Book Title: Smruti Tattvasya Part 02
Author(s): Raghunandan Bhattacharya
Publisher: Jivanand Vidyasagar
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
६२८
मठप्रतिष्ठादितत्त्वम् ।
फलम् । नरसिंहपुराणे 'त्रिवृत् शुक्तञ्च पौतञ्च पट्टसूत्रादिनिर्मितम् । यज्ञोपवीतं गोविन्दे दत्त्वा वेदान्तगो भवेत् । विवृत् नवगुणं नव वै त्रिवृत् इति श्रुतेः । नन्दिपुराणम् । 'अलङ्कारच यो दद्यात् विप्रायाथ सुराय वा । स गच्छेद्दारुणं लोकं नानाभरणभूषितः । जातः पृथिव्यां कालेन ततो दीपपतिनंरः । सुरायेति पुंस्त्वमविवक्षितम् । अलङ्कारदानेन नानाभरणभूषितत्व पूर्वक वरुण लो क ग न्तु त्वानन्तर दोपपतित्वं फलम् । विष्णुधर्मोत्तरे 'यानं शय्यासनं छत्रं पाटुके चाप्युपानहौ । वाहनं गाञ्च धर्मञ्च त्रिदशेभ्यो ददाति यः । एकैकस्मादवाप्नोति वह्निष्टोमफलं नरः । यानादिप्रत्येक दानेनाग्निटोमयज्ञजन्चफलसमफलप्राप्तिः फलम् ।
:
ब्रह्म
अथ विष्णुसंप्रदानकदानानि । विष्णुधर्मोत्तरे तृतीयकाण्डे 'विष्णोरायतने दत्त्वा तत्कथा पुस्तकं नरः । लोकमवाप्नोति बहन संवत्सरानपि । विष्णुकथा पुस्तकदानेन बहुसंवत्सरब्रह्मलोकप्राप्तिः फलम् । 'विष्णोः शङ्खप्रदानेन बारुणं लोकमाप्रयात्' । शङ्खस्य वाक्गालोकप्रात्यनन्तरमनुष्यलोकख्यातशब्दत्व' फलम् । 'घण्टाप्रदानेन तथा महस्रशतमाप्नुयात् ' घण्टायाः सहस्रशतसंख्यक घण्टाप्राप्तिः फलम् । 'सौभाग्यं महदाप्नोति किङ्किणीं प्रददवरेः । सौभाग्यं पुष्टिः किङ्किणी क्षुद्रवटिका । तस्य महासौभाग्यप्राप्तिः फलम् । वितानक प्रदानेन सर्वपापैः प्रमुच्यते । परं
निर्वृतिमाप्नोति यत्र यत्राभिजायते' । वितानकस्य सर्वपापविमुक्तिपूर्वक परम निर्हतिप्राप्तिः फलम् । 'दत्त्वा तु देवकर्मार्थं नरो वेदों दृढां शुभाम। पार्थिवत्वमवाप्नोति वेदौ हि पृथिवो यतः । वेदोदोल पिरिडका । वेद्याः पार्थिवत्वप्राप्तिः फलम् । 'यः कुम्भं देवकर्मार्थं नरो दद्यान्नवं शुभम् ।
For Private and Personal Use Only

Page Navigation
1 ... 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690 691 692 693 694