Book Title: Smruti Tattvasya Part 02
Author(s): Raghunandan Bhattacharya
Publisher: Jivanand Vidyasagar

View full book text
Previous | Next

Page 654
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir दौसातत्त्वम्। ६४८ शास्त्रार्थतत्त्ववित् । परोपकारनिरतो जपपूजादितत्परः । इत्यादि गुणसम्पन्नो गुरुरागमपारगः। वामनः कायवसुभि गुरुशुश्रुषणे रतः। एतादृशगुणोपेतः शिष्यो भवति नापरः' । होममूले। 'चोर्णाचारवतो मन्त्री ज्ञानवान् सुसमाहितः । ब्रह्मनिष्ठोऽतिविख्यातो गुरुः स्याद्भौतिकोऽपि च'। भौतिकोऽपि देवयोन्यपसेवकोऽपि। 'देवताचार्यशश्रूषां मनो. वाक्कायकर्मभिः। शुद्धभावो महोत्साहो बोहाशिष्य इति स्थितः'। दैवं कर्म यजुः कुर्यात् स इति पूरणीयम्। 'न तूपदेश्यः पुत्रश्च व्यत्ययो वस्तुदस्तथा'। व्यत्ययो परस्परविद्यादायो। प्रयोगसारे। 'तत्रापि भक्तियुक्ताय पुचाय वस्तुदाय च। एतानि राघवभतानि। महाकपिलपञ्चरात्र नारदीययोः। 'मन्त्र यः साधयेदेकं जपहोमार्चना. दिभिः। क्रियाभिर्भूरिभिस्तस्य सिद्धन्त्यन्येऽप्यसाधनात् । मम्यक्सिडैकमन्त्रस्य नासिद्धमिह किच्चन। बहुमन्त्रवतः पुस: का कथा हरिरेव सः'। पिङ्गलामते। 'मननं विखविज्ञानं नाणं संसारबन्धनात्। यत: करोति संसिव मन्त्र इत्यभिधीयते'। अन्यत्रापि। 'प्राप्तोपदेशतो मन्त्रो मननाज्जपनादपि। सिद्धिप्रदः साधकानां पूजाहोमादिक विना'। यमः। 'पुण्याहं वाचयेई वे ब्राह्मणस्य विधीयते'। व्यास:। 'संपूज्य गन्धपुष्पाद्यैाह्मणान् स्वस्ति वाचयेत्। धर्म्य कर्मणि माङ्गल्ये संग्रामाद्भुतदर्शने'। पूजाधारमाह पद्मपुराणम्। 'शालग्रामशिलारूपो यत्र तिष्ठति केशवः । तब देवाऽसुरा यक्षा भुवनानि चतुर्दश'। अत्र सर्वसानिध्या. दत्र तेषां पूजा प्रतीयते। तत्रावाहनविसर्जने नस्तः । 'शालग्रामे स्थावरे वा नावाहनविसर्जने'। इति राघवभतात् । बौधायनः । 'प्रतिमास्थानेष्वपस्वग्नौ नावाहनविसर्जनमिति'। ५५-क For Private and Personal Use Only

Loading...

Page Navigation
1 ... 652 653 654 655 656 657 658 659 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690 691 692 693 694