Book Title: Smruti Tattvasya Part 02
Author(s): Raghunandan Bhattacharya
Publisher: Jivanand Vidyasagar
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
६६६
श्रीदुर्गार्चनपद्धतिः ।
तहक्षिणे नवपत्रिकाञ्च गौतवाद्यादिभिः पौठोपरि स्थाप. यित्वा भूतशुयादिकं विधाय सामान्यायं स्थापयित्वा देवीसमीपे ताम्रादिपावे विल्वशाखां स्थापयित्वा ओम् आरोपितासि दुर्गे त्वं मृण्मये श्रीफलेऽपि च । स्थिरात्यन्तं हि नो भूत्वा गृहे कामप्रदा भव। ओम् स्थां स्थी स्थिरा भवेति स्थिरोकत्य प्राण प्रतिष्ठां कुर्यात् । यथा। प्रतिमायाश्चक्षुषि कज्जलं दत्त्वा कपोलौ स्पृष्ट्वा ओम् कालि कालि स्वाहा हृद. याय नमः। ओम् कालि वञ्चिणि शिरसि स्वाहा। ओम्म कालि कालेश्वरि शिखायै वषट् । ओम् कालि कालि वजे श्वरि कवचाय हुम्। ओम् कालि वज्र वरि लोहदण्डायै स्वाहा । नेत्रत्रयाय वौषट् । ओम् कालि लौहदण्डायै अस्त्राय फट ।
ओम् जयन्तीत्यादि पठिला हृदयेऽङ्गुष्ठं दत्त्वा अस्यै प्राणाः प्रतिष्ठन्तु अस्यै प्राणा: क्षरन्तु च। अस्ये देवत्व संख्यायै स्वाहा । पुनः कालि कालि स्वाहा हृदयाय नम इत्यादि सर्वम् ओम् जयन्तीत्यादि च पठित्वा ओम् मनो जूतिजुषतामाज्यस्य बृहस्पतियजमिमं तनो बरिष्ट यज्ञं समिमं दधातु विश्वेदेवास इह मादयन्तामोम् प्रतिष्ठ इत्येतैः कालि. कापुराणोक्तमन्वैरिति । अथवा आगमोसमन्: प्राणप्रतिष्ठा यथा। हृदये हस्तं दत्त्वा ओम् आं ह्रीं क्रो यं रं लं वं शं षं सं हों हं स: भगवत्या दर्गायाः प्राणा इह प्राणा: । पुनरवि दुर्गाया इत्यन्तमुक्त्वा जीव इह स्थितः । पुन: दुर्गाया इत्यन्तमुक्त्वा इह सर्वेन्द्रियाणि वाननस्त्वक्चक्षुःश्रोच घ्राणप्राणा इहागत्य मुखं चिरं लिष्ठन्तु स्वाहा इति । एवमन्येषां गणेशादौनाम्। ततः सपुष्णाक्षतमादाय देवों ध्यायेत् यथा । ओं जटाजटसमायुक्तालईन्दु शतशेखराम्। लोचनत्रयसंयुक्त पूर्णेन्दुमदृशाननाम् । अन्दोपुष्यवरा का प्रतिष्ठां सुलोचनाम् ।
For Private and Personal Use Only

Page Navigation
1 ... 669 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690 691 692 693 694