Book Title: Smruti Tattvasya Part 02
Author(s): Raghunandan Bhattacharya
Publisher: Jivanand Vidyasagar
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दीक्षातत्त्वम्।
पात्रमाच्छाद्य वमिति धेनुमुद्रया मृतौकत्य वषडिति गालिनौमुद्रां प्रदर्श्य वौ षडिति वीक्ष्य मूलमष्टधा जबा फडिति संरक्ष्य यथायथमुद्राः प्रदर्श्य दक्षिणे प्रोक्षणीपात्रे तज्जलं किश्चिहत्त्वा तेनोदकेनात्मानं पूजोपकरणञ्चाभ्युच्य न्यासक्रमेण धर्मादौन खौयदेहे पूजयित्वा शिरोहृदयाधारपादसर्वाङ्गेषु मूलेन पुष्पाञ्जलिपञ्चकं नि:क्षिप्य मानसिकगन्धादौनैवेद्यरहितैर्मानसपूजां कुर्यात् तत: शालग्रामे कुम्भजले वा ओम् आधारशक्तये नमः एवं कूर्माय अनन्ताय पृथिव्यै क्षौरसमुद्राय मणिमण्डपाय कल्पतरुभ्यः मणिवेदिकायै रत्नसिंहासनाय धर्माय ज्ञानाय वैराग्याय ऐखाय अधर्माय अज्ञानाय अवैराग्याय अनेखाय आनन्दाय कन्दाय सम्मिल्लाय प्रकतिमयपत्रेभ्यः विकारमयके शरेभ्य: कणिकाये अं सूर्यमण्ड. लाय हादशकलात्मने उ सोममण्डलाय षोड़शकलात्मने मं वह्निमण्डलाय दशकलात्मने सं सत्वाय रं रजसे तं तमसे आं आत्मने पं परमात्मने प्रोङ्कारादिनमो. ऽन्तेन सर्वत्र पूजयेत्। ततस्तत्तन्मन्त्रोतां नवशक्तिपूजां पौठपूजाञ्च कुर्यात् । आवाहनादिरहितां यन्ते तु तत्तद्देवतोतरूपं ध्यात्वा तत्तन्मन्त्रं समुच्चार्य सुसुम्ना वर्मना वामनासारन्धनिर्गतं तेजः पुष्पाञ्जलिमादाय। गोपाले चेत् मन्त्रमुच्चार्य ओं श्रीकृष्ण इहागच्छ इत्यादिमुद्राभिः कुर्यात् । प्राणप्रतिष्ठामन्त्रस्तु। श्रां ह्रीं क्रों इत्यादि। विसर्जनमन्त्रस्तु क्षमखेति। एवमन्यदेवपक्षेऽप्यूह्यम्। एतत्चयरहितपूजास्थाने तत्तद्देवतोक्तरूपं ध्यात्वा देवताङ्गे षडङ्गन्यासं मन्त्रविशेषे नेत्रशून्यत्वेन पञ्चाङ्गन्यासं वा कवचेनावगुण्ठनम् इत्यादि धेन्वादिमुद्राः प्रदय मूलमुच्चार्य यथासम्भवमासनादि ताम्बूलान्त दद्यात्। यथा गोपाले मूलमुच्चार्य इद
For Private and Personal Use Only

Page Navigation
1 ... 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690 691 692 693 694