Book Title: Smruti Tattvasya Part 02
Author(s): Raghunandan Bhattacharya
Publisher: Jivanand Vidyasagar

View full book text
Previous | Next

Page 678
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीदुर्गानपतिः । ६७३ नाभितो हृदिस्थे परमात्मनि संयोज्य पृथिवीं जले जलं तेजसि तेजो वायौ वायुमाकाशे प्रविश्य दक्षिणाङ्गुष्ठेन दक्षिणनासापुटं धृत्वा यम् इति वायुवीजेन षोड़शधा जप्तेन वायुत्कर्षखरूपपूरकसंज्ञया वायव्या धारण्या देहं शोषयित्वा नासापुटावङ्गठानामिकाभ्यां धृत्वा रम् इति वह्निवोजेन चतुःषष्टिधा जप्तेन वायुस्तम्भनरूपकुम्भकसंज्ञया श्रग्निचिन्तनरूपया आग्नेय्या धारगया देहं दाहयित्वा लम् इति इन्दुवोजेन द्वात्रिंशज्जप्तेन दक्षिनासापुटेन वायुनिःसरणरूपया रेचकसंज्ञया ऐन्द्रया धारण्या स्थिरीकृत्य वं इति वरुणवौजेन वायादिभूतानि व्योमादिभ्यो बहिः कृत्वा हंस इति मन्त्रेण परमात्मतो जौवं नाभिपद्म न्यसेत् । ततः प्राणायामः । दक्षिणनासापुटं धृत्वा श्र जयन्तीत्यादि मन्त्र शनैरेकधा जप्तेन वामनासया वायूत्तोलनरूपं पूरकं नासिके धृत्वा चतुर्धा जस ेन वायुधारणं कुम्भकं वामनासां धृत्वा दक्षिणनासया विधा जप्तेन वायुत्यजनं रेचकं पुनर्दक्षिणनासया पूरकं पूर्ववत्ताभ्यां कुम्भकं वामया रेचकं पुनर्वामया पूरकम् उभाभ्यां कुम्भकं दक्षिणया रेचकमिति । ततोऽङ्गन्यासः । अनङ्गष्ठ हस्ताङ्गलिभिः ओं कालि कालि स्वाहा हृदयाय नम इति हृदि । तर्जनौ मध्यमाभ्याम् ओं कालि कालि वज्रिणि शिरसि स्वाहा इति शिरसि । अधोऽङ्गुष्ठमुष्टिकया श्री कालि कालेश्वरि शिखायै वषट् इति शिखायाम् । विपरीतपर्यन्त करतलाभ्याम् श्रम् कालि कालि व श्वरि कवचाय हुं इति आणिः पादपर्यन्तम् । तर्जनौ मध्यमानामिकाभिः ओम् कालि वज्रखरि लौहदण्डायै नेत्रत्रयाय वौषट् इति नेत्रयोः । ओम् कालि लौहदण्डायै अस्त्राय फट् इति एवं करन्यासं न्यस्य ऊर्द्धाध ऊर्द्धाङ्घतालत्रयं दत्त्वा छोटिकादिभिः दशदिशो बध्नीयात् । ततः ५.७ क For Private and Personal Use Only

Loading...

Page Navigation
1 ... 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690 691 692 693 694