Book Title: Smruti Tattvasya Part 02
Author(s): Raghunandan Bhattacharya
Publisher: Jivanand Vidyasagar
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३६२
औदुर्गाचनपतिः ।
अय स्थापनं कुर्यात् शङ्खादिपाने दूर्वाक्षतदधिपुष्याणि दत्ता यथालाभं वा वम् इति धेनुमुद्रयाऽमृतौ कृत्य प्रों विल्ववृक्षाय नम इति अष्टधा जवा तेन उदकेन प्रात्मानं पूजोपकरणचाभ्युच्च विल्ववृक्षे एतत् पाद्यं ओं विल्ववृक्षाय नमः सामगानामिदमध्यम् । अन्येषाम् एषोऽर्घः। एवमाचमनीयादि दद्यात्। पञ्चो. पचारैगन्धपुष्पाभ्यां वा पूजयेत् । सम्भवे एतहस्त्रं वृहस्पति. दैवतम् ओं विल्ववृक्षाय नम इति दद्यात् । ततो विल्ववृक्षे दुगां पूजयेत्। यथा शङ्खादिपात्रं पुरतो निधाय विभाग जलेनापूर्य तत्र अक्षतपुष्पाणि दत्त्वा यथालाभं वा वम् इति धेनुमुद्रया अमृतौकत्य “ओं जयन्ती मङ्गला काली भद्रकाली कपालिनी दुर्गा शिवा क्षमा धात्री स्वाहा स्वधा नमोऽस्तु ते प्रोम् ह्रीं दुर्गायै नमः” इति अष्टधा जसा तेन उदकेन आत्मानं पूजोपकरणच अभ्युक्ष्य ओम् जटाजूठेत्यादि ध्यात्वा खशिरसि पुष्यं दत्त्वा मानसोपचारैः संपूज्य अान्तर स्थापयित्वा पुनात्वा ओम् भूर्भुवः स्वभगवति दुर्गे इहागच्छ इहागच्छः यह तिष्ठ इह तिष्ठ इति उत्तर एतत् पाद्यम् ओम् जयन्तीत्यादि उक्त्ता ओम् हों दुर्गायै नमः एवमादिभिः पञ्चोपचारैर्वा पूजयेत् । सम्भवे वस्त्र पुनराचमनौयञ्च दद्यात् । ततो वाद्यपुरःसरमञ्जलिं बड्डा पठेत् । श्रोम् इषे मास्यसि पक्षे नवम्यामाभ्योगतः। श्रीवृक्षे बोधयामि त्वां यावत् पूजां करोम्यहम्। ऐं रावणस्य बधार्थाय रामस्यानुग्रहाय च। प्रकाले ब्रह्मणा बोधो देव्यास्त्वयि कृतः परा। इति मन्त्राभ्यां देवीं बोधयेत् । शूद्रस्तु प्रणवव्याहृति. स्थाने नम इत्युच्चार्य पूजयेत्। ततः शक्ल नवमीपर्यन्त यथाशक्ति दुगां पूजये। षष्ठ्यादौ देव्या भामन्त्रणादिकन्तु अक्ष्यमाणं बोध्यम्।
For Private and Personal Use Only

Page Navigation
1 ... 665 666 667 668 669 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690 691 692 693 694