Book Title: Smruti Tattvasya Part 02
Author(s): Raghunandan Bhattacharya
Publisher: Jivanand Vidyasagar
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्रीदुर्गाचनपतिः। ६६८ द्रव्याणि यथालाभं दद्यात्। ततो नवपत्रिकासमीपं गत्वा प्रोम एहि दुर्गे महाभागे पत्रिकारोहणं कुरु । तव स्थानमिदं मर्थे शरणं त्वां व्रजाम्यहम् । इत्युबा घटे ह्रीं श्रोम् कदलोखायै ब्रमाण्यै नम इति क्रमेण दशोपचारैः पञ्चोपचारैगन्धपुष्पाभ्यां वा पूजयेत् । एवं दाडिमस्थां रसादन्तिकां, धान्यस्थां लक्ष्मों, हरिद्वास्था दुगों मानस्थां चामुण्डा, कचुस्था कालिका, विस्वस्थां शिवाम्, अशोकस्यां शोकरहिता, जयन्तीखां कार्तिकोश पूजयेत्। एवं गणेशादौनामपि यथाशशि पूजा। ततो देवीं पाद्यादिभिः संपूज्य छागादिबलिं दद्यात्। यथा स्वयमुत्तरामुखः नातं पूर्वाभिमुखं बलिं कत्वा ओम् अस्त्राय फट इत्यवलोक्य "ओम् अग्निः परासीत् तेनाजयन्त स एतल्लोकमजयत्तस्विग्निः स ते लोको भविष्यति तं जेष्यसि पिबेता अपः। ओं वायुः पशुरासौत्तेनाजयन्त स एतल्लोकमजयत्तस्मिन् वायुः स ते लोको भविथति तं जेथमि पिबैता प्रपः। ओं सूर्यः पशुरासीत्तेनाजयन्त स एतल्लोकमजयत्तस्मिन् सूर्यः स ते लोको भविष्यति तं जेष्थसि पिबैता प्रापः इति कुशोदकैः संप्रोच्य त्रों छागपशवे नम इति गन्धादिभिरभ्ययं ओं छाग त्वं बलिरूपेण मम भाग्यादुपस्थितः। प्रणमामि ततः सर्व. रूपिणं बलिरूपिणम्। चण्डिकाप्रीतिदानेन दातुराप. हिनाशनम्। चामुण्डाबलिरूपाय वले तुभ्यं नमोऽस्तु ते। यज्ञार्थे पशव: सृष्टाः स्वयमेव स्वयम्भुवा। अतस्त्वां घातयाम्यद्य तस्माद यजे बधोऽबधः। इत्युच्चार्य ऐं ह्रीं श्रीं इति मन्त्रेण बलिं शिवरूपिणं ध्यात्वा तस्य मूद्धि पुष्पं न्यसेत् । प्रोम् प्रोत्यादि महाबलभवनकामो दुर्गाप्रीतिकामी वा इमं छागपश वडिदैवतं भगवत्यै दुर्गादेव्यै तुभ्यमह घात
For Private and Personal Use Only

Page Navigation
1 ... 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690 691 692 693 694