Book Title: Smruti Tattvasya Part 02
Author(s): Raghunandan Bhattacharya
Publisher: Jivanand Vidyasagar
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्रीदुर्गाचनपतिः। ६५८ सतो मन्त्रमुच्चार्य एष मन्त्रः आवयोः सम्यक फलदोऽस्तु इति गुरु प्रणमेत् । ततो 'वरं प्राणपरित्यागश्छदनं शिरसोऽपि वा। न वनभ्यर्च्य भुञ्जीत भगवन्तमधोक्षजम् । इत्युच्चार्य पूजानियमं कुर्य्यात्। अन्यत्र तु तत्तदूहेत् ततो मन्वग्रहणप्रतिष्ठार्थ दक्षिणां काञ्चनादिकां तस्मै निवेदयेत्। ततः प्रभृति गुरोः प्रियमेवाचरेत्। 'त्वत्प्रसादादहं देव कृतकृत्यो ऽस्मि सर्वतः। मायामृत्युमहापाशाहिमुक्तोऽस्मि शिवोऽस्मि च'। इति पठित्वाऽच्छिद्रावधारणं कृत्वा वैगुण्यसमाधा. नार्थम् ओं तहिष्णोरित्यादिना विष्णु स्मृत्वा विप्रान् भक्ष्य. भोज्यदक्षिणाभिः यथाशक्ति परितोषयेत्। गुरुस्तु मन्चदानानन्तरं स्वसिद्धये सहस्रकलो मन्त्र विद्यां वा प्रणिधानपूर्वक जपेत् । इति बन्यघटीय श्रीहरिहरभट्टाचार्यात्मज श्रीरघुनन्दन.
भट्टाचार्यविरचितं दीक्षातत्त्व
समाप्तम् ।
श्रीदुर्गार्चनपद्धतिः।
ओं दुर्गायै नमः । प्रणम्य सच्चिदानन्दरूपां दुगां जगन्मयीम्। प्रयोगं शरदर्चाया वक्ति औरघुनन्दनः ॥ प्रधाखिन दुर्गापूजा नित्या काम्या च। अथ नवम्यादिकल्पः। पौर्णमास्यन्ताखिनक्षणपने प्रानिक्षत्रयुक्त नवम्यातिथौ केवलायां वा पूर्वाह्न दिवाभे वा उभयदिने तथाविधलामे पूर्वदिने युग्मादरेण अत्यम्। तत्र च पूर्वदिने
For Private and Personal Use Only

Page Navigation
1 ... 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690 691 692 693 694