Book Title: Smruti Tattvasya Part 02
Author(s): Raghunandan Bhattacharya
Publisher: Jivanand Vidyasagar
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
मठप्रतिष्ठादितत्त्वम् ।
६१०
स्तन्त्र धारकः । तृतीयः प्रनं प्रब्रूयात्ततः कर्म समारभेत्' । प्रव्रते प्रष्टव्रते । पूर्वोक्तहेतौ द्वितीयवचनात् कर्मनियुक्तो - होतैवाचाय्र्यः स्वयं होटपचे ब्रह्माचाय्यैः अन्य होटपचे सोऽप्यधिक आचार्यः । तन्त्रधारकः पुस्तकवाचक आचार्यः प्रश्नवक्ता सदस्यः । महाकपिलपञ्चरात्रं 'जलाधारगृहार्थच्च यजे. वास्तु विशेषतः । ब्रह्माद्यदितिपर्यन्ताः पञ्चाशत्त्रयसंयुताः । सर्वेषां किल वास्तूनां नायकाः परिकीर्त्तिताः । असंपूज्य हि तान् सर्वान् प्रासादादीन्न कारयेत् । अनिष्पत्तिर्विनाशः स्यादुभयोर्धर्मधर्मिणोः' । धर्मधर्मिणोस्तडागादितत्कर्त्रीः । वास्तुयागविधानन्तु वास्तुयागतत्त्वेऽनुसन्धेयम् । अशक्तौ गृहारम्भदिने अशक्तौ प्रवेशदिनेऽपि कर्त्तव्यतामाह मातस्ये 'प्रासाद भवनादौनां प्रारम्भपरिवर्त्तने । पुरवेश्म प्रवेशेषु सर्वदोषापनुत्तये । इति वास्तूपशमनं कृत्वा सूत्रेण वेष्टयेत् । वास्तुपूजाम कुर्वाणस्तवाहारो भविष्यति' । तव वास्तुनाम्नो राक्षसस्य । मत्स्यपुराणे 'घण्टा वितान कतोरण चित्रयुक्त नित्योत्सवप्रमुदितेन जनेन सार्द्धम् । यः कारयेत् सुरग्टहं विधिवज्रजाङ्कम् । श्रौस्तं न मुञ्चति सदा दिवि पूज्यते च' । तोरणमाह देवीपुराणं 'प्लानं द्वारं भवेत् पूर्वे याम्ये चौडुम्बरं भवेत् । पश्चादश्वत्थघटितं नैयग्रोधं तथोत्तरे । भूमौ हस्त' प्रमाणानि चतुर्हस्तानि चोच्छ्रये' शारदायां 'तिकफलकमानं स्यात् स्तम्भानामूङ्ख मानतः । तिर्यक्फलक मुच्छ्रितस्तम्भयोपरि विस्तृतैककाष्ठं सिद्धान्तशेखरे । ' एवमेषामलाभ स्वात् तदलाभे शमौद्रुमः । ध्वजयष्ट्यादिमानमाह हयशीर्ष 'ध्वजवंशः प्रकर्त्तव्यो निर्घुणः शोभनो दृढ़ः । तदू ताम्रजं चक्र सूक्ष्म कुय्यात् द्विजोत्तमः । प्रासादस्य च विस्तारो मानं दण्डस्य कौर्त्तितम् । ध्वजयष्टिर्देवग्टहे ऐशान्यां दिशि
1
For Private and Personal Use Only

Page Navigation
1 ... 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690 691 692 693 694