Book Title: Smruti Tattvasya Part 02
Author(s): Raghunandan Bhattacharya
Publisher: Jivanand Vidyasagar
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्रीदुर्गाचनपद्धतिः । ६७७ मङ्गलाये भदाये ये शा न्ये शिवायै क्षमायै सिध तुष्ट्य उमाये पुथ्य श्रियै ऋय रत्य दीप्तायै कान्त्य । यशायै लक्ष्मी ईश्वर्ये झुबैर शक्त्ये जयावत्य ब्राह्मा जयन्य अपराजितायै अजिताये मानस्य श्वेतायै दिवं मायायै महामायायै मोहिन्य ३२। लालसाय तौबायै विमलायै गौर्ये मत्यै दुर्गायै क्रियायै अरुन्धत्य घण्टाये कर्णायै सकर्णायै कपालिन्य रौट्रैर काल्यै माययें त्रिनेत्रायै सुरूपायै वहुरूपायै रिपुहायै अम्बिकायै चचिकायै सुरपूजितायै वैवस्वत्य कौमाय माहे. खर्ये वैष्णव्ये महालक्ष्मे कार्तिक्ये कौशिक्य शिवदूत्यै शिवायै चामुण्डायै ६४ । अथ मातरः। ह्रीं ओं ब्राह्मण्यै नमः एवं माहे. खये कौमार्य वैष्णव्य वाराह्य इन्द्राण्यै चामुण्डायै महालक्ष्मा । पूर्वादि दिक्षु ओं शिवदूत्वै मध्ये चण्डिकायै मातृणां पुरोभाग प्रोम् भैरवाय नम इति पञ्चोपारैः पूजयेत् । ओम् महिषासुराय नमः। ततोऽङ्गपूजा। ओम् कालि कालि खाहा हृदयाय नम इति गन्ध पुष्पाभ्यां पूजयेत्। एवं कालि कालि बजिणि शिरसे स्वाहा नमः। ओम् कालि काले खरि शिरलायै वषट नमः । कालि वजेश्वरि कवचाय हु नमः । आग्नेय्यादिविदितु ओन कालि कालि वनेश्वार लोह. टण्डायै स्वाहा नत्रत्रयाय वौषट् नमः । देव्यग्रे ओम् कालि लोहदण्डायै अस्त्राय फट् नमः इति पूर्वादिदिक्षु पूजयेत् । देव्याः भिखां भावयन् ओम् ईशानाय नमः इति संपूज्य मुखं भावयन् अोम् कालि कालि तत्पुरुषाय नमः हृदयं भावयन् मोम् वजे खरि अघोराय नम अधो भावयन् ओम् लोहद. ण्डायै वामदेवाय नमः सर्वाङ्ग भावयन् ओम् स्वाहा सद्योजाताय नमः। ततोऽस्त्राणि पूजयेत्। देव्या दक्षिणभागे ओम् त्रिशूलाय नमः एवं खगाय चक्राय तीक्ष्ण बाणाय
For Private and Personal Use Only

Page Navigation
1 ... 680 681 682 683 684 685 686 687 688 689 690 691 692 693 694