवस्त्राणि प्रतिपाद्य गोरूपा वृषोत्सर्गस्य दक्षिणा देयेति भविष्यपुराणं 'वृषतुल्यवयो वर्णों वृष: स्यादक्षिणार्त्विजः । वृषोत्सर्गे तथा पुंसां स्त्रीणां स्त्री गौर्विशिष्यते' । अतएव पारस्करेण गोयज्ञ प्रक्कत्य तस्य तुल्यत्रया गौर्दक्षिणा इत्युक्ता तथा गोयज्ञेन वृषोत्सर्गो व्याख्यात इत्यनेन वृषरूपदक्षिणातिदिष्टा अतएव ब्रह्महोवाचार्य दक्षिणाभेदाय ब्राह्मपेभ्य इति ब्रह्मपुराणेन निर्दिष्टं यथा 'दद्यादनेन मन्त्रण तिलाक्षतयुक्त जलम् । पितृभ्यश्च समासेन ब्राह्मणेभ्यश्च दक्षिणा । ततः प्रमुदितास्तेन वृषभेण समन्विता । वनेषु गाव: क्रोन्ति वृषोत्सर्गप्रसिद्धये । अथ वृत्ते वृषोत्सर्गे दाता वक्रोक्तिभिः पदैः । ब्राह्मणानाह यत् किञ्चिन्मयोत्सृष्टन्तु निर्जने । तत्कश्चिदन्यो न नयेद्दिमान्यञ्च यथाक्रमम् । वायं न च तत् क्षीरं पातव्यं केनचित् क्वचित्' । एतदई कचित् पूर्वत्र दृश्यते पद्धतिकारेणात्र लिख्यते । 'वृषोत्सर्गाहृते नान्यत् पुण्यमस्ति महोतले' । ततः प्रागुक्तविष्णुवचनात् वृषाङ्गन कवें वेतनं दातव्यं ब्राह्मणान् सर्पिरादिना भोजयेश्च । गोभिलेनापि परिभाषायामुक्तम् अपवर्गे अभिरूपभोजनं यथाशक्तौति । अपवर्गे कर्मसमाप्तौ अभिरूपमाह गृहा संग्रहकारः । ' यत्र विद्या च वृत्तञ्च सत्यं धर्मः शमोदमः । अभिरूपः स विज्ञेय भाश्रमे यद्यवस्थितः । अथ यज्जीवनिति For Private and Personal Use Only · Page #569 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ५६२ छन्दोगहषोत्सर्गतत्त्वम्। प्रजनयति गर्भोत्पादं करोति। अजीवतोऽशनाद्यसम्भवात् जीवब्रिति वक्त न युज्यते इति चेत्र गर्भ एव जीवसम्बन्धादारभ्य चेष्टया भाव्युत्सर्गकर्ता फलभागीति ज्ञापनाय जीवबित्युक्त तथाच वायुपगणं 'वृषेण गर्भिणी गौर्या चेष्टमानव लीलया। उत्सृष्टस्तेन प्यन्ति टेवाः पिलगणैः सह। तेन गर्भस्थ चेष्टमानवृषेण तथा 'यः पूर्वाह्न वृषः किञ्चिदाहा. राटिकमाचरेत्। अमरास्त न तृप्यन्ति प्रदिशन्ति च तन्म दम्। मध्याहू चेष्टितेनास्य वृप्यन्त्यषि गणा: सदा। अप. राहे तु पितरः सध्यायां सिद्धचारणाः। शर्वय्यां सर्वभूतानि प्यन्ति पितरस्तथा'। अत्र च तत्तत् क्रियाकरणोपाधिकं हि तत्तत्फलं तदकरणे सर्वथैव न सम्भवतीति सन्देहाव तत्तत्कामस्य अत्राधिकार इति किन्तु तथाभूतात्तत्फलं जायते इति प्रागुक्तनारदीयादच्छिद्रावधारणं कुर्यात् ततः साङ्गतार्थ विष्णु स्मरेत्। 'प्रमादात् कुर्वतां कर्म प्रचवेताद्धरेषु यत् । स्मरणादेव तहिष्णोः सम्पूर्ण स्यादिति श्रुतिः। तहिष्णोरिति मन्त्रेण मज्जेटप्सु पुनः पुनः। गायत्री वैष्णवी ह्येषा विष्णोः संस्मरणाय वै'। इति योगियाज्ञवल्कात्। ततो 'गच्छध्वममराः सर्वे गृहीत्वाची स्वमालयम्। सन्तुष्टावरमस्माकं दत्त्वेदानी सुपूजिताः'। इति विष्णुधर्मोत्तरौयेण विसर्जयेत् । तत: 'प्रौयतां पुण्डरीकाक्ष: सर्वय शेखरो हरिः। तस्मिंस्तुष्टे जगत्तष्टं प्रौणिते प्रोणितं जगत्। इति मत्स्यपुराणोयं पठेत्। प्रति वन्यघटीय श्रीहरिहरभट्टाचार्यात्मज श्रीरघुनन्दनभट्टाचार्यविरचितं मामगहषोत्सर्गतत्त्वं समाप्तम्। For Private and Personal Use Only Page #570 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीपुरुषोत्तमतत्त्वम् । सच्चिदानन्द गोविन्दं नत्वा श्रीरघुनन्दनः । स्मृतितत्त्वे विधिं वक्तिक्षेत्रे श्रीपुरुषोत्तमे ॥ T अथ पुरुषोत्तमदर्शनविधानादि । तच ब्रह्मपुराणं पृथिव्यां भारतं वर्षं कर्मभूमिरुदाहृता । न खल्वन्यत्र मर्त्यानां भूमौ कर्म विधीयते । तवास्ते भारते वर्षे दक्षिणोदधिसंस्थितः । ओड्रदेश इति ख्यातः स्वर्गमोक्षप्रदायकः । समुद्रादुत्तरे तौरे यावद्विरजमण्डलम्' । तीर्थकाण्ड कल्पतरौ वामनपुराणम् 'उपोष्य रजनीमेकां विरजां स नदीं ययौ । स्नात्वा विरजसे तीर्थे दत्त्वा पिण्डं पितुस्तथा । दर्शनार्थं ययौ धीमानजितं पुरुषोत्तमम् । तं दृष्ट्वा पुण्डरीकाक्षमक्षरं परमं शुचिः । उपोष्य सतिला देया माहेन्द्र दक्षिणं ययौ' । उपोष्य स्थित्वा । तथा 'श्रादौ यद्दारु लबते सिन्धोः पारे अपूरुषम् । तदा लभस्ख दुर्टूनो तेन याहि परं स्थलम्' । अस्य व्याख्या सांख्यायनभाष्ये प्रादौ विप्रकृष्टे देशे वर्त्तमानं यहारु दारुमयपुरुषोत्तमाख्यदेवताशरीरं प्लवते जलस्योपरि वर्त्तते अपूरुष' निर्मातरहितत्वेन अपूरुषं तत् अलभस्ख दुर्दू नोहे होत: तेन दारुमयेन देवेन उपास्यमानेन परं स्थलं वैष्णवं लोकं गच्छेत्यर्थः । अथर्ववेदेऽपि 'श्रादौ यद्दारु प्लवते सिन्धोमध्ये अपूरुषम् । तदा लभस्ख दुर्द्वनो तेन या हि परं स्थलम्' । अत्रापि तथैवार्थः मध्ये तौरे । स्कन्दपुराणम् 'इन्द्रद्य मन प्रसन्नस्ते भक्त्या निष्कामकर्मभिः । उत्सृज्य वित्तकोटोस्तु यन्ममायतनं कृतम् । भङ्गोऽप्येतस्य राजेन्द्र स्थानं For Private and Personal Use Only Page #571 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ૪ श्रीपुरुषोत्तमतत्त्वम् । न त्यज्यते मया' । ब्रह्मपुराणे 'विरजे विरजा नाम ब्रह्मणा संप्रतिष्ठिता । तस्याः सन्दर्शने मत्र्त्यः पुनात्यासप्तमं कुलम् | खात्वा दृष्ट्वा तु तां देवीं भक्त्या पूज्य प्रणम्य च । नरः स्ववंशमुद्धृत्य मम लोकं स गच्छति । श्रास्ते वैतरणी नाम सर्वपापहरा नदौ । तस्यां स्नात्वा नरश्रेष्ठ सर्वपापैः प्रमुच्यते' । वैतरणौमधिकृत्य महाभारते 'आयातभागं सर्वेभ्यो । भागेभ्यो भागमुत्तमम् । देवाः सङ्कल्पयामासुर्भयाद्रुद्रस्य शाश्वतीम् । इमां गाथां समुद्धृत्य मम लोकं सगच्छति । देवायनं तस्य पन्थाः शक्रस्यैव विराजते । ब्रह्मपुराणे 'प्रास्त स्वयम्भुस्तत्रैव क्रोडरूपौ हरिः स्वयम् । दृष्ट्वा प्रणम्य तं भक्त्या नरो विष्णुपुरं व्रजेत्' तथा 'विरजायां मम चेत्रे पिण्डदान करोति यः । स करोत्यक्षयां तृप्तिं पितॄणां नात्र संशयः । मम क्षेत्रे मुनिश्रेष्ठ विरजे ये कलेवरम् । परित्यज्यन्ति पुरुषास्ते मोक्षं प्राप्नुवन्ति वै' । तथा 'नदी तत्र महापुण्या विन्ध्यपादविनिर्गता । चित्रोत्पलेति विख्याता सर्वपापहरा शुभा' | चित्रोत्पला महानदी । तथा 'सत्यं सत्यं पुन: सत्यं क्षेत्र तत्परमं महत् । पुरुषाख्यं सक्कदृष्ट्वा सागराम्भः सकनम्रुत: । ब्रह्मविद्यां सज्जना गर्भवासो न विद्यते' । पुरुषोत्तमक्षेत्रदर्शनसागरमरणब्रह्मविद्या जपानां प्रत्येकं गर्भवासाजनकत्वम् । कूर्मपुराणे 'तीर्थं नारायणस्यास्य स्नात्वा तु पुरुषोत्तमम् । अत्र नारायणः श्रीमानास्त े परमपूरुषः । पूजयित्वा परं विष्णुं तत्र स्नात्वा द्विजोत्तमाः । ब्राह्मणान् भोजयित्वा तु विष्णुलोकमवाप्नुयात् । श्राकाण्ड कल्पतरो वायुपुराणं 'धूतपापं तथा तीर्थं सुभद्रा दक्षिणस्तथा । गोकर्णो गजकर्णश्च तथाच पुरुषोत्तमः । एतेषु पितृतीर्थेषु श्राद्धमानन्त्यमश्रुते' । ब्रह्मपुराणे 'चक्रं दृष्ट्वा हरेरात् प्रासादो । For Private and Personal Use Only Page #572 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीपुरुषोत्तमतत्त्वम् । परिसंस्थितम्। सहसा मुच्यते पापात् सर्वस्मादिति में मतिः'। तथा 'मार्कण्डेयदे गत्वा नात्वा चोदमुखः शुचिः। निमज्जे बोंश्च वारांच इमं मन्त्रमुदीरयन् । संसारसागरे मग्नं पापग्रस्तमचेतनम्। पाहि मां भगनेत्रघ्न त्रिपुरारे नमोऽस्तु ते। नमः शिवाय शान्ताय सर्वपापहराय च । सानं करोमि देवेश! मम मश्यतु पातकम् । नाभिमानजले स्थित्वा विधिववता मुनीन् । तिलोदकेन मतिमान पितृनन्यांच तर्पयेत्। स्नात्वैव तु तथा तत्र ततो गच्छे. च्छिवालयम्। प्रविश्य देवतागारं कृत्वा तु निःप्रदक्षिणम् । मूलमन्त्रेण संपूज्य मार्कण्डेयस्य चेश्वरम्। अधोरेण च मन्त्रेण प्रणिपत्य प्रसादयेत्'। ओम् नमः शिवायेति मूलमन्त्रः। ओम् अधोरेभ्योऽथ घोरेभ्याघोरघोरतरेभ्यः सर्वतः सर्वसर्वेभ्यो नमस्ते कद्ररूपेभ्य इत्यधोरमन्त्रः। तथा 'त्रिलो. चन नमस्तेऽस्तु नमस्ते शशिभूषण। पाहि मां त्वं विरूपाक्ष महादेव नमोऽस्तु ते। मार्कण्डेयदे वेवं स्नात्वा दृष्ट्या तु शङ्करम्। दशानाम बमधानां फलं प्राप्नोति मानवः । पापैः सर्वैर्विनिमुक्तः शिवलो , स गच्छति। तत्र भुक्ता वरान् भोगान् यावदाइतसंल । इह लोकं समासाद्य ततो मोक्षमवाप्नुयात्। कल्पवृक्षं ततो गत्वा कृत्वा तं निःप्रदक्षिणम्। पूजयेत् परया भक्त्या मन्त्रणामेन तं वटम्। ओम् नमोऽव्यक्तरूपाय महाप्रलयप्राणते। महद्रसोपविष्टाय न्यग्रोधाय नमो नमः। अमरस्त्व' महाकल्पे हरेषायतनं वट। न्यग्रोध हर मे पापं कल्पवृक्ष नमोऽस्तु ते। भक्त्या प्रदक्षिणं कृत्वा महत् कल्पवटं नरः। सहसा मुच्यते पापात् जीर्थ त्वच इघोरगः। छायां तस्य समासाद्य कल्पक्षस्य भो दिजाः। ब्रह्महत्या नरो दह्यात् पापेवन्येषु का कथा। ४८-क For Private and Personal Use Only Page #573 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ५६६ श्रीपुरुषोत्तमतत्त्वम्। दृष्ट्वा कृष्णाङ्गसम्भूतं ब्रह्मतेजो मयं वटम्। न्यग्रोधाजतिनं विष्णु प्रणिपत्य च भो हिजाः। राजसूयाखमेधाभ्यां फलं प्राप्नोति चाधिकम् । तथा स्ववंशमुद्धृत्य विष्णुलोकं स गच्छति। वैनतेयं नमस्कृत्य कृष्णस्य परतः स्थितम्। सर्व पापविनिर्मुक्तस्ततो विष्णुपुरं व्रजेत् । दृष्ट्वा वटं वैनतेयं यः पश्येत् पुरुषोत्तमम्। सङ्कर्षणं सुभद्राञ्च स याति परमां गतिम् । प्रविश्यायतनं विष्णोः क्त्वा तं त्रिःप्रदक्षिणम् । सङ्कर्षणं स्वमन्त्रेण भक्या पूज्य प्रसादयेत्। नमस्त हल. ग्राम नमस्त मुषलायुध। नमस्त रेवतीकान्त ! नमस्त भक्तवत्सल !। नमस्ते बलिनां श्रेष्ठ ! नमस्त धरणीधर !। प्रलम्बारे नमस्तेऽस्तु पाहि मां कृष्णपूर्वजः। एवं प्रसाद्य चानन्तमजेयं त्रिदशार्चितम्। कैलाशशिखराकारं चन्द्रात कान्ततराननम्। नौलवस्त्रधरं देवं फणाविकलमस्तकम् । महाबलं हलधरं कुण्डलैकविभूषणम्। रौहिणेयं नरो भक्त्या लभेताभिमतं फलम्। सर्वपापविनितो विष्णुलोकं स गच्छति। पाहतसंप्लवं यावत् भुक्त्वा सत्र सुख नरः । पुण्य. क्षयादिहागत्य प्रवरे योगिनां कुले। ब्राह्मणप्रवरो भूत्वा सर्वशास्त्रार्थपारगः। ज्ञानं तत्र समासाद्य मुतां प्राप्नोति दुर्लभाम् । एवमभ्यय॑ हलिनं ततः कृष्णं विचक्षणः। हादशाक्षरमन्त्रेण पूजयेत् सुसमाहितः'। पाहतसंप्लवं यावत् भूत. संप्लवं यावत् आप्रलयकालम् इति यावत् छान्दसो भकारस्य हकारः। द्वादशाक्षरमन्त्रेण ओम् नमो भगवते वासुदेवाय इत्यनेन। 'हिषटकवर्णमन्त्रेण भक्त्या ये पुरुषोत्तमम्। पूजयन्ति सदा धौरास्ते मोक्षं प्राप्नुवन्ति वै। तस्मात्तेनैव मन्त्रेण भत्या कृष्णं जगद् गुरुम्। संपूज्य गन्धपुष्याद्यैः प्रणिपत्य प्रसादयेत्। जय कृष्ण जगनाथ जय सर्वाषनाशन !। जय For Private and Personal Use Only Page #574 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीपुरुषोत्तमतश्वम् | ५६७ चानूर केशिन्न जय कंशनिसूदम ! | जय पद्मपलाशाच जय चक्रगदाधर ! जय मौलाम्बुदश्याम जय सर्व सुखप्रद ! जय देव जगत् पूज्य जय संसारनाशन ! । जय लोकपते नाथ जय वाव्छाफलप्रद ! | संसारसागरे घोरे निःसारे दुःखफेनिले । क्रोधमाहाकुले रौद्रे विषयोदक संप्लवे । नानारोगोर्मिक लिले मोहावर्त्तमुदुस्तरे । निमग्नोऽहं सुरश्रेष्ठ ! त्राहि मां पुरुषोतम ! | एवं प्रासाद्य देवेशं वरदं भक्तवक्त्तलम् । edure देवं सर्वकामफलप्रदम् । ज्ञानदं द्विभुजं देवं पद्मपत्रायते - क्षणम् । महोरसं महाबाहु पीतवस्त्र' शुभाननम् । शङ्खचक्रगदापाणिं मुकुटाङ्गदभूषणम्। सर्वलक्षणसंयुतं वनमालाविभूषितम् । दृष्ट्वा नरोऽज्ञ्जलिं बध्वा दण्डवत् प्रणिपत्य च । अश्वमेधसहस्राणां फलं प्राप्नोति भो द्विजाः । यत् फलं सर्वतीर्थेषु खानदाने प्रकीर्त्तितम् । नरस्तत् फलमाप्नोति दृष्ट्वा कृष्णं प्रणम्य च' । श्रत्र यद्यपि दृष्ट्वा प्रणम्येति श्रवणात् समुचित एव फलान्वयोऽन्यथा वाक्यभेदः स्यात् तथापि शेषे दर्शनमात्र एव फलोपसंहारात् प्रत्येकं फलान्वय इति वदन्ति । ब्रह्मपुराणे 'ततः पूज्य स्वमन्त्रण सुभद्रां भक्तवत्सलाम् । प्रसादयेत्ततो विप्राः प्रणिपत्य कृताञ्जलिः' । स्वमन्त्रण प्रणवादिनमोऽन्तेन नाखा । यथा मारुड़े 'प्रणवादिनमोऽन्तेन चतुर्थ्यन्तञ्च सत्तमाः । देवतायाः स्वकं नाम मूलमन्त्रः प्रकीर्त्तितः । नमस्ते सर्वदेवेशि नमस्ते सुखमोचदे | पाहि मां पद्मपत्राचि कात्यायनि नमोऽस्तु ते । एवं प्रासाद्य तां देवीं जमद्दात्रीं जगद्दिताम् । बलदेवस्य भमिनीं सुभद्रां वरदां शिवाम् । कामगेन विमानेन नरो विष्णुपुरं व्रजेत् । निष्क्रम्य देवतागारात् कृतकृत्यो भवेवरः । प्रणम्यायतनं पश्चात् व्रजेत्तत्र च भो द्विजाः । भक्क्या For Private and Personal Use Only Page #575 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ५६८ श्रीपुरुषोत्तमतत्त्वम् । दृष्ट्वा च तं देवं प्रणम्य नरकेशरिम् । मुच्यते पातकैर्मर्त्यः समस्तैर्नात्र संशयः । नरकेशरिं नरकेशरिणम्। तथा 'अनन्ताख्य' वासुदेवं दृष्ट्वा भक्त्या प्रणम्य च । सर्वपापविनिर्मुक्तो नरो याति परं पदम् । तथा 'श्वेतगङ्गां नरः नात्वा यः पश्येत् श्वेतमाधवम्' । तथा 'कुशाग्रेणापि राजेन्द्र ! श्वेतगाङ्गेयमम्बु च । स्पृष्ट्वा स्वर्गं गमिष्यन्ति मद्भक्ता ये समाहिताः । यस्त्विमां प्रतिमां लोके माधवाख्यां शशिप्रभाम् । विहाय सर्वलोकान् वै मम लोके महीयते । तथा 'खेतमाधवमालोक्य समौपे मत्यमाधवम । एकार्णवजले मग्नं रोहितं रूपमास्थितम् । देवानां तारणार्थाय रसातल - तले स्थितम्' । तथा 'आद्यावतारणं रूपं माधवं मत्स्यरूपिणम् । प्रणम्य प्रयतो भूत्वा सर्वदुःखाद्दिमुच्यते । तथा 'पूर्वोक्तेन तु मन्त्रण नमस्कृत्य तु तं वटम् । दक्षिणाभिमुखो गच्छेत् धन्वन्तरशतत्त्रयम्' । पूर्वोक्तेन श्रोम् नमोऽव्यक्तरूपायेत्यादिना । धनुश्च्चतुर्हस्तम् । तथा 'उग्रसेनं पुरा दृष्ट्वा स्वर्गद्वारेण सागरम् । गत्वाचम्य शुचिस्तत्र ध्यात्वा नारायणं परम् । न्यसेदष्टाक्षरं मन्त्र पश्चाद्धस्तशरीरयोः' समुद्रोदकेन नाचामेत तस्यापेयत्वस्य तैत्तिरीयश्रुतावुक्तत्वात् । 'यैः कृतः सर्वभक्ष्योऽग्निस्त्व पेयञ्च महोदधिः । तयो चाप्यायितश्चन्द्रः को न नश्येत् प्रकोप्य तान्' । इति मनुनाभिहितत्वाच्च । यैर्ब्राह्मणैः । तथा 'ओङ्कारश्च नमस्कारं यत्किचिज्जीवसंज्ञितम् । अङ्गुष्ठे हस्तपादे च शिखायां शिरसि न्यसेत् । शेषान् हस्ततलं यावत् तर्जन्यादिषु विन्यसेत्' । ओं नम इति वर्णं हस्ताङ्गुष्ठयोः हस्तयोः पादयोः शिखायां शिरसि च न्यस्व नाकारं तर्जन्योः राकारं मध्यमयोः यकारम् अनामिकयोः नाकारं कनिष्ठयोः यकारं For Private and Personal Use Only Page #576 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीपुरुषोत्तमतत्त्वम् । પૂ 1 करतलयोः न्यसेत् । श्रोङ्कारं वामपादे तु नकारं दक्षिणे न्यसेत् । मोकारं वामकव्यान्तु नाकारं दक्षिणे न्यसेत् । राकारं नाभिदेशे तु यकारं वामबाहुके । णाकारं दक्षिणे न्यस्य यकारं मूर्ध्नि विन्यसेत् । अधश्चोद्धे च हृदये. पार्श्वतः पृष्ठतोऽग्रतः । ध्यात्वा नारायणं पश्चादाचरेत् कवच' बुधः । पूर्वे मां पातु गोविन्दो दक्षिणे मधुसूदनः । भूतले पातु वाराहस्तथोड़े च विविक्रमः । कृत्वैव कवचं पश्चादात्मानं चिन्तयेद्दरिम् । श्रहं नारायणो देवः शङ्खचक्रगदाधरः । एवं ध्यात्वा तथात्मानमिमं मन्त्रमुदौरयेत् । त्वमग्निर्द्विपदां नाथ रेतोधाः काकदीपनः । प्रधानः सर्वभूतानां जीवानां प्रभुरव्ययः । अमृतस्यारणिस्त्वं हि देवयोनिरपां पतिः । वृजिनं हर मे सर्व तीर्थराज नमोऽस्तु ते । एवमुच्चार्य विधिवत्ततः स्नानं समाचरेत् । अन्यथा भो द्विजश्रेष्ठाः स्रानं तत्र न शस्यते' । वनपर्वणि 'अग्निश्च तेजो वड़वा च देहो रेतोधाविष्णोरमृतस्य नाभिः । एवं ब्रुवन् पाण्डव सत्यवाक्यमतोऽवगाहेत पतिं नदीनाम् । अन्यथा हि कुरुश्रेष्ठ ! देवयोनिरपां पतिः । कुशाग्रेणापि कौन्तेय ! स्प्रष्टव्यो न महोदधिः' । बड़वा इत्यत्र बड़वा चेति कचित् पाठः । ब्रह्मपुराणे 'कत्वा चान्देवतैर्मन्त्ररभिषेकञ्च मार्जनम् । अन्तर्जले जपेत् पश्चात् त्रिराह्त्त्यघमर्षणम् । अब्दैवतैः आपोहिष्ठादिभिस्त्रिभिः । अघमर्षणञ्च ऋतञ्च सत्यञ्चेत्यादि । देवान् पितृस्तथा चान्यान् सन्तर्प्याचम्य वाग्यतः । अन्यान् ऋषीन् । 'हस्तमात्रं चतुष्कोणं चतुर्द्वारं सुशोभनम् । पुरं प्रलिख्य भो विप्रास्तौरे तस्य महोदधेः । मध्ये तत्र लिखेत् पद्मम् अष्टपचं सकर्णिकम् । एकं मण्डलमालिख्य पूजयेत्तत्र भो दिजाः । अष्टाक्षरविधानेन नारायणमजं विभुम् । For Private and Personal Use Only Page #577 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीपुरुषोत्तमतत्वम्। वहहिधिमुद्राभिहितम्। अर्चनं ये न आनन्ति हरमन्त्रयथोदितम् । ते तत्र मूलमन्त्र ण पूजयन्त्वयुतं सदा'। ओं नमो नारायणायेति मूलमन्त्रः । ‘एवं संपूज्य विधिवद्भक्त्या तं पुरुषोत्तमम्। प्रणम्य शिरसा पश्येत् सागरन्तु प्रसादयेत् । प्राणस्त्व सर्वभूतानां योनिश्च सरितांपते। तीर्थराज नम. स्तुभ्यं वाहि मामच्युतप्रिय' अव च 'पिष्मल्याद समुद्भुते कत्ये लोकभयङ्गरि। पाषाणन्ते मया दत्तमाहारं परिकल्पय' इति मन्त्र गए पाषाणप्रक्षेप: सदाचारसिद्ध इति विद्याकरः ब्रह्मपुराणे 'तीर्थे चाभ्यर्थ विधिवत् नारायणमनामयम्। राम कृष्णं सुभद्राञ्च प्रणिपत्य च सागरम्। दशानामश्वमेधानां फलं प्राप्नोति मानवः। सर्वपापविनिर्मक्तः सर्वदुःखविवर्जितः । कुले कविंश मुद्धृत्य विष्णुलोकञ्च गच्छति । पितृणां ये प्रयच्छन्ति पिण्डं तत्र विधानतः। अक्षयां पितरस्तषां दप्तिं संप्रापुवन्ति वै। तथा कोट्यो नवनवत्यश्च तत्र तीर्थानि सन्ति वै। तस्मात् स्नानञ्च दानञ्च होमं जपसुरार्चनम्। यत्किञ्चित् क्रियते तत्र चाक्षयं भवति दिजाः । ततो गच्छेडिज श्रेष्ठाः तीथं यज्ञाङ्गसम्भवम् । इन्द्रद्युम्नसरो नाम यत्रास्त पावनं शुभम् । गत्वा तत्र शुचिः श्रीमानाचम्य मनसा हरिम् । ध्यात्वोपस्थाय च जपत्रिदं मन्त्रमुदौरयेत्। अश्वमेधाङ्गसम्भूत तीर्थ सर्वाघनाशन। स्नानं त्वयि करोम्यद्य पापं हर नमोऽस्तु ते। एवमुच्चार्य विधिवत् स्नात्वा देवानृषीन् पितृन्। तिलोदकेन चान्यांच सन्ताचम्य वागयतः। दत्त्वा पितॄणां पिण्डांश्च संपूज्य पुरुषोक्तमम्। दशाश्वमेधिकं सम्यक् कलं प्राप्नोति मानवः'। तथा 'नानानदः समुद्राश्च सप्ताहं पुरुषोत्तमे। ज्येष्ठ शक्लदशम्यादिप्रत्यक्षं यान्ति सर्वदा। नानदानादिकं तस्मात् देवता For Private and Personal Use Only Page #578 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीपुरुषोत्तमतत्त्वम्। प्रेक्षणादिकम्। यत्किञ्चित् क्रियते तात तस्मिन् काले क्षयं भवेत्। एवं कृत्वा पञ्चतीर्थमेकादश्यामुपोषितः । ज्यैष्ठे शक्ल दशम्यान्तु पश्येत् श्रीपुरुषोत्तमम्। म पूर्वोक्त फलं प्राप्य कौड़ित्वा चाच्यतालये। प्रयाति परमं स्थानं यस्मान विनिवर्तते। तीर्थभेदेन नानान्तराकृतिमाह निगमः । 'नावर्तयेत् पुनः कर्म तर्पणादिकमन्वहम्। काम्यनैमित्तिके हित्वा एकं टेकत्र वासरे। व्यपोह्य चाष्टम भागमुदयाद यत्र कुत्रचित् । तिथ्योयुग्मेऽप्ययुग्म वा यद् यदालिकमाच. रेत्'। ब्रह्मपुराणे 'मार्कण्डेया वटः कृष्णो रौहिणेयो महो. दधिः। इन्द्रद्युम्न मरश्चैव पञ्चतीर्थी विधिः स्मृतः' मार्कण्डेया बटो मार्कण्डेयजदः। कृष्णः अक्षयवट: न्यग्रोधा कृतिनं विष्णुमिति पूर्वोत्तात्। बराहपुराणे 'यस्ति ठेदेकपादेन कुरुक्षेत्रे नराधिप । वर्षाणामयुतं सप्त वायुभक्ष्यो जितेन्द्रियः । ज्येष्ठे मासि सिते पक्षे हादश्यान्तु विशेषतः। पुरुषोत्तम. मासाद्य ततोऽधिकफलं लभेत्। अग्निपुराणं 'वैशाखस्त्र सिते पक्षे तृतीयाक्षयसंजिता। तत्र मां लेपयेगन्धलेपनरति. शोभनम्'। तथा 'ज्येष्ठयामहञ्चावतीर्णस्तत् पुण्यं जन्मवासरम्। तस्यां मे स्वपनं कुर्य्यात् महास्नानविधानतः । ज्येष्ठे प्रातस्तने काले ब्रह्मणा सहितञ्च माम्। रामं सुभट्रां संस्नाप्य मम लोकमवाप्नुयात्। तथा 'आषाढस्य सिते पक्षे द्वितीया पुष्यसंयुता। तस्यां रथे समारोप्य रामं मां भद्रया सह। यात्रोत्सवं प्रत्याय प्रोणयेच दिजान् बहन् । तथा 'ऋक्षाभावात्तथा कार्या सदा सा प्रीतये मम'। स्कन्द. पुराणे 'फाल्गुन्यां क्रीड़न कुयात् दोलायां मम भूमिप'। ब्रह्मपुराणे 'उत्तरे दक्षिणे विप्रास्त्वयने पुरुषोत्तमे। दृष्ट्वा रामं सुभद्राच विष्णुलोकं व्रजेनरः। नरो दोलागतं दृष्ट्वर For Private and Personal Use Only Page #579 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १७१ श्रीपुरुषोत्तमतत्वम्। मोबिन्द पुरुषोत्तमम्। फाल्गुन्यां संयतो भूत्वा गोविन्दस पुरं व्रजेत्। विषुवहिवसे प्राप्ते पञ्चतीर्थी विधानतः। छला मञ्चगतं कृष्ण दृष्ट्वा तनाथ भो हिजाः। नरः समस्तयज्ञानां फलं प्राप्नोति दुर्लभम्। विमुक्तः सर्वपापेभ्यो विष्णुलोकच मच्छति। यः पश्यति तीयायां कृष्णं चन्दनभूषितम् । वैशाखस्य सिते पक्षे स यात्यच्युतमन्दिरम्'। तथा 'मासि जैष्ठे तु संप्राप्त नचन शक्रदैवते। पौर्णमास्यां तथा सानं सर्वकालं हरेहिजाः। तस्मिन् काले तु ये माः पश्यन्ति पुरुषोत्तमम्। बलभद्र सुभद्राज स याति पदमव्ययम्' । तथा 'नातं पश्यति यः कृष्ण व्रजन्त दक्षिणामुखम् । गुण्डिकामण्डपं यान्त ये पश्यन्ति रथस्थितम्। कृष्ण बलं सुभट्राञ्च ते यान्ति भवनं हरेः। ये पश्यन्ति तदा कृष्ण सप्ताह मण्डपे स्थितम्। हरिं रामं सुभद्राच विष्णुलोकं व्रजन्ति से'। तथा 'संवत्सरमुपोषित्वा मासत्रयमथापि वा। तेन यष्ट हुतं तेन तेन तप्त तपो महत्। स याति परमं स्थानं यत्र योगेखरो हरिः'। तथा 'दृष्ट्वा रामं महाज्यैष्ठयां कृष्ण सह सुभद्रया। विष्णुलोकं नरो याति समुत्य शतं कुलम् । तथा 'वार्षिकांश्चतुरो मासान् यावत् स पुरुषोत्तमे। काशौवासयुगान्यष्टौ दिनेनैकेन लभ्यते'। मल्य पुराणं 'कोटिजन्मकृतं पापं पुरुषोत्तमसविधौ। कृत्वा सूर्यग्रहे स्नानं विमुञ्चति महोदधौ'। ब्रह्मपुराणे 'पथि श्मशाने गृहमण्डपे वा रथ्या प्रदेशेऽपि च यत्र तत्र। इच्छन्ननिच्छन्नपि यत्र तत्र संत्यज्य देहं लभते च मोक्षम्। देहं त्यजन्ति पुरुषा ये तत्र पुरुषो. तमे। कल्पवृक्षं समासाद्य मुक्तास्ते नात्र संशयः। वटसागर. योमध्ये ये त्यजन्ति कलेवरम्। ते दुर्लभं परं मोक्षमाप्नुवन्ति न संशयः। तत्रैव तथा चैवोत्कले देशे कोर्तिवास महे. For Private and Personal Use Only Page #580 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीपुरुषोत्तमतत्त्वम् । ५७३ श्वरः । सर्वपापहरं तस्य क्षेत्रं परमदुर्लभम् । लिङ्गकोटिसमायुक्तः वाराणस्याः समं शुभम् । एकाम्म्रकेति विख्यातं तौर्थाष्टकसमन्वितम् । तौर्थं विन्दुसरो नाम तस्मिन् चेत्रे द्विजोत्तमाः । देवानृषीन् मनुष्यांव पितृन् सन्तर्पयेत्ततः । तिलोदकेन विधिना नामगोत्रविधानवित् । भ्रात्वैव विधिवत्तव सोऽश्वमेधफलं लभेत् । पिण्डं ये संप्रयच्छन्ति पितृभ्यः सरसस्तटे । पितॄणामक्षयां तृप्ति ते कुर्वन्ति न संशयः । ततः शम्भोट' हं गच्छेदु वाग्यतः संयतेन्द्रियः । प्रविश्य पूजयेत् पूर्वं कृत्वा तत्र प्रदक्षिणम् । आगमोक्तेन मन्त्रेण वेदोक्तेन च शङ्करम् । अदौचितच वा देवान् मूलमन्त्रेण चार्चयेत्' । तथा 'सर्वपापविनिर्मुक्तो रूपयौवनगर्वितः । कुलैकविंशमुद्धृत्य शिवलोकं स गच्छति' । तथा 'पश्येद्द वविरूपाक्षं देवञ्च शारदां शिवाम् । गणचण्डं कार्त्तिकेयं गणेशं वृषभं तथा । कल्पद्रुमञ्च सावित्रीं शिवलोकं स गच्छति । एतमया मुनिश्रेष्ठाः क्षेत्रं प्रोक्तं सुदुर्लभम् । कोनार्कस्योदधेस्तौरं भक्तिमुक्तिफलप्रदम् । स्नात्वेव सागरे दत्त्वा सूय्यायाय प्रणम्य च । नरो वा यदि वा नारी सर्वकामफलं लभेत् । ततः सूर्यालयं गच्छेत् पुष्पमादाय वाग्यतः । प्रविश्य पूजयेद्भानु कुयात्तं त्रिः प्रदक्षिणम् । दशानामखमेधानां फलं प्राप्नोति मानवः' । इति श्रीहरिहरभट्टाचाय्यात्मज श्रीरघुनन्दन भट्टाचार्यविरचितं पुरुषोत्तमतत्त्वं समाप्तम् । For Private and Personal Use Only Page #581 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir दिव्यतत्त्वम्। बहिर्वा दिक्षतानि अभियोक्तारं विना कतानि एतच्च प्रायिकम् पात्मशुद्धिपराणाम् अभियोक्तारं विनापि दिव्यविधानात् तथाच नारदः 'राजभिः भवितानाच निर्दिष्टानाञ्च दस्युभिः । प्रात्मशुद्धिपाराणाच दिव्य देयं शिरो विना' । . अथ दिव्यदेशाः । तत्र कात्यायन: 'इन्द्रस्थानेऽभिशस्तानां महापातकिनां नृणाम्। नृपद्रोहे प्रवृत्तानां राजहारे प्रयोजयेत्। प्रतिलोम्य प्रसूतानां दिव्यं देयं चतुष्पथे। अतो. ऽन्येषु कार्येषु च सभामध्ये विदुबंधाः' इन्द्रस्थाने इन्द्रध्वज. स्थाने। अथ दिव्यकालाः। तत्र पितामहः 'चैत्रो मार्गशिराश्चैव वैशाखश्च तथैव हि। एते माधारणा मासा दिव्यानामविरोधिनः । धटः सर्वकः प्रोक्तो वाते वाति विवर्जयेत् । अग्निः शिशिरहेमन्तवर्षासु परिकीर्तितः। शरदग्रोभे तु सलिलं हेमन्ते शिशिर विषम्। कोषस्तु सर्वदा देयस्तुला स्यात् । सार्वकालिको'। इति मिताक्षरा। नारदः 'न शौते तोय. शादिः स्यात् नोष्णकालेऽग्निशोधनम् । न प्राकृषि विषं दद्यात् प्रवाते न तुलां नृप'। शोते हेमन्तशिशिरवर्षासु उष्णकाले पौषशरदोः। वर्षासु विषनिषेधः चतुर्यवातिरिक्तविषनिषेध. पर: वर्षासु चतुरी यवानिति वक्ष्यमाणनारदवचनात्। तण्डुलादीनान्तु विशेषकालानभिधानात् सार्वकालिकत्वम् अत्र विषे विशेषतो वर्षानिषेधात् वक्ष्यमाणवचनेन सिंहस्थरवावेव परीक्षामात्रनिषेधाच दिव्यान्तरं सिंहेतरवर्षास्वपि कुर्वीत । अतो 'याम्यायने हरौ सुप्त सर्वकर्माणि वर्जयेत्'। इत्यस्य न विषयः । ज्योतिषे 'सिंहस्थ मकरस्थे च जीवे चास्तमुपागते । मलमासे न कर्त्तव्या परीक्षा जयकाहिया। रविशद्धौ गुरौ चैव न शकतं गते पुनः। सिंहस्थ च रवी नैव परीक्षा For Private and Personal Use Only Page #582 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir दिव्यतत्त्वम्। शस्यते बुधैः। नाष्टम्यां न चतुर्दश्यां प्रायश्चित्तपरीक्षणे। न परीक्षा विवाहश्च शनिभौमदिने भवेत्'। रविशुद्धौ गुरौ चैवेत्यत्र शस्थत इति शेषः । तथाच दीपकलिकायाम् । 'नो शक्रास्तके गुरुसहितरवी जन्ममासेऽष्टमेन्दौ विष्टौ मासे मलाख्ये कुजशनिदिवसे जन्मतारास चाथ । नाडौनक्षत्रहीने गुरुरविरजनीनाथ तारा विशुद्धौ प्रात: काया परीक्षा हितनुचरग्रहांशोदये शस्तलग्ने' पितामहः। 'प्रत्यक्षं दापयेहिव्यं राजा वाधिकृतोऽपि वा। ब्राह्मणानां श्रुतवतां प्रकृतीनां तथैव च । ब्राह्मणानां प्रकृतीनाञ्च दिव्य' प्रत्यक्षं दापये. दित्यर्थः। प्रकृतयोऽमात्यादयः 'खाम्यमात्यः सुहृत् कोषो राष्ट्रदुर्गबलानि च। राज्याङ्गानि प्रकृतयः पौराणां श्रेणयो. ऽपि च' इति अमरसिंहोताः । अथ दिव्यविशेषाधिकारिणः। तत्र नारदः 'ब्राह्मणस्य धटो देयः क्षत्रियस्य हुताशनः। वैश्यस्य सलिलं देयं शूद्रस्य विषमेव च । साधारण: समस्तानां कोषः प्रोक्तो मनी. षिभिः। विषवज ब्राह्मणस्य सर्वेषान्तु तुला स्मता'। यत् पुनरनेन 'सव्रतानां भृशार्तानां व्याधितानां तपखिनाम् । स्त्रोणाच न भवेदिव्यं यदि धर्मस्त्वपेक्षितः'। इति त्यादीनां दिव्यं निषिई तण्डुलेतरविषयमिति शूलपाणिः। मिताक्षरा तु पुस्त्रियोविवादे न स्त्रीणां दिव्यमिति रुचावान्यतरः कुर्यादिति विकल्पनिषेधार्थम् एतदुक्त भवति अवष्टम्भाभियोगेषु ख्यादीनामभियोक्तत्वेऽभियोज्यानां दिव्यम् एतेषामभियोज्यत्वेऽभियोक्तृणामेव दिव्यं परस्पराभियोगे तु विकल्प एव तवापि तुलैवेति नियम्यते तथा महापातकादिशाभियोगे तु ख्यादौनान्तु तुलैव यथा याज्ञवल्काः 'तुला स्त्रीबालवृहान्धपङ्गुब्राह्मणरोगिणाम्। अग्निर्जलं वा शूद्रस्य यवाः ४४-क For Private and Personal Use Only Page #583 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ५७८ दिव्यतत्त्वम् । सप्तविषस्य वा' । स्त्रीमात्रं जातिवयोऽवस्थाविशेषानादरेण बालस्वापोडशादर्षात् जातिविशेषानादरेण वृद्धोऽशीतिसर्वदिव्यसाधारणेषु मार्गशीर्ष चैत्र पारगः एतदचनं वैशाखेषु स्त्यादीनां सर्वदिव्यसाधारणाभिधानेन नियामकतयाऽर्थवत् न च सर्वकालं स्त्रीणान्तु तुलैवेति वाच्य 'स्त्रीणान्तु न विषं प्रोक्त' न चापि सलिलं स्मृतम् । धटकोषादिभिस्तासामतस्तत्त्वं विचारयेत्' । इति विषसलिलव्यतिरिक्तधटकोषादिभिः शुद्धिविधानात् एवं बालादिषु अपि योजनीया तथा ब्राह्मणादीनामपि सर्वकालिकस्तुलादिनियम: 'सर्वेषामेव वर्णानां कोषात् शुद्धिर्विधीयते । सर्वायेतानि सर्वेषां ब्राह्मणस्य विष विना' इति पितामहस्मरणात् । तस्मात् साधारणकाले सकलदिव्यप्रसक्तौ तुलादिनियमार्थं याज्ञवल्कयवचनं कालान्तरे तु तत्तत्काले विहितं सर्वेषां तथाहि वर्षास्वग्निरेव सर्वेषां हेमन्तशिशिरयोस्तु क्षत्रियादीनां त्रयाणामग्निविषयोर्विकल्पः । त्वग्निरेव न कदाचिद्दिप' ब्राह्मणस्य विष' विनेति विधानात् ग्रीष्मशरदोस्तु सलिलान्येव येषां कुष्ठयादीनान्तु विशेषे माग्न्यादिनिषेधः 'कुष्ठिनां वर्जयेदग्निं सलिलं श्वासका सिनाम् । पित्तश्लेमवतां नित्यं विषन्तु परिवर्जयेत् । इति वचनात् तेषामग्न्यादिकालेऽपि साधारणकाले तुलायेव दिव्यं भवति । ' तोयमग्निर्विषञ्चैव दातव्यं बलिनां नृणाम् इति स्मरणात् दुर्बलानामपि सर्वदा तोयादिप्रतिषेधाद्युक्तकालानतिक्रमेण जातिवयोऽवस्थाविशेषाश्रितानि दिव्यानि देयानि अत्र च यस्य यानि विशेषसामान्यपर्युदस्ते तर विहितानि मुख्यकल्पापत् कल्पानि वेदितव्यानि यथा ब्राह्मणस्य घटो मुख्यः कोषस्त्वनुकल्पः जलाग्नो आपत्कल्पौ प्रागुक्त ब्राह्मणाना For Private and Personal Use Only Page #584 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir दिव्यतत्त्वम् । कात्यायनः । नारदवचने एवकारयुतेर्मुख्यकल्पादित्व' न तु प्रशस्ततरादित्वमिति । एवञ्च अन्यत्राप्ययथोक्तप्रदत्तन्तु न शक्त साध्यसाधने इयि प्रागुक्त' बोध्यम् । स्मृतिः श्रवष्टम्भाभियुक्तानां घटादीनि विनिर्दिशेत् । तण्डुलाश्चैव कोषश्च शङ्कास्वेव न संशयः । अवष्टम्भोsa निश्चयः शिरोवर्त्तितेति केचिदिति व्यवहारदीपिकायां 'अस्पृश्याधमदासानां म्लेच्छानां पापकारिणाम् । प्रातिलोम्यप्रसूतानां निश्चयो न च राजनि । तत्प्रसिद्धानि दिव्यानि समये तेषु निर्दिशेत्' तत्तत् प्रसिद्धानि सर्पघटादीनि तथा 'देशकालाविरोधेन यथायुक्त प्रकल्पयेत् । अन्येन हारयेद्दिव्यं विधिरेष विपय्यैयेत्' । अन्धेन प्रतिनिधिना हारयेत् कारयेत् विपर्ययेऽभियुक्तस्यासामध्ये अतएव महापातक्यादीनामन्यद्दारा दिव्यमाह स एव 'मातापिढद्दिजगुरुबा लखोराजघातिनाम् । महापातकयुक्तानां नास्तिकानां विशेषतः । इत्यभिधाय 'दिव्यं प्रकल्पयेन्नैव राजा धर्मपरायणः । एभिरेव प्रयुक्तानां साधूनां दिव्यमर्हति' 1 कात्यायनः । 'न लौहशिल्पिनामग्निं सलिलं नाम्बुजीविनाम् । तण्डुलैर्न प्रयुञ्जीत ब्राह्मणं मुखरोगिणम् । खिचान्धकुनखादोनां नाग्निकर्म विधीयते । न मज्जनं स्त्रीबालयोर्धर्मशास्त्रविशारदैः । निरुत्साहान् व्याधिकशात्रात्तस्तोये निमज्जयेत् । न चापि हारयेदग्निं न विषेण विशोधयेत्' । यत्तु 'स्थावरेषु विवादेषु दिव्यानि परिवर्जयेत्' इति पितामहवचनं तल्लिखित सामन्तादिसत्त्वे दिव्यनिषेधार्थम् । यद्यपि 'अलेख्यसाक्षिके देवीं व्यवहारे विनिर्दिशेत्' । इति स्मृतेः विवादान्तरेऽपि लेख्यादिसत्त्वे दिव्यानादरः तथापि ऋणादानादिविवादे साच्युपन्यासे कृतेइपि प्रत्यर्थी यदि दण्डखोकारेण दिव्यमङ्गीकरोति तदा < For Private and Personal Use Only ५७८ Page #585 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ५८० दिव्यतत्त्वम्। दिव्यमपि भवति साक्षिणां दोषसम्भवात् दिव्यस्य तु निर्दोष त्वेन वस्तुतत्त्व विषयत्वात् तल्लक्षणत्वाच्च धर्मस्य। यथा नारटः 'तत्र सत्ये स्थितो धर्मो व्यवहारस्तु साक्षिणि। दैवसाध्ये पौरुषन्तु न लेख्यन्तु प्रयोजयेत्'। स्थावरविवादे तु प्रत्य. र्थिना दण्डाङ्गीकारेण दिव्यावलम्बने कृते सामन्तादिष्ट प्रमाणसत्त्वेऽपि दिव्यं ग्राह्यमिति विकल्पनिराकरणाय स्थाव. रेष्वित्यादि पितामहवचनं नात्यन्तिकदिव्यनिराकरणाय लिखिताद्यभावे स्थावरादिषु निर्णयाप्रसक्तः ।। __ अथ द्रव्यसंख्यया दिव्यविशेषाः। विष्णुः ‘अथ समयक्रियाराजद्रोहसाहसेषु यथाकामं निक्षेपर्णस्तेयेषु अर्थप्रमाणादिति'। समयो दिव्यं राजद्रोहादिषु यथाकामं राजेच्छानुरोधात् दिव्यं निक्षेपादिषु तु धनप्रमाणतारतम्यादित्यर्थः । वृहस्पति: 'संख्यारश्मि रजो मूला मनुना समुदाहृता। कार्षापणान्ता मा दिव्ये नियोज्या विनये तथा। विर्ष सहस्रेऽपहृते पादोने च हुताशनः। विभागोने च सलिलम् अ१ देयो धटः सदा। चतुःशताभियोगे तु दातव्यस्तप्तमाषकः। त्रिशते तण्ड ला देयाः कोषश्चैव तटईके। शते हृतेऽपढ़ते च दातव्य धर्मशोधनम्। गोचौरस्य प्रदातव्यं सभ्यः फालं प्रयत्नतः। एषा संख्या निकष्टानां मध्यानां हिगुणा स्मता। चतुर्गुणोत्तमानाञ्च कल्पनीया परीक्षकैः'। रश्मिरजः 'जालान्तरगते भानौ यत् सूक्ष्म दृश्यते रजः। प्रथमं तत् प्रमाणानां वासरेणु प्रचक्षते' इति मनूक्तं कार्षापणान्तापणान्ता कार्षापण: पण इति पायदर्शनात् विनये दण्ड एवञ्च सहस्र इत्यादौ पण इति जेयमुपक्रमात् निकटानां जातिकर्मगुणैः। एवञ्च 'नासहस्राइरेदग्निं न तुला न विषं तथा' इति याज्ञवाकावचम मध्यमोत्तमविषयत्वेन For Private and Personal Use Only Page #586 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir दिव्यतत्त्वम् । ५८१ बृहस्पतिवचनकवाक्यतयाऽविरुद्धम्। 'सहस्रे तु धटं दद्याद् सहस्राइँ हुताशनम् । अईस्या? तु सलिलं तस्या? तु विषं स्मृतम्' इति अन अल्पापराधे पातित्य तद्दिषयमिति एतत् सर्व स्त यसाहसविषयमिति। अपनवे तु कात्यायनः । 'दत्तस्यापह्नवो यत्र प्रमाणं तत्र कारयेत्। स्ते यसाहसयोदिव्यं स्वल्पेऽप्यर्थे प्रदापयेत् । सर्वद्रव्यप्रमाणन्तु ज्ञात्वा हेम प्रकल्पयेत्। हेमप्रमाणयुक्तन्तु तदा दिव्य प्रकल्पयेत् । ज्ञात्वा संख्यां सुवर्णानां शतनाशे विषं स्मृतम् । अशीतैश्च विनाशे तु दद्याचैव हुताशनम्। षष्टयानाशे जलं देयं चत्वारिंशति वै धटम्। विंशद्दशविनाशे तु कोषपानं विधीयते। पञ्चाधिकस्य वा नाशे ततोऽद्धा? तु तण्डुलाः । ततोऽद्धाई विनाशे तु स्मृशेत् पुत्रादिमस्त कान्। ततोऽर्डाईविनाशे तु लौकिक्यश्च क्रियाः स्मृताः। एवं विचारयन् राजा धर्मार्थाभ्यां न होयते'। सुवर्णानां ‘पञ्चकष्णलको माषस्ते सुवर्णस्तु षोड़शः' इत्युक्ताशौतिरत्तिकापरिमितहेम्नां नाशेऽपनवे दशाधिकस्य विंशतेर्वा नाशे कोषपानमित्यर्थः तण्डु लाः पुनरल्पचौर्याभिशङ्कायामेव 'चौर्य च तण्डला देया नान्यत्रेति विनिशयः'। इति पितामहस्मृतेः। तप्तमाषस्तु महाचौर्याभिशङ्कायां 'महाचौर्याभियुक्तानां तप्तसाषो विधीयते' इति स्मतेः। व्यवहारमाटकायां 'समत्व साक्षिणां यत्र दिव्यैस्तमपि शोधयेत्। प्राणान्तिकविवादेषु विद्यमानेषु साक्षिषु। दिव्यमालम्बते वादी न पृच्छत् तत्र साक्षिणः'। __ अथ धटोत्पत्तिविधिः । पितामहः 'छित्वा तु यतियं वृक्षं यूपवमन्त्रपूर्वकम्। प्रणम्य लोकपालेभ्यस्तुला काया मनीषिभिः'। यूपवदिति यूपेच्छेदनविहितसर्वेतिकर्तव्यताति For Private and Personal Use Only Page #587 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ५८२ दिव्य तत्त्वम् । देशः । सा च श्रोम् स्वधितेमैनं हिंसौरिति छेदनमन्त्रविशेषादिरूपेति व्यवहारप्रदीपः । 'मन्त्रः सौम्यो वानस्पत्यच्छेदने जप्य एव च । चतुरस्रा तुला काय्या हढ़ा ऋज्वौ तथैव च । कटकानि च देयानि विषु स्थानेषु चार्थवत्' । कटकानि बलयानि । 'चतुर्हस्ता तुला काय्या पादौ चोपरि तत्समौ' । अत्र साधारणत्वेन शारदातिलकोक्तो हस्तो ग्राह्यः । यथा 'चतुर्विंशत्यङ्गलाढ्य हस्त तन्त्रविदो विदुः । यवानामष्टभिः कृत क्लृप्त' मानाङ्ग ुलमुदीरितम्' । यवानां तण्ड लौक्कतानां ‘यवानां तण्डुलैरेकमङ्गुलं चाष्टाभिर्भवेत् प्रदीर्घयोजितैर्हस्तश्चतुर्विंशतिरङ्गलैः' इति कालिकापुरा वात् प्रमाणन्तु पार्श्वेन 'यवानां षड़यवाः पार्श्वसम्मिता :" इति कात्यायनवचनात् । अनयोर्व्यवस्थामाह कापिलपञ्चरात्रम् । 'श्रष्टभिस्तैर्भवेज्जेष्ठ मध्यमं सप्तभिर्यवैः । कन्यसं षड़भिरुद्दिष्टमङ्गलं मुनिसत्तम' कन्यसं कनिष्ठ पादौ स्तम्भौ उपरि मृत्तिकोपरि तत्समौ चतुर्हस्तावित्यर्थः वस्तुतस्तु उपरि तत्समौ उपरि तत्समं काष्ठान्तरं ययोः पादयोस्तौ स्तभ्मप्रमाणमाह व्यासः । 'हस्तदयं निखेयन्तु प्रोक्तं मुण्डकयोर्द्वयोः । षड्हस्तन्तु तयोः प्रोक्त' प्रमाणं परिमाणतः । मुण्डकयोः स्तम्भयोः षड् हस्त' निखातहस्तइयेन समम् अर्थान्मत्तिकोपरि हस्तचतुष्टयमित्यर्थः । ' अन्तरक्त तयोर्हस्तौ भवेदध्यर्द्धमेव वा । तयोस्तम्भयोः । हस्तावसरं हस्तद्दयपरिमितमध्यमित्यर्थः अध्यई साईहस्तदयम् एतत्तु 'शालवृक्षोद्भवा काय्या पञ्चहस्तायता तुला' । इति विष्णुक्तपञ्चहस्तायत तुलाविषयम् । व्यवहारदीपिकाऽप्येवम् । अथ धटारोपणविधिः । 'पितामहः हस्तदयं निखेयन्तु पादयोरुभयोरपि' । अत्र इन्द्रद्रयं मृत्तिकाभ्यन्तरे हस्तचतु For Private and Personal Use Only Page #588 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir दिव्यतत्त्वम् । मृत्तिकोपरि तथा 'तोरणे च तथा कार्य्यं पार्श्वयोरुभयोरपि । घटादुञ्चतरे स्यातां नित्यं दशभिरङ्गुलैः । श्रवलम्बी व कर्त्तव्यौ तोरणाभ्यामधोमुखौ । मृण्मयौ सूत्रसम्बन्धी घटमस्तक चुम्बिती । प्राझ खो निश्चलः कार्यः शुचौ देशे घटस्तथा' नारद: 'शिक्यदयं समासाद्य घटकर्कटयोर्ह दम् । एकत्र शिको पुरुषमन्यत्र तुलयेच्छिलाम्' । पितामह: 'प्राङ्नखान् कल्पयेहर्भान् शिक्ययोरुभयोरपि । पश्चिमे तोलयेत् कर्त्तनन्यस्मित् मृत्तिकां शुभाम् । पिटकं पूरयेतस्मिन् इष्टकाग्रवपांशुभिः' । अत्र मृत्तिकेष्टकाग्रावपांशूनां विकल्प: 'परीक्षका नियोक्त यास्तुलामानविशारदाः । वणिजो हेमकाराश्च कांस्यकारास्तथैव च । काय्यैः परोक्ष के र्नित्यमवलम्ब समो घटः । उदकञ्च प्रदातव्य' घटस्योपरि पण्डितैः । यस्मिन् न प्लवते तोयं स विज्ञेयः समो घटः । तोलयित्वा नरं पूर्व पश्चात्तमवतार्य तु । घटन्तु कारयेत्रित्यं पताकाध्वजशोभितम् । तत आवाहयेद्देवान् विधिनानेन मन्त्रवित् । वादित्र तूर्यघोषैश्च गन्धमाल्यानुलेपनैः । प्राङ्म ुखः प्राञ्जलिर्भूत्वा प्राड़विवाकस्ततो वदेत्' । प्राड्विवाकसमाख्या तु पृच्छतीति प्राट्विवेचयतीति विवाक इति व्यवहारमाटका । तथा च वृहस्पतिः । 'विवादे पृच्छति प्रश्न प्रतिपन्न तथैव च । प्रियपूर्व प्राग्वदति प्राड्विवाकस्ततः स्मृतः । वस्तुतस्तु प्राड्विवाकसमाख्या माह कात्यायनः । 'व्यवहाराश्रितं प्रश्न' पृच्छति प्राड़िति स्मृतिः । विवेचयति यस्तस्मिन् प्राड्विवाक इति स्मृतः । अभिशस्तं पृच्छतीति प्राट् तदनुरूपं दिव्य' विविनक्ति इति विवाकः प्राट् चासौ विवाकश्चेति कर्मधारयः अस्य काम्यत्वेन नवग्रहपूजामाह मत्स्यपुराणं 'नवग्रहमखं क्कृत्वा ततः कर्म समारभेत् । अन्यथा फलदं पुंसां न काम्यं , For Private and Personal Use Only ५८३ ' Page #589 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ५८४ दिव्यतत्त्वम् । जायते क्वचित् । ततच प्राड्विवाकः पूर्वं कार्य्यं पृच्छेत निवेदितञ्च विवेचयेत् ततोऽभियुक्त तोलयित्वाऽवता धर्मावाहनादि कुय्यात् । पितामह: 'एह्य ेहि भगवन् धर्म दिव्ये ह्यस्मिन् समाधिश | सहितो लोकपालैश्च वखादित्यमरुणैः । वाह्य च धटे धर्मं पश्चादङ्गानि विन्यसेत्' । अङ्गानि परिवारदेवता । 'इन्द्र पूर्वे तु संस्थाप्य प्रेतेशं दक्षिणे तथा । वरुणं पश्चिमे भागे कुबेरमुत्तरे तथा । अग्न्यादिलोकपालांच कोणभागेषु विन्यसेत् । इन्द्रः पौतो यमः श्यामो वरुणः स्फटिकप्रभः । कुवेरस्तु सुवर्णाभो वह्निश्वापि सुवर्णभः । तथैव निर्ऋतिः श्यामो वायुर्धूम्रः प्रशस्यते । ईशानस्तु भवेत् शक्तोऽनन्तः शुक्ल एव च । ब्रह्मा चैव भवेद्रक्त एवं ध्यायेत् क्रमादिमान् । इन्द्रस्य दक्षिणे पार्श्वे वसूनावाहयेद बुधः । धरो ध्रुवस्तथा सोम आपश्चैवानिलोऽनलः । प्रत्यूषच प्रभासश्च वसवोऽष्टौ प्रकीर्त्तिताः । इन्द्रेशानयोर्मध्ये आदित्यानां च तथायनम् । धाताय्र्यमा च मित्रश्च वरुणोऽ' शुभगस्तथा । इन्द्रो विवखान् पूषा च पर्जन्यो दशमः स्मृतः । ततस्त्वष्टा ततो विष्णुरजघन्यो जघन्यतः ' । अजघन्य इति विष्णोर्विशेषणम् जघन्यत इति पश्चात् । ' इत्येते द्वादशादित्या मनुना परिकीर्त्तिताः । अग्नेः पश्चिमभागे तु रुद्राणामयनं विदुः । वीरभद्रश्च शम्भुश्च गिरिशश्च महायशाः । आजैकपादोहिनः पिनाकी चापराजितः । भुवनाधोश्वरश्चैव कपाली च विशां यतिः । स्थाणुर्भवश्च भगवान् रुद्राश्चैकादश स्मृताः । महायथाविशांपतिर्भगवांश्चेति विशेषणानि । 'प्रेतंश रक्षसोर्मध्ये मातृस्थानं प्रकल्पयेत् । ब्राह्मी माहेश्वरी चैव कौमारी वैष्णवी तथा । वाराही चैव माहेन्द्रौ चामुण्डा गणसंयुता' । गणसंयुतो विशेषणं 'निॠ तेरुत्तरे भागे गणेशायतनं विदुः । For Private and Personal Use Only Page #590 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir दिव्यतत्त्वम् । ५८५ वरुणस्योत्तरे भागे मरुतां स्थानमुच्यते। वसन: स्पर्शनो वायुरनिलो मारुतस्तथा। प्राणः प्राणेश जौवौ च मरुतोऽष्टौ प्रकीर्तिताः। घटस्योत्तरभागे तु दुर्गामावाहयेद् बुधः । एतासां देवतानाञ्च स्वनाम्ना पूजनं विदुः' । विशेषमाह ब्रह्मपुराणम्। 'प्रोङ्कारादिसमायुक्तं नमस्कारान्त कीर्तितम् । खनाम सर्वसत्वानां मन्त्र इत्यभिधीयते। अनेनैव विधानेन गन्धपुष्पे निवेदयेत्। एकैकस्य प्रकुर्वीत यथोद्दिष्टं क्रमेण तु'। मन्त्र इत्यभिधानाटनेनैवेत्येवकारश्रुतेश्च इदं द्रव्यम् ओम् अमुकाय नम इति योज्य' न तु धर्मायाय प्रकल्पयामि नम इति मिताक्षरोक्त प्रमाणाभावादनन्वयाच्च । पितामहः । 'भूषावसानं धर्माय दत्त्वा चाादिकं कमात्। अादि पवादङ्गानां भूषान्तमुपकल्पयेत्। गन्धादिकां नैवेद्यान्तां परिचयां प्रकल्पयेत्'। एतत् सर्वं प्राविवाकः कुर्यात् यथा 'प्राविवाकस्ततो विप्रो वेदवेदाङ्गपारगः। श्रुतव्रतोपपनश्च शान्तचित्तो विमत्सरः। सत्यसन्धः शुचिर्दक्ष: सर्वप्राणिहिते रतः। उपोषित: शुद्धवासाः कृतदन्तादिधावनः । सर्वासां देवतानाञ्च पूजां कुर्याद् यथाविधि'। रक्तपुष्पगन्धादौनाह नारदः। 'रक्तैर्गन्धैश्च माल्यैश्च धूपदीपाक्षतादिभिः । अर्चयेत्त धटं पूर्व तत: शिष्टांश्च पूजयेत्'। धटं धर्म तथाच विष्णुनारदौ 'धर्मपर्यायवचनं धट इत्यभिधीयते'। शिष्टानिन्द्रादीन्। अविशेषात् सर्वत्र रक्तान्वयः। मिताक्षरायान्तु धर्म पूजन एव रक्तावनियमः । तथा 'चतुर्दितु ततो होमः कर्तव्यो वेदपारगैः। श्राज्येन हविषा चैव समिद्भिोमसाधनैः। सावित्रया प्रणवेनैव स्वाहान्तेनैव होमयेत्'। तेन प्रणवादिकां गायत्रीमुच्चार्य पुनः स्वाहाकारान्तं प्रणवमुच्चार्य समिदाज्यचरून् प्रत्येकमष्टोत्तरशतं जुहुयादिति मिताक्षरा। For Private and Personal Use Only Page #591 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ५९६ दिव्यतत्त्वम् । वस्तुतस्तु गायत्रीहोमे योगियानवल्काः । 'प्रणवव्यावृतिभ्यास स्वाहान्ते होमकर्मणि'। तेन प्रणवादिकां सव्याहृतिका गायत्रीमुञ्चार्य स्वाहाकारान्तं पुनः प्रणवमुच्चार्य प्राज्यपायस. समिधो मिलित्वा अष्टोत्तरशतं जुहुयात् लाघवात् अतएव देवतैक्ये हि दधिषयमोस्तन्द्रेणानुष्ठानम् ऐन्द्रं दध्यमावास्यामैन्द्र पयो भवत्यमावास्यायामित्यत्रेति श्राद्धविवेकः। यत्तु 'पञ्च. लाङ्गलमहादाने पर्जन्यादित्यरुद्रेभ्यः पायसं निर्वपञ्चकम् । एकस्मिन्नेव कुण्डे च गुरुय॑स्मै निवेदयेत्। पलाशसमिधस्तइदाज्यं कृष्णतिला स्तथा'। इति मत्स्यपुराणात् चतुणां होटणां मध्ये यस्मै गुरुः पर्जन्यादिभ्यो होमं कुर्विति प्राज्ञां करोति स एव पर्जन्यायादित्याय रुद्रेभ्यस्तत्तन्मन्त्रैः पायसं पलाश समिदाज्य कृष्णतिलांश्च प्रत्येकं जुहुयादिति भूपालप्रभृतिभिरुक्तं तद्युक्तं तहदिति तथेत्याभ्यां प्रत्येकद्रव्ये ण होमविधानात्। अतएव रत्नाकरवद्भिश्चरु जुहुयादित्य वा तहदिति पलाशादि जुहुयादित्युक्तम् अतएव वृषोत्मर्गे वाच. स्पतिमिश प्रभृतिभिरग्न्यादिहोम-शेष जायसपूषहोमशेष पिष्ट. काभ्यां मिलिताभ्यां सतत् विष्टि का होमो विहितः। अशक्ती तु 'होमो ग्रहादिपूजायां शतमष्टाधिकं भवेत्। अष्टाविंशतिरष्टौ वा शक्त्यपेक्षमथापि वा' इति देवीपुराणादिपददर्शना. दवाप्यन्यासंख्या उल्लेख्या एवं मत्स्यपुराणे 'शृणु राजन् महावाहो! तड़ागादिषु यो विधिः। वेद्यास्तु परितो ग रनि. मात्रास्त्रिमेखलाः। नव सप्ताथवा पञ्च योनिवक्ता नृपात्मज' इति नवादिकुण्डानुवा 'स्वल्पेऽप्येकाग्निमत् कार्या वित्त शाठ्यादृते नृभिः' इति दर्शनादत्राप्यशक्तावकाग्निविधिरिति वदन्ति अत्र प्राविवाक रह्य नैव होमः। 'दिव्येषु सर्व कार्याणि प्राड्विवाकः समाचरेत्। अश्चरेषु यथाध्वर्युः For Private and Personal Use Only Page #592 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir दिव्यतत्त्वम् । ५८७ सोपवासो नृपाजया'। इति मिताक्षरातपितामहवचनात अध्वर्युर्यजमानमात्र न चान भिन्नशाखिनामविजां रथकारवविद्याप्रयुक्तिकल्पनेति वाच्यं ब्राह्मणमावस्य नाना शाखापाठविधानेन कल्पनानुपपत्तेः। तथा च मनुः 'वेदानधौत्य वेदी वा वेदं वापि यथाक्रमम्। अविप्लतब्रह्मचर्यो गृहस्थाश्रममाचरेत्' इति प्रायचित्तहोमस्तु सामगानां महाव्याहृतिभिः । 'यत्र व्याहृतिभिर्होमः प्रायश्चित्तात्मको भवेत्। चतसस्तव कर्तव्याः स्त्रौपाणिग्रहणे यथा। अपि वा ज्ञातमित्येषा प्राजापत्यादि वाहुतिः। होतव्या निर्विकल्पोऽयं प्रायश्चित्तविधिः स्मृतः'। इति छन्दोगपरिशिष्टात् न तु शाट्यायनहोम भवदेवभट्टोक्तः निर्विकल्प इत्यनेन तस्य तस्य निरासात्। भट्टनारायणादिभिरप्रमाणीकतत्वाच्च। पितामहः 'तोलयित्वा नरं पूर्व तस्मात्तमवताय॑ च । प्रान खः प्राञ्जलिर्भूत्वा प्राड्. विवा कस्ततो वदेत्। एह्यहि भगवन् धर्म दिव्य ह्यस्मिन् समाविश। सहितो लोकपालैस्व वस्त्रादित्यमरुङ्गणैः । तञ्चार्थमभियुक्तास्य लेखयित्वा तु पत्रके। मन्त्रेणानेन सहित कुर्यात्तस्थ शिरोगतम्। आदित्यचन्द्रावनिलोऽनलच द्यौ । मिरापो हृदयं यमच। अहश्च रात्रिश्च उभे च सन्ध्ये धर्मों हि जानाति नरस्य वृत्तम्। इमं मन्त्र विधिं कृतन सर्वद्रव्येषु योजयेत्। आवाहनञ्च देवानां तथैव परिकल्पयेत् । धटमामन्त्रयेचैवं विधिनानेन मन्त्रवित्। त्वं धटो ब्रह्मणा सृष्टः परीक्षार्थ दुरात्मनाम्। धकाराद्धर्ममूर्तिस्त्व टकारात् कुटिलं नरम्। तो धारयसे यमाघटस्तेनाभिधीयते। त्वं वेसि सर्वभूतानां पापानि सुक्तानि च। त्वमेव देव जानौषे न विदुर्यानि मानवाः। व्यवहाराभिशस्तोऽयं मानुषः शुद्धिमिच्छति। तदेनं संशयादस्माधर्मतस्त्रातुमर्हसि'। लिखन For Private and Personal Use Only Page #593 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ५८८ Acharya Shri Kailassagarsuri Gyanmandir दिव्यतत्त्वम् । प्रकारमा नन्दिपुराणम् । 'शुभे नक्षत्रदिवसे शुभे राशिदिनग्रहे । लेखयेत् पूज्य देवेशान् ब्रह्मरुद्रजनार्दनान् । पूर्वदिग्वदनो भूत्वा लिपिज्ञो लेखकोत्तमः । निरोधो हस्तवाच मसोपथविधारणे' । मस्यपुराणञ्च 'शीर्षोपेतान् सुसम्पत्रान् समश्रेणिगतान् समान् । अक्षरान् लेखयेद् यस्तु सपरो लेखकः स्मृतः । इति दानसागरधारयसे इत्यच भावयस इति पाठोऽनुपयुक्तः । तथाहि कुटिलं पापिनं संशयोपन वा श्रद्ये पापिनमेतावन्मात्राभिधानमनुपपत्रम् ऊर्द्धगत्या शस्यापि ज्ञापनात् द्वितीये पूर्वसिद्धत्वेन ज्ञाप - नानुपपत्तिः तस्मात् कुटिलं व्यवहाराभिशस्त' धारयसे इत्येवार्थ: अतएव उपसंहारे संशयादस्मादित्यक्तम् अतएव कालिकापुराणेऽपि मानुषस्तोत्यते त्वयीत्युक्तमिति स्मृतिसमुचयव्यवहारदौपिकयोर्विष्णुः । धटञ्च समयेन गृहीयात् । तुलाधारकञ्च 'धर्मपय्यायवचनं घट इत्यभिधीयते । त्वमेव घट जानीषे न विदुर्यानि मानवाः । व्यवहाराभिशस्तोऽयं मानुषः शुद्धिमिच्छति । तदेनं संशयादस्माद्धर्मतस्त्रातुमर्हसि । ब्रह्मन्ना ये स्मृतालोका ये लोकाः कूटसाचिणः । तुलाधारस्य ते लोकास्तुलां धारयतो मृषा' । समयेन त्वमेव घट इत्यादिनियमेन घटं गृहीयात् योजयेत् । तुलाधारकञ्च ब्रह्मन्ना ये इत्यादिना नियमेनेत्यर्थः श्रत्र नानामुनिप्रणीतमन्त्राणाम् एकतरपाठ्यानां समानप्रयोजकानां यवब्रीहिवद्दिकल्प इति ग्रन्थगौरवात्ते न लिखिताः । अभिशस्तप्राड्विवाकपाव्यानान्तु दृष्टार्थानां समुच्चयः । पितामह: 'नित्य' देयानि दिव्यानि शचये चार्द्रवाससे । शुचये जननमरणशौचरहिताय । तिनं प्रति याज्ञवल्कादीपकलिकायां नारदः । 'हस्तक्षतेषु सर्वेषु कुर्य्याहंसपदानि च । तान्येव पुनरालचेहस्तौ विन्दु For Private and Personal Use Only Page #594 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir दिव्यतत्वम्। ५८२ विचित्रितौ'। इत्यग्निविधी हस्तक्षतिनो हस्तक्षतमलतादिना चिह्नित कृत्वा क्षतान्तरं जातं न वा इति ज्ञातव्यमिति सुतरां क्षतिनो दिव्याधिकारः। नारदः 'अहोरात्रोषिते खाते प्राईवाससि मानवे। पूर्वाह्न सर्वदिव्यानां प्रदानमनुकौर्तितम्'। धटामन्त्रणात् प्रागपि पुनस्तोलनमाह कालिकापुराणम्। 'उपोषितं तथा नातं मृत्समं प्रथम तुलाम्। सन्तोल्य कारयेदेखामवतार्यानुमन्वयेत्'। याजवल्काः 'तुलाधारणविवद्भिरभियुक्तस्तुलाश्रितः । प्रतिमानसमो. भूतो रेखां कृत्वावतारितः । त्वं तुले सत्यधामासि युरा देवैर्विनिर्मिता। तत्सत्यं वद कल्याणि संशयान्मां विमोचय । यद्यस्मिन् पापकन्मातस्ततो मां त्वमधो नय। शुद्धश्चेत् गमयोद्ध मां तुलामित्यभिमन्वयेत्'। तुलाधारणाभिन्नैर्वणिगादिभिः पाषाणादिप्रतिमानसमीक्तस्तुलाधिरूढ़ोऽभिशस्तोऽभिशस्ता वा दिव्याधिकारी येन सबिवेशन प्रतिमानसमौकरणदशायां यत्र पादादयो व्यवस्थिताः। शिक्यरज्जवश्च तत्र पाण्डलेखेनायित्वा पिटकादवतारितस्त्वन्तुलेति मन्त्रेण तुलां प्रार्थयेत् सत्यं सन्दिग्धार्थस्य स्वरूपं वद दर्शय। पापकदसत्यवादी शुद्धश्च सत्यवादी मन्त्रश्चायं स्मार्तः पौराणिकत्वात् शूट्रैरपि पाव्यः वेदमन्त्रवज शूद्रस्येति छन्दोगाङ्गिकस्मृती वेदेति विशेषणात् श्राइविश्वदेवादौ तु विशेषतो नमस्कार. मन्त्रविधानात् स्मार्तमन्त्रोऽपि निषिदः प्रपञ्चस्तु तिथितत्त्वेऽनुसन्धेयः स्त्रोपरीक्षायामपि अविकत एव प्रयोज्यः दिव्यानौह विशुधये इत्यनेन सन्दिग्धार्थसन्देहनिवृत्तिफलतयाऽवि. शेषेण स्त्रीपुसकर्तकदिव्यविधानेन मानुषः शुचिमिच्छतीत्यनेन च प्रकृताव्हायोगात्। अतएव पत्नी सनद्याज्यं नोधेहीति मन्चे हिबहुपत्नीकयजमानकत्तंकप्रयोगऽपि न For Private and Personal Use Only Page #595 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir दिव्यतत्त्वम् । हिबहुवचनोट इत्युक्तम् । पत्रस्थ प्रतिज्ञेयार्थस्य शोध्याय तस्व स्वस्य बोधाय श्रवणमाह नारदः । श्रसुमर्थश्च पत्रस्थमभियुक्त यथार्हतः । संश्राव्य मूर्ध्नि तस्यैव न्यस्य देयो यथाक्रमम्' । देयो दिव्यविशेषः प्राड्विवाकेनेति शेषः ततः शिरोऽवस्थितपत्रकं शोध्य नरं धटे पुनरारोपयेत् पुनरारोपयेत्तस्मिन् शिरोऽवस्थितपत्रकमिति स्मरणात् तुलारोपितञ्च नरं विनाड़ीपञ्चककालं शतत्रयगुर्वक्षरोच्चारणयोग्य 'माकान्ते पक्षस्यान्ते पय्याकाशे देशे खातोः कान्तं वक्त' वृत्त' पूर्ण चन्द्र मत्वा रात्रौ चेत् क्षुत्क्षामः प्रारंश्चेतश्चेतो राहुः क्रूरः : प्राद्यात्तस्माद्दान्ते हर्मस्यान्ते शय्यैकान्ते कर्त्तव्या' इति लोकस्य पञ्चधा पाठयोग्यकालं पञ्चपलाकं यावत् तावत् स्थापयेत् । यथा स्मृति: 'ज्योतिर्विद ब्राह्मणः श्रेष्ठः कुखात् कालपरीक्षणम् । विनायः पञ्च विज्ञेयाः परीचाकालको - विदैः' । तत्कालच ज्योतिषे 'दश गुर्वक्षरः प्राणः षट्प्राणाः स्युर्विनाड़िका । तासां षट्यां घटो ज्ञेयाऽहोरावं घटिका - स्तथा । तथा षट्या पितामहः 'साक्षिणो ब्राह्मणाः श्रेष्ठा यथा दृष्टार्थवादिनः । ज्ञानिनः शुचयो लुब्धा नियोक्तव्या नृपेण तु । शंसन्ति साक्षिणः सर्वे शुद्धाशुद्धौ नृपे तथा । तुलितो यदि वर्चेत स शुद्धः स्यान्न संशयः । समो वा होयमानो वा न विशुद्धो भवेवरः । अल्प्रदोष: समो ज्ञेयो बहुदोषस्तु होयते' । अल्पत्वं व्यभिचारे श्रालिङ्गनादिना चौ लह शगमनादिना । तत्र पुनस्तोलनमाह वृहस्पतिः । 'घटे: ऽभियुक्तस्तुलितो होनखे हानिमाप्नुयात् । तत्समस्तु पुनस्तोल्यो वर्णितो विजयी भवेत् । शोध्यः स्वल्पदोषाङ्गीकारेऽपि प्रधान दोषनिर्णयार्थं तत्रैव पुनस्तोलनीयः । श्रन्यथाऽङ्गवैगुण्य सम्भावनायान्तु प्रयोगान्तरमिति यदा चानुपलभ्य For Private and Personal Use Only Page #596 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir दिव्यतत्वम् । मानदृष्टकारणक एव कचादीनां छेदनादिस्तदाप्यशुद्धिः । 'कक्षच्छेदे तुलाभते घटकर्कटयोस्तथा । रज्जुच्छेदेऽचभङ्ग च तथैवाशुद्दिमादिशेत्' इति बृहस्पतिवचनात् कक्षं शिकातलं घटकर्कटी तुलान्तयोः शिक्याधारावीषद कावाय सकौलकौ कर्कशृङ्गनिभौ । अतः पादः स्तम्भयोरुपरिनिविष्टस्तुलाधारयह इति मिताक्षरा द्राव्यः प्रयोजनकः कौलक इति हलायुधः । कटकमिति पारिजातः । यदा तु दृश्यमानकारणक एवैषां भङ्गस्तदा पुनरारोपयेत्। शिक्यादिच्छेदभङ्गषु पुनरारोपयेन्नरमिति स्मृतेः ततश्च 'ऋत्विक्पुरोहिताचार्य्यान् दक्षिणाभिच तोषयेत्। एवं कारयिता भुक्ता राजा भोगान् मनोरमान् । महतीं कौर्त्तिमाप्नोति ब्रह्मभूयाय कल्पते । तदयं संक्षेपः । प्राड्विवाको लोकपालादिनमस्कारपूर्वकं यथोक्तलक्षणां तुलां कुर्य्यात् । ततः षड़हस्तौ सुदृढ़ौ स्तम्भौ कृत्वा हस्तदयष्यवधानेन दक्षिणोत्तरयोदिशोर्हस्तद्दयनिखननं कृत्वा पट्टधारक कौल काग्रस्तम्भयोरुपरि मध्ये पार्श्वये च विहितछिद्रं मध्य निवेशितलोहाङ्कुशं पट्टकं निधाय उपरिफलकस्य तत् पट्टकस्य मध्य स्थिताङ्कशेन तुलामध्यवलय स्थलौहं संयुज्जगात् एवञ्च मध्ये स्तम्भयोरन्तरा तिर्यक् तुलादण्डास्तिष्ठति तुलाग्रस्थिताभ्यामायस कीलकाभ्यां शिक्यइयरज्जुबन्धनं कुर्य्यात् तुलाया: पार्श्वयोः प्राक् प्रत्यदिशोस्तोरणस्तम्भौ तुलातो दशाङ्ग ुलोच्छ्रयौ काव्यों तोरणयोरुपरि सूत्रसम्बद्धौ मृण्मयावधोमुखौ धटमस्तकचुम्बितौ अवलम्बी काय्र्यो यथाऽवलम्बन विश्लेषाभ्यां तुलायामवनतिरुत्रतिय ज्ञेया तथा जलद्वारापि । अथैतत्प्रयोगः । कृतोपवासः कृतस्नानादिः प्राड्विवाको ब्राह्मणः कार्य्यं पृच्छेत् निवेदितं विवेचयेत् ततोऽभियुक्त तोल For Private and Personal Use Only ५६१ Page #597 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ૫૨ दिव्यतत्त्वम् । यित्वावतार्थ धर्मावाहनादि कुय्यात् । श्र तत्मदित्युच्चार्य ब्राह्मणत्रयं गन्धादिना पूजयित्वा अस्मि मुकपरोक्षाकर्मणि पुण्याहं भवन्तो ब्रुवन्त्वित्यादि वाचयित्वा पुण्याहं स्वस्ति ऋषि प्रत्येकं विस्ततो दिव्याङ्गभूतहोमार्थं ब्राह्मणचतुष्टयच पाद्यादिभिरभ्यर्च्य वृणुयात् अशक्तावेकं ब्राह्मणमेक मृत्विजय ततो घटे गणेशनवग्रहपूजा तत्र तुलां सपताकां ध्वजालङ्कृतां भूमौ निधाय तस्यां प्रामुखः पुष्पाक्षतमादाय ॐ भूर्भुव: स्वरित्युच्चार्य श्रीम् 'एह्येहि भगवन् धर्म दिव्ये ह्यस्मिन् समाविश । सहितो लोकपालैश्च वस्त्रादित्यमरुद्गणैः' इति मन्त्रेण धर्ममावाह्य एषोऽर्घ श्र धर्माय नम इत्यादिनाऽर्घपाद्याचमनीयमधुपर्क पुनराचमनीयखानीय वस्त्रयज्ञोपवीतम् कुटकटकादिभूषणान्तं दत्त्वा तथैवाङ्ग देवतानामर्घ्यादि भूषणान्त दत्त्वा प्रणवादिनमोऽन्तेन खखनाम्ना पूजयेत् पूर्वस्याम् इन्द्राय दक्षिणस्यां यमाय पश्चिमायां वरुणाय उत्तरस्यां कुवेराय आग्नेय्यामग्नये नैऋत्यां निऋतये वायव्यां वायवे ऐशान्यामोशानाय ऊङ्घ ब्रह्मणे अधोऽनन्ताय इन्द्रस्य दक्षिणे पार्श्वेऽष्टवसुभ्यः प्रत्येकं स्वस्वनामभिः वसूनां ध्यानमाह आदित्यपुराणे 'प्रसन्नवदनाः सौम्याः वरदा: शक्तिपाणयः । पद्मासनस्था द्विभुजा वसवोऽष्टौ प्रकीर्त्तिताः । तत्र धराय ध्रुवाय सोमाय अपाय अनिलाय अनलाय प्रत्यूषाय प्रभाषाय इन्द्रेशानयोर्मध्य तथा हादशादित्येभ्यः तेषां ध्यानम् श्रादित्यपुराणे । पद्मासनस्था द्विभुजा पद्मगर्भाङ्गकान्तयः । करादिस्कन्धपर्यन्तनीलपङ्कजधारिणः । धावाद्या दादशादित्यास्तेजोमण्डलमध्यगाः । तत्र धात्रे अय्यन मित्राय वरुणाय अंशवे भगाय इन्द्राय विवस्वते पूष्णे पर्जन्याय त्वष्टुं विष्णवे अग्नेः पश्चिमभागे तथैकादश रुद्रेभ्यः ध्यानम् आदित्यपुराणे 'करे त्रिशूलिनो वामे दक्षिणे चाच Co For Private and Personal Use Only Page #598 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir दिव्यतत्त्वम् । મૂર્ मालिनः । एकादश प्रकर्त्तव्या रुद्रास्त्यचेन्दु मौलयः । तव वीरभद्राय शम्भवे गिरिशाय अजैकजादे अविघ्नाय पिनाकिने अपराजिताय भुवनाधीखराय कपालिने स्थाणवे भवाय यमराचसयोर्मध्ये तथा मातृभ्यः तत्र ब्राह्मी माहेश्वर्यै कौमा वैष्णव्यं वाराह्ये नारसिंह चामुण्डायै । निर्ऋत्युत्तरे गणेशाय वरुणोत्तरेऽष्टमरुद्राः तत्र श्वसनाय स्पर्शनाय वायवे अनिलाय मारुताय प्राणाय प्राणेशाय जीवाय घटोत्तरे दुर्गायै अर्घादिकं दत्त्वा धर्माय रक्तगन्धपुष्पधूपदीपनैवेद्यानि पूर्ववद्दत्त्वा इन्द्रादि दुर्गान्तेभ्यो रक्तगन्धपुष्यादि दद्यात् ततश्चतुर्दिक्षु चतुर्भी ऋग्भिश्चतुरोऽग्नीन् अशक्तावेकेन ऋत्विजा एकमग्नि प्राड्विवाक गृह्योक्तविधिना संस्थाप्य प्रणवपुटितां सव्याहृतिकां गायत्रीं स्वाहान्तामुच्चार्यं घृतपायस समिद्भिर्मिलिताभिरष्टोत्तरशतम् श्रष्टाविंशतिरष्टौ वा जुहुयात् सामगानां प्रायश्चित्त होमस्तु व्यस्त समस्ताभिर्महाव्याहृतिभिः एवं हव नान्तां देवपूजां विधाय दक्षिणां दद्यात् ततः शोध्य कृतोपवासम् आर्द्रवाससं पश्चिमशिका कृत्वा इष्टकाञ्च पूर्वशिक कृत्वा उत्तोल्य घटोपरि जलदानेन साम्यमवगत्यावतारयेत् । ततः प्राड्विवाकस्तद्दिनकृतकज्जलमस्या विच्छेदाज्जादिशून्यां पंक्तिद्वयेन समसंख्यात्तरेण आदित्यचन्द्रावित्यादि चतुश्चत्वा रिंशदक्षरमन्व समेतामभियुक्तार्थ करणाकरण- रूपमिद-नृणमस्मै दत्तमिदमृणमयान्मया न गृहीतमित्यादिरूपां प्रतिज्ञां पत्रे विलिख्य प्रतिज्ञार्थं शोध्यं श्रावयित्वा तत् पत्र शोध्यस्य शिरोगतं कुर्य्यात् इति लिखनप्रकारविशेषस्तु हरिहरादिपतिव्यवहारदीपिकयोरनुरोधात् कृतः । ततश्च प्राड्विवाको घटमामन्त्रयेदेभिः 'त्वं धटो ब्रह्मणा सृष्टः परीचार्थं दुरानाम् । धकाराद्दर्ममूर्त्तिस्व टकारात् कुटिलं नरम् । For Private and Personal Use Only Page #599 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ५८४ 'दिव्यतत्त्वम् । यद्य धृतो धारयसे यस्मात् घटस्तेनाभिधीयते । त्वं वेत्सि सर्वभूतानां पापानि सुकृतानि च। त्वमेव देव जानीषे न विदुर्यानि मानवाः । व्यवहाराभिशस्तोऽयं मानुषः शब्विमिच्छति । तदेनं संशयादस्माद्धर्मतस्त्रातुमर्हसि । तुलाधारकं निशामयेदनेन मन्त्रेण 'ब्रह्मन्ना ये स्मृता लोका ये लोकाः कूटसाक्षिणः । तुलाधारस्य ते लोकास्तुलां धारयतो मृषा' । ततोऽभिशस्तस्तुला मामन्त्रयेदनेन 'त्वं तुले सत्यधामासि पुरा देवैर्विनिर्मिता | तत्सत्यं वद कल्याणि संशयान्मां समुद्धर । स्मिन् पापकृन्मातस्ततो मां त्वमधो नय । शुद्धयेहमयोङ्ख मां तुलामित्यभिमन्त्रयेत् । ततः प्राड्विवाकः पूर्वाननं तं पूर्ववत् घटमारोपयेत् । आरोपितञ्च पलपञ्चककालं तत्र शुद्धाशुद्द्विज्ञापनाय स्थापयेत् । ततः प्रतिमानद्रव्यादूर्भावस्थाने शहः अधोऽवस्थानेऽशुद्धः समावस्थानोऽपि अल्पदोषः कचकौलककर्कटशिक्यपादाचादौनां दृष्टकारणव्यतिरेकेण छेदे भङ्ग वाप्यशुद्दिमादिशेत् । ततः पुरोहिताचार्य्यादीन दक्षिणाभिस्तोषयेत । अथ अग्निपरीक्षा । पितामहः । 'अग्नेर्विधिं प्रवक्ष्यामि यथावच्छास्त्रभाषितम् । कारयेन्मण्डलान्यष्टौ पुरस्तान्रवमं तथा । श्रग्नेयं मण्डलं त्वाद्यं द्वितीयं वारुणं स्मृतम् । तृतीयं वायुदेवत्य चतुर्थं यमदेवतम् । पञ्चमन्विन्द्रदेव त्य षष्ठ कौवेरमुच्यते । सप्तमं सोमदत्य सावित्रमष्टमं तथा । नवमं सर्वदैवत्यमिति दिव्यविदो विदुः । पुरस्तानवमं यच्च तन्महत् पार्थिवं विदुः । महत्पार्थिवमित्यपरिमिताङ्गुलमित्यर्थः 'गोमयेन कृतानि स्युरा: पर्य्युचितानि च । द्वात्रिंशदङ्ग ुलान्याहुर्मण्डलात् मण्डलान्तरम् । श्रष्टाभिर्मण्डलैरेव - मङ्गुलीनां शतद्दयम् ! षट्पसमधिकं भूमेस्तु परिक For Private and Personal Use Only Page #600 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir दिव्यतत्त्वम् । Ben ल्पना' | यहा 'कर्तुः पादसमं कार्य्यं मण्डलन्तु प्रमाणतः । श्राग्नयमग्निदेवताकम् एवमन्यत्र तेनाग्न्यादयस्तेन पूज्याः मण्डलं षोड़शाङ्ग ुलं तदन्तरालञ्च षोड़शाङ्गलं तेन मिलित्वा हाविंशदङ्ग ुलमिति तथाच याज्ञवल्काः ' षोड़शाङ्ग ुलकं ज्ञेयं मण्डलन्तावदन्तरमिति' । तथा 'मण्डले मण्डले देया: कुशाः शास्त्रप्रचोदिताः । विन्यसेत्तु पदं कर्त्ता तेषु नित्यमिति स्थितिः । प्राङ्म ुखस्तु ततस्थिष्ठेत् प्रसारितकराञ्जलिः | आर्द्रवासाः शुचिचैव शिरस्यारोप्य पत्रकम् । पश्चिमे मण्डले तिष्ठेत् प्राङ्म ुखः प्राञ्चलिः शुचिः । लचयेयुः चतादौनि हस्तयोस्तस्य कारिणः' । तस्यावष्टष्टव्रीहेः ः । तथाच याज्ञवल्काः 'करौ विमृदितत्रौ हेर्लक्षयित्वा ततो न्यसेत् । सप्ताश्वत्थस्य पत्राणि तावत् सूत्रेण वेष्टयेत्' । विमृदितव्रीहेः कराभ्यामिति शेषः विमृदितव्रीहेः करौ लक्षयित्वा चततिलादिस्थानेषु हंसपदाक्कतिरेखा रूपेण रक्तचन्दनादिविन्दुना अङ्कयित्वा तदाह नारदः 'हस्तचतेषु सर्वेषु कुर्य्याइंसपदानि तु तान्येव पुनरालचे वस्तौ विन्दुविचिवितो' । ततश्च हस्तयोरुपरि सप्ताश्वत्थपत्राणि सप्तमीपत्राणि सप्त दूर्वापत्राणि दध्यक्तान् यवान् पुष्पाणि च विन्धसेत् । 'सप्त पिप्पलपत्राणि शमीपत्राण्यय क्रमात् । दूर्वायाः सप्त पत्राणि दध्यक्तांश्चाक्षतान् न्यसेत्' । इति मिताचराधृतवचनात् । सप्तपिप्पलपत्त्राणि श्रचतं सुमनो दधि | हस्तयोर्निक्षिपेत्तव सूत्रेण वेष्टनं तथा' इति पितामहवचनाच्च सूत्र विशेषयति नारदः । 'वेष्टयीत सितैर्हस्तौ सप्तभिः सूत्रतन्तुभिः । तथा 'जात्यैव लौहकारो यः कुशलचाग्निकर्मणि । दृष्टप्रयोगश्चान्यत्र तेनायोऽग्नौ प्रतापयेत्। अग्निवर्णमयं पिण्ड' सस्फुलिङ्ग सुरञ्जितम् । पञ्चाशत्पलिकं भूयः For Private and Personal Use Only Page #601 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ५८६ दिव्यतत्वम् । कारयित्वा शुचिहिजः। तृतीयतापे तप्यन्त ब्रूयात् सत्यपुरस्कृतं' सत्यपुरस्कृतं सत्यशब्दयुक्त लमग्ने सर्वभूतानामिति याज्ञवल्कयोक्त मन्त्रं ब्रूयादित्यर्थः। अयःपिण्ड विशेषयति पितामहः 'अम्रहीनं तथा कृत्वा अष्टाङ्गलमयोमयम्। पिण्डन्तु तापयेदग्नी पञ्चाशत्यलिकं समम्'। असं कोणं अङ्ग लिमानन्तु 'तिर्यग्यवोदराण्यष्टावर्डा वा बौहयस्त्रयः । प्रमाणमङ्गलस्योक्त वितस्तिर्वादशाङ्गलः'। पलपरिमाणमाह मनुः। 'पञ्चकष्णलकोमाषस्ते सुवर्णस्तु षोड़श। पलं सुवर्णाश्चत्वारः' इति लौकिकमानेनाटतोलकपरिमितपलानि विशति: षट्तोलकाः पञ्चमाषकाश्चतस्रो रत्तिकावैदिकपञ्चाशत: पलेभ्यो निष्पद्यन्ते ततः 'शान्त्यर्थं जुहुयादग्नौ हतमष्टोत्तरं शतम्' इति मिताक्षरातात्। प्राडूविवाको मण्डलभूमर्दक्षिणदेशे स्वग्रयोक्तविधिनाग्निं संस्थाप्य ओम् अग्नयै पावकाय स्वाहेति मिताक्षरोक्तमन्त्रेणाज्येनाष्टोत्तरशतं हुत्वा तस्मिनग्नौ तल्लौहपिण्ड प्रक्षिप्य तत्यिण्डं जले क्षिप्या पुन: संताप्य जले पुनः क्षिप्या पुनस्तस्मित् तप्यमाने धर्मावाहनादिहवनान्तपूर्वोक्त विधि विधाय तत् पिण्ड जले क्षिया पुनस्तप्यमानपिण्डस्थमग्निमेभिः पितामहाद्युक्तैर्मन्त्रैरभिमन्वयेत् ओम् 'त्वमग्ने वेदाश्चत्वारस्त्वञ्च यज्ञेषु हयसे। त्व मुख सर्वदेवानां त्वं मुखं ब्रह्मवादिनाम्। जठरस्थो हि भूतानां ततो वेत्सि शुभाशुभम्। पापं पुनासि वै यस्मात् तस्मात् पावक उच्यते। पापेषु दर्शयात्मानमर्चिमान् भव यावक। अथवा शुद्धभावेषु शीतो भव हुताशन। त्वमग्ने सर्वभूतानामन्तशरसि साक्षिवत्। त्वमेव देव जानौषे न विदुर्यानि मानवाः। व्यवहाराभिशस्तोऽयं मानुषः शहि. मिच्छति। तदेनं संशयादस्माधर्मतस्त्रातुमर्हसि। ततो For Private and Personal Use Only Page #602 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir दिव्यतत्त्वम् । ब्रीहिमर्दन संस्कृतकरयोरुपरि सप्ताखत्यपत्राणि विन्यस्य सप्तसूवैः संवेष्याद्यमण्डले तिष्ठन् प्राड्विवाकेन सन्दशानोर्त लौहपिण्डमनेन याज्ञवल्कयोक्तेनाभिमन्त्रयेत् । 'त्वमग्ने सर्वभूतानामन्तखरसि पावक । साक्षिवत् पुण्यपापेभ्यो ब्रूहि सत्य' करे मम' । अस्यार्थः हे अग्ने त्वं सर्वभूतानां जरायुजाण्डज स्वेदजो द्विज्जातानामन्तः शरीराभ्यन्तरे चरसि भुक्ताव्रपानादीनां पाचकत्वेन वर्त्तसे सर्वस्य हृदयगतं जानासौति वा । पावक शडितो करे अन्तर्दर्शिन् सर्वार्थदर्शिन् सर्वजेति यावत् अतः साचिवत् पुण्यपापेभ्यः सत्यं ब्रूहि पुण्यपापेभ्य इति ल्यक्लोपे पञ्चमी पुण्यपापान्यवेच्य सत्य ं ब्रूहि दर्शयेत्यर्थः तदनन्तरं याज्ञवल्काः 'तस्येत्युक्तवतो लौहं पञ्चाशत्पलिकं समम् । अग्निवर्णं न्यसेत् पिण्ड' हस्तयोंरुभयोरपि' न्यसेद्राजा प्राड्विवाको वा यथा पितामहः 'ततस्त ं समुपादाय राजा धर्मपरायणः । सन्दंशेन नियुक्तो वा हस्तयोर्ह्यस्य निक्षिपेत्' । तं लौहपिण्डं नियुक्तः प्राड्विवाकः अस्य दिव्यकर्तुः याज्ञवल्काः 'स तमादाय सप्तैव मण्डलानि शनैर्व्रजेत्' । एवकारेण मण्डलेषु एव पादन्यासो मण्डलानतिक्रमणञ्च दर्शितं व्यक्तमाह पितामह: 'न मण्डलमतिक्रामेत् नाप्यर्वाक् स्थापयेत् पदम् । अष्टमं मण्डलं गत्वा नवमे चेपयेद् बुधः' कालिकापुराणं 'मण्डलानि तथा सप्तषोड़शाङ्ग ुलिमानतः । तावदन्तरितो गच्छेद्गत्वा नवढणे चिपेत्' । अत्र च गन्तव्यानि सप्तैव मण्डलानि यतः प्रथमे तिष्ठति नवमे चिपति तेन न विरुध्यते । 'अन्तरा पतिते पिण्डे सन्देहे वा पुनर्हरेत्' । सन्देहे दग्धत्वादग्धत्वसन्देहे तस्मिन्नेव प्रयोगे पिण्ड पुनरारोप्य शेषं समापयेत् न तु प्रयोगान्तरम् आरोपणमात्रस्य पुनर्विधानात् याज्ञवल्काः For Private and Personal Use Only Page #603 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ५८८ दिव्यतत्वम्। तत् प्रयोगस्य विगुणत्वानियाच। कात्यायन: 'प्रस्खल. बभियुक्ताचेत् स्थानादन्यत्र दयते। न दग्धं तं विदुर्देवास्तस्य भूयोऽपि दापयेत्'। याज्ञवल्का: 'मुक्त्वाग्निं मुदितब्रीहि. रदन्धः शुद्धिमाप्नुयात् । नारदः 'ब्रीहिमतिप्रयत्नेन सप्तवारांश मर्दयेत्'। पितामहः 'निर्विशङ्केन तेषान्तु हस्ताभ्यां मर्दने कते। निर्विकारो दिनस्यान्ते शहिस्तस्य विनिर्दिशेत् । ____ अवैतप्रयोगः। पूर्वेाभू मिशईि विधाय परेचर्यथा पूर्वमष्टमण्डलानि षोड़शाङ्गलप्रमाणानि तदन्तरालानि च षोड़शाङ्गलप्रमाणानि तदन्तरालं नवमं मण्डलमपरिमिताजलप्रमाणं गोमयेन निर्माय तेषु प्रागग्रान् कुशानास्तीर्य प्रथमे मण्डले रक्तपुष्पाक्षतमादाय प्रोम् भूर्भुवः स्वरग्ने इहागच्छ इहागच्छ इह तिष्ठ इह तिष्ठ इत्यावाह्य स्थापयित्वा गन्धादिभिः प्राड्विवाकोऽभ्यर्चयेत्। एवं हितीये वरुणं हतीये वायु चतुर्थे यमं पञ्चमे इन्द्र षष्ठे कुवेरं सप्तमे सोमम् अष्टमे सूर्य नवमे सर्वदेवताः ततो मण्डलदक्षिणे प्राड्विवाक: खग्रह्योतविधिनाग्निस्थापनं कृत्वा प्रोम् अग्नये पावकाय खाहेति अष्टोत्तरशतम् प्राज्येन शान्तिहोमं कृत्वा तदग्नौ लौकिकमानेन चतूरत्तिकाधिकपञ्चमाषकाधिकषट्षध्यधिकशततोलकमितं कोणरहितम् अष्टाङ्गलं लौहपिण्ड प्रतप्य जले प्रक्षिप्य पुनरग्नौ प्रतष्य पुनर्जले प्रक्षिप्य पुनः प्रतप्य तत् पिण्डे धर्मावाहनादि सर्वदेवतापूजां हवनान्तां तुलोतां विधाय दक्षिणां दद्यात् उपोषितस्य मातस्यावासमो गत्वाद्यमण्डले तिष्ठतो ब्रीहिमर्दनादिसंस्कारं विधाय प्रतिज्ञापत्रं समन्त्रकं कत्तः शिरसि वड्डा प्राड्विवाकस्तृतीये तापेऽयःपिण्ड स्थमग्निमभिमन्वयेत् एभिमन्त्रः। ओम् त्वमग्ने वेदाचत्वारस्त्वञ्च यज्ञेषु इयसे। त्व' मुख' सर्वदेवानां For Private and Personal Use Only Page #604 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir दिव्यतत्त्वम् । Be । त्व' मुख' ब्रह्मवादिनाम् । जठरस्थो हि भूतानां ततो बेसि शुभाशुभम् । पापं पुनासि वै यस्मात्तस्मात् पावक उच्यते । पापेषु दर्शयात्मानमर्चिषान् भव पावक । अथवा शुद्धभावेन शौतो भव हुताशन । त्वमग्ने सर्वभूतानामन्तश्चरसि साचिवत् । त्वमेव देव जानीषे न विदुर्यानि मानवाः । व्यवहाराभिशस्तोऽयं मानुषः शविमिच्छति । तदेनं संशयादस्माधर्मतस्त्रातुमर्हसि। ततः कर्त्तहस्तयोरुपरि सप्ताश्वत्थपत्राणि सप्तमीपत्राणि सप्तदूर्वापत्राणि दध्यचतान् यवान् पुष्पाणि च शुक्लसूत्रेण सप्तकृत्वो वेष्टयेत् । कर्त्ता लौहपिण्डस्थमग्निमभिमन्त्रयेदनेन मन्त्रेण 'त्वमग्ने सर्वभूतानामन्तश्चरसि पावक । साचिवत् पुण्यपापेभ्यो ब्रूहि सत्य करे मम' | ततस्तस्तयोरुपरि लौहपिण्डं निदध्यात् ततस्तं गृहीत्वा शनैरकुटिलं क्रमशः सप्तमण्डलानि गत्वा नवममण्डलस्थतृणोपरि त्यजेत् । ततः पुनरपि ब्रौहिभिर्मर्दयेत् । श्रदग्धश्वत् शुद्धिमाप्नुयात् अन्तरापतिते पिण्डे दग्धादग्धत्वसन्देहे वा पुनर्हरेत् । स्खलने हस्तयोरन्यत्र दाहे न दोषः । पुनरारोपणञ्च ततो गुरुपुरोहितादीन् दक्षिणाभिः परितोषयेत् । इति श्रग्निपरीक्षा अथ उदकपरीक्षा । पितामह: 'तोयस्याथ प्रवक्ष्यामि विधिं धर्म्यं सनातनम् । मण्डलं पुष्पधूपाभ्यां कारयेत् सुविचक्षणः । शरान् संपूजयेद्भक्त्या वैणवञ्च धनुस्तथा' । तत्र प्रथमतो वरुणं पूजयेत् यथा नारदः 'गन्धमाल्यैः सुरभिभिर्मधुचीरघृतादिभिः । वरुणाय प्रकुर्वीत पूजामादौ समाहितः । ततो धर्मावाननादिसकलदेवतापूजा होम समन्त्रकप्रतिज्ञापत्रशिरो निवेशान्तं कर्म कुर्य्यात् । कात्यायनः । 'शरांस्त्वनायसाग्रांस्तु प्रकुर्वीत विशधये । वेणकाष्ठमयांश्चैव For Private and Personal Use Only Page #605 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir दिव्यतत्त्वम् । खेता च सुदृढ़ क्षिपेत'। पितामहः 'क्षेप्ता च क्षत्रियः कार्य: तहत्तिर्बाह्मणोऽथवा। अफरहदयः शान्तः सोपवास. स्तथा शुचिः। इषून प्रक्षिपेडीमान् मारतो वाति वा भृशम् । विषमे भूप्रदेशे च वृक्षस्थाणुसमाकुले'। नारदः 'करं धनुः सप्तशतं मध्यमं षट्शतं मतम्। मन्दं पञ्चशतं प्रोक्तमेष यो धनुर्विधिः'। अङ्गलौनां सप्ताधिकं शतं यस्य धनुषः परिमाणं तत् सप्तशतम् एवं षट्शतादिकं पितामहः 'मध्यमेन तु चापेन प्रक्षिपेत्तु शरत्रयम्। हस्तानान्तु शते साई लक्ष्यं कृत्वा विचक्षणः। तेषाञ्च प्रेषितानान्तु शराणां शास्त्रदेशनात्। मध्यमस्तु शरो ग्राह्यः पुरुषेण बलौयसा। शराणां पतनं ग्राह्य सर्पणं परिवर्जयेत्। सर्पन् सर्पन शरो याति दूराद दूरतरं यतः'। पतनं ग्राह्यमिति शरपतनस्थानपर्यन्तं गच्छदित्यर्थः तेन प्रमरवपक्षेऽपि पतनस्थानकशरग्रहणं ततश्च प्रथमत: पुरुपान्तरेण तत्स्थाने शर आनेतव्यः। नारदः 'नदीषु नातिवेगासु तड़ागेषु सरःसु च। देषु स्थिरतोयेषु कुर्य्यात् पुंसां निमज्जनम्'। नातिवेगामु स्थितिविरोधिवेगशून्यासु । विष्णुः ‘पङ्कशैवालदुष्टग्राहमत्यजलौकादिवर्जिते तस्य नाभि मात्रजले मग्नस्यारागहेषिणः। पुरुषस्यान्यस्योरू रहौत्वाऽभिमन्त्रिताम्भः प्रविशेत्। तत: समकालच्च नातिकरमृदुना धनुषा पुरुषोऽपरः शरमोक्षं कुर्यादिति' तस्य शोध्यस्येत्यर्थः अन्यथा तस्येति व्यथै स्यात् अन्यपुरुषस्य स्तम्भधारणमाह स्मृतिः 'उदके प्रान खस्तिष्ठेतर्मस्थूणां प्रग्या च' शोध्यकतकजलाभिमन्वणमाह पितामहः। 'तोय त्वं प्राणिनां प्राण: सृष्टेराबन्तु निर्मितम्। शुडेश्च कारणं प्रोक्त द्रव्याणां देहिनान्तथा। अतस्त्व दर्शयात्मानं शुभाशुभपरीक्षणे । शोध्यकर्तकाभिमन्त्रणमाह याज्ञवल्करः 'सत्येन माभिरक्षन For Private and Personal Use Only Page #606 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir दिव्यतत्त्वम् । वरुणेत्यभिशाप्यकम् । नाभिमात्रोदकस्थस्य राहीलोरूजलं विशेत् । मामभिशाप्य शपथं कारयित्वा के जलं विशे' तोरणञ्च निमज्जनसमीपे समे स्थाने शोध्यकर्णप्रमाणोच्छ्रितं काय्यं यथा नारदः 'गत्वा तु तज्जलस्थानं तटे तोरणमुच्छ्रि. तम्। कुर्वीत कर्णमात्रन्तु भूमिभागे समे शु चौ। शरमोचे विशेषमाहतुर्नारदहस्पती 'शरप्रक्षेपणस्थानाद युवाजवसमन्वितः। गच्छेत् परमया शक्त्या यात्रासो मध्यमः शरः । मध्यमं शरमादाय पुरुषोऽन्यस्तथाविधः'। प्रत्यागच्छेत्तु वेगेन यत: स पुरुषो गतः। आगन्तस्तु शरग्राही न पश्यति यदा जले। अन्तर्जलगतं सम्यक् तदा शुद्धिं विनिर्दिशेत् । अन्यथा न विशुद्धः स्यादेकाङ्गस्यापि दर्शनात्। स्थानाहान्यनगमनाद् यस्मिन् पूर्व निवेशयेत्' । जविनी विशेषयति नारदः ‘पञ्चाशतो धारकाणां यो स्यातामधिको जवे। तौ च तत्र नियोक्तव्यौ शरानयनकर्मणि' । एकाङ्गस्य दर्शना. दिति च कर्णाद्यभिप्रायेण 'शिरोमात्रन्तु दृश्येत न करें नापि नासिके। अप्सु प्रवेशने यस्य शुद्धं तमपि निर्दिशेत्' । इति विशेषाभिधानात् निमज्योत्प्लवते यस्तु दष्टश्वेत् प्राणिना नरः। पुनस्तत्र निमज्जेत दंशचिङ्गविचा. रितः' । जलान्तर्गतमस्य जलौकादिना दष्टः समुत्प्लवते यदि तदा दष्टे पुनर्निमज्जनीयमित्यर्थः। पितामहः ‘गन्तु. खापि च कर्तुश्च समं गमनमज्जनम्। गच्छेत्तोरणमूलात्तु शरस्थानं जवो नरः। तस्मिन् गते हितीयोऽपि वेगादादाय शायकम्। गच्छत्तोरणमूलन्तु यत: स पुरुषो गतः । आगतस्तु शरमाही न पश्यति यदा जले। अन्तर्जलगतं सम्यक् ततः शुद्धिं विनिर्दिशेत्'। अत्र मज्जनसमकालगमनाभिधानाच्छरमोक्षसमकालं गमनं शूलपाण्युक्तमयुक्तं मज्जन ५१-क For Private and Personal Use Only Page #607 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir दिव्यतत्त्वम्। समकालक्षिप्त मध्यमं शरमादायेत्यपरमुक्तमपि प्रमाणशून्य ततम त्रिषु शरेषु मुक्तेषु एको वेगवान् मध्यमशरपतनस्थान गत्वा तमादाय तत्रैव तिष्ठति अन्यस्तु पुरुषो वेगवान् शर. मोक्षस्थाने तोरणमूले तिष्ठति एवं स्थितयोस्तृतीयायां करतालिकायां प्राडूविवाकदत्तायां शोध्यो निमन्नति तत् समकालमेव तोरणमूलस्थितोऽपि द्रुततरं मध्यमशरपतन. स्थानं गच्छति शरग्राही च तस्मिन् प्राप्ते द्रुततरं तोरणमूलं प्राप्यान्तर्जलगतं यदि न पश्यति तदा शुद्धो भवतीति वर्तलार्थः । ___ तत्र प्रयोगः । उक्तलक्षणजलाशयनिकटे तथा तोरणं विधाय उक्तदेशे लक्ष्यं कृत्वा तोरणसमीपे सशरं धनुः संपूज्य जलाशये वरुणमावाह्य पूजयित्वा तत्तौरे धर्मादींश्च देवान् हवनान्तमिष्ट्वा दक्षिणां कृत्वा शोध्यस्य शिरसि प्रतिज्ञापत्र' बवा प्राक्विाको जलमभिमन्वयेत्। 'ओम् तोय त्वं प्राणिनां प्राणः सृष्टेराछन्तु निर्मितम् । शुद्धेश्च कारणं प्रोक्त द्रव्याण देहिनां तथा। अतस्त्वं दर्शयात्मानं शुभाशुभपरीक्षणे' इति मन्त्रेण। शोध्यस्तु ओं सत्येन माभिरक्षख वरुणेत्यनेन जलमभिमन्ना रहौतस्थणस्य शोध्यस्य नाभिमानोदकावस्थितस्य वलौयसः। प्रान ख पुरुषस्य समीपं जलमध्ये गच्छेत् । ततय शरीषु त्रिषु मुक्तेषु मध्यमशरपातस्थाने मध्यमशरं रहौत्वा जविन्ये कस्मिन् पुरुष स्थिते अन्यस्मिंश्च तोरणमूलस्थिते प्राइविवाकेन तालत्रये दत्त शोध्यो ग्रहौतस्थू गाप्रानु खपुरुषोरू राहीत्वा निमज्जति तत्समकालमेव तोरणमूलस्थोऽपि मध्यमशरस्थानं द्रुतं गच्छति। ततः शरग्राही च तस्मिन् प्राप्त द्रुतं तोरणमूलं प्राप्य जलान्तःस्थ यदि न पश्यति तदा शरः। कर्णाद्यङ्ग विना शिरोमानदर्शनेऽपि For Private and Personal Use Only Page #608 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir दिब्बतत्वम्। शः मज्जनस्थानादन्यत्र ममनेऽपि प्रशः दक्षिणादिक दद्यात् । अथ विषविधिः। नारदः 'शान हैमवतं अस्तं गन्धवर्णरसान्वितम् । प्रतविमसमं मूढ़ममन्त्रोपहतञ्च यत् । वर्षे चतु. यंवा माचा ग्रीमे पञ्चयवाः स्मृताः । हेमन्ते स्युः सप्तयवाः भर. बपन्ततोऽपि हि। दद्याहिषं सोपवासो देवब्राह्मणसविधौ । धूपीपहारमन्त्रैश्च पूजयित्वा महेश्वरम्। हिजानां सविधावेव दक्षिणाभिमुखे स्थिते । उदन,ख: प्राचखो वा दद्याहिप्रः समाहितः'। शाखरूपमाह कात्यायनः । 'बजाशृङ्गनिभं श्यामं सुशोतं शृङ्गसम्भवम्। भङ्ग च शृङ्गवेराभं तत्ख्यातं शृङ्गिणं विषम् । रतस्थमसितं कुर्यात् कठिनञ्चैव तत्क्षणात्' । शृङ्गवेरमाई कं तदा तत्तुल्यम्। रक्तस्थमिति यदिषं रक स्थापितं सत् तद्रतस्थं श्यामं कठिनं करोतीत्यर्थः अल्पेति पूर्वोक्त सप्तयवानामरूपत्वं षड़यवमानेत्यर्थः। हेमन्तग्रहणे शिशिरस्थापि ग्रहणं हेमन्त शिशिरयोः समानत्वमिति श्रुतेः । वसन्तस्य सर्वदिवसाधारणत्वेन तत्रापि सप्तयवाः सप्तविषस्य बेति याज्ञवल्कोन सामान्यतोऽभिधानात् कात्यायन: 'पूर्वाहे शीतले देशे विषं देयन्तु देहिनाम्। तेन योजितं लक्ष्य पिष्ट त्रिंशद्गुणेन च' । देयं प्राड्विवाकेन तत्पाठ्यमाह पितामहः 'दीयमानं की कला विषन्तु परिशापयेत् । विष त्वं ब्रह्मणा सई परीक्षार्थ दुरात्मनाम्। पापिनां दर्शयामानं शहानाममृतं भव । मृत्यु मूर्त विष त्वहि ब्रह्मणा परिनि. मितम्। बायखैनं नरं पापात् सत्येनास्यासतं भव'। परि. भापयेत् शपथं कारयेत् शोध्य पाठयमाह याञवल्काः । 'विष त्वं ब्रह्मणः पुचः सत्यधर्मे व्यवस्थितः। नायखास्मदभोशापात् सत्येन भव मेऽसतम्। एवमुक्का विषं शाई भक्षयेहिमशै. For Private and Personal Use Only Page #609 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ६०8 दिव्यतत्त्वम् । लजम् । भक्षिते च यदा सुस्थे मूर्छाच्छदिविवर्जितः । निर्विकारो दिनस्यान्ते शुद्धं तमिति निर्दिशेत् । त्रिराव' पञ्चरात्र' वा पुरुषैः खैरधिष्ठितम् । कुहकादिभयाद्राजा वारयेद्दिव्यकारिणम् । ओषधोर्मन्त्रयोगांश्च मणौनथ विषापहान् । कर्तुः शरौरसंस्थांथ गूढोत्पवान् परीचयेत्' । विषतन्त्र वेगो रोमाञ्च माद्यो रचयति विषजः । खेदरकोपशोषौ तस्योङ्घ स्तत्परौ दौ वपुषि जनयतो वर्णभेदप्रवेषौ यो वेगः पञ्चमोऽसौ नयनविरसतां कण्ठभङ्गच हिक्कां षष्ठो निश्वासमोह वितरति मृतिं सप्तमो भक्षकस्य' । वृहस्पतिः । 'विधिदत्त' विषं येन जीणें मन्त्रौषधं विना । स शुद्धः स्यादन्यथा तु दण्डो दाप्यश्च तद्धनम्' । तत्र क्रमः । सोपवामः प्राड्विवाक: शिवं संपूज्य तत् पुरतो विषमुक्तपरिमाणं पिष्टं विंशदगुणघृतयुक्त संस्थाप्य धर्मादीन् देवान् हवनान्तमिष्ट्वा दक्षिणां दत्त्वा शोध्यशिरसि प्रतिज्ञापत्र निधाय 'ओ विष त्वं ब्रह्मण सृष्ट' परीक्षार्थं दुरात्मनाम् । पापिनां दर्शयात्मानं शुद्धानाममृतं भव । मृत्युमूर्ते विष त्वं हि ब्रह्मणा परिनिर्मितम् । त्रायखैनं नरं पापात् सत्येनास्यामृतं भव' । इत्याभ्यां प्राङ्न, ख उदखो वा विषमभिमन्त्रा दक्षिणाभिमुखाय शोध्याय ददाति शोध्यस्तु । श्र 'विष त्वं ब्रह्मणः पुत्रः सत्यधर्मे व्यवस्थितः । त्रायस्वास्मादभोशापात् सत्येन भव मेऽमृतम्' | इत्यनेनाभिमन्त्रा भक्षयति । यदि दिनान्तं निर्विकारस्तदा शुद्ध इति । अथ कोषविधिः । नारद: 'पूर्वाह्न सोपवासस्य स्नातस्यार्द्रपटस्य च । संसूचकस्याव्यसनिनः कोषपानं विधीयते । इच्छतः श्रद्दधानस्य देवब्राह्मणसन्निधौ । मद्यपस्त्रौव्यसनिनां किरातानान्तथैव च । कोषः प्राज्जैर्न दातव्यो ये च नास्तिकवृत्तयः । For Private and Personal Use Only Page #610 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १०॥ दिबतत्वम्। महापराधे निर्धर्मे कृतघ्ने लौवकुत्सिते नास्तिकव्रात्यदासेषु कोषपानं विवर्जयेत्। तमायाभिशस्तन्तु मण्डलाभ्यन्तरे स्थि तम्। श्रादित्याभिमुखं अत्वा पाययेत् प्रसूतित्रयम्। उड्ई यस्य हि सप्ताहाकितन्तु महद्भवेत्। नाभियोज्यः स विदुषा कृतकालअतिक्रमात्'। संसूचक आस्तिक इति मिताक्षरा। महापराधी महापातको निर्धर्मो वर्णाश्रमरहित: कुत्सितः प्रतिलोमजः। दामः कैवर्तः । मण्डलाभ्यन्तरे गोमय कृतमण्ड लाभ्यन्तरे वैकृतं रोगादिमहवाल्य तस्य देहिनामपरिहार्यत्वात्। तदाह कात्यायनः । ‘अथ दैवविसंवादे हिमप्ताहन्तु दापयेत् । अभियुक्त प्रयत्नेन तदर्थ दगड भेव च। तस्यै कस्य न सर्वस्य जनस्य यदि तद्भवेत् । रोगोऽग्नि तिमरणमृगणं दाप्योदमञ्च सः। ज्वगतिमारविस्फोटगूढास्थि परिपौड़ नम्। नेत्ररुक गलरोगश्च तथोन्मादः प्रजायते। शिरोरुगभुजभङ्गश्च देविका व्याधयो नृणाम्' गलरोग इत्यत्र शूलरोग इति क्वचित् पाठः दिसप्ताहन्तु महाभियोगभवविषयं महाभियोगेष्वेतानौति प्रस्तुत्य चतुदेशकादङ्ग इति याज्ञवल्कयाभिधानात् मिताक्षराप्येवम्। यत्तु 'विराना सप्तरात्राहा बादशाहात् विसप्तकात्। वैकतं यस्य दृश्येत पापकत् स उदाहृतः'। इति पितामहोतं तन्महाभियोगात् कत्नद्रव्यादर्वाचौनं द्रव्यं विधा विभज्य विरात्रादिपक्षत्रयं व्यवस्थापनीयमिति मिताक्षरा। तथा 'भक्तो यो यस्य देवस्य पाययेत्तस्य तज्जलम् । समभावे तु देवानामादित्यस्य तु पाययेत्। दुर्गायाः पाययेचौरान ये च शस्त्रोपजीविनः । भास्करस्य तु यत्तीयं ब्राह्मणं तन्त्र पाययेत्। दुर्गायाः नापयेच्छूलमादित्यस्य मण्डलम्। अन्येषामपि देवानां सापये. दायुधानि च । अत्र खल्पापराधे देवानां बापयित्वायुधो. For Private and Personal Use Only Page #611 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir दिव्यतत्त्वम् । दकम् । पाय्यो विकारे चाशुद्धो नियम्यः शुचिरन्यथा'। इति कात्यायनोक्तविशेषान्महापराधे देवनानोदकमिति विषय. भेदः। रत्नाकरोऽप्येवम् । मण्डलं व्योमेति व्यवहारदीपिका तस्यां विष्णुः 'उग्रान् देवान् समभ्यर्थ तत् नानोदकप्रमृतिवयं पिबेत्। इदं मया न कृतमिति व्याहरन् देवतामुखः' इति। एतदनुसारा देवान्यन प्रतिज्ञा प्रागुता । तत्र क्रमः । प्राड्विवाको गोमय कृतमण्डलाभ्यन्तरे धर्मावाहनादि सर्वदेवतापूजां हवनान्तां निर्वत्य दक्षिणां दत्त्वा समन्त्रक प्रतिज्ञा. पत्रं शोध्य शिरसि निधाय यथाविहितदेवं संपूज्य तत् स्नानोदकमानीय ओं 'तोय त्वं प्राणिनां प्राणः सृष्टेराद्यन्तु निर्मितम् । शुडेश्च कारणं प्रोक्तं द्रव्याणां देहिनान्तथा। अतस्त्वं दर्शयात्मानं शुभाशुभपरीक्षणे'। इत्याभ्यामभिमन्त्रा गोमय कृतमगडलाभ्यन्तरे स्थितं सोपवासं स्नातावाससमादित्याभिमुखम्। ओं सत्येन मामभिरक्षख वरुणेत्यनेन शोध्य पठितेनाभिमन्त्रितं प्रसूतित्रयं जलं पाययेत्। ततो यदि अवधिकालाभ्यन्तरे रोगपौड़ा न भवति तदा शुद्ध इति ततो दक्षिणा देया। अथ तण्डु लविधिः। पितामहः। 'चौर्य तु तण्डुला देया नान्यत्रेति विनिश्चयः। तण्डुलान् कारयेच्छुल्लान् शाले. र्नान्यन्य कस्यचित् । मृण्मये भाजने कवा आदित्यस्याग्रतः शुचिः। सानोदकेन सम्मिश्रान् रात्रौ तत्रैव वासयेत् । प्रान खोपोषितं नातं शिरोरोपितपत्रकम्। तण्डलान् भक्षयित्वा तु पत्रे निष्ठीवयेविधा। भूर्जस्यैव तु नान्यस्य अभावे पिप्पलस्य तु। शोणितं दृश्यते यस्य हनुस्तालु च शौर्यते। गात्रञ्च कम्यते यस्य तमशुद्धं विनिर्दिशेत्'। सानोदकेन देवताम्रानोदकेन। तथाच कात्यायनः। देवतास्नान For Private and Personal Use Only Page #612 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir दिव्यतत्त्वम् । ६०७ पानीयस्निग्धतण्डुलभक्षणे । शद्धनिष्ठौवनात् शडो नियम्योऽशुचिरन्यथा' | शिरोरोपितपत्रकं तण्डुलान् भचयित्वा निष्ठौषयेत् । प्राड्विवाक इति निष्ठौवयेदिति स्यन्तात् सिद्धं तुलानिरूपितं सर्वदिव्यसाधारणञ्च धर्मावाहनादिहवनान्तं पूर्ववदिहापि कर्त्तव्यम् । अथ तप्तमाषकविधिः । पितामहः ' कारयेदायसं पात्र' ताम्र वा षोड़शाङ्गलम् । चतुरङ्गुलखातन्तु मृण्मयं वाथ मण्डलम्' । मण्डलं सूर्यमण्डलाकारं वर्त्तुलमिति यावत् । 'पूरयेद् घृततैलाभ्यां विंशत्या तु पलैस्तु तत् । सुवर्णमाषकं तस्मिन् सुतप्ते निक्षिपेत्ततः । अङ्गुष्ठाङ्गुलियोगेन उद्धरेत्तप्तमाषकम् । कराग्रं यो न धुनुयात् विस्फोटो वा न जायते । शो भवति धर्मेण पितामहवचो यथा' । कल्पान्तरमाह 'सौवर्णे राजते ताम्र श्रयसे मृण्मयेऽपि वा । गव्यं घृतमुपादाय तदग्नौ तापयेच्छुचिः । सौवर्णां राजतां ताम्रीमायसौञ्च सुशोधिताम् । सलिलेन सकडीतां प्रक्षिपेत्तत्र मुद्रिकाम् । भ्रमद्दौचितरङ्गाढ्येन नखस्पर्शगोचरे । परीचेतार्द्रपर्णेन चुचुकारं सघोषकम् । ततश्चानेन मन्त्रेण सतत्तदभिमन्त्रयेत् । परं पवित्रममृतं घृत त्वं यज्ञकर्मसु । दह पावक पापं त्वं हिमशीतं शुचौ भव । माद्रवाससमागतम् । ग्राहयेन्मुद्रिकां न्तथा । प्रदेशिनौञ्च तस्याथ परीक्षेयुः परीक्षकाः । यस्य विस्फोटका न स्युः शुद्धोऽसावन्यथा शुचिः । प्रयोगस्तु | मध्य विधाष्टयवतण्डुलमध्यमिताङ्ग ुलि षोड़शाङ्गलमित प्रस्तारे तथाविधाङ्ग ुलिचतुष्टयखाते ताम्रादिघटितेऽशक्ती मृण्मये वा चक्राकारवत्र्तुले पात्रे लौकिकाष्टरत्तिकाधिकमाषकदयाधिक त्रयस्त्रिंशत्तोलक । ३३ । २८ । रूपवैदिकपलदशक उपोषितं ततः स्रात तान्तु घृतमध्यगता For Private and Personal Use Only Page #613 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir दिव्यतत्त्वम्। मितं कृतम् एवं तैल निक्षिप्य लौकिकचतुरत्तिकाधिक पञ्चमाषकषट्षष्टितोलक । ६६ । ५४। रूपवैदिकविंशतिपलपरिमितं केवलं गव्यवृतं वा निक्षिप्य तस्मिन् सुतप्ते सतहोतां पञ्चरत्तिकामितां काञ्चनमुद्रिका राजतादिकां वा निक्षिपेत् । धर्मावाहनादिहवनान्तं तुलोक्त सदक्षिणं कर्म कत्वा, भोम् 'परं पवित्रममृतकृत त्वं यज्ञकर्मसु । दह पावक पापं त्वं हिमशोतं शुचौ भव। इत्यनेनाभिमन्त्र येत्। प्राड्विवाक: तत: कतोपवास: स्नातावासाः शोध्यशिरसि प्रतिज्ञापत्र निधाय, ओम् 'त्वमग्ने सर्वभूतानामन्तश्चरसि पावक । साक्षिवत् पुण्यपापेभ्यो ब्रूहि सत्यं करे मम'। इत्यनेनाभिमन्त्रवादपत्रनिक्षेपक्कतचुचुकशब्दाः तान्मुद्रिका तर्जन्यङ्गष्ठाभ्यामुत्तोलयेत् ततैलाभ्यां वा तप्तमाषकमुत्तोलयेत् अदग्धखेत्तदा शुद्ध इति ततो दक्षिणां दद्यात् । - अथ फालविधिः । वृहस्पतिः 'आयसं हादशपलघटितं फालमुच्यते। अष्टाङ्गलं भवेद्दोघं चतुरङ्ग लविस्तरम् । अग्निवर्ण ततश्चौरो जिह्वया लेहयेत् सवत्। न दग्धश्वेच्छुद्धिमियादन्यथा स तु हीयते'। चौरोऽत्र गोचौरः । 'गोचौरस्य प्रदातव्यं तप्तफालावले हनम्' इति स्मृतेरिति मैथिलाः । अत्रापि त्वमग्ने इत्यादि मन्नानन्तरम् । 'आयसं लेलिहानस्य जिह्वयापि समादिशेत्'। इति पितामहोते: प्राड्विवाकशोध्याभ्यामग्न्यभिमन्त्र गणु कार्यम् । अत्र प्रयोगः। लौकिक. चत्वारिंशत्तोलकमितं लोहघटितमष्टयवमध्यात्मकाङ्गलाष्टदीर्घम् । तथाविधचतुरङ्ग लप्रस्तारं फालमग्नौ च ताप. येत्। तत्र प्राड्विवाको धर्मावाहनादिहवनान्तं कर्म कत्वा दक्षिणां दत्त्वा समन्त्रकं प्रतिज्ञापत्र शोध्य शिरसि निधाय, श्रोम् 'त्वमग्ने वेदाश्चत्वारस्त्वञ्च यनेषु हयसे। वं मुखौं सर्व: For Private and Personal Use Only Page #614 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir दिव्यतस्त्वम् । ६०८ देवानां त्वं मुख' ब्रह्मवादिनाम् । जठरस्थो हि भूतानां ततो वेति शुभाशुभम् । पापं पुनासि वै यस्मात् तस्मात् पावका उच्यते । पापेषु दर्शयात्मानमर्चिमान् भव पावक । अथवा शुद्धभावेन शीतो भव हुताशन । त्वमेव सर्वभूतानामन्तचरसि साक्षिवत् । त्वमेव देव जानीषे न विदुर्यानि मानवाः । व्यवहाराभिशस्तोऽयं मानुषः शुद्धिमिच्छति । तदेनं संशयादस्माद्धर्मतस्त्रातुमर्हसि । इत्येतैः फालस्थमग्निमभिमन्त्रयेत् । शोध्यस्तु 'स्वमग्ने सर्वभूतानामन्तश्चरसि पावक । साक्षिवत् पुण्यपापेभ्यो ब्रूहि सत्यं करे मम' । इत्यनेनाभिमन्त्राग्निवर्ण फालं जिह्वया सतत लिह्यात् । न दग्धश्चेत् शुद्धः । अथ धर्मराजविधिः । वृहस्पतिः । ' पत्रइये लेखनीयौ धर्माधर्मौ सितासितौ । जीवदानादिकैर्मन्त्रैर्गायत्रप्राद्यैश्व सामभिः । श्रमन्त्रा पूजयेद्गन्धैः कुसुमैश्च सितासितैः 1 अभ्युक्ष्य पञ्चगव्येन मृत्पिण्डान्तरितौ ततः । समौ कृत्वा नवे कुम्भे स्थाप्यौ चानुपलक्षितौ । ततः कुम्भात् पिण्ड़मेकं ग्टहीयादविलम्बितः । धर्मे गृहीते शुद्धः स्यात् संपूज्यश्च परी - चकैः । जीवदानमन्वस्तु शारदायां 'पाशाङ्कुशपुटाशक्तिर्वायुविन्दुविभूषितायाद्याः सप्तसकारान्ता व्योमसत्येन्दुसंयुतम् । तदन्ते हंसमन्त्रः स्यात् ततोऽमुष्यपदं वदेत् । प्राणा इति वदेत् पश्वादिह प्राणास्ततः परम् । अमुष्य जीव इह स्थितस्ततोऽमुष्यपदं वदेत् । सर्वेन्द्रियाण्य मुष्यान्ते वाङ्मनखतुरन्ततः । श्रोत्रघ्राणपदे प्राणा इहागत्य सुख चिरम् । तिष्ठन्त्वग्निबधूरन्ते प्राणमन्त्रोऽयमीरितः । प्रत्यमुष्यपदात् पूर्व पाशाद्यानि प्रयोजयेत् । प्रयोगेषु समाख्यातः प्राणमन्त्रो मनोषिभिः' । पाशाङ्कुशपुटाशक्तिरित्यनेन प्रथमं पाश. For Private and Personal Use Only Page #615 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir दिव्यतत्वम्। वीजम् । पां ततः शनिवौज हों ततो अङ्कुशवीजं को वायु. यंकारो विन्दुविभूषित: तेन ये याद्याः सप्तसकारान्ता उद्धृत यकारमादाय सप्त अङ्कुशवायुनलावनिवरणवीजानौत्य. बोतः। पत्र वायोरेकस्य पूर्व पृथगुपन्यासः सप्तानां सविन्दुत्वार्थः अतएव अन्यत्र वीजानीत्युक्ताम्। व्योमसत्येन्दुभूषितं व्योमहकारः इन्दुर्विन्दुः तेनाहोम अमुष्थ इति षष्ठयन्तदेवतानामोपलक्षणम्। 'प्रदःपदं हि यद्रूपं यत्र मन्त्र प्रहः श्यते। साध्याभिधानं तद्रूपं तत्र स्थाने नियोजयेत्'। इति नारायणीयात्। अग्निबधूः स्वाहा गायत्रवादिसामाजाने तु सप्रणवव्याहृतिगायत्रीमानं पठितव्यम्। 'जपहोमादि यत्किञ्चित् कृत्स्नोक्तं सम्भवेन चेत् । तत्सर्व व्याहृतिभिः कुर्यात् गायत्रया प्रणवेन च। इति मिताक्षरातषविंश. मतवचनदर्शनादत्रापि तथा कल्पाते पितामहः 'अधुना संप्रवक्ष्यामि धर्माधर्मपरीक्षणम्। हन्तृणां याचमानानां प्रायश्चित्तार्थिनां नृणाम् । राजतं कारयेद्धर्ममधर्म मौसकाय. सम्। लिखेद्भूर्जे पटे वापि धर्माधर्मों सितासितौ। अभ्युच्य पञ्चगव्येन गन्धमाल्यैः समर्च येत्। सितपुष्पस्तु धर्मः स्थात् अधर्मोऽसितपुष्पकः। एवंविधायोपलिख्य पिण्डयोस्तौ निधापयेत्। गोमयेन मृदा वापि पिण्डी कार्यों समौ ततः। मृगाण्ड केऽनुपहते स्थाप्यौ चानुपलक्षितौ। उपलिप्ते गुचौ देशे देवब्राह्मणसबिधौ। आवाहवेत्ततो देवान् लोकपालांच पूर्ववत्। धर्मावाहनपूर्वन्तु प्रतिज्ञा पत्रकं लिखेत्। यदि पापवियुक्तोऽहं धर्मस्त्रायाच्च मे करम्। अभियुक्त स्तयोश्चकं प्रयीताविलम्बितः। धर्म गृहीते शुद्धः स्वादधर्मे स तु हीयते । एवं समासत: प्रोत धर्माधर्मपरीक्षणम्'। हन्तृणामिति साहसाभियोगेषु याच For Private and Personal Use Only Page #616 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir दिव्यतत्त्वम्। ६११ मानानामिति अत्यन्तार्थाभियोगेषु प्रायश्चित्तार्थिनामिति पातकाभियोगेषु । तत्र प्रयोगः। पत्रहये शुक्ल धर्म कृष्णमधर्म पुत्तलकइयरूपं निधाय। ओम् प्रां ह्रीं क्रों यं रं लं वं शं षं सं ही है सः धर्मस्य प्राणा इह प्राणा: पुन: आमित्यादिधर्मस्य जीव इह स्थितः पुनः श्रामित्यादिधर्मस्य वामनश्चक्षुःश्रोवघ्राणप्राणा इहागत्य सुख चिरं तिष्ठन्तु वाहेत्यनेन जीवदानं धर्मप्रतिमायाम्। एवमधर्मप्रतिमायां सत्वा गायत्रधादिसामजाने सेनैव नो चेत् सप्रणवव्याहृतिगायत्री पठित्वा धर्मस्यावाहनादि कृत्वा यथाक्रमं शुक्ल कृष्णपुष्पाभ्यां धर्माधौं संपूज्य प्रणवेन पञ्चगव्यमुपादायाभ्युक्ष्य शुक्लपुष्पयुक्तं धर्म कृष्णपुष्पयुक्तामधर्म मृत्पिण्डहये कृत्वा नवे कुम्भे स्थापयेत्। प्राड्विवाकस्ततो देवब्राह्मणसन्निधौ धर्मावाहनादिहवनान्त कर्म कृत्वा दक्षिणां दत्त्वा समन्त्रकप्रतिज्ञापत्र लिखित्वा शोध्यशिरसि दद्यात् शोध्यस्तु। ओम् 'यदि पापवियुक्तोऽहं धर्मस्त्रायाञ्च मे करम्' इत्युचायं कुम्भात्तयोरेकं ग्रौयात् धर्म गृहौते शुद्ध इति अन्यथा त्वशुद्ध इति। अथ शपथविधिः। मनुः ‘सत्येन शापयेप्रिं क्षत्रियं वाहनायुधैः। गोवीज काञ्चनैर्वैश्य शूदं सर्वैस्तु पातकैः । पुत्रदारस्य वाप्येनं शिरांसि स्पर्शयेत् पृथक्'। मयैतत् कृत' न कृत वा सत्यमित्युच्चारणे ब्राह्मणं शापयेत्। सम्भाव्यमानचालोकव्यलोकत्वं तदुक्तस्यालोकत्वं मिथ्यात्वं निवेशयेत्। उक्तमिदं सत्यमिव गमयेदित्यर्थः। तदवगमप्रकारमाह कात्यायनः। 'पाचतुर्दशकादहो यस्य नोराजदैविकम् । व्यसनं जायते घोरं स ज्ञेयः शपथे शुचिः। व्यसनम् प्रापद घोस्: मिति पौड़ाकरम्। अल्पस्य शरीरधर्मत्वात्। तच्च प्रागुप For Private and Personal Use Only Page #617 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ६१२ दिव्यतत्त्वम् । बोगादि एवं मयैतत् कृतं न कृत वा इति प्रतिज्ञामुञ्चारयन्त' वाहनस्पर्शनेन एवमायुधेनापि क्षत्रियम् एवं गोवीजकाञ्चनानामन्यतमेन वैश्यं शूद्रं सर्वैः पातकैरिति तथाकरणे यातकहेतुत्वात् पातकैः प्रकृतैः गोवीजकाञ्चनैः सर्वैर्मिलि तैस्तेन मयैतत् कृत' न कृतं वेति प्रतिज्ञामुच्चारयन्त' गोवीजकाञ्चनवितयस्पर्शेन शूद्रमिति । एतेषां स्पर्शने किं मानमिति चेत् । 'पुत्त्रदारस्य वाप्येनं शिरांसि स्पर्शयेत् पृथक् । इति मनुवचनान्तरे तथा दर्शनात् एनं शपथकारिणं ततश्च मयैतत् कृत' न कृतं वेति प्रतिज्ञामुच्चारयन्त' पुत्रस्य दाराणां वा शिरः स्पर्शयेत् । एवं वच्यमाणस्पर्शेऽपि कल्पंग स्पर्शनन्तु दक्षिणकरेण । 'यत्रोपदिश्यते कर्म कर्तुरङ्ग न तूच्यते । दक्षिणस्तत्र विज्ञेयः कर्मणां पारगः करः' इति कात्यायनोक्तेः ः । श्रतएव विष्णुना दूर्वाकराद्यभिहितम् । यथा 'सर्वेष्वर्थविवादेषु मूल्यं स्वर्णं प्रकल्पयेत्' । तत्र कृष्णलोने शूद्र' दूर्वाकरं शापयेत् । द्दिकृष्णलोने तिलकरं त्रिकृष्णलोने जलकरं चतुः कृष्णलोने सुवर्णकरं पञ्चकृष्णलोने सोतोद्धृतमहौकरम् । सुवर्णाने कोषो देयः शूद्रस्य यथाविहिता समयक्रिया | तथा 'द्विगुणेऽर्थे वैश्यस्य त्रिगुणेऽर्थे राजन्यस्य चतुर्गुणेऽर्थे ब्राह्मणस्य' इति । कृष्णलोने काञ्चनरत्तिका - मूल्यद्रव्यादूने एवमन्यत्र बृहस्पतिः 'सत्यं वाहनशस्त्राणि गोवीजकनकानि च । देवब्राह्मणपादांच पुत्रदारशिरांसि च । इत्येते शपथाः प्रोक्ताः खल्पेऽर्थे सुकराः सदा । साह मेष्वभियोगेषु दिव्यान्याहुर्विशोधनम्' । खल्पेऽर्थे धर्मलेख्यविषयादल्पविषय इत्यर्थः । अत्र शपथानां दिव्याई देनोपन्यासाचटादिमध्येऽगणितत्वाच्च न दिव्यत्वम् अतोऽत्र दिव्यधर्माणामुपवासार्द्रवावस्त्वादीनां नातिदेशः । शौचार्थन्तु For Private and Personal Use Only Page #618 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मठप्रतिष्ठादितश्वम् । ६१३ स्वानाचमनादीनामादरः कर्त्तव्यः । यमः कृत्वा मृषा तु शपथं कोटा बधसंयुतम् । अनृतेन च युज्येत बधेन च तथा नरः । तस्मान शपथं कुर्य्यात् नरो मिथ्या बधेप्सितम् । कौटस्वेति प्राणिमात्रोपलचणं तेन प्राणिनोऽत्यन्तानुपयुक्तस्वापि बधसंयुक्तः शपथोऽनर्थहेतुस्तद्दधपापेन मृषा शपथकर्त्ता युज्यत इत्यर्थः । sa वन्द्यघटीय श्रीहरिहरभट्टाचाय्यात्मज श्रीरघुनन्दनभट्टाचार्यविरचिते स्मृतितत्त्वे दिव्यतत्त्वं समाप्तम् । मठप्रतिष्ठादितत्त्वम् । LEV चतुर्वर्गप्रदं विष्णु नत्वा तत्प्रीतयेऽमितम् । तत्त्वं मठप्रतिष्ठादेर्वति श्रीरघुनन्दनः ॥ ५२-क अथ प्रासादादिकरणम् । तत्र यमः ' कृत्वा देवालयं सर्व प्रतिष्ठाप्य च देवताम्। विधाय विधिवश्चित्रं तल्लोकं विन्दते ध्रुवम्' । विष्णुः 'यस्य देवस्यायतनं करोति स तल्लोकमाप्नोति' । तत्र केवल देवतायनकरणे तल्लोकगमनदर्शनात् । पूर्ववचने प्रत्येकं फलमिति । कल्पतरुभविष्यपुरायम् । 'खल्पे महति वा वित्तं फलमाव्यदरिद्रयोः । मृण्म यात् कोटिगुणितं फलं स्वाद्दारुभिः कृते । कोटिकोटिगुणं पुखं फलं स्वादिष्टकामये । हिपराईगुणं पुण्य' शैलजे तु विदुर्बुधाः । मृच्छेलयोः समं ज्ञेयं पुण्यमाव्यदरिद्रयोः' । देवग्टहकरणार्थ भूमिदानफलमाह चित्रगुप्तः 'दत्त्वा च देव 1 For Private and Personal Use Only Page #619 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मठप्रतिष्ठादितस्वम्। वेश्मार्थं तस्य देवस्य मोऽनुते। यस्तत्र विद्यते नित्य लोक हिजवराध्रुवम् । यो देवस्तत्कतवेश्मनि स्थास्यति तद्देव. लोकं तद्ग्रहभूमिदाता प्राप्नोति । विष्णुः 'कूपारामतड़ागेषु देवतायतनेषु च। पुन: संस्कारकर्ता च लभते मौलिक फलं' ज्योतिषे 'गुरोभं गोरस्तबाल्ये वाईके सिंहगे गुरौ। वक्रिजीवाष्टविंशेऽह्नि गुर्वादित्ये दशाहिके। पूर्वराशावना. यातातिचारिगुरुवमरे। प्राग्राथि गन्तृजौवस्य चातिचार विपक्षके। कम्पाद्यद्भुतसप्ताहे नीचस्थेज्ये मलिम्बुचे। भानुलजितके मासि क्षये राहुयुते गुरौ। पौषादिकचतुर्मासे चरणाङ्कितवर्षणे। एकेनागा चैकदिनं हितोयेन दिनत्रयम् । तीयेन तु सप्ताहे माङ्गल्यानि जिजीविषुः । विद्यारम्भकर्णबेधी चूड़ोपनयनोदहान्। तीर्थस्नानमनावृत्तं तथानादि. सुरेक्षणम् । परीक्षारामयज्ञांच पुरचरणदक्षिणे। व्रता. रम्भप्रतिष्ठे च रहारम्भप्रवेशने । प्रतिष्ठारम्भणे देवकूपादेः परि. वर्जने। हाविंशदिवसाचास्त जीवस्य भार्गवस्य च । हासप्ततिमहत्यस्ते पादास्ते हादशकमात्। अस्तात् प्राक् परयोः प्रक्षं गुरोर्वाईकबालते। पत्तं वृद्धो महास्ते तु भृगोर्बालो दशाहिकः । पादास्त तु दशाहानि वृद्धो बालो दिनत्रयम्' । देवीपुराणे 'यथा जीवे स्थिते सिंहे तथैव मकरे स्थिते । देवारामतड़ागादिपुरोद्यानगृहाणि । विवाहादि महाभाग भयदानानि निर्दिशेत्'। ज्योति: कौमुद्यां 'गण्डक्या उत्तरे तौर गिरिराजस्य दक्षिणे। सिंहस्थ मकरस्थञ्च गुरु यत्नेन वर्जयेत्' । भुजबलभीमे 'युगादावयने पुण्ये कार्तिक्यां विषुव. इये। चन्द्रसूर्यग्रहे वापि दिने पण्येऽथ पर्वस। या तिथियस्थ देवस्य तस्या वा तस्य कीर्तिता। सद्यागमविशेषण प्रतिष्ठा मुक्तिदायिनी'। कल्पतरौ देवीपुराणम्। 'यस्य For Private and Personal Use Only Page #620 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मठप्रतिष्ठादितत्वम्। देवस्व यः कालः मतिष्ठा ध्वजरोपणे । गापूरशिलान्यास शुभदस्तस्य पूजितः'। यस्य देवस्त्र प्रतिष्ठावजरोपणे यः काल: शभदस्तस्य मर्तापूरशिलान्यासे मुंहारम्भे स कालः पूजित इत्यर्थः। प्रतिष्ठाकालम मास्ये 'चैत्रे वा फाल्गुने बापि ज्येष्ठ वा माधवेऽपि वा। माघे वा सर्वदेवानां प्रतिष्ठा शुभदा भवेत् । प्राध्य पर्व शुभ शुक्लमतीते चोत्तरायणे। पञ्चमी च हितोया च हतीया सप्तमी संधा। दशमी पौर्णमासी च तथा श्रेष्ठा त्रयोदशी। तासु प्रतिष्ठा विधिवत् कता बहुफला भवेत्। अतीते प्राप्त गत्वर्थ स्त्र प्रात्यर्थवात उत्तरायण इत्यभिधानादाषाढ़ेऽपि। तथाच प्रतिष्ठासमुच्चये 'माघेऽथ फाल्गुने वापि चैत्रवैशाखयोरपि। ज्येष्ठा. षाढकयोर्वापि प्रतिष्ठा शुभदा भवेत्। तथाच माधादावेव देवतानां गृहारम्भप्रवेशौ दौषिकायाम्। 'हादश्येकादशी सका शुळे कृष्णे च पञ्चमी। अष्टमी च विशेषेण प्रतिष्ठायां हरेः शुभा'। एवं दुर्गाया दक्षिणायनेऽपि। तथाच देवीमुराणम् । 'महिषासुरहन्वपाच प्रतिष्ठा दक्षिणायने' । मास्य 'आदित्य भौमवर्जन्तु सर्व वारा: शुभावहाः। प्रासादेऽप्येवमेव स्थात् कूपवापौषु चैव हि। अखिनो रेवती मूलमुत्तरवयमैन्दवम् । खातिहस्तानुराधा च सहारने प्रशस्यते। वनव्याघातशूले च व्यतीपातातिगण्डयोः। विष्कम्भगण्डपरिघवर्ज योगेषु कारयेत्। चन्द्रादित्यबलं लब्ध्वा लग्नं शभनिरी. चितम्। स्तम्भोच्छ्रयादिकर्तव्यमन्यत्र परिवर्जयेत्। ऐन्दवं मगशिर: महारम्भे उक्तकालः प्रवेशकालः। यथा ज्योतिषे । 'उग्रं विशाखामदितिच शक्र भुजङ्गमग्निश विहाय गेहम् । ग्राम्यस्खलनस्थिरमन्दिरेषु कुर्यात् सोम्यग्रहैयुक्तनिरीक्षितेषु। ज्ये ठादितिभ्यां संयुक्त महारमोदितच यत्। तत्सर्वं योज For Private and Personal Use Only Page #621 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ११६ मठप्रतिष्ठादितखम्। येडेश्म प्रवेशे दैवचिन्तकः'। उप्रगणः पूर्वात्रयमघाभरखः । अदितिः पुनर्वसुः शक्रो ज्येष्ठा भुजङ्गोऽश्लेषा अग्निः कत्तिका। ग्राम्याणि मिथुनकन्यातुलाधनुः कुम्भलग्नानि स्वलग्नं स्वजन्म. लग्नं स्थिराणि वृषसिंहवृश्चिककुम्भलग्नानि कृत्यचिन्तामणी योगीश्वर: 'राहे खे यो विधिः प्रोक्तो विनिवेशप्रवेशयोः। स एव विदुषा कार्यो देवतायतनेष्वपि'। खे स्वकीये विनिवेशः करणम् उत्सर्गानन्तरप्रवेशाचरणादुत्मर्गस्यापि स एव काल: खयमशती मठारम्भप्रतिष्ठादौनि काम्यान्यपि स्मार्तत्वात् प्रतिनिधिना कर्तव्यानि तथाच अधिकरणमालाकमाधवाचार्य कतपराशरभाष्ये शातातपः 'श्रौतं कर्म खयं कुर्यादन्योऽपि स्मार्त्तमाचरेत्। अशक्तौ श्रौतमप्यन्यः कुर्यादाचारमन्ततः'। एतहचनं काम्ये प्रतिनिधिविधायकं नित्यनैमित्तिकमाचपरत्वे श्रौतस्मार्त्तभेदेनोपादानं व्यर्थं स्यात् तयोरविशेषादेव प्रतिनिधिलाभात् । अन्ततः उपक्रमात् परतः । 'काम्ये प्रतिनिधिः र्नास्ति नित्यनैमित्तिके हि 'सः। काम्येषूपक्रमादूट केचि. दिच्छन्ति सत्तमाः'। इत्येकवाक्यत्वात्। ततः स्मात्त काम्यं प्रतिनिधिनाप्यारभ्यते न तु श्रौतमिति स्थितम्। एवञ्च वैदि. केतरमन्त्र पाठे शूद्रादेरप्यधिकारः। वेदमन्ववर्ज शूद्रस्य' इति छन्दोगाणिकाचारचिन्तामणितस्मृतौ वेदेतिविशेषणात् पञ्चयज्ञादौ तु 'नमस्कारेण मन्त्रेण पञ्चयज्ञान हापयेत्' । इति आपस्तम्बादिविशेषविधिना नमस्कारमन्त्रविधानात्। तत्र वैदिकोऽपि निषिद्धः । कर्मादौ नवग्रहपूजामाह मत्यपुराणम्। 'नवग्रहमखं कृत्वा तत: कर्म समारभेत् । अन्यथा फलदं पुसा न काम्यं जायते क्वचित्' ।गोभिलपुत्रवतरह्यासंग्रहपरिशिष्टे । 'छूते च व्यवहारे च प्रव्रते यज्ञकर्मणि। यानि पश्यन्त्युदा. सोनाः कर्ता तानि न पश्यति। एकः कर्म नियुक्तच हितोय. For Private and Personal Use Only Page #622 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मठप्रतिष्ठादितत्त्वम् । ६१० स्तन्त्र धारकः । तृतीयः प्रनं प्रब्रूयात्ततः कर्म समारभेत्' । प्रव्रते प्रष्टव्रते । पूर्वोक्तहेतौ द्वितीयवचनात् कर्मनियुक्तो - होतैवाचाय्र्यः स्वयं होटपचे ब्रह्माचाय्यैः अन्य होटपचे सोऽप्यधिक आचार्यः । तन्त्रधारकः पुस्तकवाचक आचार्यः प्रश्नवक्ता सदस्यः । महाकपिलपञ्चरात्रं 'जलाधारगृहार्थच्च यजे. वास्तु विशेषतः । ब्रह्माद्यदितिपर्यन्ताः पञ्चाशत्त्रयसंयुताः । सर्वेषां किल वास्तूनां नायकाः परिकीर्त्तिताः । असंपूज्य हि तान् सर्वान् प्रासादादीन्न कारयेत् । अनिष्पत्तिर्विनाशः स्यादुभयोर्धर्मधर्मिणोः' । धर्मधर्मिणोस्तडागादितत्कर्त्रीः । वास्तुयागविधानन्तु वास्तुयागतत्त्वेऽनुसन्धेयम् । अशक्तौ गृहारम्भदिने अशक्तौ प्रवेशदिनेऽपि कर्त्तव्यतामाह मातस्ये 'प्रासाद भवनादौनां प्रारम्भपरिवर्त्तने । पुरवेश्म प्रवेशेषु सर्वदोषापनुत्तये । इति वास्तूपशमनं कृत्वा सूत्रेण वेष्टयेत् । वास्तुपूजाम कुर्वाणस्तवाहारो भविष्यति' । तव वास्तुनाम्नो राक्षसस्य । मत्स्यपुराणे 'घण्टा वितान कतोरण चित्रयुक्त नित्योत्सवप्रमुदितेन जनेन सार्द्धम् । यः कारयेत् सुरग्टहं विधिवज्रजाङ्कम् । श्रौस्तं न मुञ्चति सदा दिवि पूज्यते च' । तोरणमाह देवीपुराणं 'प्लानं द्वारं भवेत् पूर्वे याम्ये चौडुम्बरं भवेत् । पश्चादश्वत्थघटितं नैयग्रोधं तथोत्तरे । भूमौ हस्त' प्रमाणानि चतुर्हस्तानि चोच्छ्रये' शारदायां 'तिकफलकमानं स्यात् स्तम्भानामूङ्ख मानतः । तिर्यक्फलक मुच्छ्रितस्तम्भयोपरि विस्तृतैककाष्ठं सिद्धान्तशेखरे । ' एवमेषामलाभ स्वात् तदलाभे शमौद्रुमः । ध्वजयष्ट्यादिमानमाह हयशीर्ष 'ध्वजवंशः प्रकर्त्तव्यो निर्घुणः शोभनो दृढ़ः । तदू ताम्रजं चक्र सूक्ष्म कुय्यात् द्विजोत्तमः । प्रासादस्य च विस्तारो मानं दण्डस्य कौर्त्तितम् । ध्वजयष्टिर्देवग्टहे ऐशान्यां दिशि 1 For Private and Personal Use Only Page #623 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मठप्रतिष्ठादितत्वम्। देशिकैः। स्थापनोयोऽथ वायव्यां साम्प्रत ध्वजमुच्यते। पहकार्यासक्षौमाद्यैवं कुर्य्यात् सुशोभनम्। एकवर्ण हिवर्ण वा घण्टाचामरभूषितम्। किङ्गिणीजाल कोपेत वहिपत्रविभूषितम्। दमडागाडरणीं यावत् हस्तकं विस्तरेण तु। महाध्वजन्तु विख्यातं सर्वकामप्रदं शुभम् । ध्वजेन रहितो यस्तु प्रासादश्च वृथा भवेत्। पूजाहोमादिकं सर्व जपाद्य यत् कत नरैः'। शिवसर्वस्वे देवेभ्यश्च ध्वजं दद्यात् वाहनैरुपशोभितम् । तुरङ्गमेण सूर्यस्य हरस्य वृषचिह्नितम् । विष्णवे गरुड़ाकन्तु दुर्गायै सिंहचिह्नितम् । कायं ध्वज पताकायाम् अन्यथा न कथञ्चन'। नारदपञ्चरात्रे । 'उपेन्द्रस्थाग्रतः यक्षी लामाधीशः कृताञ्जलिः । सव्यजानुगतो भूमौ मूर्खाचोस णिमगिडतम् । पक्षिजसो नराद्धिश्च तुङ्गनाशो मरा कः। हिबाहुः पक्षयुक्तश्च कर्तव्यो विनतायुतः। विष्णुधर्मोतर प्रतिपाद्य तथा भक्त्या ध्वजं निदशवेश्मनि। निद. हत्या पापानि महापातकजान्यपि' । - अथ तत्प्रतिष्ठाप्रमाणम् । हयशीर्षे श्रीभगवानुवाच । 'गोपथारामसेतूनां मउसंक्रमवेश्मनाम्। नियमव्रतकच्छ्राणां प्रतिष्ठा ऋणु सत्तम। ब्राह्मण विधिना वहिं समाधाय विच. क्षणः। शिला पूर्ण घटं कांस्यं सम्भारं स्थापयेत्ततः । ब्राह्मणः कार्यमाहुल्य अपये यवमयं चरम्। क्षौरेण कपिलायास्तु तहिशोरिति साधकाः। प्रणवेनाभिघायर्याय दा संघहयेततः । साधयित्वावतार्थ्याथ तहिष्णोरिति होमयेत्। व्याहृत्या चैव गायनमा तहिप्रा सेति होमयेत्। विश्वतश्चक्षुरित्युत्ता वेदाद्यैर्होमवेत्तथा। सोमं राजानमिति च जुहुयात्तदनन्तरम्। दिक्पालेभ्यः स्वखमन्त्रै हेभ्यश्चैव होमयेत्'। ओम् अग्नये स्वाहा ओम् सूर्याय स्वाहा प्रोम् प्रजापतये स्वाहा For Private and Personal Use Only Page #624 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मठप्रतिष्ठादितत्वम् । ओम् प्रन्तरीचाय स्वाहा भोम् यौ स्वाहा भीम ब्रह्मणे स्वाहा ओम् पृथिव्यै स्वाहा ओम् महाराजाय स्वाहा 'एवं हुत्वा चरोभगान् दद्यात् दशदिशां बलिम् । ततः पलाशसमिधा हुनेदष्टोत्तरं शतम् । आज्येन जुहुयात् पश्चादेभिर्मन्त्रैर्द्विजो तमः । ततः पुरुषसूक्तस्य मन्त्रैराद्यन्तु होमयेत् । इरावतौति जुहुयात्तिलान् घृतपरिनुतान् । हुत्वा तु ब्रह्मविष्णोश देवानामनुयायिनाम् । ग्रहाणामाहुतौ हुत्वा लोकेशानामथो पुनः । पर्वतानां नदीनाञ्च समुद्राणान्तथैव च । हत्वा व्याहृतिभिः कुर्य्यात् सुवा पूर्णाहुतित्रयम् । वौ षड़न्तेन मन्त्रेण वैष्णवेन सुरोत्तमाः । पञ्चगव्यञ्च संप्राश्य दद्यादाचार्यदक्षिणाम् । तिलपात्रं हेमयुक्त सवस्त्रां गामलङ्कृताम् । प्रीयतां भगवान् विष्णुरित्युत्सृज्य धृतव्रतः । आरामं कारयेद्यस्तु नन्दने स चिरं वसेत् । मठप्रदानात् खर्लोकमाप्नोति पुरुषः सदा । सेतुप्रदानादिन्द्रस्य लोकमाप्नोति मानवः । प्रदानादरुणलोकमानोत्यशंसयम् । संक्रमाणान्तु यः कर्त्ता स स्वर्गं तर ते नरः । स्वर्गलोके च निवसेदिष्टका सेतुकृत् सदा । गोपथस्य तथा कर्त्ता गोलोके निवसेञ्चिरम् । नियमव्रतकच्चापि विष्णुलोकं नरोत्तमम् । कृच्छ्रक्कृत् सर्वमाप्नोति सर्वपापविवर्जितः । अनेन विधिना मर्त्यः संपूर्ण फलमाप्नुयात् । इयं प्रतिष्ठा सामान्या सर्वसाधारणा I 'कर्त्तव्या देशिकेन्द्रैस्तु प्रतिष्ठात्त्रयविद्यते । इति संक्षेपतः प्रोक्तः समुदाय विधिस्तव । सर्वेषामेव वर्णानां सर्वकामफलप्रदः । सर्व सूक्तषु कर्त्तव्या प्रतिष्ठा विधिना बुधैः । फलार्थिभिस्त्वप्रतिष्ठं यस्मान्निष्फलमुच्यते । इति वल्लालसेन देवाहृतद्दिखण्डाचरलिखितहयशौर्षपञ्चवरात्रीयसङ्कर्षणकाण्डे समुदायप्रतिष्ठापटलः अस्यार्थः ब्राह्मण वैदिकेन खग्टह्मोक्तेनेति यावत् । प्रपा For Private and Personal Use Only Page #625 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मठप्रतिष्ठादितत्त्वम्। शिलति उदूखलोपलक्षणं तण्डलार्थत्वात्। कास्यम् अग्निप्रणयनार्थम् । तथाच गृह्यासंग्रहः। 'शमं पावन्तु कांस्यं स्यात्तेनाग्नि प्रणयेद बुधः। तस्याभावे शरावेण नवेनाभिमुखञ्च तम्। सर्वतः पाणिपादान्तः सर्वतोऽक्षि शिरोमुखः । विश्वरूपो महामग्निः प्रणीतः सर्वकर्मसु'। एवञ्चाग्निप्रणयनानन्तरं सर्वत इत्यस्य पाठो युज्यते। प्रणीत इति मन्त्र लिङ्गात् अन्यथा स्थापनानन्तरमेतहिधानं व्यर्थं स्यात् । गुणविष्णुनापि अतिरित्युक्त्वा सर्वतः पाणिपादान्त इति लिखितम्। अत्र च पाकाङ्गयजत्वात् साहसनामानमग्निमाह एह्यासंग्रहः । 'प्रायश्चित्ते विधुश्चैव याकयज्ञे तु साहसः । पूर्णाहुत्यां मृड़ो नाम शान्तिके वरदस्तथा। प्राय चैव होतव्यं यो यत्र विहितोऽनलः'। प्रायश्चित्ते वैगुण्य. समाधानार्थं प्रायश्चित्तात्मकमहाव्याहृतिहोमादौ। तथाच छन्दोगपरिशिष्टम्। 'यत्र व्याहृतिभिर्होमः प्रायश्चित्तात्मको भवेत्। चतस्रस्तत्र विज्ञेया स्त्रीपाणिग्रहणे तथा। अपि वा ज्ञातमित्येषा प्राजापत्यापि वा हुतिः। होतव्या विवि. कल्पोऽयं प्रायश्चित्तविधिः स्मृतः'। अत्र त्रिविकल्प इत्यभि. धानात्। सामगानां भवदेवभट्टोक्तशाट्यायनहोमोऽपि निष्प्र. माणकः। भट्टनारायणचरणा अप्य वम् । अत्र 'प्रत्येक नियत कालमात्मनो व्रतमादिशेत्। प्रायश्चित्तमुपासौनो वाम्यतस्त्रिसवनं स्पृशेत्' । इति शङ्खलिखितवचने प्रत्येक नियत कालमिति। तत्तद् व्रतकालसंख्यामात्मनो व्रतम् आत्मसम्बन्धित्वेन आत्म कर्तत्वेनेति यावत्। तेनामुकपापक्षयकामोऽमुकव्रतमहं करिष्ये इति चादिशेत् उल्लेख कुर्यादित्यनेन प्रायश्चित्तव्रते सङ्कल्पविधानात्। प्रायश्चित्तहोमेऽपि तथा अतएव भवदेवभट्टेनापि लिखितम्। तेन For Private and Personal Use Only Page #626 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मठप्रतिष्ठादितत्त्वम्। ६२१ मवेदिभिः प्रायश्चित्तहोमे संकल्पः कार्यः पायामुक अग्ने इहागच्छ इत्युच्चार्य। यवमयं चरुमित्यत्र। यवाभावे बौधादिभिरपि। न च वृषोत्सर्ग सत्सत्य बौहितण्डुला. नित्यनेन यवतण्डुलनिरासवत अत्रापि यवेन बौहिनिरासो. ऽस्विति वाच्यम् अत्र गोभिलपरिभाषितत्वेन ब्रोहियवयोः प्राप्तावपि तत्परिशिष्टे पुनौद्यभिधानात् यवनिरासोऽस्तु सिद्धे सत्यारम्भी नियमाय इति न्यायात्। इह तु पञ्चरात्रे पूर्व प्रात्यभावेन यवविधानं मुख्यार्थमेव। 'हविश्थेषु यवा मुख्यास्तदनु बोहयो मताः। माषकोद्रवगौरादीन् सर्वाभावेऽपि वर्जयेत्। यथोतवस्त्वमम्पत्तौ ग्राह्य तदनुकारि यत् । यवानामिव गोधमात्रौहोणामिव शालयः' । इति छन्दोगपरि. शिष्टात् प्रतएव प्रतिष्ठाकाण्ड कल्पतरावपि तत्तद्रव्यविशेषमुत्वा तत्तदसवे भविष्यपुराणेन काम्येऽपि प्रतिनिधितः । यथा 'काञ्चनं हरितालञ्च सर्वाभावे विनिक्षिपेत् । दद्यादौजी. षधिस्थाने सहदेवां यवानपि'। सहदेवा मेदिन्यता। यथा 'सहदेवा बला टण्डोत्पलयोः साविरोधषो। चरुमित्यभिधा. नात्। हवनौयनिर्वापादिना चकनिष्पत्ति: कर्त्तव्या तत्र गोभिलेन अथ हविनिर्वपति नौहीन यवान् वा चरस्थाल्या वा अमुभ वाजुष्टच निर्वपामि इति देवतानामोद्देशं सक्कद यजुषा हिस्तूष्णौमित्यनेन निर्वापमानाभिधानात् सामगेन तन्मात्रं कर्तव्यम् अत्र च ओं विष्णवे त्वाजुष्य निर्वपामोत्या. दिना यजुषा यजुः परिभाषामाह जैमिनि: 'शेषे यजुः शब्दः' इति ऋक्सामभिन्ने मन्त्रजाते ततश्च यन्मन्त्रजातं प्रश्लिष्य पठित गानपादविच्छेदरहितं तदयजुरिति। यजुर्वेदिना तु ग्रहणनिर्वाषणप्रोक्षणानि कर्त्तव्यानि। तथाह सांख्यायन: 'स्थालीपाकेषु च ग्रहणासादनप्रोचितानि मन्त्रदेवताभ्यः' इति । For Private and Personal Use Only Page #627 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ६११ मटप्रतिष्ठादितत्त्वम् । ऋगवेदना तु निर्वापण प्रोक्षणे कर्त्तव्ये तथाश्वलायनः । 'तस्तै तस्यै देवतायै चतुरचतुरो मुष्टौन् निर्वपतीति' पवित्रेणान्तयामु त्वाजुङ्घ निर्वपामीत्यथेनं प्रोक्षति मुझे वाज़ष्ट्र प्रोचामीति । तत्र छन्दोगपरिशिष्ट' 'देवतासंख्यया ग्राह्यनिर्वापय पृथक पृथक। तृष्णों हिरवगृह्णीयात् होमयापि पृथक् पृथक्' । अत्र देवतासंख्यया पृथक् पृथक् यवादिनि ar: अन्ननिर्वाणः सर्वदेवनिर्वापान्ते सलोमश्च पृथक् पृथ गिति । अत्र च आलस्यादिना पुरुषदोषे ग्टहीततण्ड लेष्वपि मन्त्रपूर्वेण निर्वापादिकं समाचरन्ति याज्ञिकाः । 'घाते न्यूने तथा छिन्ने मान्नाज्ये मान्त्रिके तथा । यत्ते मन्त्राः प्रयोक्तव्या मन्त्रा यज्ञार्थसाधकाः । इत्यक्तेः । मान्त्रिके मन्तसाध्ये घातादौ न्यूने तत्काले मन्त्रपाठाभावेऽपि यज्ञकाले मन्त्राः प्रयोक्तव्या इति कपिलाया अमत्त्वेऽन्यधेनोरपि प्रणवसहितेन अभिवार्य न तद्विष्णोरित्यनेन घृतेन सिक्का दय दक्षिणावर्त्तेन संमिश्रयेत् । दर्षौ च प्रादेशप्रमाणा हाङ्गुलविस्ताराग्रा 'इध्मजातीय सिमादेप्रमाणं मेक्षां भवेत् । वृत्ते वार्त्तञ्च पृथ्वग्रमवदानक्रियाचमम् । एषैव दव यस्त्वत्र विशेषस्तमहं ब्रूवे । दाङ्ग लपृथ्वया तुरौयोनन्तु मेक्षणम्' । इति छन्दोगपरिशिष्टात् । अथेत्यनेन स्वग्टह्योक्तविशेषकर्म समापनानन्तरं प्रक्कत होमः । अत्र च बहुदैवत्यचरुहोमत्वात् उपघात होम: चरौ तु बहुदेवत्यो होमस्तस्योपधातवदिति परिशिष्ट प्रकाशधृतवचनात् । उपघातहोमलचणमाह गृह्यासंग्रहे 'पाणिना मेक्षणेनाथ श्रुवेणैव तु यद्धविः । हयते चानुपस्तौर्य उपघातः स उच्यते । यद्युपघातं जुहुयात् चरावाज्य समावपेत् । मेक्षणेन तु होतव्यं नाज्यभागौ न स्विष्टिकत्' । अनुपस्तीत्यनेन चि यच्चतुरावत्तं पञ्चावत्र्त्तार्थं घृतेनोपस्तर For Private and Personal Use Only Page #628 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मठप्रतिष्ठादितत्त्वम् । દરર पादिकं तदव नास्ति तेन केवल मेक्षणादिना सक्कत् गृहीत्वा होतव्यं प्रकृतहोमात् पूर्वं वह्निपूजनमाह मार्कण्डेयपुराणं 'पूजयेच्च ततो वहिं दद्याच्चाप्याहुतौः क्रमात् । तत इति बहेर्विशेषनामकरणध्यानानन्तरम् । होमानुष्ठाने स्मृतिः 'मन्त्रेणोङ्कारपूर्तन स्वाहान्तेन विचक्षणः । वाहावसाने जुहुयात् ध्यायन् वै मन्त्रदेवताम् । ततस्तद्विष्णोः परमं पदमित्यनेन चरुणा होमयेत् । एवं व्याहृत्या प्रत्येकम् ओं भूरादिना गायत्रा सावित्रया । श्रीं तद्विप्रासो विपण्यवो जाटवांस इत्यादिना श्रों विश्वतश्चक्षुरुतविश्वतोमुख इत्यादिना वेदाद्यैः अग्निमौले पुरोहितमित्यादिना दुषेत्वोर्जत्वा इत्यादिना अग्न आयाहि वीतये इत्यादिना शन्नो देवीरित्यादिना चतुर्भिर्मन्त्रैर्लोकपालेभ्यः स्वस्व मन्त्र स्तत्तत्वेदोक्त दशदिक्पाल - मन्त्रैस्तत्र सामगानाम् इन्द्रस्य त्रातारमिन्द्रमित्यादिना अम्ने - रग्निं दूतं वृणीमह इत्यादिना यमस्य नाके सुवर्णमित्यादिना निर्ऋतेथ वेत्याहि निर्ऋतौनामित्यादिना वरुणस्य घृतवती भुवनानामित्यादिना वायोः वात श्रवातु भेषजमित्यादिना सोमस्य में सोमं राजानमित्यादिना ईशानस्य अभित्वा सुरणो नुम इत्यादिना ब्रह्मणो ब्रह्मयज्ञानामित्यादिना अनन्तस्व चर्षणौघृतमित्यादिना । तथा च गोभिलीय कर्मप्रदीपे 'वातारमिन्द्रमवितारमिन्द्रस्य परिकीर्त्तितः । अग्निं दूतं वृणीमहे वह्नेर्मन्त्रं यमस्य वै । नाके सुपर्णमुपयत् वेत्याहि निर्ऋतेस्तथा । घृतवतो वरुणस्य वात श्रावातु भेषजम् । वायोर्मन्त्रं समुदितं सोमं राजानमित्युचा । सोमस्य मन्त्रः कथितः अभित्वेतोश उच्चते' । ईश ईशानस्य दृट्ट इति इट् तस्य । 'ब्रह्मयज्ञानां प्रथमं ब्रह्मणः परिकीर्त्तितम् । चर्षणीधृतमित्येवं सर्पस्य समुदाहृतम्' । इति । सूय्यादिभ्यः For Private and Personal Use Only Page #629 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ६२४ मठप्रतिष्ठादितत्त्वम्। खस्त्रमन्त्रः सर्ववेदसाधारणा कृष्णेनेत्यादिम स्यपुराणीमन्त्रः अत्र सूर्यस्य पावणेनेत्यादिना। सोमस्य प्राप्यायस समे तु से इत्यादिना मङ्गलस्य अग्निमूदी इत्यादिना। बुधस्य अग्ने विवस्ख इत्यादिना। वृहस्पते परिदीया रथेन इत्यादिना। शुक्रस्य शुक्रन्त इत्यादिना। शनेः शबोदेवीरित्यादिना राहोः कयानश्चित्र इत्यादिना केतूनां केतु कन्वनेत्यादिना। तथाच मत्यपुराणम् 'आवष्णेनेति सूर्याय होमः कार्यो हिजम्मना। पाप्यायखेति मन्त्रेण सोमाय जुहुयात पुनः । अग्नि दिवो मन्त्रमिति भौमाय कौर्तयेत्। अग्ने विवखदुषस इति सोमसुताय च । वृहस्पते परौदीयारथेनेति गुरोर्मतः। शक्रन्तेऽन्यदिति च शुक्रस्यापि निगद्यते। शन्नो देवौरिति पुनः शनैश्चराय होमयेत्। कयानचित्र आभुवदूतीराहोरदाहृतम्। केतु कन्वब्रेति कुयात् केतूनामुपशान्तये एवं चरहोम समाप्य चरुशेषेण प्राच्यादिदिग्भाः पायसबलिं दद्यात्। तद् यथा एष पायसबलि: पोम प्रायै दिशे नमः इत्यादि मन्त्रेण पोम् दक्षिणायै दिशे खाहा इति श्रुतिदर्शनात् इति हरिहरकत्यप्रदौपाभ्यां दशदिग्मयो वलिं दद्यात् वस्तुतस्तु वलिप्रकरण एव प्राध्यावाचीभ्यो पहरहनित्यप्रयोगे नमः इति गोभिलसूत्रे स्त्रीलिङ्गदर्शनात् दिशां देवतात्व बलौ प्रतीयते। अनावाचीपाठात् अत्युक्लाहोमीयदक्षिणायै इत्यनादृत्य ओम् अवाथै दिशे नमः इति बलौ प्रयुज्यते एभिमन्वैः प्रागुक्त तहिष्णोरित्यादि मन्त्रैः । श्राज्यन्विति तु शब्देन समिझोमे तेषां व्यावर्तनात् मन्त्राकाक्षायां प्राथमिकत्वेन तहिष्णोरित्वस्य परिग्रहः। तत. स्तहिष्णोरिति मन्त्रेण खाहान्तेन तातापलाशसमिधमष्टो. तरशतं जुहुयात्। पूर्वोतमन्वैः पूर्वोक्तदेवताभ्यः अवेणा For Private and Personal Use Only Page #630 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मठप्रतिष्ठादितत्वम् । ६२५ ज्याहुतीजहुयात् । पुरुषसूक्तस्य तत्तदेदोक्तस्य तत्र सामगानाम् ओम् इदं विष्णु रिति पक्षस्य वृष्णलप्रकाव्यमुषलेव ब्रुवाणेति सहस्रशोर्षेति त्रिपादूई इति पुरुष एवेदम् इति एता. वानस्येति। प्रकाव्यमुषलेव ब्रुवाण इति वाराहयन्त्यमित्यने. नेको मन्त्रः पुरुष इत्यनेन इति पुरुषपदयुक्ताः पञ्चमन्त्राः ब्रूत इत्यनेन कयानचित्र इत्येकः। एतैः सामगो जुहुयात् । . यजुर्वेदौ तु तत्प्रसिद्धाभिः ओम् सहस्रशोत्यादिषोड़शभी ऋग्भिः षोड़शाहुतीजुहुयात् । इरावती धेनुमतीत्यादिमन्त्रेण तातास्तिलान् सतत् जुहुयात्। एवं ब्रह्मानुयायिभ्यः स्वाहा विष्णनुयायिभ्यः स्वाहा ईशाणानुयायिभ्यः स्वाहा देवानुयायिभ्यः स्वाहा ग्रहाणां प्रत्येकेन लोकपालानाञ्च प्रत्येकेन जुहुयात् पुनरिति श्रवणात् ओं पर्वतेभ्यः स्वाहा ओं नदीभ्यः स्वाहा: ओं ममुद्रेभ्यः स्वाहा ओं भूः खाहा ओं भुवः खाहा ओं स्वः स्वाहा इति जुहुयात्। तत: परिभाषासिई खशाखोक्त महाव्याहृतिहोम प्रायश्चित्तहोमादिकञ्च कृत्वा बुचा ओं तहिष्णोरिति मन्त्रण वौषड़न्तेन पूर्णाहुतिवयम् उत्थाय जुहुयात्। इति विशेषोपादानात् नात्र स्खशा. स्त्रोक्त पूर्ण होमः ततश्च पञ्चगव्य चरुशेष प्राश्य ध्रात्वा वा हेमयुक्तं सवस्त्रं तिलपात्रम् अलङ्कतां गाञ्च दक्षिणामाचार्याय दद्यात्। तत्र 'उदाहरति वेदार्थान् यज्ञविद्याः स्मृतौरपि । श्रुतिस्मतिसमापनमाचार्यन्तं विदुर्बुधाः'। इति छन्दोगपरिशिष्टे कर्मोपदेष्टोतुराचार्यपदेनाभिधानं स्वयं होटपटे ब्रह्मपरम् अन्यहोटपक्षे ब्रह्महोत्टहितयपरं स्वयं ब्रह्मकर्महोलकर्मकरणपक्षे पुस्तकधारकपरम्। 'ब्रह्मणे दक्षिणा देया यव या परिकीर्तिता। कर्मान्तेऽनुच्यमानायां पूर्णपात्रादिका भवेत्। विदध्याडोत्रमन्य श्वेत् दक्षिणाईहरो भवेत् । स्वयं ५३-क For Private and Personal Use Only Page #631 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ६२६ मठप्रतिष्ठादितत्त्वम् । चेदुभयं कुय्यादन्यस्मै प्रतिपादयेत्' । इति छन्दोगपरिशिष्टेकवाक्यत्वात् । एवञ्च ब्राह्मविधानाग्निस्थापनादि प्रीयतां भगवान् विष्णुरित्यन्त कर्म समाप्त संस्कृतगोपथादिदाननियम व्रत कृच्छ्रादि-करणान्यतमरूपा - समुदाय प्रतिष्ठावगन्तव्या समुदायस्य संस्कृतगोपथादेः प्रतिष्ठा समुदायप्रतिष्ठा । तथाच कपिलपञ्चरात्रं 'प्रतिष्ठाशब्दसंसिद्धिः प्रतिपूर्वाच्च तिष्ठतेः । वर्थत्वान्निपातनानां संस्कारादौ प्रतेः स्थितिः । ततश्च गोपथादेरुक्तकर्म संस्कृतस्य तस्य फलजनकत्वम् । अप्रतिष्ठन्तु निष्फलमित्युक्तः । एतत् कृतकर्मणा प्रौयतां भगवान् विष्णुरिति समर्पयेत् । मठप्रदानात् स्वर्लोकमित्यत्र मठप्रदं देववेश्मपरम् । उपक्रमोक्त्रेऽपि तस्मिन् फलान्तरानुपदेशात् । अन तृणकाष्ठादिभेदेन स्वर्गतारतम्य रक्ष्यमाणविष्णुधर्मोसरवचनादवगन्तव्यमिति । ततः प्रासादसमीपे श्रोम् उत्तिष्ठ ब्रह्मणस्पते इति मन्त्रेण देवतामानीय पूजयित्वा प्रासादं गत्वा दानानि च दत्त्वा देवतामादाय तां प्रदक्षिणं कारयित्वा च भद्रं कर्णेभिरिति मन्त्रेण प्रवेशयेत् । च देवस्यत्वेति मन्त्रण पिण्डिकोपरि न्यसेत् । श्र स्थिरोभवेति मन्त्रेण स्थिरीकरणम् । ततो गन्धपुष्पाभ्यां पूजयित्वा यावदरेति मन्त्रण देवतासन्निधिं देवतासन्निधिं कुर्य्यात् । कपिलपञ्चरात्रम् 'एवं कृत्वा विधानन्तु प्रासादे देवमानयेत् । उत्तिष्ठेति यथायोगं पठेद्दे सुसमाहितः । प्रासादञ्च ततो दत्त्वा कारयेत्तं प्रदचिणम् । ततः संवेशयेद्देवं भद्रं कर्णेभि मन्वितम् । देवस्यत्वेति मन्त्रण पिण्डिकोपरि विन्यसेत् । स्थिरोभवेति मन्त्रण स्थिरं कुर्य्याज्जनार्दनम् । पूजयित्वा ततोदेवमिमं मन्त्रमुदीरयेत् । यावद्धराधरो देवो यावत्तिष्ठति मेदिनी । तावदव जगन्नाथ सन्निधौभव केशव' । अत्र च तथाच For Private and Personal Use Only Page #632 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मठेप्रतिष्ठादितत्त्वम्। ६२७ वास्तुयाग लत्वा मठादौ ते तत् प्रतिष्ठा कत्वा। मठादि. दातरि मृत तहनस्वामिना प्रतिष्ठा कर्तव्या। 'मुस्खेनातन वा दत्त श्रावितं धर्मकारणात्। अदत्ता तु मृते दाप्यस्तत् पुची नाव संशयः'। इति विवादरत्नाकरतकात्यायनवचनात् । 'चतुःषष्टिपदं कृत्वा वास्तु सर्वग्रहं प्रति'। इति लिङ्गपुराणवनेन 'वास्तपशमनं कुर्य्यात् पूर्वमेव विचक्षणः' । इति मत्स्यपुराणवचनैन ने चैतदमुकदेवग्रहवास्तुसर्वदोषशमनार्थत्वेन प्राप्तस्य वास्तुयागस्त्र प्रतिष्ठाकर्ता सहैककर्तव. विधानाभावाच्च। अथ देवसंप्रदानकदानानि। पूजारनाकरेऽग्निपुराणम् 'सुवर्णमणिमुक्तादि यदन्यदपि दुर्लभम्। तत्तु देवादिदेवाय केशवाय निवेदयेत्'। यदन्यदपि दुर्लभमित्वनेन ग्रहादिकमपि बोध्यम् । तथाच विष्णुधर्मोत्तरे 'सुरवेश्म नरो दद्यात यथाशक्ति विधानतः। पुण्यक्षेत्रेषु भूमौ वा शोधयित्वा वसुबराम्। सुरवेश्मनि यावन्तो बिजेन्द्राः परमाणवः । तावहर्षसहस्राणि स्वर्गलोके महीयते । दणकाष्ठमये पुण्यं मयैतत् कथितं द्विजाः। तस्माद्दशगुणं पुण्य कृतेष्टकमये भवेत् । तस्माद्दशगुणचापि शैलनिर्मितमन्दिरै'। तथा 'कामः सात्त्विको लोके यकिचिहिनिवेदयेत्। तेनैव स्थानमानोति यत्र गत्वा न शोचति । धर्मवाणिजिका मूढाः फलकामा नराधमाः । अर्चयन्ति जगनाथं ते कामानाप्नुवन्त्यथ । अन्तवत्तु फलं तेषां तद्भवत्यल्पमेधसाम् । तथा 'पद्धयां प्रतीच्छते देवः खकामेन निवेदितम् । मूडा प्रतीच्छते द्रव्यमकामेन हिजोतमाः'। वामनपुराणम्। 'यद यदिष्टतमं लोके यच्चाप्यस्ति रहे शुचि । तत्तचि देयं तुध्यर्थं देवदेवस्य चक्रिणः' । एतस्य ब्राह्मणसंप्रदामकविषयेऽपि सुतरां विष्णुसंप्रदानेऽपि विष्णुप्रौतिः For Private and Personal Use Only Page #633 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ६२८ मठप्रतिष्ठादितत्त्वम् । फलम् । नरसिंहपुराणे 'त्रिवृत् शुक्तञ्च पौतञ्च पट्टसूत्रादिनिर्मितम् । यज्ञोपवीतं गोविन्दे दत्त्वा वेदान्तगो भवेत् । विवृत् नवगुणं नव वै त्रिवृत् इति श्रुतेः । नन्दिपुराणम् । 'अलङ्कारच यो दद्यात् विप्रायाथ सुराय वा । स गच्छेद्दारुणं लोकं नानाभरणभूषितः । जातः पृथिव्यां कालेन ततो दीपपतिनंरः । सुरायेति पुंस्त्वमविवक्षितम् । अलङ्कारदानेन नानाभरणभूषितत्व पूर्वक वरुण लो क ग न्तु त्वानन्तर दोपपतित्वं फलम् । विष्णुधर्मोत्तरे 'यानं शय्यासनं छत्रं पाटुके चाप्युपानहौ । वाहनं गाञ्च धर्मञ्च त्रिदशेभ्यो ददाति यः । एकैकस्मादवाप्नोति वह्निष्टोमफलं नरः । यानादिप्रत्येक दानेनाग्निटोमयज्ञजन्चफलसमफलप्राप्तिः फलम् । : ब्रह्म अथ विष्णुसंप्रदानकदानानि । विष्णुधर्मोत्तरे तृतीयकाण्डे 'विष्णोरायतने दत्त्वा तत्कथा पुस्तकं नरः । लोकमवाप्नोति बहन संवत्सरानपि । विष्णुकथा पुस्तकदानेन बहुसंवत्सरब्रह्मलोकप्राप्तिः फलम् । 'विष्णोः शङ्खप्रदानेन बारुणं लोकमाप्रयात्' । शङ्खस्य वाक्गालोकप्रात्यनन्तरमनुष्यलोकख्यातशब्दत्व' फलम् । 'घण्टाप्रदानेन तथा महस्रशतमाप्नुयात् ' घण्टायाः सहस्रशतसंख्यक घण्टाप्राप्तिः फलम् । 'सौभाग्यं महदाप्नोति किङ्किणीं प्रददवरेः । सौभाग्यं पुष्टिः किङ्किणी क्षुद्रवटिका । तस्य महासौभाग्यप्राप्तिः फलम् । वितानक प्रदानेन सर्वपापैः प्रमुच्यते । परं निर्वृतिमाप्नोति यत्र यत्राभिजायते' । वितानकस्य सर्वपापविमुक्तिपूर्वक परम निर्हतिप्राप्तिः फलम् । 'दत्त्वा तु देवकर्मार्थं नरो वेदों दृढां शुभाम। पार्थिवत्वमवाप्नोति वेदौ हि पृथिवो यतः । वेदोदोल पिरिडका । वेद्याः पार्थिवत्वप्राप्तिः फलम् । 'यः कुम्भं देवकर्मार्थं नरो दद्यान्नवं शुभम् । For Private and Personal Use Only Page #634 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 'मठप्रतिष्ठादितत्वम्। बारुणं लोकमाप्नोति सर्वपापैः प्रमुच्यते'। कुम्भस्थ सर्वपापविमुक्तिपूर्वकवारुणलोकप्राप्तिः फलम्। 'कमण्डलुप्रदानेन गोदानफलमाप्नुयात्' कमण्डलोर्गोदानजन्य समफलप्राप्तिः फलम्। 'पतगृहप्रदानेन सर्वपापमपोहति'। पतदग्गृहञ्च विततामूलादिद्रव्यप्रक्षेपविशेषः। पतदएहस्य सर्वपापहननं फलम् । 'पादुकानां प्रदानेन गतिमाप्नोत्यनुत्तमाम्'। पादुकाया अनुत्तममति प्राप्तिः फलम् । 'दर्पणस्य प्रदानेन रूपवान् दर्पवान् भवेत्'। दपणस्य रूपवहर्षवद्भवनम्। 'दर्शयित्वा तथा तञ्च सुभगस्त्वभिजायते' सुभगत्वकामो विष्णवे दर्पणमहं दयिष्य 'कुप्यदो रूपमाप्नोति विशेषाद् भुवि दुर्लभम्। कुप्यस्य दुर्लभविशेषरूपप्राप्तिः फलम्। 'नरः सुवर्णदानेन सर्वकामानुपाशुते'। सवर्णस्य सर्वकामाशनं फलम्। 'नरदानेन लोकेऽस्मिन् प्रामाण्यमुपगच्छति' । नरस्य प्रामाण्योपगमनं फलम्। 'परलोकमवाप्नोति धेनु दत्त्वा पयखिनौम्'। धेनो: परलोकप्राप्तिः फलम्। 'अनुदुहः प्रदानेन दशधेनुफलं लभेत्'। अनडुद्दानस्य धेनुदशकदानजन्य समफलप्राप्तिः फलम्। 'शय्यासन प्रदानेन स्थिति विन्दति शाश्वतीम्'। शयनस्य शाश्वतस्थितिलाभः फलम् । एवमासनस्य। 'उत्तरच्छददानेन सर्वान् कामानवाप्नुयात् । उत्तरच्छदं प्रावरणवस्त्रम्। उत्तरच्छदनस्य सर्वकामप्राप्तिः फलम्। 'देववेश्योपयोग्यानि शिल्पाभाण्डानि यो नरः । दद्याद्दा वाद्यभाण्डानि गणेशत्वमवाप्नुयात्'। चित्राद्युपयुक्त. शिल्पभाण्डस्य गणेशत्वप्राप्तिः फलम् । एवं वीणादिवाद्यभाण्डस्य । 'प्रेक्षणीयप्रदानेन शकलोकमवाप्नुयात्'। प्रेक्षगीयं नृत्यं तत्पदानञ्च देवसम्मुखे चोरामसीताद्यभिनयोत्पादनं तेन शकलोकप्राप्तिकामो विष्णवे प्रेक्षणीयं प्रेक्षयिष्ये । For Private and Personal Use Only Page #635 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ६३० मठप्रतिष्ठादितत्त्वम् । 'यानवाह मदानेन सर्वकालं सुखं लभेत्' । यानस्य चतुदौलादे: सर्वकाल सुखित्वभवनं फलं वाहनस्य उष्ट्रादेस्तथा । 'शिविकां ये प्रयच्छन्ति तेऽपि यान्त्यमरावतीम्' । शिविकाया दोलाया अमरावतीगमनं फलम् । 'राजा भवति लोकेऽस्मिन् छत्र' दत्त्वा द्विजोत्तमे । नाप्नोति रिपुजं दुःखं संग्रामे रिपुजिगवेत्' । छत्रस्य एतल्लोकराजत्वरिपुजदुःखाप्राप्तिसंग्राम रिपु जिवं फलम् । 'तालवृन्तप्रदानेन निर्वृतिं प्राप्नुयात् पराम्' । तालवृन्तस्य परमनितिप्राप्तिः फलम् । तथाचामरदानेन विमानमधिरोहति । यथेष्ट' तेन लोकेऽस्मिन् विचरत्यमरप्रभुः । चामरस्य विमानकर णकयथेष्ट लोकविचरणामरप्रभुत्वम् । 'माल्याधारं तथा दत्त्वा धूपाधारं तथैव च । गन्धाधारं तथा दत्त्वा कामनां पात्रतां व्रजेत्' । माल्याधारस्य कामपात्रत्वम् । एवं धूपगन्धाधारयोश्च । 'समुद्रजातपात्राणि दत्त्वा वै तैजसानि च । पात्रोभवति कामानां विद्यानाञ्च धनस्य 'च' । समुद्रजातपात्रस्य कामविद्याधन पात्रत्वम् । एवं तेजसस्य च । 'गन्धतैलादिद्रव्याणि सुगन्धीनि शुचीनि च । केशवाय नरो दत्त्वा गन्धर्वैः सह मोदते' । गन्धतैलस्य गन्धर्वसहित मोदमानत्वं तत्प्रतिपत्तिमाह दानरत्नाकरे स्कन्दपुराणं 'यत्किञ्चिद्दयमौशानमुद्दिश्य ब्राह्मणे शुचौ । दीयते विष्णवे वाथ तदनन्तफलं स्मृतम्' । यत्किञ्चिद्देयं दानाह वस्तु ईशानमुद्दिश्य त्यक्त विष्णवे वा त्यक्तं पञ्चाद ब्राह्मणाय प्रदीयते । प्रतिपाद्यते तदनन्तफलं तथाच मत्यसूत्रम् । 'देवे दत्त्वा तु दानानि देवे दद्याञ्च दक्षिणाम्। तत्सर्वं ब्राह्मणे दद्यादन्यथा निष्फलं भवेत्' । दत्त्वेत्यव देयानीति वाराहोतन्त्र पाठ: ण्वञ्च प्रतिपत्तिश्रवणात्तदभाव एव सुमतूक्तं प्रायथितम् । तद् यथा देवद्विजद्रव्यापहर्त्ताse Co. For Private and Personal Use Only Page #636 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मठप्रतिष्ठादितत्त्वम् । ६३१ । ' निमग्नोऽघमर्षणमावर्त्तयेत् । श्रघमर्षणमावर्त्तनञ्च द्रव्यतारतम्यात् कथं योगिनोतन्त्रम् । 'देवोपभुज्यमाने तु मणिमुक्ता सुवर्णानां देवे दत्तानि यानि च । न निर्माल्यं द्वादशाब्द ताम्रपात्र तथैव च । पटौ घाटी च षण्मासेनैवेद्यैर्दत्तमाचतः । मोदकं कषरचैव मासार्डेन महेश्वरि । पट्टवस्त्र' त्रिमासञ्च यज्ञसूत्र' त्वहः स्मृतम्' । त्रिमासमित्यत्र त्रियाममिति पाठान्तरं 'यावदुष्णं भवेदन्नं परमानं तथैव च। विसर्जनीयं देवे तु विसर्जनमनन्तरं' विसर्जनं तदीयद्रव्यप्रतिपत्तिव्यवहारः श्रव नौराजनविधिमाह पूजारत्नाकरे देवीपुराणम् | 'भक्त्या पिष्टप्रदीपाद्यैश्वताश्वत्यादिपल्लवैः । श्रोषधीभिश्व मेध्याभिः सर्ववौजैर्यवादिभिः । नवम्यां पूर्वकालेषु यात्राकाले विशेषतः । यः कुय्यात् श्रडया वीर देव्या नीराजनं नरः । शङ्खभेय्र्य्यादिनिनदैर्जयशब्देव पुष्कलैः यावतो दिवसान् वौर देव्यै नीराजनं कृतम् । तावत्कल्प सहस्राणि स्वर्गलोके महीयते । यस्तु कुय्यात् प्रदीपेन सूर्यलोकं स गच्छति' । पर्वकाले उत्सवकाले देव्यास्त्रोत्वमविवचितम् । तथाचारात् प्रतिष्ठायामाभ्युदयिकमाह राजमार्त्तण्डः । 'पुत्रोत्पत्तौ सदा श्राद्धमन्त्रप्राशनि के तथा । चूड़ाकार्य्यं व्रते चैव नाम्नि पुंसवने तथा । पाणिग्रहे प्रतिष्ठायां प्रवेशे नववेश्मनः । एतत् वृद्धिकरं नाम गृहस्थस्य विधीयते' | वृद्धिकरं श्राहमित्यर्थः । गोभिल: 'वृषिपूर्तेषु युग्मानाशयेत् । प्रदचिणमुपचारः यवेस्तिलार्थ इति वृद्धिराशास्यमानार्थलाभ: पुरुषसंस्कारादिव । पूर्त्तमाह रत्नाकरे जातूकर्ण: । 'वापीकूपतड़ागादिदेवतायतनानि च । अनप्रदानमारामाः पूतंमित्यभिधीयते । अग्निहोत्रं तपः सत्यं वेदानाञ्चानुपालनम् । आतिथ्य वैश्वदेवच इष्टमित्यभिधीयते । ग्रहोपरागे यहानं For Private and Personal Use Only Page #637 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३३२ मठप्रतिष्ठादितत्त्वम् । पूर्त्तमित्यभिधीयते । इष्टापूर्तं दिजातीनां धर्मः सामान्यमुच्यते । अधिकारौ भवेच्छूद्रः पूर्त्तधर्मे न वैदिके' । वैदिके वेदाध्ययनसाध्येऽग्निहोत्रादाविति रत्नाकरः । यथा नारीत्यनुवृत्तौ बृहस्पतिः ‘पितृव्यगुरु दौहित्रान् भर्तुः स्वस्रीयमातुलान् । पूजयेत् कव्यपूर्त्ताभ्यां वृद्धानाथातिथीन् स्त्रियः । एकदिने प्रतिमामठप्रतिष्ठावास्तुयागानां करणे सक्कदेव मातृपूजादिकं विधेयम् । न च 'एकस्मिन् कर्मणि तते कर्मान्यतायते ततः । इति छन्दोगपरिशिष्टेन एकस्मिन् कर्मणि आरब्धेऽन्य कर्मकरणनिषेधे इति वाच्यं तस्य प्रयोगविषयत्वात् अन्यथा 'गणशः क्रियमाणे तु मातृभ्यः पूजनं सकृत् । सक्कदेव भवेच्छ्राइमादौ न पृथगादिषु' इति इन्दोगपरिशिष्टीयस्य निर्विषयतापत्तिः । अनेकाह साध्यकर्मण्यारब्ध तन्मध्ये कर्मान्तरानुष्ठानापत्तिः मातृपूजाह डिवाइयो: सक्कत्त्वादेत - दन्तरालपठितवसोर्धाराभिपातायुष्य मन्त्र जपयोरपि सक्कत्त्व. मिति । आयुष्यमन्त्राज्ञाने तु गायत्रीजप: । ' जपहोमादि यत्किञ्चित् कृच्छ्रोक्तं सम्भवेन्न चेत् । सर्वव्याहृतिभिः कुयात् गायत्रा प्रणवेन च' इति मिताक्षराष्ट्रतषट्त्रिंशन्मतदर्शनात् । प्रतिमाप्रतिष्ठाविधानञ्च देवप्रतिष्ठातत्त्वेऽनुसन्धेयम् । योगि याज्ञवल्काः ‘ध्यायेन्नारायणं नित्यं स्नानादिषु च कर्मसु । तद्विष्णोरिति मन्त्रेण स्नायादप्सु पुनः पुनः । गायत्री aurat ोषा विष्णोः संस्मरणाय वे' । ध्यायेत् मरेदित्यर्थः स च मन्त्रः ओम् 'तद्विष्णोः परमं पदं सदा पश्यन्ति सूरयः । दिवीव चतुराततम्' । वामनपुराणे 'सर्वमङ्गलमङ्गल्यं वरेण्यं वरदं शुभम् । नारायणं नमस्कृत्य सर्वकर्माणि कारयेत्' इति । यमः ' पुण्याहवाचनं देवे ब्राह्मणस्य विधीयते' | यम : ' संपूज्य गन्धपुष्पाद्यैर्ब्राह्मणान् स्वस्ति वाचयेत् । ध For Private and Personal Use Only Page #638 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir शूद्रक्कत्य विचारणतत्त्वम् । ६३३ कर्मणि माङ्गल्ये संग्रामाद्भुतदर्शने' । धर्म्यं कर्मणीति सप्तमीनिर्देशात्रिमित्तत्वं तत्तत्कर्मोल्लेखः प्रतिष्ठानन्तरं मात्स्ये 'ततः सहस्रं विप्राणामथवाष्टोत्तरं शतम्। भोजयेच्च यथा शक्त्या पञ्चाशद्दाथ विंशतिम् । इति महामहोपाध्याय श्रीहरिहरभट्टाचाय्यात्मज श्रीरघुनन्दन भट्टाचार्य्यविरचिते स्मृतितत्त्वे मठप्रतिष्ठादितत्त्व समाप्तम् । शूद्रकृत्यविचारणतत्त्वम् । 20 प्रणम्य सच्चिदानन्दं शूद्राणां न्यायवर्त्तिनाम् । श्राद्दाहः कृत्ययोस्तत्त्वं वक्ति श्रीरघुनन्दनः ॥ तत्र मत्स्यपुराणम् ' एवं शूद्रोऽपि सामान्य वृद्धिश्रान्तु सर्वदा । नमस्कारेण मन्त्रेण कुय्यादामान्नवद बुधः । दानप्रधानः शूद्रः स्यादित्याह भगवान् प्रभुः । दानेन सर्वकामातिरस्य संजायते यतः । ततो दानमेवापेक्षितं न तु भोजनमपि । सामान्य सर्वजनकर्त्तव्यत्वेन प्रतिमासकष्णुपचादिविहितश्राद्धम् आभ्युदयिक श्राद्धञ्च एवं द्विजातिवत् शूद्रोऽपि कुय्यादित्यन्वयः नमस्कारेण मन्त्रेण न तु स्वयं पठितमन्त्रेण श्रमानवदित्यनेन जलसेक सिद्धान्नव्यावृत्तिः 'स्मिन्नमन्त्रमुदाहृतम्' इति वशिष्ठेन सिनस्यैवान्नत्वाभिधानात् कन्दुपक्कस्य भ्रष्टत्वं न तु स्मित्वं हारीतेन खेदनभर्जनयोः पृथक्त्वमुक्तं यथा 'आदीपनतापनस्वेदनभर्जनपचनादिभिः पञ्चमोति' अस्यार्थः प्रदीपनं काष्ठानां तापनं तोयादे: स्वेदनं धान्यादेभर्जनं यवादेः पचनं तण्डुलादेः इति पञ्चमौसूना इति कल्पतरुः For Private and Personal Use Only Page #639 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ६३४ शूद्रत्य विचारणतस्त्वम् । अतएव स्वित्रधान्येन व्यवक्रियते । 'कन्दुपक्कानि तैलेन पायसं दधिशक्तवः । द्विजैरेतानि भोज्यानि शूद्र गेहजतान्यपि । इति कूर्मपुराणवचने शूद्रकर्त्त के कन्दु पक्का देर्ब्राह्मणभक्ष्यत्वेन श्रहे देयत्वं युक्तम् । कन्दुपक्क' जलोपसेकं विना केवलपावेच यद्दह्निना पक्कम् । पायसं पाकेन काठिन्यविकारापनं दुग्ध परमानपरत्वे पुलिङ्गनिर्देशापत्तेः । तथा चामरः 'परमावन्तु पायसः' इति 'दिनत्रयोदये प्राप्ते पाकेन भोजयेद्विजान् । अयं विधिः प्रयोक्तव्यः शूद्राणां मन्त्रवर्जितः । इति श्रा चिन्तामणिष्टतवराहपुराणवचनमपि कन्दुपकपरम् एवन्तु एतदचनं सच्छूद्रपरं मैथिलोक्त' डेयम् । एवम् श्राममांसस्यापि श्राद्धे देयत्वं सामगश्राद्धतत्त्वेऽनुसन्धेयं तत्र द्रव्यदेवता प्रकाशार्थं ब्राह्मणेन मन्त्राः पाठ्या: 'अयमेव विधिः प्रोक्तः शूद्राणां मन्त्रवर्जितः । श्रमन्त्रस्य तु शूद्रस्य विप्रो मन्त्रण गृह्यते' । इति वराहपुराणात् श्रयं श्राद्धेतिकर्त्तव्यताको विधिः शूद्रकर्त्तक मन्त्रपाठरहितः शूद्रस्य मन्त्रपाठानधिकारसिद्दी यदमन्त्रस्येति पुनर्वचनं तत् स्त्रियाग्रहणार्थं परिभाषा - र्थञ्च ततच तत् कर्म सम्बन्धिमन्त्रेण विप्रस्तदीयकर्म कारयिटब्राह्मणो गृह्यते तेन ब्राह्मणेन तत्र मन्त्रः पठनीय इति तात्पर्यं तत्र यजुर्वेदिको मन्त्रः तथा च स्मृति: ' आर्षक्रमेण सर्वत्र शूद्रा वाजसनेयिनः । श्रस्माच्छूद्रः स्वयं कर्म यजुर्वेदीव कारयेत्' । श्रार्षक्रमेण मुन्युक्तक्रमेण यजुर्वेदिसम्बन्धि गृह्यादिना । 'चतुर्णामपि वर्णानां यानि प्रोक्तानि वेधसा | धर्मशास्त्राणि राजेन्द्र ! शृणु तानि नृपोत्तम । विशेषतस्तु शूद्राणां पावनानि मनीषिभिः । अष्टादश पुराणानि चरित राघवस्य च । रामस्य कुरुशार्दूल धर्मकामार्थसिद्दये । तथोक्तं भारतं वीर पाराशर्येण धीमता । वेदार्थं सकलं 1 For Private and Personal Use Only Page #640 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir शूद्रात्यविचारणतखम् । योज्य धर्मशास्त्राणि च प्रभो' !। इति भविष्यपुराणवचनात्तेषां पौराणिकादिविधिर्योज्यो योजयित्रा अत्र च 'श्राइवेदमन्त्रवज शूद्रस्य' इति बचने वेदेत्युपादानात् श्राई पुराणमन्त्रः शूद्रेण पठनीय इति मैथिलोक्तं तत्र वराहपुराणे शूद्राणां मन्त्रवर्जित इत्यनेन मन्त्रमाननिषेधात् मत्स्यपुराणेन नमस्कारण मन्त्रण इत्युपादानाञ्च पौराणिकस्यापि श्राद्धे निषेधः प्रतीयते। एवं मानेऽपि 'ब्रह्मक्षत्रविशामेव मन्त्रवत् सानमिष्यते। तूष्णोमेव हि शूद्रस्य सनमस्कारक मतम्। इत्यनेन नमस्कारविधानात् पञ्चयन्त्रेऽपि 'शूद्रस्य हिजशुश्रूषा तया जीवनवान् भवेत्। शिल्पैर्वा विविधैर्जीवेत् दिजातिहितमाचरन्। भायारतिः शचित्यभर्ती श्राइक्रियारतः । नमस्कारेण मन्त्रण पञ्चयज्ञान हापयेत्'। इति नमस्कारमावविधानात् श्राहादिषु पौराणिकमन्वनिषेधः । ततश माननादतर्पणपञ्चयन्नेतरत्र शूद्रस्य पौराणिकमन्त्रपाठ: प्रतीयते। अत्र 'षष्ठेऽन्नप्राशनं मासि यह ष्टं मङ्गलं कुले'। इति मनुवचनात् 'चड़ाकायऱ्या यथाकुलम्' इति याज्ञवल्कावचनाच संस्कारमाने कुलधर्मानुरोधेन कालान्तरस्य नामविशेषोच्चारणस्याभिधानाच शूद्रादीनां नामकरणे वसुघोषादिकपद्धतियुक्तनामकरणस्य च प्रतीतेवैदिककर्मणि शूदाणां पहतियुक्तनामाभिधानं क्रियते इति । शूद्रस्त्वाचमने दैवतीर्थेन गोष्ठे जलं सकत् क्षिपेत् न पिबेत् तथा च याज्ञवल्काः 'हत्कण्ठतालुगानिस्तु यथासंख्य हिजातयः । शुरन् स्त्रौ च शूद्रश्च सतत् स्पृष्टाभिरन्ततः' । अन्ततो हृदयादिसमौपन श्रोष्ठेन उत्तरोत्तरमपकर्षात् प्रतएव सृष्टाभिरित्युक्त' न तु भक्षिताभिरिति 'स्लो शूद्रः शक्यते नियं बालनाच करोष्ठयोः' इति ब्रह्मपुराणवचनच यावत्काः For Private and Personal Use Only Page #641 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir यजुर्वेदिषोत्सर्गतत्त्वम्। 'प्राग्वा ब्राह्मण तीर्थेन हिजो नित्यमुपस्पृशेत्'। अत्र हिज. स्वैवाचमने ब्राह्मातीर्थोपादानात् स्त्रोशूद्रयोन तेनाचमनम् एवमेव मिताक्षरायां व्यक्तमुक्तं मरीचिना 'स्त्रियास्वैदशिकं तीर्थ शूदजातेस्तथैव च। सदाचमनाच्छुद्धिरेतयोरेव चोभयोः' इति। एतदनन्तरम् इन्द्रियादिस्पर्शनन्तु ब्राह्मणवदेव प्रमाणान्तरन्तु वाजसनेयिसामगथाबाङ्गिकतत्त्वयोरनुसन्धेयम्। इति वन्यघटीय श्रीहरिहरभट्टाचार्यात्मज श्रीरघुनन्दनभट्टाचार्यविरचितं शूद्राह्निकाचारतत्त्वं समाप्तम्। यजुर्वेदिषोत्सर्गतत्त्वम् । प्रणम्य सच्चिदानन्दं वृषोत्सर्गे यजुर्विदाम् । प्रमाणकत्ययोस्तत्त्वं वक्ति श्रीरधनन्दनः ॥ पारस्करः। 'अथ वृषोत्सर्गो गोयन्ने व्याख्यात इति' । गोयन्ने शूलगवमभिधाय एतेनैव गोयजो व्याख्यात: पायसेन चरुणाऽर्थलुप्तस्तस्य तुल्यवया गौर्दक्षिणा इति सूत्रोक्तः एतेन शूलगवोक्ताग्नेयादि नवनामकरुद्रदैवतहोमेन तथाच सूत्रं 'स्थालौपाकमिशाण्यवदानानि जुहोत्यग्नये रुद्राय सर्वाय पशुपतये उग्राय अशनये भवाय महादेवाय ईशानाय इति च' अत्र सर्वशब्दो दन्त्यादिः अशनिशब्दवेदन्तः शतपथश्रुतौ षष्ठ. काण्डे तथादर्शनात् वाचस्पतिमिश्रोऽप्येवम्। अवदानानि पशोहदयमांसानि तत्र पायसेनेत्यभिधानात् शूलगवप्राप्तमांसाद्यप्राप्तिः तदप्रास्या च नवदेवतातिरिक्तानां शूलगव For Private and Personal Use Only Page #642 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir यजुर्वेदिषोसर्गतत्वम् । ६३७ देवतानामप्राप्तिस्ताक्तौ करोति प्रर्थलुप्त इत्यस्यार्थः पाशकादिविधेरनुगतोऽर्थो यो विधिस्तेन लुप्तो विहीन इति अनर्थलुप्तपाठे अस्मिन् पायसविधौ अनर्थो निष्प्रयोजनकोषः पाशुकादिविधिस्तेन विहीन इति खिष्टिकृत् प्राप्तिस्तु सामान्यपरि भाषाबलात् एवमेव हरिशर्मप्रभृतयः । अत्र गोय पायसचरुरिति गोभिलस्त्राञ्चरुभाषोक्त ग्रहण निर्वापण प्रोक्षणादयः स्युः । यद्यपि गोयज्ञ उपदिष्टपायसेन शूलगवातिदिष्टपशुनिवृत्तौ तुल्यवया गौरित्यनुपपत्रस्तथापि तत्र तच्छब्देन प्रकान्तशूल गवप्रक्रंस्य मानवृषोत्सर्गपशः परामृश्यः प्रविशेषात् श्रतस्तयोर्दचिणेयं गोयज्ञप्रकरणे पाठात् तत्रापि तुख्यवयस्का गौर्दचिणा हरिशर्माप्येवं विशेषस्तु भविष्य 'हृषतुल्यवयो वर्षो वृषः स्याद्दक्षिणा दिजाः । वृषोत्सर्गे तथा पुंसां स्त्रीणां स्त्री गौर्विशिष्यते' । वृषोत्सर्गविधौ पारस्कर: ' मध्ये गवां सुसमिद्धमग्नि कत्वाज्य संस्कृत्य इह रतिरिति वडजुहोति' । गवां मध्ये गोष्ठे गोशालायां वा शूलगवातिदिष्टगोयज्ञातिदेशादावसथ्याग्निलाभे सुसमिमम्मि कृत्वेति यदुपादानं तल्लौकिकाग्नेरपि प्रात्यर्थम् अतो निरग्नेरपि तत्राधिकारः । एवं कृष्णेणाप्यन्त्यजन्मनः एवं सङ्गच्छते । आयं होमार्थं संस्कत्य इह रतिरित्यादि षण्मन्त्रः पायसहोमात् पूर्वं घड़ा तर्जुहोति न चान्य संस्कृत्य हरतिरिति तदभिधानस्य फलवत्त्वात् उत्तरे चाग्नेयं दक्षिणे सौम्य मध्ये अन्धा बाहुतयः इति सांख्यायनोक्ता व्यभाग होमदेशान्तंरानादेशस्यान्य होमोयस्य च बाधापत्तेः । श्राव्यसंस्कारानन्तर प्राप्तोपयमन कुशादानसमिधादानपर्युक्षणानां षड़ाहुतेः पूर्व बोधापत्ते तानि च तेनापि पूर्वमुक्तानि ततचातिदेशप्राप्तवरोरवदानधर्मे प्रागुक्तादिदेश परम्पराप्राप्यग्न्यादिम्यों भवा५४ - क For Private and Personal Use Only Page #643 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ६३८ यजुर्वेदिषोमर्गतत्त्वम्। तयः। तत: प्रकरणोतपोष्णहोमः। यथा पारस्करः पूषा गा अन्वे प्रोनः पूषा रक्षत्वसर्वतः। पूषा वाजसनो प्रोन: खाहा इति' पौष्णस्य पूषदैवतश्लथीभूतपिष्टपचरोरवदानधर्मेण उद्धृत्य पूषत्यनेन मन्त्रण जुहोति पत्र पूष्णः पृथविधानात् पिष्टप्राप्ति: छन्दोगपरिशिष्टस्य तु सामान्यतो विधानाव तदर्थतेति तथाच छन्दोगपरिशिष्टम्। 'यद्यप्यदन्तकः पूषा पैष्टमति सदा चरम्। अनीन्द्रेश्वरसामान्यात्तण्डुलोऽत्र विधीयते'। प्रत चरुश्रुतेश्वरभाषया पूष्णेवाजुष्टं निवपा. मौल्यादेः प्राप्तिरिति एतेन पोष्णस्य चरोः अपणानुपदेशात् सिद्धस्यैवासादनमिति निरस्तम्। 'अग्निं परिस्तीयं च श्रपयित्वा पूषा गा' इति विष्णुसूत्रेण स्पष्टमुक्तत्वात् न चैतत् काण्वशाखिमात्रपरम् अन्योक्तस्यान्यनाकान्तित्वेनान्वयात् । नधाच छन्दोगपरिशिष्टं 'यबाम्ना तं स्वशाखायां परोतामविरोधि च। विहनिस्तदनुष्ठेयमग्निहोत्रादिकर्मवत्' इत्यत्र चकारादाकाशितं समुच्चितम् अन्यथा वह्वल्प वा स्वग्टह्योत यस्व यत् कर्म कीर्तितम्। तस्य तावति शास्त्रार्थे कृते सर्व तो भवेत्' इति रायपरिशिष्टीयेन विरहात एवमेव थाहविवेकहरिशर्मप्रभृतयः अन्यथा विष्णूतास्थापि बाध: स्यात् यथा होमानन्तरं विष्णुः 'अयस्कारमाह्वयेदेकस्मिन् पाखें शूलेनाङ्कितं हिरण्यवर्णेति चतसृभिः शनोदेवौति सापयेत् मातालवताभिषिक्तं चतमृभिर्वसतरीभिः साई कद्रान् पुरुषसूत्रान् कुष्माण्डोपेत पिता वत्मेति मन्वं वृषस्य दक्षिणे कर्णेऽन्वर्थश्च । वृषो हि भगवान् धर्मश्चतुष्पादः प्रकीर्तितः । वृणोमि तमहं भक्त्या समां रक्षतु सर्वतः। एनं युवानं पति गे ददानीत्यादि' प्रव कुष्माण्डौ: यह वादेवहेलनमिति माध्य. मिद नतिम ऋचो पाया यहवास्तिस्रोऽग्निवायुसूर्यदेवत्याः For Private and Personal Use Only Page #644 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir यजुर्वेदिषोत्सर्गतत्वम् । अमेणानुष्टपः कुभाण्डोरिति माध्यन्दिनशाखायां सर्वानुपक्रमण्यां कात्यायनवचनात् प्रत्र रुद्रजपात् पूर्व गायत्रीमध. मर्षणसूताच जपन्ति 'सावित्रीच जपेत् पूर्व तथा चैवाघमर्षणम्' इति श्रादित्यपुराणात्। अघमर्षणसूतच ऋग्वेदोलमिह ग्राह्यं सध्यावन्दनवत् न तु यजुर्वेदिकमपि तैत्तिरीय याज्ञवल्कोहोर्णत्वात् अव पौराणिकत्वात् गायनाघमर्षणअपावविरुद्धौ विष्णूतानातिमपि आचारानुरोधादनावत्त्व मिति। होमे तु परिभाषासिद्धः खिष्टिकहोमः पायसपिष्टाभ्यां कर्तव्यः तथा महाव्याहत्यादिप्राशनान्त इति एतत् सर्वे गद्यस्थालौपाकसाध्यं ततस्तत्प्रमाणमभिधीयते यथा पारस्करः 'एहस्थालोपाकानां कर्म परिसमूध उपलेप्य उद्धृत्याभ्युच्याग्निमुपसमाधाय दक्षिणतो ब्रह्मासनमास्तौर्य प्रषीय परिस्तीधार्थवदासाद्य पवित्रे कत्वा प्रोक्षणी संस्कृत्यार्थवत् प्रोक्षणीरूपाज्यमधिश्रित्य पर्यग्निं कुर्य्यात् सुवं प्रतय निदध्यात् प्राज्यमुहास्योत्पूयावेथ प्रोक्षणी पूर्ववदुत्पूय उपयमनकुथानादाय समिधमाधाय पर्यक्ष्य जुहुयात् एष एवं विधि: यत्र कचिहोम इति अथ श्रौतकर्मविधानानन्तरं यतो हेतोः श्रौतानि कर्माणि विहितानि स्मार्त्तानि विधेयानि अतो होता: रछ अवसथ्याग्नौ ये स्थालोपाकास्तेषां कर्मानुष्ठानं व्याख्यास्यते इति शेषः अत्र चतुष्कोणस्थानमाह सांख्यायनः 'चतुरस्र स्थण्डिलं गोमयेनोपलियेति' शार. दायाच 'नित्वं नैमित्तिक काम्यं स्थण्डिले वा समाचरेत् । हस्तमावन्तु तत् कुर्यात् चतुरस्र समन्ततः'। परिसमूध विभिदर्भ: पांशून् अपसायं उपलिप्य गोमयोदकाभ्यां एत. दुमयमपि उदकसंस्थमुल्लिख्य स्फेनरेखामुलिखेदिति कुशेन सम्मार्जनमिति पचनाभ्यां स्मन खङ्गाकारपावेण तदभाव For Private and Personal Use Only Page #645 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १४० यजुर्वेदिषोत्सर्गतत्त्वम् । कुशेषदकसंस्था: प्रादेशप्रमाणास्तिस्रो रेखा: क्त्वा उद्धृत्य अनामिकाङ्गुष्ठाभ्यां यथा उल्लिखिताभ्यो रेखाभ्यश्च पांशूनुत्या. भ्युक्ष्याद्भिरभिषिच्य अग्निमुपसमाधाय कांस्यपात्रस्थमम्निम् प्रात्माभिमुख संस्थाप्य दक्षिणतो ब्रह्मासनमास्तौर्य यज्ञीयदारुमयं ब्रह्मण आसनं प्रागणैः कुशैराच्छाद्य अत्र ब्रह्मा कर्मकरणाय ब्रह्माणमुपवेश्य प्रणीय वरुणकाष्ठमयं षडङ्गुलप्रस्तारं विंशत्यङ्गुलदौर्घ चतुरङ्गलखातं चतुरङ्गलमूलदण्ड. मात्र मृण्मयपात्र वा सव्यहस्तेन धृत्वा दक्षिणहस्तोपरि उद्धृतपात्रस्य उदकेन पूरयित्वा परिस्तरण कुशादुत्तरस्यां दिशि कुशोपरि स्थापयेत् परिस्तोर्य वहिमष्टिमादाय प्रागवहिभिराग्नेयादीशानान्तं ब्रह्मणोऽग्निपर्यन्तं नैऋताहायव्यन्तम् अग्नेः प्रणीतापर्यन्त परिस्तरणं तथा सांख्यायनसूत्रं 'सर्वाशाहतो दक्षिणत: प्रवृत्तय उदकसंस्था भवन्तीति' एवमेव हरिशर्मपशुपतिरामदत्ताचार्यचूड़ामणिप्रभृतयः एतेन वाच. स्पतिमित्रोक्त ईशानौत: सौम्यन्तक्रमो निरस्तः। यत्त पिटभक्तितरङ्गिण्याम आवृत्तेः सामान्यप्रदक्षिणमिति श्रोतकात्यायनसूत्र तत् स्मातकर्मणि स्मार्लोक्तविशेषात्तस्य विषयत्वात्। अर्थवदासाद्य यावद्भिः पदार्थैरर्थप्रयोजनं तावत: 'प्राञ्चं प्राञ्चमुदगग्नेरुदगग्रसमीपतः। तत्तथा साधयेद्रव्यं यदयथा विनियुज्यते' इदि छन्दोगपरिशिष्टादग्नेरुत्तरतः प्रतीयादिप्राच्यन्त मुत्तराग्रकुशोपरि आसाद्य न तु उत्तरोत्तरत इति हरिशर्मा। तद् यथा पवित्रच्छेदनार्थं दर्भास्त्रयः पवित्रार्थमन्तर्गर्भशून्यं साग्र कुशपत्रयं प्रोक्षणीपात्रं हादशाङ्ग लदीर्घम् प्राज्यस्थाली तैजसो मृण्मयी वा हादशाङ्ग लविस्तुता प्रादेशोच्या चरस्थाली सम्माजनाथ कुशास्त्रयः समिधस्तिषः पालाश्य औडुम्बर्यो वा प्रादेशमानः सुवः खादिरो इस्तमात्रोऽङ्ग छ For Private and Personal Use Only Page #646 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir यजुर्वेदिवषोत्सर्गतत्त्वम्। मात्रखाताग्रः। आज्यं गव्यं चर्व) बौहितण्डुलाः षट्पञ्चाशदुत्तरमुष्टिशतप्रघातातपतण्डुलाः बहुभोक्तुस्तृप्तिक्षमतण्डुला वा पूर्णपात्र दक्षिणार्थ यथाशक्ति हिरण्यञ्चेति पवित्र कत्वा विभि: कुश: प्रादेशमाने पवित्रे छित्वा प्रोक्षणों संस्कृत्य प्रोक्षणीपात्र प्रणीतासन्निधौ निधाय तत्र पात्रान्तरेण हस्तेन वा प्रणीतोदकेनासिच्य पवित्राभ्यामुत्पूय पवित्रे प्रोक्षिण्यां निधाय दक्षिणहस्त न प्रोक्षणीपात्रमुत्थाप्य सव्ये क्वत्वा तदुदकं दक्षिणहस्त नाच्छाद्य अर्थवत् प्रोक्ष्य अर्थवन्ति प्रयोजनवन्ति। प्राज्यस्थाल्यादौनि प्रक्षाल्याद्भिरासादनक्रमेण एकैकश: प्रोक्षणीरूपाज्यम् प्रासादितमाज्यमौपयिकम् प्राज्यस्थाल्यां पश्चादग्नेर्निहितायां प्रक्षिप्य चरुपक्षे तु यवादिग्रहणासादनप्रोक्षणानि मन्त्रदेवताभ्य इति सांख्यायनसूत्रात् न तु तण्डलस्यासादनं मिश्रोक्तं युक्तं ब्रीहीन यवान् वा हवींषि इति परिभाषासिदत्वात्। वृषोत्सर्गे ब्रोहिणामेव ग्रहणादिति छन्दोगपरिशिष्टे सत्कृत्य ब्रीहितण्डलानि इत्यु पदेशात् तदभावे शालौनामपि ततः प्रस्फोटनम् प्रशती तण्डल स्यामादनं ततस्त्रिः प्रक्षाल्य चरुस्थाल्यां प्रोक्षणीत उदकमासियामादिततण्डुलांस्तत्र प्रक्षिप्य अधिथित्याग्नेरुत्तरतो दर्भान् विस्तीर्य तदुपरि ाज्यस्थाली निधाय तथाच आपस्तम्ब: 'आज्यस्थाल्यामाज्यं निरूप्य उदीचाङ्गारे तन्निरूप्याधिश्रित्येति' स्थालीपाकेषु ग्रहणासादनप्रोक्षणादिमन्त्रदेवतामुद्दिश्य कुर्यात् चरधिश्रयणञ्च मध्येऽग्नौ पाकयोग्यत्वात् पय॑ग्निं कुर्यात् ज्वलटुल्मकं प्रदक्षिणमाज्यचो: समन्ततो भ्रमयेत् , अप्रतप्य दक्षिणहस्तन स्रुवमादाय प्राञ्चमधोमुखमग्नौ ५ प्रतम्य दर्भे: संमृज्य सव्ये पाणी कत्वा दक्षिणहस्तन सर्जनकुशैमू लादग्रपर्यन्तं संशोध्या For Private and Personal Use Only Page #647 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ६४२ यजुर्वेटिवृषोमगतत्त्वम् । भ्य क्ष्य प्रणीतोदकेनेति शेषः। पुन: प्रतप्य पूर्ववत् प्रतप्य उत्तरतो निदध्यात न तु वाचस्पतिमिश्रोक्तं दक्षिणत पासा. दनम्। आखलायनसांख्यायनापस्तम्बोने वर्हिषि सवोत्तरतो निदध्यात् चर्वोश्च उदगुहासनम् आज्योत्तरतो निधानञ्च उत्पूयावक्ष्येति पूर्ववत् रहौतमाज्यं सवितुस्त्वं ति वारत्रयमुत्पूयोत्तोल्य तदेव चावक्ष्यालोय प्रोक्षणीश्च पूर्ववदिति प्रोक्षणीः स्थापिताः पश्चादानीय प्रोम् सवितुर्व इति मन्त्रेण ताभ्यां पवित्राभ्यां तदुत्पुनाति तथाच सांख्यायन: 'प्राज्य मुद्दास्य उदगग्रे पवित्रे धारयन् अङ्ग ठोपकनिष्ठाभ्यामुभवतः प्रतिगृह्य ऊर्वाग्रे प्रह्वे कत्वा आज्ये उहास्यति ओम् सवितुस्त्वा प्रसवम् उत्पुनात्वच्छिद्रेण वसोः सूर्यस्य रश्मिभिरित्याज्य संस्कारः । सर्वत्र नासंस्कृतेन जुहुयादिति श्रुतितः ओम् मवितुर्व इति प्रणीताः प्रोक्षणोश्चेति उपयमनकुशानादाय समिधोऽभ्या. धाय पर्युक्ष्य जुहुयादिति । उपयमनं संयमनमिधास्त्र समिधामुबन्धनं यैः कुशैः क्रियते उपयमनकुशान्तानादाय दक्षिणपाणिना गृहीत्वा वामे पाणी संस्थाप्य तथाच आश्वलायन गृह्यपरिशिष्ट 'समूलान् दर्भानादाय इभबन्धः कुशेन तु । होमकाले तथा मुक्वा सव्ये पाणौ च वेष्टितान्। ताः समिधोऽभ्याधाय उत्तिष्ठन्नग्नी तूष्णीं प्रक्षिप्य उपविशेत् । पर्यक्ष्य उदकेनाग्नि परिसर्वतो भावेन वेष्टयित्वा जुहुयात अघासदौनिति शेषः । होमे देवतोद्देशमाह कठसंवादिनी स्मति: 'आदौ च देवतोह शस्त तिरौकठशाखिनोः। काण्व . माध्यन्दिनानाञ्च पश्चादुल्लेखयेत् सुरान्'। स्मत्यर्थसारमदन पारिजातयोः 'सनिधो यजमानः स्यादुद्दे शत्यागकारकः । असबिघौ तु पनी स्यादुद्दे शत्यागकारिका। 'असन्निधौ तु पत्नयाः स्यादध्वर्युतदनुन्नया। उन्मादे प्रसवे चत्तौं कुर्वी. For Private and Personal Use Only Page #648 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir यजुर्वेदिवषोत्सर्गतत्त्वम्। ६४३ तानुज्रया विना'। एष परिसमूहनादिपर्युक्षणान्तो विधिः यत्र क्वचित् राधकर्मणि होमो विधीयते तत्र भवति तथा पारस्करः अन्वारब्धम् आघाराज्यभागौ महाव्याहृतयः सर्व. प्रायश्चित्तं प्राजापत्यं विष्टिकञ्चैतनित्य सर्वत्रेति ब्रह्मा दक्षिणबाहुना दक्षिणवाह्वन्वारब्धहोतरि प्रजापतीन्द्रदेवताके अाघारसंज्ञके चाहुती तत्र पूर्वाहुतिर्वायुकोणादारभ्याग्निकोणं यावत् अविच्छिनतधारया सुवेण परा नैऋतकोणादारभ्य ऐशानीं यावत् प्राधारेण सामर्थात् तधाचोक्त 'प्राचावघारौ विदिशावेके' इति। विदिशावेव कर्तव्यौ सट्टष्टत्वादिति हरिशर्मप्रभृतयः। अग्निसोमदेवताके प्राज्यभागसंज्ञके इति। तत्राहुतिरग्नेरुत्तरभागे परा दक्षिणभागे एते प्रागग्रे प्राज्यभागावधिकत्ये अग्नये स्वाहेत्युत्तरतः सोमायेति दक्षिणतः प्रागयां जुहुयादिति सूत्रात् । एतयोमध्येऽन्याश्चातयः तथाच सांख्यायनमूत्रम् 'उत्तराग्नेयं दक्षिणे सौम्यं मध्येोऽन्या आहुतयः' इति। महाध्याहृतयो भूराद्या व्यस्तसमस्ताश्च तयोर्व्याहतयः सर्वप्रायश्चित्तम् ओं त्वमनोऽग्ने ओं सत्वं नोऽग्ने ओम् प्रयाशाग्ने l ये ते शतम् ओम् उदुत्तममितिमन्वैवरुणदेवताकाः पञ्चाहुतयः प्राजापत्य प्रजापतये स्वाहेति स्विष्टिवदग्नये विष्टिकते स्वाहेति चकारात् जुहुयादित्यन्वयः एतदुक्तं दशाहुतिक कर्म नित्यम् आवश्यकम् अवश्यम्भावि सर्वतद् गृह्योक्तहोममात्रे स्विष्टिक्वडोमस्य विशेषमाह म एव प्रामहाव्याहृतिभ्यः खिष्टिकदन्यच्चेदाहुतिरिति स्थालोपाकहविश्चेत्तदा महाव्या. हृतिहोमात् पूर्व तेन हविषा स्विष्टिकडोमः। केवलाज्यहोम तु सर्वाहुतिशेष महाव्याहृत्यादयस्तु सर्वत्राज्येनैव परिभाषासिदत्वात् इति तथा च छन्दोगपरिशिष्टम् 'प्राज्य द्रव्यमना For Private and Personal Use Only Page #649 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ६४४ यजुर्वेदिषोत्सर्गतत्त्वम्। देशे जुहोतिषु विधीयते'। इति महाव्याहृत्यादयस्तु प्रकत. होमकर्मान्ते कर्तव्याः। ततः प्रकृतकर्माह पारस्करः ‘रुद्रान् जपित्वा एकवर्ण हिवर्ण वा यो वा यूथं छादयति लोहितो वा स्यात् सर्वाङ्गैरप्युपेतो जौववत्मायाः पयविन्या: पुत्वोऽथ रूपवान् स्यात् तमलसत्य यूथमुख्याश्चतस्रो वत्मतर्यश्वालं कत्य एनं युवानं पतिं वो ददानि तेन क्रौड़न्तीश्वरथ प्रियेण मान: साप्तजनुषा सुभगा रायस्पोषेण समिषामदेम एतेनैवोत्हजे. रन् इति' रुद्राध्यायं पठित्वा एकवणं शक्ल' कृष्ण वा हिवर्ण शुक्लकणं विहितो यस्तु वर्णेनेति परिभाषितो नौलवृषः तमलंकृत्य सौवर्णवीरपट्टादिभिर्यथायोग्य भूषयित्वा वत्मतरीचतु ष्टयमहितं वृषम एनं युवानमित्यादिमन्वं पठित्वा निमित्ता. न्युद्दिश्य उत्सृजेत्। पारस्करः 'मध्यस्थमभिमन्वयेत् मयोभूरित्यनुवाकशेषणे ति'। मध्यस्थं वत्सतरीणां मध्यस्थ वृषं पूर्वादिदिक्षु लोहितवत्मिका: संस्थाप्य तन्मध्ये प्राम,खं स्थाप्य ओं मयोभूरभिमयोहोत्यादि स्वर्णसूर्यः स्वाहेत्यन्तेन अनुवाक शेषमन्त्रेणाभिमन्त्रणं करोति। एतदवशिष्ट क्लत्यप्रमाणं सामगवृषोत्सर्गतत्त्वे द्रष्टव्यं विस्तरभयात् नेहाभिलिखितमिति संक्षेपः । इति वन्द्यघटीय श्रीहरिहरभट्टाचार्यात्मज श्रीरघुनन्दनभट्टाचार्यविरचितं यजुर्वेदिवषोत्सर्गतत्त्वं समाप्तम्। For Private and Personal Use Only Page #650 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir दीक्षातत्त्वम् । pa । प्रणम्य सच्चिदानन्दं संसारध्वान्तभास्करम् । दौचातत्त्वञ्च तत्प्रीत्ये वक्ति श्रीरघुनन्दनः शारदातिलकाद्येषु बहुलाङ्गप्रदर्शनात् । इदानीमननुष्ठानाद्दीचा संचिप्य लिख्यते ॥ प्रयोग सारे । 'दौयते ज्ञानमत्यन्तं चीयते पापसञ्चयः । तेन दौनेति सा ज्ञेया पापच्छेदक्षमा क्रिया । गुरोभृंगोरस्तबाल्ये बाईके सिंहगे गुरौ । गुर्वादित्ये दशाहे च वक्रिजोवेष्टविंशके । दिने प्राग्राश्यनायातातिचारिगुरुवत्सरे । प्राग्राशिगन्तृजीवस्यातिचारे त्रिपतके । कम्पाद्यद्भुतसप्ताहे नौचस्थेज्ये मलिम्लुचे । पौषादिकचतुर्मासे चरणाङ्गितवर्षणे । एकेनाज्ञा चैकदिने द्वितीयेन दिनत्रये । तृतीयेन च सप्ताहे मङ्गल्यानि जिजीविषुः । विद्यारम्भकर्णवेधी चूड़ोपनयनोइहान् । तौर्थनानमनावृत्तं तथानादिसुरेक्षणम् । परीक्षारामवृक्षांच पुरश्चरणदीक्षणे । व्रतारम्भप्रतिष्ठे च गृहारम्भप्रवेशने । प्रतिष्ठारम्भणे देव कूपादेः परिवर्जयेत् । द्वात्रिंशद्दिवमाश्वास्ते जीवस्य भार्गवस्य च । दासप्ततिर्महत्यस्त पादास्ते दादयक्रमात् । अस्तात् प्राक् परयोः पक्षं गुरो कबालते । पादास्ते तु दशाहानि वृद्धे बाले दिनत्रयम्' । अगस्त्य संहितायाम् । 'यदा ददाति सन्तुष्टः प्रसन्नवदनो मनुम् । स्वयमेव तथा चैवमिति कर्त्तव्यताक्रमः । विशुद्धदेशकालेषु शुद्धात्मा नियतो गुरुः । मधुमासे भवेद दुःखं माधवे रत्नसञ्चयः । मरणं भवति ज्यैष्ठ चाषाढ़े बन्धुना For Private and Personal Use Only Page #651 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ६४६ दौक्षातत्त्वम् । शनम्। समृद्धिः श्रावणे नूनं भवेद्भाद्रपदे क्षयः। प्रजाना. माखिने मासि सर्वत: शुभमेव च। ज्ञानं स्थात् कार्तिके सौख्यं मार्गशीर्षे भवत्यपि। पौषे ज्ञानक्षयो माघे भवेमेधाविवईनम् । फाल्गुनेऽपि विडिः स्यान्मलमासं विवर्जयेत् । गुरौ रवी शनी मोमे कर्त्तव्यं बधशुक्रयोः। अखिनी भरणी खातो विशाखाहस्तभेषु च । ज्य ष्ठोत्तरार्द्रयोश्चैवं कुयान्मन्त्राभिषेचनम्। शक्लपचे च कृष्णे वा दीक्षा सर्वसुखावहा। पूर्णिमा पञ्चमी चैव द्वितीया सप्तमो तथा। बयोदशी च दशमी प्रशस्ता सर्वकामदा। पञ्चाङ्ग शुद्धिदिवसे सोदये शशितारयोः। गुरुशुक्रोदये शुद्धलग्ने हादशशोधिते । चन्द्रतारानुकूले च शस्य ते सर्वकर्म च । सूर्यग्रहणकालेन समानो नास्ति कश्चन। तत्र यद् यत् कर्त कर्म तदनन्तफलं भवेत् । वारादिशोधनं मासो न चैवं सूर्यपर्वणि। ददातोष्टरहोतं यत्तस्मिन् काले गुरु जुः। सिद्धिर्भवति मन्त्रस्य विनायासेन वेगतः'। मनुमन्त्रः। विघ्नकालं दर्शयति मधुमास इत्यादि। पञ्चाङ्ग शुद्धिटिवर्स वारतिथिनक्षत्रकालयोगशुद्धिदिवसे। तथाच महाकपिल पञ्चरात्र । 'एवं नक्षत्रतिष्यादौ करणे योगवासरे। मन्त्रोपदेशो गुरुणा साधकामां मुखा. वहः'। शशितारयोरानुकूल्य युक्ते गुरुशक्रोदये इति प्रागुता. समयशधिपरम् । हादशशोधिते हादशांशशोधिते। तन्त्रान्तरे। 'रविवारे भवेहित्तं सोमे शान्तिर्भवेत् किल। आयुरङ्गारके हन्ति तत्र दीक्षां विवर्जयेत्। बुधे सौन्दर्यमाप्नोति ज्ञानं स्यात्तु वृहस्पती। शुक्रे सौभाग्यमाप्नोति यशोहानि: शनैवरे। प्रतिपत्सु कता दीक्षा ज्ञाननाशकरो मता। हितो. यायां भवेजानं हतीयायां शुचिर्भवेत्। दशम्यां सर्वसिद्धिः स्याचयोदश्यां दरिद्रता। नियंग्योनिचतुर्दश्यां हानिर्मासा. For Private and Personal Use Only Page #652 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir दोचातत्वम् । ६४७ धसानके । पचान्ते धर्मवृडिः स्यादखाध्यायं विवर्जयेत् । सन्ध्या गर्जितनिर्घोषभूकम्पोल्का निपातनम् । एतानन्यांश्च दिवसान् श्रुत्युक्तान् परिवर्जयेत्' । त्रयोदश्यां कृष्णायाम् । 'श्रमा वै सोमवारे च भौमवारे चतुर्दशौ । चतुर्थ्यां ङ्गार वारे च सूर्यपर्वशतैः समा' । वोरतन्त्रे । 'रोहिणी श्रवणामे धनिष्ठा चोत्तरात्रयम् । पुष्या शतभिषा च दीक्षा नक्षत्रमुच्यते' | श्री हस्ता । रत्नावल्याम् । 'योगा व प्रीतिरायुष्मान् सौभाग्यः शोभनो धृतिः । दृष्टिर्ध्रुवः सुकर्मा च साध्यः शुक्रश्च हर्षणः । वरीयांव शिवः सिद्धो ब्रह्म इन्द्रश्च षोड़श । एतानि करणानि स्युचायान्तु विशेषतः । शकु न्यादीनि विष्टिञ्च विशेषेण विवर्जयेत्' । शकुन्यादौनि शकु. निचतुष्पदनाम किन्तुनानि । 'कृष्णाष्टम्यां चतुर्दस्यां पूर्वपञ्चदिने तथा' । कृष्णपक्षे इति शेषः । कालोत्तरे । 'कृष्णापते भूतिकामः सिद्धिकामः खिते सदा । दौपिकायाम् । 'ध्रुवमृदुनचनगणे शुभवासरेषु सत्तिथौ दोचा । स्थिरलग्न शुभे चन्द्र केन्द्रे कोणे गुरौ धर्मे' । ध्रुवाणि वोष्युत्तराणि रोहिणी च । मृदूनि चित्रानुसधामृगशिरो रेवत्यः । ज्ञानमालायाम् । रविसंक्रमणेनैव सूर्यस्य ग्रहणे तथा । लग्नादिकं किचिदविचार्य्यं कथञ्चन । तत्त्वसागरे । 'यदेवेच्छा तदा दीक्षा गुरोराज्ञानुरूपतः । न तिथिर्न व्रतं होमो न स्नानं न जपक्रिया । दीक्षायां कारणं किन्तु स्वेच्छावात तु सदगुरौ' । सारसंग्रहे । 'शिष्य त्रिजन्मदिवसे संप्राप्तौ विषुवायने । सन्तीर्थेऽर्कविधुवासे तन्तुदामनपर्वणोः । मन्त्रदोषां प्रकुर्वाणो मासर्थादौन शोधयेत् । तन्तुपर्वपरमेश्वरोपवौतदानतिथि: श्रावणौ द्वादशी । दामनपर्वदमनभवनतिथिसेवयुक्तचतुर्दशौ । योगिनौतन्वे । 'गयायां शत्र For Private and Personal Use Only Page #653 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir GE दीक्षातत्त्वम् । । भास्करक्षेत्रे विरजे चन्द्रपर्वते । चट्टने च मतङ्गे च तथा कन्याश्रमेषु च । न ग्गृहीयात्ततो दीचां तीर्थेष्वेतेषु पार्वति' । कूर्मपुराणे । ' यानि शास्त्राणि दृश्यन्ते लोकेऽस्मिन् विविधानि च । श्रुतिस्मृतिविरुद्धानि निष्ठा तेषां हि तामसौ । करालभैरवञ्चापि जामलं वाममेव च । एवंविधानि चान्यानि मोहनार्थानि यानि च । मया सृष्टानि चान्यानि मोहायैषां भवार्णव' । श्राय्यादिदुष्टमन्त्रप्रतीकारे तु राघवभट्टष्टतम् । 'तेषु दोषेषु सर्वत्र मायां काममथापि वा । चिष्वा वादौ श्रियं दद्याद दूषणस्य विमुक्तये । तारसंपुटितो वापि दुष्टमन्त्रोऽपि सापि । नृसिंहतापनीये । सावित्रीं प्रणवं यजुर्लक्ष्मी स्त्रीशूद्रयोर्नेच्छन्ति । सावित्रीं लक्ष्मीं यजुः प्रणवं स्त्रीशूद्रो यदि जानीयात् स मृतोऽधो गच्छति नेच्छन्तीत्यन्तं पराशरभाष्येऽपि लिखितम् । गोविन्द भट्टष्टतम् । 'स्वाहा' प्रणव संयुक्त शूद्रे मन्त्रं ददद्दिजः । शूद्रो निरयगामी स्याद ब्राह्मणः शूद्रतामियात्' । शारदायाम् । 'मन्त्रविद्याविभा गेन द्विविधा तन्त्र शास्त्रतः । मन्त्राः पुं देवता ज्ञेया विद्यास्त्रीदेवता पुनः' । एतेन मन्त्रविद्ययोर्यथायथमुल्लेखः । मन्त्र - तन्वप्रकाशे । 'आचार्ययानुमतिप्राप्तः प्राप्तखादत्तदक्षिणः । सततं जप्यमानोऽपि मन्वसिहि न गच्छति' । नारदीये 1 'अनृत्विजोऽशुभं मन्त्रं छलेनाभिजनेन वा । पत्रेऽङ्कितं वा माथावत्तथाप्राप्तस्त्वनर्थकत्' । अन्यचापि 'गुर्वनुक्ता: क्रिया: सर्वा निष्फलाः स्युर्यतो ध्रुवम् । गुरु ं न मर्त्यैर्बुध्येत यदि वुध्य ेत कर्हिचित्। कदापि न भवेत् सिञ्चिनं मन्त्रर्देवपूजनैः । अतएव शारदायाम् । 'पुरुषार्थं सदा वाय सच्चियो गुरुमाश्रयेत्' । तेन गुरुकर्मकरणाय तस्य वरणं प्रतीयते । गुरुशिष्यावाह । 'सर्वागमानां सारन्नः सर्व For Private and Personal Use Only Page #654 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir दौसातत्त्वम्। ६४८ शास्त्रार्थतत्त्ववित् । परोपकारनिरतो जपपूजादितत्परः । इत्यादि गुणसम्पन्नो गुरुरागमपारगः। वामनः कायवसुभि गुरुशुश्रुषणे रतः। एतादृशगुणोपेतः शिष्यो भवति नापरः' । होममूले। 'चोर्णाचारवतो मन्त्री ज्ञानवान् सुसमाहितः । ब्रह्मनिष्ठोऽतिविख्यातो गुरुः स्याद्भौतिकोऽपि च'। भौतिकोऽपि देवयोन्यपसेवकोऽपि। 'देवताचार्यशश्रूषां मनो. वाक्कायकर्मभिः। शुद्धभावो महोत्साहो बोहाशिष्य इति स्थितः'। दैवं कर्म यजुः कुर्यात् स इति पूरणीयम्। 'न तूपदेश्यः पुत्रश्च व्यत्ययो वस्तुदस्तथा'। व्यत्ययो परस्परविद्यादायो। प्रयोगसारे। 'तत्रापि भक्तियुक्ताय पुचाय वस्तुदाय च। एतानि राघवभतानि। महाकपिलपञ्चरात्र नारदीययोः। 'मन्त्र यः साधयेदेकं जपहोमार्चना. दिभिः। क्रियाभिर्भूरिभिस्तस्य सिद्धन्त्यन्येऽप्यसाधनात् । मम्यक्सिडैकमन्त्रस्य नासिद्धमिह किच्चन। बहुमन्त्रवतः पुस: का कथा हरिरेव सः'। पिङ्गलामते। 'मननं विखविज्ञानं नाणं संसारबन्धनात्। यत: करोति संसिव मन्त्र इत्यभिधीयते'। अन्यत्रापि। 'प्राप्तोपदेशतो मन्त्रो मननाज्जपनादपि। सिद्धिप्रदः साधकानां पूजाहोमादिक विना'। यमः। 'पुण्याहं वाचयेई वे ब्राह्मणस्य विधीयते'। व्यास:। 'संपूज्य गन्धपुष्पाद्यैाह्मणान् स्वस्ति वाचयेत्। धर्म्य कर्मणि माङ्गल्ये संग्रामाद्भुतदर्शने'। पूजाधारमाह पद्मपुराणम्। 'शालग्रामशिलारूपो यत्र तिष्ठति केशवः । तब देवाऽसुरा यक्षा भुवनानि चतुर्दश'। अत्र सर्वसानिध्या. दत्र तेषां पूजा प्रतीयते। तत्रावाहनविसर्जने नस्तः । 'शालग्रामे स्थावरे वा नावाहनविसर्जने'। इति राघवभतात् । बौधायनः । 'प्रतिमास्थानेष्वपस्वग्नौ नावाहनविसर्जनमिति'। ५५-क For Private and Personal Use Only Page #655 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ६५० दोचातत्त्वम् । पूजाप्रदीपे । 'अनुक्तकल्पे यन्त्रन्तु लिखेत् पद्म' दलाष्टकम् | षटकोणकर्णितं तत्र वेदद्वारोपशोभितम् । अत्रावाहनप्रति ष्ठाविसर्जनानौति शेषः । उपचारद्रव्याणि शारदायाम् । 'पार्थ श्यामाकदूर्वाञ्च विष्णुक्रान्ताभिरौरितम्' । विष्णुक्रान्ताऽपराजिता । श्यामाकादियुक्त जलमिति शेषः । 'गन्धपुष्पाक्षतयवकुशाग्रतिलसर्षपैः । सर्वैः सर्वदेवानामर्घ्य मेतदुदौरि तम्' । गन्धादियुक्तं जलमित्यर्थः । 'जातीलवङ्गकक्कोलेजलमाचमनीयकम् । दधिमध्वाज्यसंमिश्र मधुपर्क विनिर्दि शेत् । गन्धचन्दनकर्पूरकालागुरुभिरौरितः । पुष्पाणि तान्येव देयानि शास्त्रान्तरेऽवगम्यानि । 'गुग्गुल्वगुरुकोशोरशर्करामधुचन्दनैः । धूपं गन्धाम्बुसंमिश्रैर्नीचैर्देवस्य साधकः । उशौरं वीरणमूलम् । साधकः पूजाकर्त्ता । राघवभट्टष्टतम् । 'सर्वोपचार वस्तूनामलाभे भावनैव हि । निर्मलेनोदकेनाथ पूर्णतेत्याह नारदः । नारसिंहे । 'खाने वस्त्रे च नैवेद्यं दद्यादाचमनीयकस्' । देवीपुराणम् । 'यहीयते च देवेभ्यो गन्धपुष्पादिकं तथा । अर्घ्यपात्रस्थितस्तोयैरभिषिच्य तदुत्सृजेत्' । शारदायाम् । 'मन्त्राणां दश कथ्यन्ते संस्काराः सिद्दिदायिनः । जननं जीवनं पश्चात्ताड़नं बोधनं तथा । अथाभिषेको विमलीकरणाप्यायने तथा । तर्पणं दीपन गुप्तिर्दशैता मन्त्रसंस्क्रियाः । मन्त्राणां मातृका यन्त्रादुहारो जननं स्मृतम् । प्रणवान्तरितान् कृत्वा मन्त्रवर्णान् जपेत् सुधीः । एतज्जीवनमित्याहुर्मन्त्र तन्त्रविशारदाः । मन्त्रवर्णान् समालिख्य ताइयेच्चन्दनाम्भसा । प्रत्येकं वायुना मन्त्री ताड़न तदुदाहृतम्' | लिखनविधिमाह दानसागरे । 'शुभे नक्षत्रदिवसे शुभे चापि दिनग्रहे । लेखयेत् पूज्य देवेशान् रुद्रब्रह्मजनार्दनान् । पूर्वदिग्वदनो भूत्वा लिपिनो लेखको । For Private and Personal Use Only Page #656 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir दोधातत्वम्। तमः। निरोधो हस्तवावोस मसौपत्रविधारणे। मस्यपुराणे। 'शौर्षोपतान् सुसम्पत्रान् सममावांव तान् समान् । अक्षराणि लिखेद यस्तु लेखकः स उदाहतः। वायुना वायुवौजेन । 'यमित्यनेन तं मन्त्री प्रसूनैः करवीरजैः । तमन्वाक्षरसंख्यातैहन्याद यान्तेन बोधनम्'। यान्तेन रमित्यनेन इति । स्वतन्त्रोतविधानेन मन्त्री मन्त्रार्णसंख्यया । अश्वस्थपल्लवैमन्त्रमभिषिञ्चेहिशइये। स्वतन्त्रोक्तविधानेन मूर्डि तोयेन देशिकः। नमोऽन्तं मन्त्रमुच्चार्य तदन्ते देवताभिधाम्। हितौयान्तामहं पश्चादभिषिञ्चाम्यनेन तु। तोयैरञ्जलिवडेश्चाप्यभिषिञ्चेत् स्वमूर्डनि'। स्वतन्त्रोक्त विधानेन पुरव-प्रकरणोताविहिताञ्चलिना इत्यभिहितेन। 'सचिन्त्य मनसा मन्त्रं ज्योतिर्मन्त्रेण निर्दहेत्। मन्ने मलवयं मन्त्री विमलीकरणन्त्विदम्'। मलवयं मायिकं कार्मिणं मानवरूपम्। 'तारं व्योमाग्निमनुयुग्दण्डी ज्योतिर्मनुमतः'। तारं प्रणव: व्योम हकारः अग्नौरफः मनुरोकारः तयुक्तोऽनुखारः। तेन प्रोम् ह्रौं इति ज्योतिर्मन्त्रः। कुशोदकेन मन्त्रेण प्रत्यर्षे प्रोक्षणं मनीः'। प्रत्यणं प्रत्यक्षरम्। 'तेन मन्त्रेण विधिवदेतदाप्यायं मतम्। मन्त्रेण वारिणा मन्त्रतर्पणं तर्पणं मतम्'। मन्त्रण मूलमन्त्रण। 'मूलमन्त्र समुच्चार्य तदन्ते देवताभिधाम्। द्वितीयान्तामहं पश्चात्तयामि नमोऽन्तकम्। इति पुरश्चर्यो क्रमेण लिखितमन्चाधाररूपयन्चे। 'तारमायारमायोगी मनोर्दीपनमुच्यते। तार ओम् माया हों रमा श्रीम्। 'जप्यमानस्य मन्त्रस्य गोपनन्वप्रकाशनम्। संस्कारा दशसंख्याताः सर्वतन्त्रेषु गोपिताः। यान् कृत्वा सम्प्रदायालं मन्त्री वाछितमते'। शारादायाम्। 'तत्तन्मन्बोदिताव्यासान् कुर्य्याह हे शियो. For Private and Personal Use Only Page #657 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ६५२ दीक्षातत्त्वम् । प्रका स्तथा । पश्चोपचारैः कुम्भस्थां पूजयेदिष्टदेवताम् । दद्यात् वेद्यां ततस्तस्मै विनीताय प्रयत्नतः । षडुत्रय महातन्त्र | 'गुरुवक्त' निजं वक्त' विभाव्य गुरुरादरात्। गुरुवक्त्रप्रयोगेण दिव्यमन्त्रादिकं शिशोः । मुद्रान्यासादिभिः सार्द्धं दद्यात् मेयं हि वाचिकी' । गुरुः खीयं वक्त गुरुवक्त्रत्वेन विभाव्य शिष्याय दद्यादित्यर्थः । ' दीक्षापरा तथा मन्त्रन्याससंयुक्तविग्रहा । सेयं मन्त्रतनुर्भूत्वा संक्रम' मन्त्रमादरात् । दद्यात् शिष्याय सा दोक्षा मन्त्री मनुविघातिनी' । दक्षिणामूर्त्ति संहितायाम् । 'भूमौ लिखित्वा मन्त्रन्तु पूजयित्वा यथाविधि | जपता मनसा देवि शिष्याय निर्मलात्मने । श्यार्थ जने दद्यात् ऋष्यादिसहितं गुरुः । वशिष्ठसंहि तायाम् । 'ततस्तत् शिष्यशिरसि हस्तं दत्त्वा शतं जपेत् । अष्टोत्तरशतं मन्त्रं दद्यादुदकपूर्वकम्' । क्रमदीपिकायाम् । 'ऋष्यादियुक्तमथ मन्त्रवरं यथावद ब्रूयात् शिशोर्गुरुवर स्त्रिरवामकर्णे । शारदायां 'गुरोर्लवध्वा पुनर्विद्यामष्टकत्वो जपेत् सुधीः । गुरुविद्यादेवतानामैक्यं सम्भावयन् धिया । प्रणमेद्दण्डवदभूमौ गुरु तं देवतात्मकम्। तदा पादाम्बुजइन्द्र' निजमूईनि योजयेत्' । वशिष्ठ: 'आवयोस्तुल्यफलदो भवत्वेवमुदीरयेत् । वरं प्राणपरित्यागश्छेदनं शिरसोऽपि वा । न त्वनभ्यर्च भुञ्जीत भगवन्तं त्रिलोचनम्' । अन्यत्राधोक्षजमित्यहः । नारायणीयमहाकपिलपञ्चरात्रे । 'मन्त्र दत्त्वा सहस्रं वै स्खसि देशिको जपेत् । मन्त्रप्रकाशे । 'स सर्वख तदई वा वित्तशाठ्यविवर्जितः । गुरवे दक्षिणां दत्त्वा ततो मन्त्रग्रहो मतः । अन्यत्रापि 'तां वित्तशाठ्य परिहृत्य दक्षिणां दत्त्वा स्वकीयां तनुमर्पयेत् सुधीः । नारायणीयकपिलपञ्चरात्रयोः । ' त्वत्प्रसादादहं मुक्तः कृतकृत्यो. a For Private and Personal Use Only Page #658 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir दीक्षातत्त्वम्। ६५३ ऽस्मि सर्वतः। मायामृत्युमहापाशादिमुत्तोऽस्मि शिवोऽस्मि च'। शारदायां 'ब्राह्मणांस्तर्पयेत् पश्चात् भक्ष्यभोज्य सदक्षिणाम्'। शैवे। 'यो गुरुः स शिवः प्रोक्लो यः शिवः स च शङ्करः। शिवविद्यागुरूणाञ्च भेदो नास्ति कथञ्चन। शिवे मन्त्रे गुरौ यस्य भावना सदृशी भवेत् । भोगो मोक्षश्च सिद्धिश्च शीघ्र तस्य भवेत् ध्रुवम्। वस्त्राभरणमाल्यानि शयनान्यासनानि च। श्रेयांसि चात्मनो यानि तानि देयानि वै गुरौ। लोषयेच्च प्रयत्नेन कर्मणा मनसा गिरा'। योगिनीतन्त्रे । 'मन्त्रं दत्त्वा गुरुचव उपवासं यदाचरेत्। मोहान्धकारनरके तमिर्भवति नान्यथा। दीक्षां कृत्वा यदा मन्त्री उपवासं समाचरेत्। तस्य देवः सदा रुष्टः शापं दत्त्वा व्रजेत् पुरम्' । उदयोगपर्वणि 'गुरोरप्यवलिप्तस्य का कार्यमजानतः । उत्पथप्रतिपन्नस्य परित्यागो विधीयते'। तत्र प्रयोगः। पूर्वदिने कृतोपवास: कृतहविष्यादिको वा यथाशक्ति सहस्रादिकां सावित्रों जवा परदिने कृतस्नानादिः पुण्याहं स्वस्ति ऋद्विञ्च वाचयित्वा ओं तहिष्णोरित्यनेन विष्णु संस्मत्य ताम्रपाले कुशनयतिलफलपुष्य जलान्यादाय ओं तत्सदद्य अमुके मामि अमुकराशिस्थे आस्करे अमुकपक्षे अमुकतिधावमुकगोवः श्री अमुकदेवशर्मा पापक्षयदिव्यज्ञानलाभकाम: अमुकदेवताया अमुकमन्त्रग्रहणमहं करिष्ये इति सङ्कल्प गुरु वृणुयात् तर क्रमः। उत्तरामुखो गुरोः समोपे आसनमानीय त्रों साधु भवानास्तामिति वदेत् ओं साध्वहमासे इति प्रतिवाक्य तदासने कते गुरुस्तदासने उपविशेत् । ओम् अर्चयिष्यामो भवन्तम् ओम् अर्चय इति प्रतिवचनम्। तत: पाद्यार्थ्याचमनौवगन्धपुष्यवस्त्रालङ्कारादिभिगुरुमभ्यर्य दक्षिण जानु स्पृष्ट्वा प्रोम् अद्येत्यादि मत्सङ्कल्पि For Private and Personal Use Only Page #659 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ६५४ दौचातत्वम्। तामुकदेवताया अमुकमन्त्रग्रहणकमणि अमुकगोत्रममुकप्रवरम् अमुकदेवशर्माणं गुरुत्वेन भवन्तमहं वृणे। ओं वृतो. ऽस्मीति प्रतिवचनं कृताञ्जलि: ओं यथाविहितं तकर्म कुरु । ओं यथाज्ञानं करवाणोति प्रतिवचनम्। ततो गुरुः सामा. न्याध्यकत्वा तज्जलेनास्त्राय फट् इति हारमभ्युच्य ओं हार. देवताभ्यो नम इति संपूज्य वामाङ्ग स्पृशन् दक्षिणाङ्ग सङ्कोचयन् दक्षिणपादपुरःसरं मण्डपे प्रविश्य ओं वास्तुपुरुषाय नम: ओं ब्रह्मणे नम इति नैऋत्यां संपूज्य निर्निमेषदृष्ट्या देयमन्त्रेण दिव्यान् अस्त्राय फट इति जलेनान्तरीक्षगान् फडिति वामपाणिघातैस्त्रिभिभीमान् विघ्नाविःसायं फडिति सप्तमन्त्रितान् विकिरानादाय ओम् अपसर्पवित्यादिना चतुर्दिक्षु विनानुमायं ओं ह्रीं आधारशक्तिकमलासनाय नम इत्यासनं संपूज्य श्रोम आसनमन्त्रस्य मेरुपृष्ठ ऋषिरित्यादिना प्रामुख उदम खो वा बन्धपद्मासनो मौनो दक्षिणभागे पूजाद्रव्याणि वामभागे जलं स्थापयित्वा कृताञ्जलिपुटो भूत्वा वामदक्षिणमस्तकेषु यथाक्रमं गुरुत्रयगणपतिदेवता नत्वा फडिति गन्धपुष्याभ्यां करौ संशोध्य देयमन्त्रण वामे क्षिप्वा ऊोडतालत्रयं दत्त्वा छोटिकाभिर्दशदिगबन्धनं कृत्वा रमिति जलधारया वह्निप्राकारं विचिन्त्य भूतशुद्धि कुर्यात् यथा। सोऽहमिति मन्त्रेण सुसुम्ना वमना दीपकलिकाकारजीवात्मानं हृदयाम्भोजात् पृथिव्यप्तेजोवायाकाशानि शब्दस्पर्शरूपरसगन्धेषु तन्मात्ररूपेषु लीनानि तन्मानाण्यपि भौतिकान्य हङ्कारे वाक्पाणिपादपायपस्थकर्मेन्द्रियाणि त्वक्चक्षुः श्रोत्रजिह्वानासिकाज्ञानेन्द्रियाणि उभयात्मकमनवाहङ्गारेऽहङ्कारं महत्तले महत्तत्त्वञ्च प्रकृती कुण्डलिनौरूपायां तन्मूलाधारस्वाधिष्ठानमणिपूरकानाहतविशडाचाख्यानि For Private and Personal Use Only Page #660 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir दीक्षातत्त्वम्। ६५५ षट्चक्राणि भित्त्वा कुण्डलिन्या सह शिरोऽवस्थितसहस्रदलकमलोदरवर्तिचन्द्रमण्डलान्तर्गतपरमात्मनि संयोज्य नाभिस्थेन यमिति वायुवीजोत्थेन वायुना सकलं संशोथ हृदयस्थ न रमिति वह्निवौजोत्थेन वह्निना पाएपुरुषं संदह्य दोषान् दहेत्। लमिति वायुवीजोत्थेन वायुना भला प्रोत्सायं वायुना वमिति वरुणवीजोत्थेन चन्द्रमण्डल विगलदमृतधारया सपाद. समस्तं देवतारूपं देहसम्पाद्यात्मादीनि स्वखस्थाने संस्थाप्य जीवात्मानं हृदयाम्भोजे हंस इति मन्त्रण नयेत्। ततो ऋष्यादिन्यासः। यथा गोपाले। शिरसि नारद ऋषये नमः मुखे गायत्रीछन्दसे नमः हृदि श्रीकृष्णाय देवतायै नमः एवमन्यत्र यथायथमूहनीयम्। ततः प्राणायामः। यथा तत्तन्मन्त्रण षोड़शधा जप्तेन दक्षिणानासां कृत्वा वामनासया वायूत्तोलनरूपं नासिके धृत्वा चतुःषष्टिवारजपेन वायुधारण. रूपं कुम्भकं कृत्वा वामनासां धृत्वा दक्षिणनासया हाविंशद्वारजपेन त्यागरूपं रेचकं कुयात्। पुनर्वामनासया पूरकम् उभाभ्यां कुम्भकं दक्षिणया रेचकमिति। ततो माटका. न्यासः यथा अं नम इति ललाटे इत्यादि त: करन्यासः । गोपाले यथा लो अङ्गष्ठाभ्यां नम इत्यादि। ततोऽङ्गन्यासः । गोपाले क्लों हृदयाय नम इत्यादि अन्यत्र यथायथमूह्यम् । ततः पौठन्यासः । ओं धर्माय नम इति दक्षिणांशे एवं सर्वत्र ओङ्कारादि नमोऽन्तेन ज्ञानाय वामांशे। वैराग्याय ऐवय्याय जरुहये। मुखे अधर्माय वामपावं अज्ञानाय नाभौ अवै. राग्याय दक्षिणपाचे अनेश्वयाय हृदि अनन्ताय पद्माय अं सूर्यमण्डलाय हादशकलात्मने उ सोममण्डलाय षोड़शकला. स्मने मं वह्निमण्डलाय दशकलात्मने सं सत्वाय रं रजसे त तमसे आं आत्मने अं अन्तरात्मने पं परमात्मने ह्रीं जानात्मने For Private and Personal Use Only Page #661 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ६५६ दीक्षातत्त्वम् । तत्तद्देवतोक्तपीठमन्त्रं न्यसेत् । ततो मन्त्रस्य दशविधसंस्कारान् कुर्यात् । यथा चन्दनलिप्तताम्रादिपात्रे माटका. यन्त्रं विलिख्य तवस्थ मन्त्रवर्णान् मनसा समाहृत्य वौजादिरूपमन्त्र निरूपणं जननम्। ९ । तत्तहोजाक्षरं प्रत्येकम् श्रोता. रहयमध्यस्थ कृत्वा दशधा जपरूपं जीवनम् । २ । चन्दन लिप्तताम्रादिपात्रे तान् वीजादिरूपमन्त्रवर्णान् समालिख्य यमिति वायुवीजन चन्दनोदकप्रक्षेपरूपं ताड़नम् । ३ । पुनस्तान् मन्त्रसंख्यक करवीरजैः पुष्प : प्रत्येक रमिति वह्निवौजेन दहनरूपं बोधनम् ।४। नमोऽन्तं दातव्यमन्त्र सुच्चार्य तत्तद्दे व. तानाम उच्चायाभिषिञ्चासौत्यनेन मन्त्र वर्णसंख्यया मन्त्रवर्णीपरि अश्वस्थपल्लवोदकप्रक्षेपरूपमभिषेकम। ५ । मनसा समस्तमन्त्र सञ्चिन्त्य ओं ह्रौं इति मन्त्रण मलत्रयदहनरूपं विमलीकरणम् । ६ । ओं ह्रौं इति मन्त्रजपेन कुशोदकेन मन्त्रस्य प्रत्यक्षरप्रक्षालनरूपमाम्यायनम् । ७। दातव्यमन्त्रमुच्चार्य तमहं तर्पयामि नम इति मन्त्रेण देवतीर्थजलेन लिखितमन्त्राधाररूपयन्त्र मन्त्रतर्पणम् । ८ । ओं ह्रीं थी इत्युच्चार्य दातव्य मन्त्रोच्चारणरूपं दोपनम् । ८ । जप्यमानमन्त्र स्यान्यनाप्रकाशनरूपं गोपनम् । १० । गुरुशिष्यो नय. कर्तकं कुर्यात् । ततोऽयं स्थापनं यथा खवामे त्रिकोणमण्डलं विलिख्य तत्र आधारशक्तये नम इति संपूज्य तत्र त्रिपटिकामारोप्य फडिति शङ्ख प्रक्षाल्य तदुपरि संस्थाप्य विम्बस्रुतामृतस्वरुपैस्तोयैः सुगन्धिपुष्पाबैराकीर्य तीर्थमावाह्य आधारं दशकलात्मानं पावकं शङ्ख हादशकलात्मानं रविं जलं षोड़शकलात्मानं सोमम् अनुक्रमत: स्मत्वा संपूज्य जलं स्पृष्ट्वा मूलं जपेत्। हमित्यवगुण्ठा षड़ङ्गन्चासमन्त्रैः अग्नीशासरवायुमध्ये दिक्षु च क्रमेण संपूज्य मत्यमुद्रया For Private and Personal Use Only Page #662 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir दीक्षातत्त्वम्। पात्रमाच्छाद्य वमिति धेनुमुद्रया मृतौकत्य वषडिति गालिनौमुद्रां प्रदर्श्य वौ षडिति वीक्ष्य मूलमष्टधा जबा फडिति संरक्ष्य यथायथमुद्राः प्रदर्श्य दक्षिणे प्रोक्षणीपात्रे तज्जलं किश्चिहत्त्वा तेनोदकेनात्मानं पूजोपकरणञ्चाभ्युच्य न्यासक्रमेण धर्मादौन खौयदेहे पूजयित्वा शिरोहृदयाधारपादसर्वाङ्गेषु मूलेन पुष्पाञ्जलिपञ्चकं नि:क्षिप्य मानसिकगन्धादौनैवेद्यरहितैर्मानसपूजां कुर्यात् तत: शालग्रामे कुम्भजले वा ओम् आधारशक्तये नमः एवं कूर्माय अनन्ताय पृथिव्यै क्षौरसमुद्राय मणिमण्डपाय कल्पतरुभ्यः मणिवेदिकायै रत्नसिंहासनाय धर्माय ज्ञानाय वैराग्याय ऐखाय अधर्माय अज्ञानाय अवैराग्याय अनेखाय आनन्दाय कन्दाय सम्मिल्लाय प्रकतिमयपत्रेभ्यः विकारमयके शरेभ्य: कणिकाये अं सूर्यमण्ड. लाय हादशकलात्मने उ सोममण्डलाय षोड़शकलात्मने मं वह्निमण्डलाय दशकलात्मने सं सत्वाय रं रजसे तं तमसे आं आत्मने पं परमात्मने प्रोङ्कारादिनमो. ऽन्तेन सर्वत्र पूजयेत्। ततस्तत्तन्मन्त्रोतां नवशक्तिपूजां पौठपूजाञ्च कुर्यात् । आवाहनादिरहितां यन्ते तु तत्तद्देवतोतरूपं ध्यात्वा तत्तन्मन्त्रं समुच्चार्य सुसुम्ना वर्मना वामनासारन्धनिर्गतं तेजः पुष्पाञ्जलिमादाय। गोपाले चेत् मन्त्रमुच्चार्य ओं श्रीकृष्ण इहागच्छ इत्यादिमुद्राभिः कुर्यात् । प्राणप्रतिष्ठामन्त्रस्तु। श्रां ह्रीं क्रों इत्यादि। विसर्जनमन्त्रस्तु क्षमखेति। एवमन्यदेवपक्षेऽप्यूह्यम्। एतत्चयरहितपूजास्थाने तत्तद्देवतोक्तरूपं ध्यात्वा देवताङ्गे षडङ्गन्यासं मन्त्रविशेषे नेत्रशून्यत्वेन पञ्चाङ्गन्यासं वा कवचेनावगुण्ठनम् इत्यादि धेन्वादिमुद्राः प्रदय मूलमुच्चार्य यथासम्भवमासनादि ताम्बूलान्त दद्यात्। यथा गोपाले मूलमुच्चार्य इद For Private and Personal Use Only Page #663 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ६५८ दीक्षातत्त्वम् । मासनम त्रों श्रीकृष्णाय नम इत्यासनं दद्यात् एवं सर्वद्रव्य. दानरूपोपचारे सर्वत्रोपचारान्तरे जलं दद्यात्। पाई श्यामाकदूर्वापराजितायुक्तजलं पादाम्बुजे दद्यात्। एवं जातीलवङ्गककोलयुक्तजलमाचमनीयं मुखे खधाम्तेन । गन्धपुष्याक्षतयवकुशाग्रतिलसर्षपयुजलमय स्वाहाम्तेन मूई नि। दधिमधुतात्मकमधुपर्कः स्वधान्तेन मुखे। पूर्व वदाचमनीयम्। लौकिकषध्यधिकशतवयतोलक परिमिता. न्यून नानीयं निवेदयामौत्यन्तेन चन्दनकर्पूरागुरुमिलितो गन्धः। तत्तद्देवतादेयपुष्प वौषड़न्तेन। गुग्ग ल्वगुरुखेतवीरणमूलं शर्करामधुचन्दनतातो धूपः इत्यादि नमोऽन्तेन पूजयेत्। ततस्तत्तद्देवताङ्गमन्त्रैरङ्गपूजनम् प्रावरणपूजनमित्यादि लोकपालास्त्रपूजान्तं विधाय मन्त्र दद्यात्। तत्र क्रमः गुरुर्निजवक्त्रं स्ववत्वेन चिन्तयित्वा भूमौ मन्त्र विलिख्य प्रमुकमन्वाय नम इति मन्त्र संपूज्य तत्तद्देवतोताधेन्वादिमुद्राप्रदर्शनपूर्वकम् ऋयादिकं ब्रूयात् । यथा दातय. गोपालमन्त्रस्य नारदषिर्गायत्रीछन्दः श्रीकृष्णोदेवता अमुकमन्वदापने विनियोगः। एवमन्यत्रापि तत: शिष्यशिरसि हस्तं दत्त्वा अष्टोत्तरशतं जया ओम् पोत्यादि अमुकगोत्राया. मुकदेवशर्मणे मन्त्रमुच्चार्य इमं मन्त्र विष्णुदैवतं तुभ्यमहं सम्प्रददे इत्यतसृज्य ददखेति प्रत्युक्ते शिष्यदक्षिणकर्णे विर्वदेत् । विद्यादाने तु इमां विद्या विष्णुदैवताम् इति विशेषः । शिष्यः मन्त्रोऽयं विष्णुदैवत इति वदेत् । विद्याग्रहणे इयं विद्या विष्णुदैवता इति। ततोऽष्टवारं गुरुदैवतयोरैक्यं भावयन् जपेत् । भूमौ दण्डवत्पतित्वा प्रणम्य शिरसि गुरुपादइयं योजयेत् । गुरुस्तु 'उत्तिष्ठ वत्स मुत्तोऽसि सम्यगाचारवान् भव' इत्युक्त्वा एष मन्त्रः आवयोस्तुख्यफलदोऽस्तु इति वदेत् । For Private and Personal Use Only Page #664 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीदुर्गाचनपतिः। ६५८ सतो मन्त्रमुच्चार्य एष मन्त्रः आवयोः सम्यक फलदोऽस्तु इति गुरु प्रणमेत् । ततो 'वरं प्राणपरित्यागश्छदनं शिरसोऽपि वा। न वनभ्यर्च्य भुञ्जीत भगवन्तमधोक्षजम् । इत्युच्चार्य पूजानियमं कुर्य्यात्। अन्यत्र तु तत्तदूहेत् ततो मन्वग्रहणप्रतिष्ठार्थ दक्षिणां काञ्चनादिकां तस्मै निवेदयेत्। ततः प्रभृति गुरोः प्रियमेवाचरेत्। 'त्वत्प्रसादादहं देव कृतकृत्यो ऽस्मि सर्वतः। मायामृत्युमहापाशाहिमुक्तोऽस्मि शिवोऽस्मि च'। इति पठित्वाऽच्छिद्रावधारणं कृत्वा वैगुण्यसमाधा. नार्थम् ओं तहिष्णोरित्यादिना विष्णु स्मृत्वा विप्रान् भक्ष्य. भोज्यदक्षिणाभिः यथाशक्ति परितोषयेत्। गुरुस्तु मन्चदानानन्तरं स्वसिद्धये सहस्रकलो मन्त्र विद्यां वा प्रणिधानपूर्वक जपेत् । इति बन्यघटीय श्रीहरिहरभट्टाचार्यात्मज श्रीरघुनन्दन. भट्टाचार्यविरचितं दीक्षातत्त्व समाप्तम् । श्रीदुर्गार्चनपद्धतिः। ओं दुर्गायै नमः । प्रणम्य सच्चिदानन्दरूपां दुगां जगन्मयीम्। प्रयोगं शरदर्चाया वक्ति औरघुनन्दनः ॥ प्रधाखिन दुर्गापूजा नित्या काम्या च। अथ नवम्यादिकल्पः। पौर्णमास्यन्ताखिनक्षणपने प्रानिक्षत्रयुक्त नवम्यातिथौ केवलायां वा पूर्वाह्न दिवाभे वा उभयदिने तथाविधलामे पूर्वदिने युग्मादरेण अत्यम्। तत्र च पूर्वदिने For Private and Personal Use Only Page #665 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीदुर्गार्चनपद्धतिः । कतमियमः परदिने कृतनानादिः गोमयोपलिप्तदेशे दर्भपाणिराचान्त उदङ्मुख उपविष्टः ओं स्वस्ति न इत्यादिना ब्राह्मणान् स्वस्ति वाचयित्वा ओं सूर्यः सोम इति पठित्वा ओं तदविष्णो रित्यादिना विष्णु स्मृत्वा ओं तत्सदित्युच्चार्य ताम्रपान शक्ति-शख-पाषाण केवल हस्त कांस्यं रूप्य सौसक लौह मृण्मयेतरपावं वा दर्भत्रय पुष्प फल-तिल-जलपूर्ण यथोपपन्न वा आदाय ओम् अद्य आखिने मासि कृष्ण पक्षे नवम्यान्तिथावारभ्य शुक्ल दशमी यावत् प्रत्यहम् अमुकगोत्रः श्री अमुकदेवशर्मा अतुलविभूतिकाम: संवत्सर सुख प्राप्तिकामो दुर्गाप्रौतिकामो वा वार्षिक शरत्कालीन दुर्गा महापूजामहं करिष्थे। इति संकल्पा तज्जलमैशान्यां क्षिपेत्। ततो देवी व इति पठेत्। यद्यन्यद्वारा पूजां करोति तदा तं वरयेत् । यथा यजमान: प्रामु खः उदन खं ब्राह्मणम् ओं साधु भवा. नास्ताम् इति वदेत् । औं साध्वहमासे इति प्रतिवचनम्। प्रोम अर्चयिष्यामो भवन्तम् इति वदेत्। प्रोम् अर्चय इति प्रति. वचनम्। ततो गन्ध पुष्पवस्वाङ्गरीयकादिना अर्चयित्वा दक्षिणं जानु स्पृष्ट्वा पोम् अद्येत्यादि वार्षिक-शरत्कालीनदुर्गा महापूजाकरणाय अमुकगोत्रममुकदेवशर्माणं भवन्त ब्राह्मणमहं वृणे इति वदेत् । ओं वृतोऽस्मोति प्रतिवचनम् । यथाविहितं कर्म कुरु इति वदेत्। ओं यथाज्ञानं करवापोति प्रतिवचनम् । यदि तहिने एकदा संकल्पा शक्लनवमी. पर्यन्तं देवीमाहात्मा पठति तदा पूर्ववज्जलमादाय अद्ये. त्यादि नवम्यान्तिथावारभ्य शलनवमीपर्यन्तं प्रत्यहं वार्षिकशरकालीन दुर्गा-महापूजायाम् अमुकगोत्र: श्री अमुकदेवशर्मा सर्ववाधाविनिर्मुक्तत्वधनधान्यसुतान्वितत्वकामः सर्व कामसिडिकामो वा विशिष्टफलोद्देशे तु धनकामः पुत्रकाम For Private and Personal Use Only Page #666 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीदुर्गाचन पद्धतिः। इत्यादिना वा श्रीदुर्गाप्रौतिकामो वा मार्कण्डेय पुराणीयों सावर्णिः सूर्य्यतनय इत्यादि सावर्णिभविता मनुरित्यन्त देवीमाहात्मामहं पठिष्यामि श्रवणपक्षे श्रोष्यामि । प्रत्यहं संकल्पपो प्रारभ्येत्यादि न वक्तव्यम्। अन्यहारा पाठपक्षे पाठयिष्ये इति विशेषः। ततः पूर्ववत् संपूज्य वरयेत्। श्रोम् अो. त्यादि शतावृत्ति देवीमाहात्मप्रपाठकर्मणि पञ्चदशाहत्ति देवीमाहात्मापाठाय वा अमुकगोत्रम् अमुकदेवशर्माणं ब्राह्मणं भवन्तमहं वृणे इति वरयेत्। एवमन्यसंख्यापाठेऽप्यह्यम् । ततो देवी संपूज्य ओं नारायणाय नम: ओं नराय नमः ओं नरोत्तमाय नमः ओं देव्यै नमः सरखत्यै नमः ओं व्यासाय नम इति नत्वा ऋष्यादिनानाय इदं पठेत्। प्रथमचरितस्य ब्रह्म ऋषिरित्यादि पठेत् । पुरस्तात् सूत्र ततः मुना पुनस्तत् सूत्रं बवा पुस्तकमाधारे संस्थाप्य प्रणवाद्यन्तं देवीमाहात्मय अर्थ भावयन् अद्रुतं स्पष्टाक्षरं पठेत् । अध्यायमध्ये विरामश्चेत् पुनरध्यायादित: पठेत्। ततः पाठकाय दक्षिणां दद्यात् । अथ बोधनम् । विल्वक्षसमीपं गत्वा प्राचान्तो दर्भयुक्ता. सने उपविश्य खेतमर्षपमादाय भों वेतालाब पिशाचाच राक्ष. भाश्च सरीसृपाः। अपसर्पन्तु ते सर्वे ये चान्ये विघ्नकारकाः । ओं विनायका विघ्नकरा महोग्रा यज्ञहिषो ये पिशिताशनाश्च । सिद्धार्थकैर्वचसमानकल्पैम या निरस्ता विदिश: प्रयान्तु इति मन्त्राभ्यां खेतसर्षपप्रक्षेपैः विघ्नकरान् अपसायं गायनमा घटस्थापनं कृत्वा घटादिस्थजले त्रों सूर्याय नम इत्यनेन पूजयेत् एवं सोमाय मङ्गलाय बुधाय वृहस्पतये शुक्राय शनैश्वराय राहवे के तुभ्यः इति ग्रहान् संपूज्य पञ्चदेवताः संपूजयेत् । एष गन्ध ओं सूर्याय नम इति पञ्चोपचारैः गन्ध पुष्पाभ्यां वा पूजयेत् एवं गणेशं दुगां शिवं विष्णुच संपूज्य ५६-क For Private and Personal Use Only Page #667 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३६२ औदुर्गाचनपतिः । अय स्थापनं कुर्यात् शङ्खादिपाने दूर्वाक्षतदधिपुष्याणि दत्ता यथालाभं वा वम् इति धेनुमुद्रयाऽमृतौ कृत्य प्रों विल्ववृक्षाय नम इति अष्टधा जवा तेन उदकेन प्रात्मानं पूजोपकरणचाभ्युच्च विल्ववृक्षे एतत् पाद्यं ओं विल्ववृक्षाय नमः सामगानामिदमध्यम् । अन्येषाम् एषोऽर्घः। एवमाचमनीयादि दद्यात्। पञ्चो. पचारैगन्धपुष्पाभ्यां वा पूजयेत् । सम्भवे एतहस्त्रं वृहस्पति. दैवतम् ओं विल्ववृक्षाय नम इति दद्यात् । ततो विल्ववृक्षे दुगां पूजयेत्। यथा शङ्खादिपात्रं पुरतो निधाय विभाग जलेनापूर्य तत्र अक्षतपुष्पाणि दत्त्वा यथालाभं वा वम् इति धेनुमुद्रया अमृतौकत्य “ओं जयन्ती मङ्गला काली भद्रकाली कपालिनी दुर्गा शिवा क्षमा धात्री स्वाहा स्वधा नमोऽस्तु ते प्रोम् ह्रीं दुर्गायै नमः” इति अष्टधा जसा तेन उदकेन आत्मानं पूजोपकरणच अभ्युक्ष्य ओम् जटाजूठेत्यादि ध्यात्वा खशिरसि पुष्यं दत्त्वा मानसोपचारैः संपूज्य अान्तर स्थापयित्वा पुनात्वा ओम् भूर्भुवः स्वभगवति दुर्गे इहागच्छ इहागच्छः यह तिष्ठ इह तिष्ठ इति उत्तर एतत् पाद्यम् ओम् जयन्तीत्यादि उक्त्ता ओम् हों दुर्गायै नमः एवमादिभिः पञ्चोपचारैर्वा पूजयेत् । सम्भवे वस्त्र पुनराचमनौयञ्च दद्यात् । ततो वाद्यपुरःसरमञ्जलिं बड्डा पठेत् । श्रोम् इषे मास्यसि पक्षे नवम्यामाभ्योगतः। श्रीवृक्षे बोधयामि त्वां यावत् पूजां करोम्यहम्। ऐं रावणस्य बधार्थाय रामस्यानुग्रहाय च। प्रकाले ब्रह्मणा बोधो देव्यास्त्वयि कृतः परा। इति मन्त्राभ्यां देवीं बोधयेत् । शूद्रस्तु प्रणवव्याहृति. स्थाने नम इत्युच्चार्य पूजयेत्। ततः शक्ल नवमीपर्यन्त यथाशक्ति दुगां पूजये। षष्ठ्यादौ देव्या भामन्त्रणादिकन्तु अक्ष्यमाणं बोध्यम्। For Private and Personal Use Only Page #668 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीदुर्गानपतिः । 1 ૬૩ अध प्रतिपदादिकल्पः । तत्र उभयदिने पूर्वाले शुक्लप्रतिपक्षाने पूर्ववत् संकल्पपूर्वकालीनं कर्म कृत्वा श्रम् अद्य आश्विने मासि शक्के पछे प्रतिपदि तिथावारभ्य शुक्लदशमीं यावत् प्रत्यहम् अमुकगोत्रोऽमुकदेवशर्मा स्कन्दवत् पालनासंख्यातपुत्रदारधनर्द्धिमदैहिक परमभोगलाभपूर्वकामुत्र देवभवनकामी दुर्गाप्रीतिकामो वा वार्षिकशरत्कालीन श्रीदुर्गा महापूजामहं करिष्ये इति संकल्प "श्रीं देवोवो द्रविणोदा पूर्ण विवष्ट्वा मिचम् । उहा सिध्वमुप वा पृणध्व मा दिहो देव श्रहते ॥” इति सूक्तं पठित्वा घरं संस्थाप्य पूर्ववत् दुर्गा संपूज्य गन्धामलक्यादि के संस्कारद्रव्यं कङ्कतिकाञ्च दद्यात् । एवं द्वितीयायां केशसंयमनहेतुकं पहडोरकं, तृतीयायां चरणरागार्थमलक्तकं, शिरसि धारणार्थं सिन्दूर, सुखविलोकनार्थं दर्पणं, चतुथ्यां मधुपर्क, तिलकाकारं रजतादिकं नेत्रमण्डनं कज्वलं, पञ्चम्यां चन्दनमनुलेपनं यथाशक्त्या अलङ्कारच दद्यात् । षष्ठयादिषु देवोबोधनादिकं पचाइक्ष्यमाणं बोध्यम् । अथ षष्ठयादिकल्पः । तत्राश्विनशुक्लपचे पत्र प्रवेशपूर्वदिने ज्येष्ठा नक्षत्रयुक्तायां षष्ठयां केवलायां वा सायं समये बोधनात्तु प्राक् प्रातरादिकाले वा विश्ववक्षसमीपं गत्वा पूर्ववत् संकल्पप्राककालीनं कर्म कृत्वा श्रोम अद्य श्रखिने मासि शुक्ल पक्ष षष्ठयान्तिथावारभ्य शुक्लदशमीं यावत् प्रत्यहम् अमुकगोत्र : अमुकदेवशर्मा अतुलभूतिकामः संवारसुखकामो श्रीदुर्गाप्रीतिकामो वा वार्षिकशरत्कालीन दुर्गापूजामहं करिष्ये इति संकल्पा देवोव इति पठित्वा घटं संस्थाप्याचारात् विवत' दुर्गा संपूज्य सायं ज्येष्ठायुक्तायां केवलायां वा षष्ठयां वितरुसमीपं गत्वा पूर्ववत् दुर्गापूजान्तं कर्म कृत्वा For Private and Personal Use Only Page #669 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir *૨૪ श्रीदुर्गानपतिः । I "हे रावणस्य बधार्थाय रामस्यानुग्रहाय च । अकाले ब्रह्मणा बोधो देव्यास्त्वयि कृतः पुरा । श्रहमप्याश्विने षष्ठयां साया बोधयाम्यतः ।" इति देवीं बोधयित्वा च विल्वतरुमामन्त्रयेत् । यदि तु पत्रप्रवेशपूर्वदिने सायं षष्ठालाभस्तदा पूर्वदिने सायं बोधयित्वा परदिने आश्रामन्त्रयेत् । यदि उभयदिने सायं षष्ठयलाभ: तदा सायं विना षष्ठयां बोधयित्वा सायमामन्त्रयेत् । यथा " मेरुमन्दर कैलास हिमवच्छिखरे गिरौ । जातः श्रीफलह त्वमम्बिकायाः सदा प्रियः । श्रीशैलशिखरे जातः श्रीफल: श्रीनिकेतनः । नेतव्योऽसि मया गच्छ पूज्यो दुर्गा स्वरूपतः । " ततो गन्धं गृहीत्वा श्रम गन्धद्वारां दुराधर्षां नित्यपुष्टां करोषिणीम् । ईश्वरीं सर्वभूतानां तामिहोपह्वये श्रियम् । अनेन गन्धेन अमुष्या भगवत्या दुर्गादेयाः शुभाधिवासनमस्तु । ततो महीं गृहीत्वा तत्तन्मन्त्रं गायत्रीं वा पठित्वा श्रनया मह्या श्रमुष्या भगवत्या दुर्गादेव्याः शुभाधिवासनमस्तु इत्यादिना विल्ववृक्षेऽधिवासयेत् । पुनर्गन्धेन । तत्र द्रव्याणि मही गन्धः शिला धान्यं दूर्वा पुष्पं फलं दधि । घृतं स्वस्तिक सिन्दूरं शङ्ख कज्जल रोचनाः । सिद्धार्थः काञ्चनं रूप्यं ताम्र चामर दर्पणम् । दीपः प्रशस्तिपात्रञ्च विज्ञेयमधिवासने । ततः आचारात् पूजामण्डपं गत्वा आचम्य कदली दाड़िमी धान्यं हरिद्रा माणकं कचुः । विल्वोऽशोको जयन्ती च विज्ञेया नवपत्रिका । इत्युक्तनवपत्रिकां प्रतिमाञ्च संपूज्य गन्धःदिना अधिवासयेत् । अथ सप्तम्यादिकल्पः । तत्र सप्तम्यां मूलानचत्रयुक्तायां केवलायां वा कृतस्नानादिः पूर्ववत् संकल्पप्राकालीनं कर्म कृत्वा संकल्प कुर्य्यात् । नवम्यादि कल्पकरणे तु संकल्प विनैव सप्तम्यादि लत्यं कुर्य्यात् । For Private and Personal Use Only Page #670 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीदुर्गाचनपद्धतिः। अथ सप्तमीक्वल्यम्। तत्र सप्तम्यां मूलानक्षत्रयुक्तायां वा छतस्नानादिः कन्यालग्ने चरांश वा स्थापनाय विल्वतरुसमीप गत्वा तमभ्यर्च कताञ्जलि: “मोम विल्ववृक्ष महाभाग सदा त्वं शङ्करप्रियः । गृहीत्वा तव शाखाञ्च दुर्गापूजां करोम्यहम् । शाखाच्छेदोद्भवं दुःखं न च कायं त्वया प्रभो। क्षम्यतां विल्ववक्षेश वृक्षराज नमोऽस्तु ते ।" इत्य का विल्ववाहायव्य. नैऋतेतरस्थां शाखां फलयुगलशालिनी केवलां वा शाखाम् ओम् हिन्दि हिन्दि फट फट हुं फट् स्वाहा इत्यनेन छेदयेत् । ततस्तां शाखां राहीत्वा पूजालयमागत्य पौठोपरि स्थापयेत् । तत: श्वेत सर्षपमादाय ओम् वेतालाश्च पिशाचाश्च राक्षसाच सरीसृपाः। अपसर्पन्तु ते सर्वे ये चान्ये विघ्नकारकाः । विनायका विघ्नकरा महोगा यज्ञद्विषो ये पिशिताशनाश्च । सिद्धार्थकैर्वज्रममान कल्प मंया निरस्ता विदिशः प्रयान्तु । इत्याभ्यां श्खेतसषयप्रक्षेपैर्विघ्नकरान् अपसार्य माषभक्तबलिं गृहीत्वा एष माघभनाबलिः ओम् जय त्वं कालि सर्वेशे सर्वभूतगणाहते। रक्ष मां निजभूतेभ्यो बलिं गृह नमोऽस्तु ते । ओम् काल्यै नमः। ओम् मातर्मातवरे दुर्ग सर्वकामार्थसाधिनि। अनेन बलिदानेन सर्वान् कामान् प्रयच्छ में । इति प्रार्थयेत् । तत आचारादपराजिताल तावहां नवपत्रिका विल्वशाखाञ्च स्थापयिल्ला ओम् विल्ल शाखायै नम इति संपूज्य विल्व शाखायां मृण्मयप्रतिमायाञ्च एतत् पाद्यम् प्रोम चामुण्डायै नम इति चामुगड़ां संपूज्य ओम श्रीशैलशिखरे जात: श्रीफलः यौनिकेतननः। नतव्योऽसि मया गच्छ पूज्यो दुर्गास्त्ररूपतः । चामुण्डे चल चल चालय चालय यीघ्र मम मन्दिरं प्रविश पूजालयं गच्छ स्वाहा इति वदेत् । ततो घटं संस्थाध्य नवग्रहपरश्वता: संपूज्य मृण्मय प्रतिमा For Private and Personal Use Only Page #671 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ६६६ श्रीदुर्गार्चनपद्धतिः । तहक्षिणे नवपत्रिकाञ्च गौतवाद्यादिभिः पौठोपरि स्थाप. यित्वा भूतशुयादिकं विधाय सामान्यायं स्थापयित्वा देवीसमीपे ताम्रादिपावे विल्वशाखां स्थापयित्वा ओम् आरोपितासि दुर्गे त्वं मृण्मये श्रीफलेऽपि च । स्थिरात्यन्तं हि नो भूत्वा गृहे कामप्रदा भव। ओम् स्थां स्थी स्थिरा भवेति स्थिरोकत्य प्राण प्रतिष्ठां कुर्यात् । यथा। प्रतिमायाश्चक्षुषि कज्जलं दत्त्वा कपोलौ स्पृष्ट्वा ओम् कालि कालि स्वाहा हृद. याय नमः। ओम् कालि वञ्चिणि शिरसि स्वाहा। ओम्म कालि कालेश्वरि शिखायै वषट् । ओम् कालि कालि वजे श्वरि कवचाय हुम्। ओम् कालि वज्र वरि लोहदण्डायै स्वाहा । नेत्रत्रयाय वौषट् । ओम् कालि लौहदण्डायै अस्त्राय फट । ओम् जयन्तीत्यादि पठिला हृदयेऽङ्गुष्ठं दत्त्वा अस्यै प्राणाः प्रतिष्ठन्तु अस्यै प्राणा: क्षरन्तु च। अस्ये देवत्व संख्यायै स्वाहा । पुनः कालि कालि स्वाहा हृदयाय नम इत्यादि सर्वम् ओम् जयन्तीत्यादि च पठित्वा ओम् मनो जूतिजुषतामाज्यस्य बृहस्पतियजमिमं तनो बरिष्ट यज्ञं समिमं दधातु विश्वेदेवास इह मादयन्तामोम् प्रतिष्ठ इत्येतैः कालि. कापुराणोक्तमन्वैरिति । अथवा आगमोसमन्: प्राणप्रतिष्ठा यथा। हृदये हस्तं दत्त्वा ओम् आं ह्रीं क्रो यं रं लं वं शं षं सं हों हं स: भगवत्या दर्गायाः प्राणा इह प्राणा: । पुनरवि दुर्गाया इत्यन्तमुक्त्वा जीव इह स्थितः । पुन: दुर्गाया इत्यन्तमुक्त्वा इह सर्वेन्द्रियाणि वाननस्त्वक्चक्षुःश्रोच घ्राणप्राणा इहागत्य मुखं चिरं लिष्ठन्तु स्वाहा इति । एवमन्येषां गणेशादौनाम्। ततः सपुष्णाक्षतमादाय देवों ध्यायेत् यथा । ओं जटाजटसमायुक्तालईन्दु शतशेखराम्। लोचनत्रयसंयुक्त पूर्णेन्दुमदृशाननाम् । अन्दोपुष्यवरा का प्रतिष्ठां सुलोचनाम् । For Private and Personal Use Only Page #672 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीदुर्गार्चनपइतिः। नवयौवनसम्पन्नां सर्वाभरणभूषिताम्। सुचारुदशनां देवीं पौनीबतपयोधराम्। त्रिभङ्गस्थानसंस्थानां महिषासुरमर्दिनीम्। त्रिशूलं दक्षिणे हस्ते खग चक्र क्रमादधः । तीक्ष्णबाणं तथा शक्ति वामतोऽपि निबोधत। खेटर्क पूर्णचापञ्च पाशमङ्गशमेव च। घण्टा वा परशु वापि वामतः सनिवेशयेत्। अधस्तान्महिषं तहद् विशिरस्क' प्रदर्शयेत्। शिरश्छदोद्भवं तहदानवं खङ्गपाणिनम् । हृदि शूलेन निर्भिन्न निर्यदन्त्रविभूषितम् । रतारतौ कताङ्गञ्च रक्तविस्फ रितेक्षणम् । वेष्टितं नागपाशेन वकुटीभीषणाननम्। सपाशवामहस्ते न धृतकेशञ्च दुर्गया। वमधिरवाञ्च देव्या: सिंह प्रदर्शयेत् । देव्यास्तु दक्षिणं पादं समं सिंहोपरि स्थितम्। किञ्चिदूस सथा वाममष्ठं महिषोपरि। स्तू यमानञ्च तद्रूपममरैः सनि. वेशयेत्। इति अजातशोहा-कनकोत्तम-कान्तिकान्तमिति मार्कण्डेय पुराणोयतप्तकाञ्चनवाभामिति पुराणान्तरैकवाक्य. त्वादिदं मत्स्यपुराणोयं ध्याला स्खशिरसि पुष्य दत्त्वा सोऽह. मिति विचिन्त्य सपुष्यातमादाय आवाहयेत्। ओ सर्वभूतमयोद्भते सर्वासुरविमर्दिनि । अनुकम्पय मां देवि पूजास्थानं बजस्व मे। ओ आवाहयाम्यहं देवी मृण्मये श्रीफलेऽपि च । कैलासशिखरावि विन्ध्या हिमपर्वतात्। आगत्य विल्व. शाखायां चण्डि के कुरु सनिधिम्। ओ भूर्भुवः स्वर्भगवति दुर्गे इहागच्छ इहागच्छ इति आवाह्य ओम् स्थापितासि मया देवि मृण्मये श्रीफलेऽपि च। आयुरारोग्यमैश्वयं देहि देवि नमोऽस्तु ते। ओम् भगवति दुर्ग इह तिष्ठ इह तिष्ठ इति स्थापयित्वा कृताञ्जलिः ओम् दुमै दुर्गस्वरूपासि सुरतेजो. महाबले। सदानन्द करे देखि प्रमोद मम सिद्धये। ओम् एोहि भगवत्यम्न शत्रुक्षयजयप्रदे। भलितः पूजयामि त्वां For Private and Personal Use Only Page #673 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ६६८ श्रीदुर्गानपतिः । * नवदुर्गे सुरार्चिते । पल्लवैश्व फलोपेतैः पुष्पथ सुमनोहरैः । पल्लवे संस्थिते देवि पूजये त्वां प्रसीद मे । श्रम् दुर्गे देवि समागच्छ सान्निध्यमिह कल्पय । यज्ञभागान् गृहाण त्वं योगिनो कोटिभिः सह । एह्येहि परमेशानि सान्निध्य मिह कल्पय । पूजाभागं गृहाणेमं दुर्गे देवि नमोऽस्तु ते । दुर्गे देवि समागच्छ गणैः परिकरैः सह । पूजाभागं गृहाणेमं मखं रक्ष नमोऽस्तु ते । इति ततः शङ्खादिपात्रं पुरतो निधाय त्रिभागं जलेन आपूर्य दध्यचतपुष्पाणि यथालाभं वा दत्त्वा वमिति धेनुमुद्रया अमृतोकृत्य ह्रीं ओम् दुर्गायै नम इति अष्टधा जष्ट्वा तेनोदकेनात्मानं पूजोपकरणञ्चाभ्युच्य पुनर्ध्यात्वा इदमासनम् ओम् जयन्तीत्यादि उच्चाय्र्य ह्रीं श्रोम् दुर्गायै नम इति दत्त्वा कृताञ्जलिः श्रोम् भूर्भुव: स्वर्भगवति दुर्गे देव स्वागतास इति उच्चार्य एतत् पाद्यम् इदमर्घ्यं सामगेतरस्तु एषोऽर्घ इति पूर्ववद्दद्यात् । इदमाचमनीयम् । एष मधुपर्कः । इदमाचमनीयम् । इदं स्रानीयम् । इदं वस्त्रम् । इदमाभरणम् । एष गन्धः । एतत् पुष्पम् । पुष्पाञ्जलित्रयं मालां ग्टहीत्वा ओम् कौसुमस्रजमेताञ्च चन्दनागुरुचर्चिताम् । गृहाण त्वं महादेवि प्रसौद परमेश्वरि । एषा माला श्रम् जयन्तौत्यादिना दद्यात् । कुमुदोत्पलपद्मानि कुन्द शेफालिका जवा । बकुलं तगरचैव पुष्पाष्टकमुदाहृतम् । इदं पुष्पाष्टकम् । विल्वपत्रं गृहीत्वा ओम् अमृतोद्भवं श्रीवृक्षं शङ्करस्य सदाप्रियम् । विल्वपत्र' प्रयच्छामि पविको ते सुरेश्वरि । इदं विल्वपत्रम् । द्रोणपुष्पसत्ते ओम् ब्रह्मविष्णुशिवादीनां द्रोणपुष्प सदाप्रियम् । तत्ते दुर्गे प्रयच्छामि धर्मकामार्थसिद्धये । इदं द्रोणपुष्पम् । एष धूपः । एष दीपः । एतन्नैवेद्यम् । इदमाचमनीयम् । एतत्ताम्बलम् । अन्यानि For Private and Personal Use Only Page #674 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीदुर्गाचनपतिः। ६६८ द्रव्याणि यथालाभं दद्यात्। ततो नवपत्रिकासमीपं गत्वा प्रोम एहि दुर्गे महाभागे पत्रिकारोहणं कुरु । तव स्थानमिदं मर्थे शरणं त्वां व्रजाम्यहम् । इत्युबा घटे ह्रीं श्रोम् कदलोखायै ब्रमाण्यै नम इति क्रमेण दशोपचारैः पञ्चोपचारैगन्धपुष्पाभ्यां वा पूजयेत् । एवं दाडिमस्थां रसादन्तिकां, धान्यस्थां लक्ष्मों, हरिद्वास्था दुगों मानस्थां चामुण्डा, कचुस्था कालिका, विस्वस्थां शिवाम्, अशोकस्यां शोकरहिता, जयन्तीखां कार्तिकोश पूजयेत्। एवं गणेशादौनामपि यथाशशि पूजा। ततो देवीं पाद्यादिभिः संपूज्य छागादिबलिं दद्यात्। यथा स्वयमुत्तरामुखः नातं पूर्वाभिमुखं बलिं कत्वा ओम् अस्त्राय फट इत्यवलोक्य "ओम् अग्निः परासीत् तेनाजयन्त स एतल्लोकमजयत्तस्विग्निः स ते लोको भविष्यति तं जेष्यसि पिबेता अपः। ओं वायुः पशुरासौत्तेनाजयन्त स एतल्लोकमजयत्तस्मिन् वायुः स ते लोको भविथति तं जेथमि पिबैता प्रपः। ओं सूर्यः पशुरासीत्तेनाजयन्त स एतल्लोकमजयत्तस्मिन् सूर्यः स ते लोको भविष्यति तं जेष्थसि पिबैता प्रापः इति कुशोदकैः संप्रोच्य त्रों छागपशवे नम इति गन्धादिभिरभ्ययं ओं छाग त्वं बलिरूपेण मम भाग्यादुपस्थितः। प्रणमामि ततः सर्व. रूपिणं बलिरूपिणम्। चण्डिकाप्रीतिदानेन दातुराप. हिनाशनम्। चामुण्डाबलिरूपाय वले तुभ्यं नमोऽस्तु ते। यज्ञार्थे पशव: सृष्टाः स्वयमेव स्वयम्भुवा। अतस्त्वां घातयाम्यद्य तस्माद यजे बधोऽबधः। इत्युच्चार्य ऐं ह्रीं श्रीं इति मन्त्रेण बलिं शिवरूपिणं ध्यात्वा तस्य मूद्धि पुष्पं न्यसेत् । प्रोम् प्रोत्यादि महाबलभवनकामो दुर्गाप्रीतिकामी वा इमं छागपश वडिदैवतं भगवत्यै दुर्गादेव्यै तुभ्यमह घात For Private and Personal Use Only Page #675 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ६०० श्रीदुर्गाचनपद्धतिः । यिष्ये इति जलं दद्यात् । ततः कृष्णं पिनाकपाणिञ्च कालरात्रिस्वरूपिणम् । उग्रं रक्तास्यनयनं रक्तमाल्यानुलेपनम् । रक्ताम्बरधरचैव पाशहस्तं कुटुम्बिनम् । पिवमानञ्च रुधिरं भुञ्जानं क्रव्यसंहतिम् । एवं खङ्ग ध्यात्वा च रसना त्वं चण्डिकायाः सुरलोकप्रसाधक । इत्यभिमन्त्रा ह्रीं श्रीं श्रोम् खड्गाय नम इति गन्धादिभिः संपूज्य श्रम् अमिर्विशसन: खगस्तीक्ष्णधारो दुरासदः । श्रगर्भो विजयचैव धर्मपाल नमोऽस्तुते । इत्यष्टौ तव नामानि स्वयमुक्तानि वैधसा 1 नक्षत्रं कृत्तिका तुभ्यं गुरुर्देवो महेश्वरः । हिरण्यञ्च शरीरं ते धाता देवो जनार्दनः । पितापितामहो देवस्त्वं मां पालय सर्वदा । नोलजीमूतसङ्काशस्तीक्ष्णदंष्ट्र: कमोदरः । भावशोऽमर्षणच अतितेजास्तथैव च । इयं येन धृता क्षौषी हतश्च महिषासुरः । तीक्ष्णधाराय शुद्धाय तस्मै खजाय ते नमः । इति पुष्पं दद्यात् । त्रां ह्रीं फट् खङ्गमादाय कालि कालि वज्र खरि लौहदण्डायै नमः इति जम्रा पूर्वाभिमुखं बलिं स्वयम् उत्तराभिमुख उत्तराभिमुखं बलिं स्वयं पूर्वाभिमुखो वा सक्कच्छिन्द्यात् । ततो मृण्मयादिपात्र रुधिरमादाय देवौसम्मुखे स्थापयित्वा श्रोम् श्रद्येत्यादि दशवर्षावच्छिन दुर्गाप्रीतिकाम इमं छागपशरुधिरबलिं दास्यामीति संकल्पन एष छागपशुरुधिरबलिः ओम् जयन्तीत्याद्युच्चार्य दद्यात् । ततः ओम् कालि कालि महाकालि कालिके पापनाशिनि । शोणितच बलिं गृह्ण वरदे वामलोचने । ऐं ह्रीं श्रीं कौशिकि रुधिरेणाप्यायताम् इति वदेत् । ततञ्छागशिरसि ज्वलहां दत्त्वा श्रम् अद्येत्यादि दशवर्षावच्छिन्न दुर्गा प्रौतिकाम इमं सप्रदीपच्छागशीर्षबलिं दास्यामीति संकल्पा एष सप्रदीपच्छागपशुमर्षवलिः श्रोम् जयन्तीत्याद्युच्चार्य दद्यात् । ततः For Private and Personal Use Only Page #676 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीदुर्गार्चनपद्धतिः। भीम जय त्वं सर्वभूतेथे सर्वभूतसमाहत। रक्ष मां निज. भूतेभ्यो बलिं भुङ्ग नमोऽस्तु ते। इत्युत्ता खङ्गस्थ रुधिरमादाय ओम् यं यं स्मृशामि पादेन यं यं पश्यामि चक्षुषा। सस मे वश्यतां यातु यदि शक्रसमो भवेत्। श्रोम ऐं ह्रीं श्रीं नित्यतिबे मददवे स्वाहा इति सर्ववश्यमन्त्रण खोयललाटे तिलकं कुर्यात् । महिषोत्सर्गे तु महिषारण्यपशुत्वेनागस्य. प्रोक्षितत्वात्तहाने अग्निः पशुरासौदित्यादि मन्त्रः प्रोक्षणं नास्ति ततश्च एतत् पाठ्यम् । प्रोम् यथा वाहं भवान् हेष्टि यथा वहसि चण्डिकाम् । तथा मम रिपून हिंस शुभं वह लुलाप ह । यमस्य वाहनस्व वै वररूपधराव्यय । आयुर्वित्तं यशो देहि कासराय नमोऽस्तु ते । ओम् महिषपशवे नम इति गन्धादिभिः संपूज्य छाग इत्यत्र पशो इत्यूहेन वदेत् । कधिरदाने तु फलं शतवर्षावच्छिन्न दुर्गाप्रौतिः। पूर्ववदन्यत् सर्वम्। मेषघाते तु मेष इत्यूहेन प्रयोज्यम्। रुधिरदाने तु एकवर्षाव. च्छिद्र दुर्गाप्रीतिः फलम्। अन्यत् सर्व पूर्ववत् । खदेहरुधिरदाने तु एष स्वगावरुधिरबलि: ओम् महामाये जगन्मातः सर्वकामप्रदायिनि। ददामि देहरुधिरं प्रसौद वरदा भव । इत्युबा जयन्तीत्यादिना दद्यात्। प्रभू. तबलिदाने हो वा बौन वाग्रतः कत्वा संप्रोक्ष्य तत्तत्पशभ्यो नम इति संपूज्य छाग त्वमिति बहुवचनानूहेन प्रयोगः । पश्वन्तरेऽप्य वं वाक्ये तु महाबलभवनकामोऽतुलविभूतिकामो दुर्गाप्रीतिकामो वा एतान् पशून् घातयिथे इति रुधिरदाने तु एष पशरुधिरबलि: ओ जयन्तीत्याधुच्चार्य ह्रीं ओं दुर्गायै नमः पशुशौर्षदाने एष सप्रदीपपशुशीर्षबलि: पूर्ववत् । कुष्माण्ड क्षुबलिं दद्यात्। तत ओं जयन्तीति मन्वं यथाशक्लि जमा पो गुयातिगुह्यगोप्ती व ग्रहाणामत्कृतं जपं For Private and Personal Use Only Page #677 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ६७२ श्रीदुर्गार्चन पद्धतिः। सिद्धिर्भवतु मे देवि त्वत्प्रसादात् त्वयि स्थिते । इति जप सम. पंयेत् । ततः स्तवं पठेद्यथा। ओं दुगी शिवां शान्तिकरी ब्रह्माणी ब्रह्मण: प्रियाम् । सर्वलोकप्रणेत्रौञ्च प्रणमामि सदाशिवाम् । मङ्गलां शोभनां शद्धां निष्कलां परमां कलाम् । विश्वेश्वरी विश्वमातां चण्डि कां प्रणमाम्यहम्। सर्वदेवमयीं देवीं सर्वलोकभयापहाम्। ब्रह्मेशविष्णुनमिताम् प्रणमामि सदाशिवाम्। बिन्ध्यस्थां विध्यनिलयां दिव्यस्थाननिवासिनीम्। योगिनी योगमातां च चण्डि कां प्रणमाम्यहम्। ईशानमातरं देवौमौखरीमौखरप्रियाम्। प्रणतोऽस्मि सदा दुगों संसारार्णवतारिणीम्। य इदं पठति स्तोत्र शृणुयाहापि यो नरः । स मुक्तः सर्वपापेभ्यो मोदते दुर्गया सह। ___ अथ वरप्रार्थनम् । ओं महिनि महामाये चामुण्डे मुण्ड. मालिनि। आयुरारोग्यविजयं देहि देवि नमोऽस्तु ते। भूतप्रेतपिशाचेभ्यो रक्षोभ्यः परमेश्वरि। भयेभ्यः मानुषेभ्यश्च देवेभ्यो रक्ष मां सदा । सर्वमङ्गलमङ्गल्ये शिवे सर्वार्थसाधिके । उमे ब्रह्माणि कौमारि विश्वरूपे प्रसौद मे । रूपं देहि यशो देहि भाग्यं भगवति देहि मे। पुत्रान् देहि धनं देहि सर्वान् कामांश्च देहि मे। चन्दनेन समालले कुङ्कुमेन विलेपिते। विल्वपत्रक्वतापोड़े दुर्गे त्वां शरणं गतः । इत्युच्चार्य मूलमन्त्रण पुष्पाञलित्रयं दद्यात्। ततो यथाकालमवव्यञ्जनपूपपाय. सादिकमुपानीय पूर्वोत्तमन्त्रेण दत्त्वा पानाथें वासितजलम् आचमनीयं ताम्बूलञ्च दद्यात्। गीतवाद्यादिभिः शेषकालं नयेत्। इति सप्तमीपूजा। अथ महाष्टमीपूजा। तव पूर्वाषाढ़ायुताष्टम्यां केवलायां वा कृतस्नानादिराचान्तः पूर्वमुख उदङ्मुखो वा दर्भासने उपविश्य भूतशुद्धिं कुर्य्याद यथा। सोऽहमिति मन्त्रेण जीवात्मानं For Private and Personal Use Only Page #678 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीदुर्गानपतिः । ६७३ नाभितो हृदिस्थे परमात्मनि संयोज्य पृथिवीं जले जलं तेजसि तेजो वायौ वायुमाकाशे प्रविश्य दक्षिणाङ्गुष्ठेन दक्षिणनासापुटं धृत्वा यम् इति वायुवीजेन षोड़शधा जप्तेन वायुत्कर्षखरूपपूरकसंज्ञया वायव्या धारण्या देहं शोषयित्वा नासापुटावङ्गठानामिकाभ्यां धृत्वा रम् इति वह्निवोजेन चतुःषष्टिधा जप्तेन वायुस्तम्भनरूपकुम्भकसंज्ञया श्रग्निचिन्तनरूपया आग्नेय्या धारगया देहं दाहयित्वा लम् इति इन्दुवोजेन द्वात्रिंशज्जप्तेन दक्षिनासापुटेन वायुनिःसरणरूपया रेचकसंज्ञया ऐन्द्रया धारण्या स्थिरीकृत्य वं इति वरुणवौजेन वायादिभूतानि व्योमादिभ्यो बहिः कृत्वा हंस इति मन्त्रेण परमात्मतो जौवं नाभिपद्म न्यसेत् । ततः प्राणायामः । दक्षिणनासापुटं धृत्वा श्र जयन्तीत्यादि मन्त्र शनैरेकधा जप्तेन वामनासया वायूत्तोलनरूपं पूरकं नासिके धृत्वा चतुर्धा जस ेन वायुधारणं कुम्भकं वामनासां धृत्वा दक्षिणनासया विधा जप्तेन वायुत्यजनं रेचकं पुनर्दक्षिणनासया पूरकं पूर्ववत्ताभ्यां कुम्भकं वामया रेचकं पुनर्वामया पूरकम् उभाभ्यां कुम्भकं दक्षिणया रेचकमिति । ततोऽङ्गन्यासः । अनङ्गष्ठ हस्ताङ्गलिभिः ओं कालि कालि स्वाहा हृदयाय नम इति हृदि । तर्जनौ मध्यमाभ्याम् ओं कालि कालि वज्रिणि शिरसि स्वाहा इति शिरसि । अधोऽङ्गुष्ठमुष्टिकया श्री कालि कालेश्वरि शिखायै वषट् इति शिखायाम् । विपरीतपर्यन्त करतलाभ्याम् श्रम् कालि कालि व श्वरि कवचाय हुं इति आणिः पादपर्यन्तम् । तर्जनौ मध्यमानामिकाभिः ओम् कालि वज्रखरि लौहदण्डायै नेत्रत्रयाय वौषट् इति नेत्रयोः । ओम् कालि लौहदण्डायै अस्त्राय फट् इति एवं करन्यासं न्यस्य ऊर्द्धाध ऊर्द्धाङ्घतालत्रयं दत्त्वा छोटिकादिभिः दशदिशो बध्नीयात् । ततः ५.७ क For Private and Personal Use Only Page #679 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ६०४ श्रदर्गाचन पद्धतिः । शङ्खादिपात्रं पुरतो निधाय विभागज लेन आपूर्यतन दध्यक्षतपुष्पाणि यथालाभं दत्त्वा वं इति धेनुमुद्रया अमृतोत्य ह्रीं ओम् दुर्गायै नम इति श्रष्टधा जवा तेन उदकेन आत्मानं पूजोपकरणच अभ्युच्य जटाजूटेलादिना ध्यात्वा स्वशिरसि पुष्पं दत्त्वा सोऽहमिति विचिन्त्य मानसोपचारैः संपूज्य पुन: र्ध्यात्वा इदम् आसनम् श्रीम् जयन्तीत्यादि उच्चार्य ह्रीं ओम् दुर्गायै नम इति दत्त्वा कृताञ्जलिः ओम् भूर्भुवः स्वर्भगवति दुर्गे स्वागतासि इति पृच्छेत् एवं पाद्यम् अर्घ्यादि दधि मधु घृतात्माको मधुपर्क: पुनराचमनीयं ततो दर्पणप्रतिविम्वस्थां देवीं लौकिक षष्ठयधिक शतबयतोलकान्यूनं जलमादाय इदं स्नानीयं जलम् । श्रोम् नारायण्यै विद्महे चण्डिकायै धीमहि तन्नश्वण्डौ प्रचोदश्रात् । जयन्तौत्यादि उच्चार्थ ह्रीं ओम् दुर्गायै नम इति खापयेत । फलभूमार्थी त दर्पणप्रतिविम्वस्थां घृताभ्यङ्गोदर्त्तनोणोदकप्रत्चालनपूर्वकम् अन्यस्रानौयेन तथैव नापयित्वा जलेन स्नापयेत् । तत्र अष्टरत्तिकाधिक लौकिक भाषयाधिकाशीतिसंख्यक तोलकान्यनं घृतमानौय इदम् अभ्यञ्जनीयं घृतम् श्रीम् जयन्तीत्यादिना श्रभ्यस्त्रयेत् । यव. गोधूमयोचूर्णमादाय इदम् उद्वर्त्तनीयं चूर्णं पूर्वोक्तमन्त्र उद्दर्त्तयेत् । घृतस्राने तु पूर्वपरिमितं घृतमानीय इदं स्नानीयं घृतम् एवं दुग्धन दध्ना मधुना ततः पूर्ववत् उद्वर्त्तनं ततस्तत् संख्य कैश्चन्दनजलैर्मिलितं प्रत्येकं वा द्रोणपुष्पजलेन वा रत्नजलेन वा अगुरुजलेन वा नापयेत् । ततो नूतनवाससा जलसपनौय इदम् श्राचमनीयम् इदं वस्त्रम् श्रोम् तन्तुसन्तानसंयुक्त रञ्जितं रागवस्तुना । दुर्गे देवि भज प्रौतिं वासस्ते परिधीयताम् । पूर्ववत् आचमनीयं यथालाभम् इदं हेमभूष For Private and Personal Use Only Page #680 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीदुर्गाचनपद्धतिः । ६७५ लम् इदं रजतभूषणं इदं शङ्खभूषणं मणिमुक्तादिना विचित्रभूषणं सिन्दूरभूषणं दर्पणं पट्टसूत्रं विचित्र भूषणं यथालाभम् अनपानोपभूषणं जलपानोपभूषणं रैत्यपात्रोपभूषणं ताम्रपात्रोपभूषणं हेमपानोपभूषणं रजतपात्रोपभूषणं छनोपभूषणं चामरोपभूषणं ध्वजोपभूषणं तालवन्तोपभूषणं घण्टोपभूषणं शय्योपभूषणम् इद चन्दनानुलेपनम् अङ्गुष्ठ युक्त या कनिष्ठारूप या गन्धमुद्रया एवं कृष्णागुरुकालेयकं कर्पूरं कुङ्गुमकस्तूसैप्रभृतौनि प्रत्ये कमेकत्र वा यथालाभं वा दद्यात् । एषां पञ्चरजसा चूर्णानि मन्धत्वेन दयानि। पद्मचम्पककुमुदोत्पलमालतीमल्लिकाजवाबन्धु कापराजिता कुन्दा शोकादौनि पुष्पाणि श्रादाय यथालाभम् एतानि पुष्पाणि एतत् पुष्य वा दद्यात् अङ्गष्ठयुक्ततर्जनौरूपया पुष्पमुद्रया अपामार्गभृङ्गगजामलको तुलसौविल्वपत्राणि यथालाभं वा आदाय एतानि पत्राणि एतत्पत्र वा दद्यात्। एषा माला प्रोम् को सुमस जम् एताञ्चन्दनागुरुचर्चिताम्। रहाण त्वं महादेवि प्रसौट परमेश्वरि। जयन्तीत्यादिना दद्यात् । द्रोणपष्यम् आदाय ब्रह्मविष्णुशिवादीनां द्रोणपुष्प सदा प्रियम् । तते दुर्ग प्रयच्छामि सर्वकामार्थसिद्धये। ओं जयन्तीत्यादिना दद्यात् । विल्व पत्रम् आदाय प्रोम् अमृतो. द्भवं श्रीवृतं शङ्करस्य सदा प्रियम्। तत्ते दुर्गे प्रयच्छामि पवित्र ते सुरेश्वरि। पूर्ववद्दद्यात्। दह्यमानं कृतं गुग्ग लुम् प्रानीय एष धूप: ओं धूपोऽयं देवदेवेशि वृतगुम्ग लुयोजितः । गृहाण वरद मात: दग देवि नमोऽस्तु ते। ओं जयन्तीत्या. दिना दद्यात्। सम्भवे मधुमस्त घृतं गन्धो गुग्ग ल्वगुरुशैलजम् । सरलं सिंहसिद्धार्थ दशाङ्गो धूप उच्यते । दशाङ्गधूपमादाय पूर्वोक्त मन्त्र विना मूलेन दद्यात् । एष दीपः । For Private and Personal Use Only Page #681 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रोमांचनपद्धतिः । अग्निज्योतीरविज्योतिश्चन्द्र ज्योतिस्तथैव च ज्योतिषामुत्तमो दुर्ग दोयोऽयं प्रतिग्रह्यताम् । सर्वत्र एतादृशपाठेऽपि जयन्तीत्यादिना दद्यात्। विशेष मन्त्राभावे सुतरां तथा ततिल. तैल सर्षपतैलाद्यन्यतमोपस्कतां यथाला वा दत्त्वा जयध्वनि मन्त्रमातः स्वाहा इति घगटां भंपूज्य वादयन् देवों नौराजयेत्। यथालाभं नैवेद्यानि दद्यात्। विशेष नाम्ना चेत्तदा एतदष्टतम् इदं दधि इदं दग्धम् एते चिपिटका एते लड्डुका एते लाजा एतानि कदल कानि नारिकेल फलानि एतानि जम्बौराणि एते इक्षुदण्डाः एतानि कुष्माण्डानि एतानि सुखाशकानि एते मोदकाः इदमाचमनीयम् एतानि ताम्बूलानि जयन्तीत्यादिना दद्यात् ततो यथालाभं द्रथ दत्त्वा यथा. शक्ति जयन्तीति मन्त्र जप्ता जपं समप्य स्तुत्वा प्रण मेत् । ततो महिषासुरसिंहगणेशादौनां यथाशक्ति पूजा काया। अथ आवरणपूजा। देव्या दक्षिणपाचे पञ्चोपचारैः गन्धपुष्याभ्यां वा ह्रीं ओं जयन्त्यै नमः एवं मङ्गलायै काल्यै भद्रकाल्यै कपालिन्यै दर्गायै शिवायै क्षमायै धात्रैय स्वाहाय खधायै। देव्या: पूर्वभागे हों उग्रचण्डायै नमः एवं प्रच. ण्डायै चण्ड नायिकायै चण्डायै चण्डवत्यै च ण्डरूपायै अतिचण्डिकायै। ततो देव्या वामदिशि तथैव ह्रीं ओम् उग्रदंष्ट्रायै नमः एवं महादंष्ट्रायै शुभदंष्ट्राय करालिन्यै भौमनेत्रायै विशालाक्ष्यै मङ्गलायै विजयायै जयाये। ततो देवी पुरत. स्तथैव ह्रीं ओं मङ्गलायै नमः एवं नन्दिन्यै भद्रायै लक्ष्मय कोत्त्यै यशस्विन्यै पुथ्य शिवायै माध्वा यशायै शोभायै जयायै धृत्यै आनन्दायै सुनन्दायै। ततो देव्या दक्षिण चतःषष्टिः मातरः अशतौ द्वात्रिंशत् षोड़श अष्टौ वा पञ्चोपचारैगन्धः पुष्पाभ्यां वा पूजयेत्। यथा ह्रीं श्री विजयायै नमः एवं For Private and Personal Use Only Page #682 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीदुर्गाचनपद्धतिः । ६७७ मङ्गलाये भदाये ये शा न्ये शिवायै क्षमायै सिध तुष्ट्य उमाये पुथ्य श्रियै ऋय रत्य दीप्तायै कान्त्य । यशायै लक्ष्मी ईश्वर्ये झुबैर शक्त्ये जयावत्य ब्राह्मा जयन्य अपराजितायै अजिताये मानस्य श्वेतायै दिवं मायायै महामायायै मोहिन्य ३२। लालसाय तौबायै विमलायै गौर्ये मत्यै दुर्गायै क्रियायै अरुन्धत्य घण्टाये कर्णायै सकर्णायै कपालिन्य रौट्रैर काल्यै माययें त्रिनेत्रायै सुरूपायै वहुरूपायै रिपुहायै अम्बिकायै चचिकायै सुरपूजितायै वैवस्वत्य कौमाय माहे. खर्ये वैष्णव्ये महालक्ष्मे कार्तिक्ये कौशिक्य शिवदूत्यै शिवायै चामुण्डायै ६४ । अथ मातरः। ह्रीं ओं ब्राह्मण्यै नमः एवं माहे. खये कौमार्य वैष्णव्य वाराह्य इन्द्राण्यै चामुण्डायै महालक्ष्मा । पूर्वादि दिक्षु ओं शिवदूत्वै मध्ये चण्डिकायै मातृणां पुरोभाग प्रोम् भैरवाय नम इति पञ्चोपारैः पूजयेत् । ओम् महिषासुराय नमः। ततोऽङ्गपूजा। ओम् कालि कालि खाहा हृदयाय नम इति गन्ध पुष्पाभ्यां पूजयेत्। एवं कालि कालि बजिणि शिरसे स्वाहा नमः। ओम् कालि काले खरि शिरलायै वषट नमः । कालि वजेश्वरि कवचाय हु नमः । आग्नेय्यादिविदितु ओन कालि कालि वनेश्वार लोह. टण्डायै स्वाहा नत्रत्रयाय वौषट् नमः । देव्यग्रे ओम् कालि लोहदण्डायै अस्त्राय फट् नमः इति पूर्वादिदिक्षु पूजयेत् । देव्याः भिखां भावयन् ओम् ईशानाय नमः इति संपूज्य मुखं भावयन् अोम् कालि कालि तत्पुरुषाय नमः हृदयं भावयन् मोम् वजे खरि अघोराय नम अधो भावयन् ओम् लोहद. ण्डायै वामदेवाय नमः सर्वाङ्ग भावयन् ओम् स्वाहा सद्योजाताय नमः। ततोऽस्त्राणि पूजयेत्। देव्या दक्षिणभागे ओम् त्रिशूलाय नमः एवं खगाय चक्राय तीक्ष्ण बाणाय For Private and Personal Use Only Page #683 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ६७८ श्रीदुर्गाचनपद्धतिः । शक्तये । वामभागे खेटकाय पूर्णचापाय पाशाय अङ्कुशाय घण्टायै । ततः सिंहासनपूजा । श्रम् वज्रनखदंष्ट्रायुधाय सिंहासनाय हुं फट् नमः । ततो देव्याः पुरतः पद्म निर्माय प्रागादिदलेषु कणिकाया जले वा एतत् पाद्यम् श्रीम् रुद्रचण्डायै नमः अभावे पञ्चोपचारैर्गन्धपुष्पाभ्यां वा पूजयेत् । एवं प्रचण्डायै चण्डोग्रायै चण्ड़नायिकायै चण्डायै च एडव त्यै चण्डरूपायै अतिचण्डिकायै मध्ये उग्रचण्डायै । तत्र ओम् दक्षयज्ञविनाशिन्यै महाघोरायै योगिनी कोटिपरिवृतायै भद्रकाल्यै ह्रीं दुर्गायै नम इति पुष्पाञ्जलिवयेन पूजयेत् । श्रथ शस्त्रपूजा । तत्रादौ खड्गपूजा | ओम् अमिर्विशसनः खड्ग इति पूर्वोक्त पठन् ओम् खजाय नम इति संपूज्य छुरिकां पूजयेत् । श्रम् सर्वायुधानां प्रथमं निर्मितासि पिनाकिना । शूलायुधाद्दिनिष्कृष्य कृत्वा मुष्टिग्रहं शुभम् । चण्डिकायाः प्रदत्तानि सर्वदुष्टनिवर्हिणौ । तथा निस्तारिता चासि देवानां प्रतिदेवता । सर्वसत्त्वात्मभूतासि सर्वाशुभनिवर्हिणौ । छरिके रक्ष मां नित्य शान्ति यच्छ नमोऽस्तु ते । ओम् कुरिकायै नमः । ततः कट्टारकपूजा । प्रोम् रक्षाङ्गानि गजान् रक्ष रक्ष वाजिबलानि च । मम देहं सदा * रक्ष कट्टारक नमोऽस्तु ते । अथ धनुः पूजा | प्रोम् सूदन । चाप मां ससरे कृष्णेन रक्षार्थं संहाराय हरेण च । धनुरस्त्रं नमाम्यहम् । ओम् धनुषे नमः । अथ कुन्तपूजा । प्रास पातय शत्रू स्त्वमनया लोकमा यया । गृहाण जीवितं तेषां मम सैन्यञ्च रचताम् । श्रस् कुन्ताय नमः । ओम् कट्टारकाय नमः । सर्वायुधमहामात्र सर्वदेवारि रच साकं शरणैरिह 1 घृतं त्रयीमूत्तिगतं देवं For Private and Personal Use Only Page #684 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीदुर्गाचनपतिः । ६७६ अध वर्मपूजा । शर्मप्रदस्त्व समरे वर्मन् सैन्य यशोऽद्यमे । रक्ष मां रक्षणीयोऽहं तापनय नमोऽस्तु ते । ओम् वर्मणे नमः । अथ चामरपूजा। शशाङ्गकरसङ्काश हिमहिण्डोरपाण्डर। प्रोत्सारय त्वं दुरितं चामरामरवल्लभ। ओम् चामराय नमः। अथ छत्रपूजा। यथाम्बुदश्छादयते शिवायैनां वसुन्धराम्। तथा मां छादय छन युद्धाध्वनिगतं सदा। प्रोम छत्राय नमः। अथ ध्वजपूजा। शक्रकेतो महावीर्य: सुपर्णस्वां समाश्रितः। पक्षिराजो वैनतेयस्तथानारायणध्वजः। काश्य. पेयोऽमृताहर्ता नागारिविवाह नः। अप्रमेयो दुराधर्षो रणे देवारिसूदनः। गरुत्मान् मारुतगतिस्त्वयि मन्निहितः स्थितः । साश्ववमायुधानाञ्च रक्षास्माकं रिपून् दह । ओम ध्वजाय नमः। अथ पताकापूजा। हुतभुग वसवो रुद्रा वायुः सोमो महर्षयः। नागकिन्नरगन्धर्वा वक्षभूतमहोरगाः। प्रमथाब सहादित्यभू तशी माभिः सह। शक्रसेनापतिःस्कन्दी वरुणश्चाश्रित: त्वयि । प्रतिहन्तु रिपून सर्वान् राजा विजयमृच्छतु। यानि प्रयुतान्यरिभिर्दूषणानि ममग्रतः। निह. तानि सदा तानि भवन्तु तव तेजसा। कालनेमिबधे युद्धे युद्धे त्रिपुरघातले। हिरण्यकशिपोयुद्धे युद्धे देवासुरै तथा। शोभितासि तथैवाद्य शोभख समरं स्मर। नीला वक्त्रां सितां दृष्ट्वा नश्यन्वाशु ममारयः । ओं पताकाये नमः । अथ दुन्दुभिपूजा। दुन्दुभे व सपत्नानां घोषाटु हृदयकम्पनः। भव भूमिपसैन्यानां तथा विजयवईनः। यथा जोमूतशब्देन हृष्यन्ति वरवारणाः । तथास्तु तव शब्देन For Private and Personal Use Only Page #685 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ६८० श्रीदुर्गार्चन पद्धतिः। हर्षोऽस्माकं जयावहः। यथा जीमूतशब्द न स्त्रीणां त्रासोऽभिजायते। तथात्र तव शब्देन त्रस्यन्वस्मद् द्विषो रणे। ओं दन्दुभये नमः । अथ शङ्खपूजा। ओं पुण्य व शङ्ख पुण्यानां मङ्गलानाञ्च मङ्गलम्। विष्णु ना विधृतो नित्यमत: शान्तिं प्रयच्छ मे। प्रों शङ्खाय नमः। अथ सिंहामनपूजा। विजयो जयदो जेता रिपुधाती प्रियङ्करः। दुःख हा शमंदः शान्तः सर्वारिष्टविनाशनः । इत्यष्टौ तव नामानि यस्मात् सिंहपराक्रमः। तेन सिंहासनेति व नाम्ना देवेषु गोयते। त्वयि स्थितः शिवःसाक्षात् त्वयि शक्रः सुरेश्वरः। त्वयि स्थितो हरिवस्त्वदथं तप्यते तपः। नमस्ते सर्वतोभद्र शिवो भव महोपतो। त्रैलोक्यजयसवस्त्र सिंहासन नमाऽस्तु ते। ओं सिंहासनाय नमः । ततो नवपत्रिकासमोपं गत्वा पञ्चोपचारैगन्धपुष्याभ्यां वा पूजयेत्। एष गन्धः हों ओं ब्राह्मो नमः एवं रक्तदन्तिकादयः प्रत्येकं पूज्याः। ततो देवौसमीपं गत्वा पूर्ववत् जयन्तीत्यादिना देवी पूजयित्वा च छागादिबलिं दद्यात् । ततो जया जपं समय स्तुत्वा प्रणमेत्। ततो माषभक्त बलिं दद्यात् यथा। गोमयेनोपलिप्तायां भूमौ माषमतबलि. मुपानौय एष माष भक्तबलि: ओं जयन्त्यै नम: एवं मङ्गलाये काल्यै भद्रकाल्य कपालिन्य दुर्गायै शिवायै क्षमायै धात्रै स्वाहायै स्वधाय इति दत्त्वा ओम् उग्रचण्डायै नम इत्याद्यटाभ्यः ह्रीं ओम् उग्रदंष्ट्रायः नमः इत्यादि चतुःषष्टि मातृभ्यः एवं ह्रीं ओं ब्राह्मो नम इत्यादि माटभ्यः। ततो माषानमांसाद्यैर्देयो दिक्षु बलिनिशि। तत्र एष माषभक्तबलि ओं लोकपालग्रहनक्षत्रसुरासुरगणगन्धव यक्षराक्षसविद्याधरगरुड़. For Private and Personal Use Only Page #686 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १८१ श्रीदुर्गार्चनपद्धतिः। महोरगकिबारगजेन्द्र देवतास रो भूत पिशाच क्रव्याद मनुष्य माटगण योगिनी डाकिनी शाकिनीगणा इमं नानाद्रव्य. सहितबलिं ग्रह्णन्तु हु फट् स्वाहा। ओं लोकपालादिभ्यो नम इति दत्त्वा ओम् शिवाः कङ्कालवेतालाः पूतना जम्मकादयः। सर्वे ते टप्तिमायान्तु बलिदानेन तोषिताः। एष माषभक्तबलि: ओम् शिवादिभ्यो नमः। ततो यथाकालं यथालाभमत्रव्यञ्जनपूपपायसादिकमानीय गन्धादिना संपूज्य दद्यात्। पानार्थ वासितजलम् आचमनीयं ताम्बलञ्च शेषे कुमारी जयेत् ब्राह्मणानपि। शेषं नृत्यगौतवाद्यादिभिः नयेत्। इति महाष्टमीपूजा। अथ सन्धिपूजा। तत्र महाष्टमी शेषदण्ड महानवमी प्रथमदण्डात्मको यः काल: तत्र महाष्टमीपूजावत् यथालाभं पूजां कुर्यात् । महानवमौक्षण एव छागादि बलिदान न तु महाष्टमौक्षणे। अथ अईरान पूजा यहिनेऽईरावे महा टमी लाभस्तहिने फलभूमार्थिना पूर्ववत् यथालाभं पूजा कर्तव्या यदि तु उभयदिनेऽर्द्धरावे महाष्टमौलाभस्तदा पूर्वदिने एव पूजा। अथ नवमौकत्यम् । तत्र उत्तराषाढ़ायुक्तायां केवलायां वा महानवम्यां महाष्टमीपूजावत् (कालाल्प तु सप्तमौ पूजावच) यथालाभं कत्यं विधाय पिष्टप्रदीपयवधान्यमर्षपैर्यथालाभो. पपत्रे : पाचारात् व्यस्तपाणिभ्यां शिरः प्रभृतिपादपर्यन्तं निर्म छयन् देवी नौराजयेत्। ततो होमं कुर्यात् । तहिने होमा. सामर्थं महाष्टम्यां होमं कुयात्। शक्तस्तु उभयदिन एव कुयात्। तत्र स्वरह्योक्तविधिना वलदनामाग्निं संस्थाप्य विल्वपत्रसहितैस्तिलैयदशपर्वपूरिकया आद्रामलकमालया वा उत्तानकरेण देवतीर्थन ओम् जयन्तीत्यादि खाहान्त. For Private and Personal Use Only Page #687 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ६५२ श्रीदुर्गाचनपद्धतिः। मन्त्रेण अष्टोत्तरशतकत्वो जुहुयात्। स्वग्टयोतविधिना दक्षिणासहितं होमशेषं समापयेत् । असामर्थ्य होमकरणाय ब्राह्मणं वृणुयात्। शूद्रम्तु सदैव होमाय ब्राह्मणं वृणुयात् । तत: प्रार्थयेत। ओम् यज्ञच्छिद्रं तपश्छिद्रं यच्छिद्र पूजने मम। सवै तदच्छिद्रमस्तु भास्करस्य प्रसादतः। यहत्तं भक्तिभावेन पत्र पुष्प फलं जलम्। आवेदितच नैवेद्यं तद् ग्रहाणानुकम्पया। प्रोम् यदक्षरं परिभ्रष्टं मात्राहीन यद्भवेत्। क्षन्तुमर्हमि मे देवि कस्य न स्वलितं मनः । ततस्ताम्सादिपात्र कुशन यतिलजलानि श्रादाय श्रीम् अद्य आश्विनै मासि शुक्ल पक्षे महानवम्यां तिथौ अमुकगोत्रः श्री अमुकदेवशर्माकतेतहाभिक शरत्कालीन दुर्गामहायजा. कर्मण: प्रतिष्ठार्थ दक्षिणामिदं काञ्चनं तन्मूल्यं वा विष्णुदैवतम् अमुकगोत्राय अमुकदेवशर्मणे ब्राह्मणाय तुभ्यमहं ददे। अन्यार्थ करणे तु ददे इत्यत्र ददानीति विशेषः। ब्राह्मणा. सन्निधाने तुभ्यं विना यथासम्भवगोत्रनाम्ने इति विशेषः । ततो ब्राह्मण कुमारों पादप्रक्षालनपूर्वकं यथेष्ट द्रव्यं भोजयित्वा तहस्तादचतादिकं शिरसि विधाय भक्त्वा अनुव्रजेत् । ब्राह्मणान् भोजयेत् शेषकालं गौतवाद्यादिभिर्नयेत्।। अथ दशमौकत्यम् । क्वतम्नानादिराचान्त: पूर्ववहेवीं पाद्या. दिभिर्यथालाभं वा संपूज्य श्रोम् दुगों शिवाम् [६७२ पृ० २ पं] इत्यादिना स्तुत्वा प्रणम्य महिषघ्नोति आदिना सर्वमङ्गल मङ्गल्ये शिवे सर्वार्थसाधिके । शरण्ये वाम्बके गौरि नारायणि नमोऽस्तु से। इत्यन्तेन संप्रार्थ्य ओम् विधिहौनं क्रियाहीनं भक्तिहीनं यदर्चितम्। पूर्ण भवतु तत् म त्वत् प्रसासादात् महेवरि। इति संप्रसाद्य संहारमुद्रया पुष्प रहौत्वा क्षमतेति विसृज्य निर्माल्यग्टहीत्वा चण्डेश्वर्यै नम इति ऐशान्यां दिशि पूजा For Private and Personal Use Only Page #688 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीदुर्गाचनपञ्चतिः। येत्। ओम् उत्तिष्ठ देवि चामुण्ड शुभां पूजां प्रग्रह्य च । कुरुस्व मम कल्याण मष्टाभि शक्तिभिः सह। गच्छ गच्छ परं स्थानं स्वस्थानं देवि चण्डिके। ब्रज स्रोतो जले वृद्धा तिष्ठ गेहे च भूतये । इत्याभ्यां प्रतिमा विल्वशाखाञ्च नव. पत्रिकाञ्च उत्थाम्य स्थानान्तरे नीत्वा पूर्ववत् पिष्टकप्रदीपादिभिर्नीराजयेत्। ततो नृत्यगीतवाद्यब्रह्मघोष क्रीड़ाकौतुकमङ्गलपुरःसरं स्रोतोजलसमीपं गत्वा ओम् दुर्गे देवि जगन्मातः स्वस्थानं गच्छ पूजिते। संवत्सरव्यतीते तु पुनः रागमनाय च । इमां पूजां महादेवि यथाशक्ति निवेदिताम् । रक्षार्थन्तु समादाय व्रजख स्थानमुत्तमम्। इत्याभ्यां स्रोतसि मज्जयेत्। ततो धूलिकर्दमविक्षेपकौड़ाकौतुकमङ्गलभगलिङ्गाभिधानं भगलिङ्गप्रगौतपराक्षिप्तपराक्षेपकरूपं शावरोत्सवं कुर्यात् । ततो देव्या अलङ्कारादिकं ब्राह्मणेभ्यो दद्यात्। ततः शान्त्याशिषो ब्राह्मणेभ्यो ग्रहीयात् इति। इति वन्द्यघटीय श्रीमन्महामहोपाध्याय रघुनन्दनभट्टाचार्यविरचिता शारदीया महापूजापद्धतिः समाप्ता। For Private and Personal Use Only Page #689 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir For Private and Personal Use Only Page #690 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir एतानि मुद्रितसंखतपुस्तकानि पासपीष व्याकरणम् १२५ भामिनीविखास संघिटोकासा. पटकम् पापिनीयम् .. २६ चम्प रामायणम् सटीक . १ उपादिसूत्रम् सटीक ३७ (चम्प रामायणम्) भोजपम्प . । कविकल्पद्रुम (धातुपा:) ३८ शतकावखि: . कलापव्याकरणं वा कातन्त्र ३६ माधवचम्प काय (धातुरूपादर्श: १० ४. मेघदूत मल्लिनाथकृत टीकासहित) • परिभाषेन्दुशेखर सटीक ४१ मेघदूत सटीक सुखभमूख कम .. ८ मुग्धबोधव्याकरणम् सटीक ४२ रघुवंश काव्य सटीक १५. है वाक्यमञ्जरी (वङ्गासः) ४३ रघुवंश मूलमाव ७,८,१२ सोः . १. वैयाकरणभूषणसार ४४ रानप्रशस्ति सटीक ११ लघुकौमुदी व्याकरणम् | ४५ शिपालबध काव्य सटीक (माध)२ १२ लिङ्गानुशासनं सटीक ४६ गद्यकथासरित्सागर सम्पूर्ण १३ शब्दरुपादर्श: ४७ कादम्बरी विस्तृत व्याख्यासहिता १ १४ शब्दार्थरबम् ४८ दशकुमारचरितगद्यकाव्य सटीकर १५ सारततव्याकरण सटीक पूर्वाईम्१ / ४६ दाविंशत्युत्तलिकासिंहासन १ १६ सारखतव्याकरणं सटीक उत्तराखेर ५० पञ्चतन्त्रम् विष्णु शर्मकृत सटीक १ १७ सिद्धान्त कौमुदी सरलासहिता १० ५१ बहुविवारवाद १८ तुसंहार काव्य सटीक । ५२ वासवदत्ता गद्य काव्य सटीक १ १९ काव्यसंग्रह मूलमाव ५ ५३ वैतालपञ्चविंशतिः (सरलगद्य) .. २० काव्यसंग्रह सटीक प्रथमभागः । | ५४ शङ्करविजय ११ काव्यसंग्रह सटीक हितीयभाग: २ ५५ भोज प्रबन्ध सरख गद्य २२ काव्यसंग्रह मटौक तीयभाग: २ | ५६ हर्षचरित सटीक वाक्कत २४. २३ किरातार्जुनीयकाव्य सटीक १॥. ५७ हर्षचरितबाणभट्टलतगद्य २४ कुमारसम्भव काय पूर्व खण्ड सटीक॥० | ५८ संतशिक्षामनरी प्रथमभागः । १५ कुमारसम्भवकाव्य उत्तरखण्डसटीक॥ ६. संस्कृतशिक्षामनरी हितीयभागः ।। २६ गौतगोविन्द काव्य सटीक ०६० संस्कृतशिक्षामनरी तौयभागः ।. २७ चन्द्रशेखरचम्प काव्य ६१ संस्कृतशिचामनरौ चतुर्थभाग: ।. २८ नवोदय काव्य सटौक ६२ हितोपदेश सटीक २९ नैषधचरितम् काव्य सम्पूर्ण सटीक५ | ६३ अमरकोष २० नैषधकाव्य नवमसर्गपर्यन्त सटौकर॥ ६४ वाचस्पत्यम् (सहदभिधान) १.. ११ पुषवाचविलास काव्य सटौक ॥. ६५ मेदिनीकोष २२ विहन्मोदतरङ्गियो (चम्प काव्य) ३० ! ६६ शब्दस्तीममहानिधिः १२ महिकाव्य टीकादवसहित अनर्घराधव नाटक सटीक [सरारिए १४ भामिनोविज्ञासका सटीक . पनर्धराधवनाटक मूखमान । . For Private and Personal Use Only Page #691 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तररामचरितमाटक स्टीव ११.३ कायावहारम्बातिवामनानं. रमजरोनाटिका सटीक १०४ बाग्भटासकार पदकोधिकनाटक सटीक .१०५ सरखतीकहाभरप सटीक , .२ चैतन्यचन्द्रोदयनाटक सटीक २ १०६ मझौतपारिजात[सहीतशास्त्र]. ०३ धननयविजयनाटक सटीक १.७ छन्दोमनरी उत्तरवाकर सटीक। ७४ नागानन्द नाटक सटीक . १०८ शुतबोध: (छन्दीबन्य) सौक । ७५ नागानन्दनाटक मूल . १०८ पिङ्गलकन्द: शास्त्र इसिसहित १॥ V६ प्रबोधचन्द्रोदयनाटक सटीक १ ११. महानिर्वाणतन्त्रम् सटीक ४ ०७ प्रसन्नराधवनाटक जयदेवकत १ १११ सारदातिखक तन्त्रम् . ०८ प्रियदर्शिका नाटिका सटीक . ११२ मन्त्रमहोदधि तन्त्र सटीक १ ७८ वसन्ततिलक भाव नाटक ॥ ११३ रुद्रयामल तन्त्र ८. पाखरामायसनाटक सटीक ३ ११४ इन्ट्रमालविद्यासंग ८१ विक्रमोर्वशी नाटक (सटीक) १. ११५ कामन्द को नौतिसारः ८२ विद्धशालभचिकानाटिका सटीक | ११६ चाणक्य शतकम् सटीक ८३ वेणीसंहारनाटक सटीक | ११७ शुक्रनीतिसारः सटीकर ८४ मलिकामारुतनाटक सटीक २ । ११८ गया श्राद्धादिपद्धतिः . ८५ महानाटक हनुमन्नाठक सटीक १॥ ११८ तुलादानादिपद्धतिः (बनाव:) ८६ महानाटकम् (हनुमन्त्राटकम्) ।। १२. धर्मशास्त्र संग्रह ८७ महावीरचरितनाटक सटीक १॥ | १२१ वौरमिवोदय (स्पतिशास्त्र) ५ ८८ महावीरचरितनाटक मूलमाव ॥ १२२ मनुसंहिता कुत्ल कभक्त टोका८ मालतीमाधवनाटक सटीक ॥ सहित १. मालविकाग्निमिवनाटक सटीक १ १२३ वेदान्तदर्शन सभाध सटीक & ११ मुद्राराक्षसनाटक सटीक ११२४ भामती (वेदान्त)वाचम्प्रतिमिलत १२ मृच्छकटिक नाटक सटीक १० ! १२५ वेदान्तपरिभाषा २३ रबावलीनाटिका सटीक . १२६ वेदान्तबार सटीक २४ शकुन्तलानाटक सटीक १ १२७ विवेकचूड़ामणि वेदान्त ॥ २५ काव्यप्रकाश पलार सटीक ४ १२८ पञ्चदशी (सटीक) वेदान्त १०० २६ काव्यादर्थ सटीक (अखबार) १ १२८ सिद्धान्तविन्टुसारः (वेदान्त) . १० काव्यदौपिका पलकार सटीक ॥ १३० पूर्णप्रशदर्शनम् सभाष्य २८ कुवलयानन्द पलकार सटीक २१३१ माडादर्शन ( भाष्यसहित) २ २८ चन्द्रालीक प्राचीन अलङ्कार । १३२ सांख्य सूत्र पनिरक्षतिसहित ।. १०. दशरूपकम् (पलकार) १ १२१ साकासार १.१ साहित्यदर्पण सटीक पलहार॥ १२ सांख्यतत्वकौमुदी सटीक , १.२ साहित्यदर्पणम् (मूलमाव) | १२५ सांख्यकारिका गौड़पादमाष। For Private and Personal Use Only Page #692 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [ १ ] १५६ मोमोसादर्शनम भाष्यसहित १२ । १६८ शुक्लयजुवेंदख प्रातिमास ११७ मौमांसापरिभाषा सभाष्य १२८ शाण्डिल्य व सभाष्य . १९८ सामवेदसहिता सभाष्य १२८ नैमिनीय (न्यायमालाविस्तर:) | १७० पग्रिपुराणम् १४. पर्थसंग्रह (सौगादिमीमांमा)।०/१०१ अध्यात्मरामायणम् सटीक १४१ न्यायदर्शन सभाष्य सवृत्ति २०१७२ कस्किपुराणम १४२ भाषापरिच्छेदः मुक्तावली ० | १७३ गरुड़ पुराणम् १४३ भाषापरिच्छेदमुन्नावली दिनकरी १७४ सटीक बामौकिरामायण १५४ भन्दशनिप्रकाशिका ( न्याय). बालकाखम १४५ कुसुमाञ्जलि सटीक (न्याय) • १७५ विद्यपुराणम् सटीक १४६ उपमानचिन्तामणिः १७६ मवैवर्तपुराण सम्प पं १४७ अात्मतत्त्वविवेक (बौद्धाधिकार) २ / १७७ मत्स्य पुराणम् १४८ पनुमानचिन्तामणि: सटीक ४॥ १७८ मार्कण्डेयपुराणम् १४६ नामृत (जगदीशकतन्याव १० | १७६ लिङ्गपुराणम् १५० तर्क संग्रह इं अनुवादसहित . | १८. श्रीमहगवद्गीता सभाष्य सटीक ४ १५१ पातञ्जलदर्शन (सभाष्य सटीक) २ १८१ अष्टादव (वाग्भट) वैद्यक २ १५२ पातनलदर्शन भोजबत्तिसहित १ | १८२ चक्रदत्त (बैद्यक) १॥. १५३ वैशेषिकदर्शनम् सटीक | १८३ चरकसंहिता (वैदाक) सम्पर्ष ६ १५४ सर्वदर्शनसंग्रह: (दर्शनशास्त्र] १/१८४ माधवनिदान सटीक १. १५५ पाथर्वणोपनिषद सभाष्य १८५ भावप्रकाश (वैटाक) १५६ पारण्यसंहिता समाष्थ . ( १८६ मदनपालनिर्घटुः (वैद्यक) . १५७ ईश केन कठ प्रश्न मुण्ड माण्डवय १८७ रसेन्द्रचिन्तामणितथारसरवाकर उपनिषद (सटीक सभाष्य) १८८ शाधिरसंहिता ( बैद्यक) १ १५८ गायत्री ब्याख्या . १८९ सश्रुतसंहिता सटीक (वैद्यक) १. १५६ गोपथब्रामण (अथर्ववेदस्य) १ १६. सुश्रुतसंहिता मूलमाव (वैद्यक) ४ १६. छान्दोग्य उपनिषद सठीक सभाष्य १८१ चिकित्सासारसंग्रह वनसेनकत १६१ तैत्तिरीय ऐतरेय श्वेताश्वतर सभाष्यर १९२ गरिताध्यायः भास्कराचार्यकृत १६२ दैवत तथा षड्वि भनाअषसभाष्यर/१४३ गोबाध्यायः भास्कराचार्यकृत .. १६३ निरुत सभाष्प सटीक १२/१६४ वहत्संहिता वा वाराहीसंहिता र १६४ नृसिंहतापनी सभाष्य | १४५ भावकुतूहल (ज्योतिष) . १६५ बरदारस्यक सटीक सभाष ७ १९६ खीलावती भास्कराचार्यरचित । १६६ मुक्तिकोपनिषत् . १८७ वीजगणित भारतराचार्यरचित.. १९७ पक्रयजुर्वेदसंहिता सभाच १८८ मूर्यसिद्धान्त सटीक कलिकाता संखवविधामन्दिर वि, ए, उपाधिधारिणः (चौगोवानन्दवितासागर भाषावस समाधान मारनि! For Private and Personal Use Only Page #693 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org [ 8 ] १८८ दायभाग श्रीमूतवाहनकृत स्मृतिशास्त्र श्रीकृष्ण तर्कालङ्कारकृत व्याख्यासहित २०० अश्वशास्त्र तथा अश्ववैद्यक जयदत्तकृत ... Acharya Shri Kailassagarsuri Gyanmandir २०१ चाश्वलायन गृह्यसूत्र सभाष्य २०२ स्मृतितत्त्व रघुनन्दन भट्टाचाय्र्यक्कृत स्मृतिशास्त्र (१ तिथितत्त्वम, २ श्राद्धतश्वम, ३ चकितत्त्वम्, ४ प्रायश्चित्ततत्त्वम्, ५ ज्योतिषतत्त्वम्, ६ मलमास तत्त्वम्, एकादशीतत्त्वम्, v संस्कार तत्त्वम्, २०६ हारोतसंहिता वैद्यकशास्त्र २०७ संगीतरत्नाकर खराध्याय संगीतशास्त्र २०३ प्रायश्चित्तविवेक शूलपाणित स्मृतिशास्त्र सटीक २०४ चतुर्वर्गचिन्तामणि (हमाद्रिकृत ) दान व्रत परिशेषखानि २०५ प्राप्तोषिणौ तन्त्रशास्त्र उदाहृतत्वम १० व्रततत्त्वम्, ११ दायतत्त्वम्, १२ व्यवहारतत्त्वम्, १३ शुद्धितत्त्वम, १४ वास्तुयागतत्त्वम्, १५ कृत्य तत्स्वम, १६ यजुर्वेदिश्राद्धतत्त्वम्, १७ देवप्रतिष्ठातत्त्वम्, १८ जलाशयोत्सर्गतत्तम, १८] कन्दीगषोत्सर्गतत्त्वम २० श्रीपुरुषोत्तमतत्त्वम्, २२ मठप्रतिष्ठादितत्त्वम, २३ शूद्रत्यविचारणतत्त्वम्, २१ दिव्यतत्त्वम्, २४ यजुर्वेदिषोत्सर्गतत्त्वम्, २५ दीक्षा तत्त्वम् २६ श्रीदुर्गार्चन पद्धति ) ... २०८ तासड़ा महाब्राह्मण २०६ दत्तकचन्द्रिका दत्तकमीमांसा सटीक २१० मिताचरा ( याज्ञवल्का स्मृति ) २११ तत्त्वचिन्तामणि: प्रत्यक्ष खण्ड (सटीक) २१२ आपस्तम्ब श्रौतसूत्र २१३ ऐतरेय भारण्यक [ सभाष्य | २१४ कूर्मपुराण २१५ देवीभागवत २१६ वाल्मीकि रामायण ( सम्पूर्ण सटीक ) २१७ वराहपुराणम् २१८ महाभारतम् सटीक २१८ हरिवंश ( सटीक ) २२० आयुर्वेदविज्ञान १म+ २य भाग सम्पूर्ण २२१ भैषज्यरत्नावली • २२२ कविकल्पलता . २२३ श्रीमद्भागवतं तथा श्रीधरखामिकृत टीकासहित २२४ विवादरवाकर For Private and Personal Use Only : :: ... *** :: ... ... ... *** ‍ :: १०० : : : ५. २४ २ ५ ७. १० ५ ६ 8110 lea ३१/० १२ १० ५/० ३५. १० ४ 50 N १ १२ २०० Page #694 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Serving Jin Shasant 027246 gyanmandir@kobatirth.org For Private and Personal Use Only