Book Title: Smruti Tattvasya Part 02
Author(s): Raghunandan Bhattacharya
Publisher: Jivanand Vidyasagar
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
६३४
शूद्रत्य विचारणतस्त्वम् ।
अतएव स्वित्रधान्येन व्यवक्रियते । 'कन्दुपक्कानि तैलेन पायसं दधिशक्तवः । द्विजैरेतानि भोज्यानि शूद्र गेहजतान्यपि । इति कूर्मपुराणवचने शूद्रकर्त्त के कन्दु पक्का देर्ब्राह्मणभक्ष्यत्वेन श्रहे देयत्वं युक्तम् । कन्दुपक्क' जलोपसेकं विना केवलपावेच यद्दह्निना पक्कम् । पायसं पाकेन काठिन्यविकारापनं दुग्ध परमानपरत्वे पुलिङ्गनिर्देशापत्तेः । तथा चामरः 'परमावन्तु पायसः' इति 'दिनत्रयोदये प्राप्ते पाकेन भोजयेद्विजान् । अयं विधिः प्रयोक्तव्यः शूद्राणां मन्त्रवर्जितः । इति श्रा चिन्तामणिष्टतवराहपुराणवचनमपि कन्दुपकपरम् एवन्तु एतदचनं सच्छूद्रपरं मैथिलोक्त' डेयम् । एवम् श्राममांसस्यापि श्राद्धे देयत्वं सामगश्राद्धतत्त्वेऽनुसन्धेयं तत्र द्रव्यदेवता प्रकाशार्थं ब्राह्मणेन मन्त्राः पाठ्या: 'अयमेव विधिः प्रोक्तः शूद्राणां मन्त्रवर्जितः । श्रमन्त्रस्य तु शूद्रस्य विप्रो मन्त्रण गृह्यते' । इति वराहपुराणात् श्रयं श्राद्धेतिकर्त्तव्यताको विधिः शूद्रकर्त्तक मन्त्रपाठरहितः शूद्रस्य मन्त्रपाठानधिकारसिद्दी यदमन्त्रस्येति पुनर्वचनं तत् स्त्रियाग्रहणार्थं परिभाषा - र्थञ्च ततच तत् कर्म सम्बन्धिमन्त्रेण विप्रस्तदीयकर्म कारयिटब्राह्मणो गृह्यते तेन ब्राह्मणेन तत्र मन्त्रः पठनीय इति तात्पर्यं तत्र यजुर्वेदिको मन्त्रः तथा च स्मृति: ' आर्षक्रमेण सर्वत्र शूद्रा वाजसनेयिनः । श्रस्माच्छूद्रः स्वयं कर्म यजुर्वेदीव कारयेत्' । श्रार्षक्रमेण मुन्युक्तक्रमेण यजुर्वेदिसम्बन्धि गृह्यादिना । 'चतुर्णामपि वर्णानां यानि प्रोक्तानि वेधसा | धर्मशास्त्राणि राजेन्द्र ! शृणु तानि नृपोत्तम । विशेषतस्तु शूद्राणां पावनानि मनीषिभिः । अष्टादश पुराणानि चरित राघवस्य च । रामस्य कुरुशार्दूल धर्मकामार्थसिद्दये । तथोक्तं भारतं वीर पाराशर्येण धीमता । वेदार्थं सकलं
1
For Private and Personal Use Only

Page Navigation
1 ... 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690 691 692 693 694