Book Title: Smruti Tattvasya Part 02
Author(s): Raghunandan Bhattacharya
Publisher: Jivanand Vidyasagar

View full book text
Previous | Next

Page 676
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीदुर्गार्चनपद्धतिः। भीम जय त्वं सर्वभूतेथे सर्वभूतसमाहत। रक्ष मां निज. भूतेभ्यो बलिं भुङ्ग नमोऽस्तु ते। इत्युत्ता खङ्गस्थ रुधिरमादाय ओम् यं यं स्मृशामि पादेन यं यं पश्यामि चक्षुषा। सस मे वश्यतां यातु यदि शक्रसमो भवेत्। श्रोम ऐं ह्रीं श्रीं नित्यतिबे मददवे स्वाहा इति सर्ववश्यमन्त्रण खोयललाटे तिलकं कुर्यात् । महिषोत्सर्गे तु महिषारण्यपशुत्वेनागस्य. प्रोक्षितत्वात्तहाने अग्निः पशुरासौदित्यादि मन्त्रः प्रोक्षणं नास्ति ततश्च एतत् पाठ्यम् । प्रोम् यथा वाहं भवान् हेष्टि यथा वहसि चण्डिकाम् । तथा मम रिपून हिंस शुभं वह लुलाप ह । यमस्य वाहनस्व वै वररूपधराव्यय । आयुर्वित्तं यशो देहि कासराय नमोऽस्तु ते । ओम् महिषपशवे नम इति गन्धादिभिः संपूज्य छाग इत्यत्र पशो इत्यूहेन वदेत् । कधिरदाने तु फलं शतवर्षावच्छिन्न दुर्गाप्रौतिः। पूर्ववदन्यत् सर्वम्। मेषघाते तु मेष इत्यूहेन प्रयोज्यम्। रुधिरदाने तु एकवर्षाव. च्छिद्र दुर्गाप्रीतिः फलम्। अन्यत् सर्व पूर्ववत् । खदेहरुधिरदाने तु एष स्वगावरुधिरबलि: ओम् महामाये जगन्मातः सर्वकामप्रदायिनि। ददामि देहरुधिरं प्रसौद वरदा भव । इत्युबा जयन्तीत्यादिना दद्यात्। प्रभू. तबलिदाने हो वा बौन वाग्रतः कत्वा संप्रोक्ष्य तत्तत्पशभ्यो नम इति संपूज्य छाग त्वमिति बहुवचनानूहेन प्रयोगः । पश्वन्तरेऽप्य वं वाक्ये तु महाबलभवनकामोऽतुलविभूतिकामो दुर्गाप्रीतिकामो वा एतान् पशून् घातयिथे इति रुधिरदाने तु एष पशरुधिरबलि: ओ जयन्तीत्याधुच्चार्य ह्रीं ओं दुर्गायै नमः पशुशौर्षदाने एष सप्रदीपपशुशीर्षबलि: पूर्ववत् । कुष्माण्ड क्षुबलिं दद्यात्। तत ओं जयन्तीति मन्वं यथाशक्लि जमा पो गुयातिगुह्यगोप्ती व ग्रहाणामत्कृतं जपं For Private and Personal Use Only

Loading...

Page Navigation
1 ... 674 675 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690 691 692 693 694